५. चूळवग्गो
१. सम्मुखीभावसुत्तवण्णना
४१. पञ्चमस्स पठमे सम्मुखो भवति येन सो सम्मुखीभावो, पुरतो विज्जमानता, तस्मा सम्मुखीभावा। पुञ्ञकम्मन्ति दानसङ्खातं पुञ्ञकम्मम्। द्वे धम्मा सुलभा बाहिरत्ता यथासकं पच्चयसमवायेन लब्भनतो। सद्धा पन दुल्लभा पचुरजनस्स अनवट्ठितकिच्चत्ता। तेनेवाह ‘‘पुथुज्जनस्सा’’तिआदि।
सम्मुखीभावसुत्तवण्णना निट्ठिता।
२. तिठानसुत्तवण्णना
४२. दुतिये मच्छरियमेव मलं मच्छरियमलं, चित्तस्स मलीनसभावापादनतो विगतं मच्छरियमलं एत्थाति विगतमच्छरियमलम्। गेधाभावेन कोचि किञ्चि देन्तोपि तत्थ आसत्तिं न विस्सज्जेति, अयं पन न तादिसोति आह ‘‘विस्सट्ठचागो’’ति। मलीनहत्थोव चित्तविसुद्धिया अभावतो। धोतहत्थोव धोतहत्थेन कातब्बकिच्चसाधनतो। तेन वुत्तं – ‘‘चित्ते सुद्धे विसुज्झन्ति, इति वुत्तं महेसिना’’ति। याचितुं युत्तो याचकानं मनोरथपूरणतो। याचयोगो पयोगासहेहि याचकेहि सुट्ठु युत्तभावतो। तंसमङ्गी एव तत्थ रतो नाम, न चित्तमत्तेनेवाति आह ‘‘दानं…पे॰… रतो नाम होती’’ति।
‘‘उच्चा, भन्ते’’ति वत्वा अयं मं उच्चतो वदतीति चिन्तेय्याति पुन ‘‘नातिउच्चा तुम्हे’’ति आह, सरीरेनाति अधिप्पायो। मेचकवण्णस्साति नीलोभासस्स। पुच्छीति भिक्खू पुच्छि। भूमियं लेखं लिखन्तो अच्छीति पठमं मञ्चे निपज्जित्वा उट्ठाय भूमियं लेखं लिखन्तो अच्छि ‘‘अखीणासवोति मञ्ञना होतू’’ति। तथा हि राजा खीणासवस्स नाम…पे॰… निवत्ति। धजपग्गहितावाति पग्गहितधजाव। सिलाचेतियट्ठानन्ति थूपारामस्स च महाचेतियस्स च अन्तरे सिलाय कतचेतियट्ठानम्। चेतियं…पे॰… अट्ठासि सावकस्स तं कूटागारन्ति कत्वा।
पच्छाभागेनाति धम्मकथिकस्स थेरस्स पिट्ठिपस्सेन। गोनसोति मण्डलसप्पो। धम्मस्सवनन्तराय बहूनं सग्गमग्गप्पटिलाभन्तरायो भवेय्याति अधिप्पायेन ‘‘धम्मस्सवनन्तरायं न करिस्सामी’’ति चिन्तेसि। विसं विक्खम्भेत्वाति विपस्सनातेजेन विसवेगं विक्खम्भेत्वा। गाथासहस्सन्ति गाथासहस्सवन्तम्। पट्ठानगाथायाति पट्ठापनगाथाय, आदिगाथायाति अत्थो। पट्ठान…पे॰… अवसानगाथं एव ववत्थपेसि, न द्विन्नं अन्तरे वुत्तं किलन्तकायत्ता। सरभाणं सायन्हधम्मकथा। पग्गण्हातीति पच्चक्खं करोन्ती गण्हाति, सक्कच्चं सुणातीति अत्थो। धम्मकथनदिवसे धम्मकथिकानं अकिलमनत्थं सद्धा उपासका सिनिद्धभोजनं मधुपानकञ्च देन्ति सरस्स मधुरभावाय सप्पिमधुकतेलादिञ्च भेसज्जम्। तेनाह ‘‘अरियवंसं कथेस्सामी’’तिआदि। चतूहि दाठाहि डंसित्वाति दळ्हदट्ठभावदस्सनम्। चरिस्सामीति सम्मानेस्सामि, सक्कच्चं सुणिस्सामीति अत्थो। निम्मथेत्वाति निम्मद्दित्वा, अपनेत्वाति अत्थो।
तिठानसुत्तवण्णना निट्ठिता।
३. अत्थवससुत्तवण्णना
४३. ततिये अत्थो नाम फलं, तं एतस्स वसोति अत्थवसो। हेतु, अत्थो एतस्स अत्थीति अत्थो, सो एवाति आह ‘‘तयो अत्थे तीणि कारणानी’’ति। धम्मदेसना नाम उक्कट्ठनिद्देसेन चतुन्नं अरियसच्चानं पकासनाति आह ‘‘चतुसच्चधम्मं पकासेती’’ति। अट्ठकथं ञाणेन पटिसंवेदीति पाळिपदानं अत्थं विवरणञाणेन पटि पटि संवेदनसीलो ‘‘अयं इमस्स भासितस्स अत्थो’’ति। एतेन अत्थपटिसम्भिदाब्यापारमाह। पाळिधम्मं पटिसंवेदीति पाळिगतिं पाळिं पदविवरणं पटि पटि संवेदनसीलो। एतेन धम्मपटिसम्भिदाब्यापारमाह।
अत्थवससुत्तवण्णना निट्ठिता।
४. कथापवत्तिसुत्तवण्णना
४४. चतुत्थे पवत्तिनीति याव अधिप्पेतत्थनिगमना अविच्छेदेन पवत्तिनी। पटिघाताभावेन अप्पटिहता। निय्यानिका सप्पाटिहीरका।
कथापवत्तिसुत्तवण्णना निट्ठिता।
५. पण्डितसुत्तवण्णना
४५. पञ्चमे पण्डितपञ्ञत्तानीति पण्डितेहि पठमं पञ्ञत्तानि। कथितानीति सेय्यसो कथितानि। महापुरिसेहीति बुद्धबोधिसत्तेहि। करुणाति करुणाचेतोविमुत्ति वुत्ता। पुब्बभागोति तस्स उपचारो। दमोति इन्द्रियसंवरो ‘‘मनच्छट्ठानं इन्द्रियानं दमन’’न्ति कत्वा। अत्तदमनन्ति चित्तदमनम्। पुण्णोवादे (म॰ नि॰ ३.३९६) ‘‘सक्खिस्ससि खो, त्वं पुण्ण, इमिना दमूपसमेना’’ति आगतत्ता दमोति वुत्ता खन्तिपि। आळवके आळवकसुत्ते (सं॰ नि॰ १.२४६; सु॰ नि॰ १९०) ‘‘सच्चा दमा चागा’’ति एवं वुत्ता पञ्ञापि इमस्मिं सुत्ते ‘‘दमो’’ति वत्तुं वट्टति। रक्खनं गोपनं पटिजग्गनन्ति मातापितूनं मनुस्सामनुस्सकतूपद्दवतो रक्खनं, ब्याधिआदिअनत्थतो गोपनं, घासच्छादनादीहि वेय्यावच्चकरणेन पटिजग्गनम्। सन्तो नाम सब्बकिलेसदरथपरिळाहूपसमेन उपसन्तकायवचीसमाचारताय च। उत्तमट्ठेन सन्तानन्ति मत्तेय्यतादीहि सेट्ठट्ठेन सन्तानम्।
इध इमेसंयेव तिण्णं ठानानं करणेनाति इमस्मिं सुत्ते आगतानं तिण्णं ठानानं करणेन निब्बत्तनेन। एतानि…पे॰… कारणानीति मातुपट्ठानं पितुपट्ठानन्ति एतानि द्वे उत्तमपुरिसानं कारणानि। उत्तमकिच्चकरणेन हि मातापितुउपट्ठाका ‘‘उत्तमपुरिसा’’ति वुत्ता। तेनाह ‘‘मातापितु…पे॰… वुत्तो’’ति। अनुपद्दवभावेन खेमम्।
पण्डितसुत्तवण्णना निट्ठिता।
६. सीलवन्तसुत्तवण्णना
४६. छट्ठे लोकियलोकुत्तरमिस्सकन्ति एत्थ ‘‘मनुस्सा पुञ्ञं पसवन्ती’’ति अविसेसेन वुत्तत्ता भावनामयस्सपि पुञ्ञस्स सङ्गण्हनतो लोकुत्तरस्सपि सम्भवो दट्ठब्बो।
सीलवन्तसुत्तवण्णना निट्ठिता।
७. सङ्खतलक्खणसुत्तवण्णना
४७. सत्तमे समेच्च सम्भूय पच्चयेहि कतं सङ्खतम्। निमित्तानीति सञ्जाननस्स निमित्तानि। हेतुपच्चयसमवाये उप्पज्जनं उप्पादो, अत्तलाभो। वयोति भङ्गो। ठितस्साति उप्पादक्खणतो उद्धं ठितिक्खणपत्तस्स। सा पनस्स अवत्था उप्पादावत्थाय भिन्नाति कत्वा अञ्ञथत्तं जराति च वुत्ता। यस्मा धम्मो उप्पज्जमानो एव भिज्जति, तथा सति उप्पादभङ्गा समानक्खणा सियुं, न च तं युज्जति, तस्मा उप्पादावत्थाय भिन्ना भङ्गाभिमुखावत्था जराति वेदितब्बा। ये पन ‘‘सङ्खारानं ठिति नत्थी’’ति वदन्ति, तेसं तं मिच्छा। यथा हि तस्सेव धम्मस्स उप्पादावत्थाय भिन्ना भङ्गावत्था इच्छिता, अञ्ञथा ‘‘अञ्ञं उप्पज्जति, अञ्ञं निरुज्झती’’ति आपज्जति, एवं उप्पज्जमानस्स भङ्गाभिमुखा धम्मा इच्छितब्बा। सा च ठितिक्खणो। न हि उप्पज्जमानो भिज्जतीति सक्का विञ्ञातुन्ति।
सङ्खतन्ति तेभूमका धम्मा पच्चयसमुप्पन्नत्ता। यदि एवं मग्गफलधम्मा कथन्ति आह ‘‘मग्गफलानि पना’’तिआदि। लक्खणकथा हि यावदेव सम्मसनत्था। उप्पादक्खणे उप्पादो, न ठानभङ्गक्खणेसु। कस्मा? उप्पादउप्पादक्खणानं अञ्ञमञ्ञं परिच्छिन्नत्ता। यथा हि उप्पादसङ्खातेन विकारेन उप्पादक्खणो परिच्छिन्नो, एवं उप्पादक्खणेनपि उप्पादो परिच्छिन्नो। सेसद्वयेपि एसेव नयो। धम्मप्पवत्तिमत्ततायपि कालस्स लोकसमञ्ञावसेनेव वुत्तम्। लक्खणं न सङ्खतं, सङ्खतं न लक्खणन्ति नेसं भेददस्सनम्। अवत्थावतो हि अवत्था भिन्नावाति । परिच्छिन्नन्ति एत्थ उप्पादवयेहि ताव सङ्खतं परिच्छिन्नं होतु, जराय पन तं कथं परिच्छिन्नन्ति वुच्चति? न वुच्चति परिच्छेदो पुब्बन्तापरन्तमत्तेन, अथ खो सभावभेदेनाति नायं दोसो। सङ्खतं धम्मजातं परिच्छिन्नं तब्बन्तं धम्मजातं सङ्खतन्ति पञ्ञायति एवं तेसं अभावेन निब्बानमेतन्ति लक्खितब्बतो सञ्जानितब्बतो। इदानि ‘‘यथा ही’’तिआदिना यथावुत्तमत्तं उपमाहि विभावेति।
सङ्खतलक्खणसुत्तवण्णना निट्ठिता।
८. असङ्खतलक्खणसुत्तवण्णना
४८. अट्ठमे असङ्खतस्साति वुत्तनयेन न सङ्खतस्स। तेनाह ‘‘पच्चयेही’’तिआदि। यथा उप्पादादीनं भावेन सङ्खतधम्मजातं सङ्खतन्ति पञ्ञायति, एवं तेसं अभावेन निब्बानं असङ्खतन्ति पञ्ञायति।
असङ्खतलक्खणसुत्तवण्णना निट्ठिता।
९. पब्बतराजसुत्तवण्णना
४९. नवमे इध साल-सद्दो रुक्खसामञ्ञपरियायो, न रुक्खविसेसपरियायोति आह ‘‘महासालाति महारुक्खा’’ति। कुलजेट्ठकन्ति तस्मिं कुले जेट्ठभूतं सामिभूतम्। सिलामयो न पंसुमयो मिस्सको च। गामं गामूपचारञ्च ठपेत्वा सब्बं अरञ्ञन्ति आह ‘‘अरञ्ञस्मिन्ति अगामकट्ठाने’’ति। महन्तो पब्बतो सेलोति योजना।
पब्बतराजसुत्तवण्णना निट्ठिता।
१०. आतप्पकरणीयसुत्तवण्णना
५०. दसमे सरीरसम्भवानन्ति सरीरे सम्भूतानम्। दुक्खानन्ति अनिट्ठानम्। बहलानन्ति निरन्तरप्पवत्तिया अविरळानम्। तापनवसेनाति दुक्खापनवसेन। तिब्बानन्ति कुरूरानम्। तासं यथावुत्तानं अधिवासनाय पहातब्बदुक्खवेदनानं पजहनं नाम खमनमेवाति आह ‘‘खमनत्थाया’’ति । आणापेत्वाति ‘‘आतप्पं करणीय’’न्ति बुद्धाणं विधाय। लोकियलोकुत्तरमिस्सका कथिता ससम्भारानं मग्गधम्मानं कथितत्ता।
आतप्पकरणीयसुत्तवण्णना निट्ठिता।
११. महाचोरसुत्तवण्णना
५१. एकादसमे महाबलवचोरो महाचोरोति आह ‘‘महन्तो बलवचोरो’’ति। बलवचोरोति च महाथामताय महापरिवारताय महाचोरियकम्मसमत्थताय च वेदितब्बो। महतं गामनिगमानं विलुप्पनं महाविलोपो। तं तं कारणं पक्खिपित्वाति तं तं अकरणमेव कारणं कत्वा तप्पटिबद्धाय कथाय पक्खिपित्वा। अत्थं कथयिस्सन्तीति तस्स तस्स अत्थञ्च कथयिस्सन्ति। हरन्ताति अपनेन्ता परिहरन्ता। दसवत्थुकायाति ‘‘सस्सतो लोको’’ति (म॰ नि॰ १.२६९) आदिदसवत्थुसन्निस्सिताय। अन्तं गहेत्वा ठितदिट्ठियाति तमेव सस्सतादिअन्तं गहेत्वा अविस्सज्जेत्वा ठितदिट्ठिया।
महाचोरसुत्तवण्णना निट्ठिता।
चूळवग्गवण्णना निट्ठिता।
पठमपण्णासकं निट्ठितम्।
२. दुतियपण्णासकं