४. समचित्तवग्गवण्णना
३३. चतुत्थस्स पठमे भवन्ति एत्थ पतिट्ठहन्तीति भूमि, असप्पुरिसानं भूमि असप्पुरिसभूमि। सप्पुरिसभूमियम्पि एसेव नयो। कतं न जानातीति अकतञ्ञू, असमत्थसमासोयं गमकत्ता ‘‘असूरियपस्सा’’तिआदीसु विय। तेनाह ‘‘कतं न जानाती’’ति। अकतवेदीति एत्थापि एसेव नयो। पाकटं कत्वा न जानातीति ‘‘इदञ्चिदञ्च मय्हं इमिना कत’’न्ति सङ्घमज्झगणमज्झादीसु पाकटं कत्वा न जानाति, न पकासेतीति वुत्तं होति। उपञ्ञातन्ति थोमनावसेन उपगन्त्वा ञातम्। तेनाह ‘‘वण्णित’’न्तिआदि।
३४. दुतिये वस्ससतपरिमाणमायु अस्साति वस्ससतायुको, वस्ससतायुकतञ्च वस्ससतायुककाले जातस्सेव होति, नाञ्ञस्साति आह ‘‘वस्ससतायुककाले जातो’’ति। वस्ससतं जीवति सीलेनाति वस्ससतजीवी। वस्ससतन्ति च अच्चन्तसंयोगे उपयोगवचनम्। तेनाह ‘‘सकलं वस्ससतं जीवन्तो’’ति। मातापितूनं माताव बहूपकारतराति तस्सायेव पधानभावेन पटिकातब्बत्ता दक्खिणं अंसकूटं वदन्ति। हदयलोहितं पायेत्वाति खीरं सन्धाय वदति। लोहितञ्हि खीरभावेन परिणामं गच्छति। त्यास्साति ते अस्स। सेसमेत्थ उत्तानमेव।
३५. ततिये तेनुपसङ्कमीति एत्थ येनाधिप्पायेन सो ब्राह्मणो भगवन्तं उपसङ्कमि, तं पाकटं कत्वा दस्सेतुं ‘‘सो हि ब्राह्मणो’’तिआदिमाह। विरज्झनपञ्हन्ति यं पञ्हं पुट्ठो विरज्झित्वा कथेसि, अविपरीतं कत्वा सम्पादेतुं न सक्कोति, तादिसं पञ्हन्ति अत्थो। उभतोकोटिकं पञ्हन्ति उभोहि कोटीहि युत्तं पञ्हम्। ‘‘किंवादी भवं गोतमो’’ति हि पुट्ठो ‘‘किरियवादिम्ही’’ति वा वदेय्य ‘‘अकिरियवादिम्ही’’ति वा, तस्मा इमस्स पञ्हस्स विस्सज्जने ‘‘किरियवादिम्ही’’ति एका कोटि, ‘‘अकिरियवादिम्ही’’ति दुतियाति कोटिद्वययुत्तो अयं पञ्हो। उग्गिलितुन्ति द्वे कोटियो मोचेत्वा कथेतुं असक्कोन्तो बहि नीहरितुं अत्थतो अपनेतुं न सक्खिस्सति। द्वे कोटियो मोचेन्तो हि तं बहि नीहरति नाम। निग्गिलितुन्ति पुच्छाय दोसं दत्वा हारेतुं असक्कोन्तो पवेसेतुं न सक्खिस्सति। तत्थ दोसं दत्वा हारेन्तो हि गिलित्वा विय अदस्सनं गमेन्तो पवेसेति नाम। किंलद्धिकोति किंद्दिट्ठिको। वदन्ति एतेनाति वादो, दिट्ठि। को वादो एतस्साति किंवादी। किमक्खायीति किमभिधायी, कीदिसी धम्मकथा। तेनाह ‘‘किं नाम…पे॰… पुच्छती’’ति। सेसमेत्थ उत्तानमेव।
३६. चतुत्थे दक्खिणं अरहन्तीति दक्खिणेय्या। आहुनं वुच्चति दानं, तं अरहन्तीति आहुनेय्या।
३७. पञ्चमे कथमयं मिगारमाता नाम जाताति आह ‘‘सा ही’’तिआदि। सब्बजेट्ठकस्स पुत्तस्साति अत्तनो पुत्तेसु सब्बपठमं जातस्स पुत्तस्स। अय्यकसेट्ठिनोव समाननामकत्ताति मिगारसेट्ठिना एव सदिसनामकत्ता। तस्सा किर सब्बजेट्ठस्स पुत्तस्स नामग्गहणदिवसे अय्यकस्स मिगारसेट्ठिस्सेव नामं अकंसु। अनिबद्धवासो हुत्वाति एकस्मिंयेव विहारे निबद्धवासो अहुत्वा। धुवपरिभोगानीति नियतपरिभोगानि। ननु भगवा कदाचि चारिकम्पि पक्कमति, कथं तानि सेनासनानि धुवपरिभोगेन परिभुञ्जीति आह ‘‘उतुवस्सं चारिकं चरित्वापी’’तिआदि। तत्थ उतुवस्सन्ति हेमन्तगिम्हे सन्धाय वदति। मग्गं ठपेत्वाति थेरस्स आगमनमग्गं ठपेत्वा। उण्हवलाहकाति उण्हउतुनो पच्चयभूतमेघमालासमुट्ठापका देवपुत्ता। तेसं किर तथाचित्तुप्पादसमकालमेव यथिच्छितं ठानं उण्हं फरमाना, वलाहकमाला नातिबहला इतो चितो नभं छादेन्ती विधावति। एस नयो सीतवलाहकवस्सवलाहकासु। अब्भवलाहका पन देवता सीतुण्हवस्सेहि विना केवलं अब्भपटलस्सेव समुट्ठापका वेदितब्बा। केवलं वा वातस्सेव, तेनेव देवता वातवलाहका।
एत्थ च यं वस्साने च सिसिरे च अब्भं उप्पज्जति, तं उतुसमुट्ठानं पाकतिकमेव। यं पन अब्भम्हियेव अतिअब्भं सत्ताहम्पि चन्दसूरिये छादेत्वा एकन्धकारं करोति, यञ्च चित्तवेसाखमासेसु अब्भं, तं देवतानुभावेन उप्पन्नं अब्भन्ति वेदितब्बम्। यो च तस्मिं तस्मिं उतुम्हि उत्तरदक्खिणादिपकतिवातो होति, अयं उतुसमुट्ठानो। वातेपि वनरुक्खक्खन्धादिप्पदालनो अतिवातो नाम अत्थि। अयञ्चेव, यो च अञ्ञोपि अकालवातो, अयञ्च देवतानुभावेन निब्बत्तो। यं गिम्हाने उण्हं, तं उतुसमुट्ठानिकं पाकतिमेव। यं पन उण्हेपि अतिउण्हं सीतकाले च उप्पन्नं उण्हं, तं देवतानुभावेन निब्बत्तम्। यं वस्साने च हेमन्ते च सीतं होति, तं उतुसमुट्ठानमेव। यं पन सीतेपि अतिसीतं, गिम्हे च उप्पन्नं सीतं, तं देवतानुभावेन निब्बत्तम्। यं वस्सिके चत्तारो मासे वस्सं, तं उतुसमुट्ठानमेव, यं पन वस्सेयेव अतिवस्सं, यञ्च चित्तवेसाखमासेसु वस्सं, तं देवतानुभावेन निब्बत्तम्।
तत्रिदं वत्थु – एको किर वस्सवलाहकदेवपुत्तो तगरकूटवासिखीणासवत्थेरस्स सन्तिकं गन्त्वा वन्दित्वा अट्ठासि। थेरो – ‘‘कोसि त्व’’न्ति पुच्छि। अहं, भन्ते, वस्सवलाहको देवपुत्तोति । तुम्हाकं किर चित्तेन देवो वस्सतीति? आम, भन्तेति। पस्सितुकामा मयन्ति। तेमिस्सथ, भन्तेति। मेघसीसं वा गज्जितं वा न पञ्ञायति, कथं तेमिस्सामाति? भन्ते, अम्हाकं चित्तेन देवो वस्सति, तुम्हे पण्णसालं पविसथाति। साधु देवपुत्ताति पादे धोवित्वा पण्णसालं पाविसि। देवपुत्तो तस्मिं पविसन्तेयेव एकं गीतं गायित्वा हत्थं उक्खिपि, समन्ता तियोजनट्ठानं एकमेघं अहोसि। थेरो अड्ढतिन्तो पण्णसालं पविट्ठोति।
कामं हेट्ठा वुत्तापि देवता चातुमहाराजिकाव, ता पन तेन तेन विसेसेन वत्वा इदानि तदञ्ञे पठमभूमिके कामावचरदेवे सामञ्ञतो गण्हन्तो ‘‘चातुमहाराजिका’’ति आह। धतरट्ठविरूळ्हकविरूपक्खकुवेरसङ्खाता चत्तारो महाराजानो एतेसन्ति चातुमहाराजिका, ते सिनेरुस्स पब्बतस्स वेमज्झे होन्ति। तेसु पब्बतट्ठकापि अत्थि आकासट्ठकापि। तेसं परम्परा चक्कवाळपब्बतं पत्ता। खिड्डापदोसिका मनोपदोसिका चन्दिमा देवपुत्तो सूरियो देवपुत्तोति एते सब्बेपि चातुमहाराजिकदेवलोकट्ठा एव।
तावतिंसाति तावतिंसानं देवानं नामं, तेपि अत्थि पब्बतट्ठका, अत्थि आकासट्ठका, तेसं परम्परा चक्कवाळपब्बतं पत्ता। तथा यामादीनम्। एकदेवलोकेपि हि देवानं परम्परा चक्कवाळपब्बतं अप्पत्ता नाम नत्थि। तत्थ मघेन माणवेन सद्धिं मचलगामे कालं कत्वा तेत्तिंस सहपुञ्ञकारिनो एत्थ निब्बत्ताति तं सहचारितं ठानं तेत्तिंसं, तदेव तावतिंसं, तं निवासो एतेसन्ति तावतिंसाति वदन्ति। यस्मा पन सेसचक्कवाळेसुपि छकामावचरदेवलोका अत्थि। वुत्तम्पि चेतं ‘‘सहस्सं चातुमहाराजिकानं सहस्सं तावतिंसान’’न्ति (अ॰ नि॰ ३.८१)। तस्मा नामपण्णत्तियेवेसा तस्स देवलोकस्साति वेदितब्बा। दुक्खतो याता अपयाताति यामा। अत्तनो सिरिसम्पत्तिया तुसं इता गताति तुसिता। निम्माने रति एतेसन्ति निम्मानरतिनो। वसवत्ती देवताति परनिम्मितवसवत्तिनो देवा। परनिम्मितेसु भोगेसु वसं वत्तेन्तीति परनिम्मितवसवत्तिनो।
ब्रूहितो परिवुद्धो तेहि तेहि झानादीहि विसिट्ठेहि गुणेहीति ब्रह्मा। वण्णवन्तताय चेव दीघायुकताय च ब्रह्मपारिसज्जादीहि महन्तो ब्रह्माति महाब्रह्मा। तस्स परिसायं भवा परिचारिकाति ब्रह्मपारिसज्जा। तस्सेव पुरोहितट्ठाने ठिताति ब्रह्मपुरोहिता। आभस्सरेहि परित्ता आभा एतेसन्ति परित्ताभा। अप्पमाणा आभा एतेसन्ति अप्पमाणाभा। दीपिकाय अच्चि विय एतेसं सरीरतो आभा छिज्जित्वा छिज्जित्वा पतन्ती विय सरति विस्सरतीति आभस्सरा, यथावुत्तप्पभाय आभासनसीला वा आभस्सरा। सुभाति सोभना पभा। सुभाति हि एकग्घना निच्चला सरीराभा वुच्चति , सा परित्ता सुभा एतेसन्ति परित्तसुभा। अप्पमाणा सुभा एतेसन्ति अप्पमाणसुभा। सुभेन ओकिण्णा विकिण्णा, सुभेन सरीरप्पभावण्णेन एकग्घना सुवण्णमञ्जूसाय ठपितसम्पज्जलितकञ्चनपिण्डसस्सिरिकाति सुभकिण्णा। तत्थ सोभनाय पभाय किण्णा सुभाकिण्णाति वत्तब्बे भा-सद्दस्स रस्सत्तं अन्तिम ण-कारस्स ह-कारञ्च कत्वा ‘‘सुभकिण्हा’’ति वुत्तम्। विपुलफला वेहप्फला। विपुलफलाति च विपुलसन्तसुखवण्णादिफला। अप्पकेन कालेन अत्तनो ठानं न विजहन्तीति अविहा। केनचि न तपनीयाति अतप्पा। अकिच्छेन सुखेन पस्सितब्बा मनुञ्ञरूपतायाति सुदस्सा। सुपरिसुद्धदस्सनताय सम्मा पस्सन्ति सीलेनाति सुदस्सी। उक्कट्ठसम्पत्तीहि योगतो नत्थि एतेसं कनिट्ठा सम्पत्तीति अकनिट्ठा।
कायसक्खीहीति नामकायेन देसनाय सम्पटिच्छनवसेन सक्खिभूतेहि। हलाहलन्ति कोलाहलम्। महग्गतचित्तेनाति चतुत्थज्झानपादकेन अभिञ्ञाचित्तेन।
ननु च ‘‘अज्झत्तन्ति कामभवो, बहिद्धाति रूपारूपभवो’’ति च अयुत्तमेतं? यस्मिञ्हि भवे सत्ता बहुतरं कालं वसन्ति, सो नेसं अज्झत्तम्। यस्मिञ्च अप्पतरं कालं वसन्ति, सो नेसं बहिद्धाति वत्तुं युत्तम्। रूपारूपभवे च सत्ता चिरतरं वसन्ति, अप्पतरं कामभवे, तस्मा ‘‘अज्झत्तन्ति कामभवो, बहिद्धाति रूपारूपभवो’’ति कस्मा वुत्तन्ति आह ‘‘किञ्चापी’’तिआदि। चतुत्थमेव कोट्ठासन्ति विवट्टट्ठायिसङ्खातं चतुत्थं असङ्ख्येय्यकप्पम्। इतरेसूति संवट्टसंवट्टट्ठायिविवट्टसङ्खातेसु तीसु असङ्ख्येय्यकप्पेसु। आलयोति सङ्गो। पत्थनाति ‘‘कथं नाम तत्रूपपन्ना भविस्सामा’’ति अभिपत्थना। अभिलासोति तत्रूपपज्जितुकामता। तस्मातिआदिना यथावुत्तमत्थं निगमेति।
एत्थायं अधिप्पायो – कस्सचिपि किलेसस्स अविक्खम्भितत्ता केनचिपि पकारेन विक्खम्भनमत्तेनपि अविमुत्तो कामभवो अज्झत्तग्गहणस्स अत्तानं अधिकिच्च उद्दिस्स पवत्तग्गाहस्स विसेसपच्चयोति अज्झत्तं नाम। तत्थ बन्धनं अज्झत्तसंयोजनं, तेन संयुत्तो अज्झत्तसंयोजनो। तब्बिपरियायतो बहिद्धासंयोजनोति।
छन्दरागवसेनेव अज्झत्तसंयोजनं बहिद्धासंयोजनञ्च पुग्गलं दस्सेत्वा इदानि ओरम्भागियउद्धम्भागियसंयोजनवसेनपि दस्सेतुं ‘‘ओरम्भागियानि वा’’तिआदिमाह। ओरं वुच्चति कामधातु, पटिसन्धिया पच्चयभावेन तं ओरं भजन्तीति ओरम्भागियानि। तत्थ च कम्मुना विपाकं सत्तेन च दुक्खं संयोजेन्तीति संयोजनानि, सक्कायदिट्ठिविचिकिच्छासीलब्बतपरामासकामरागपटिघा। उद्धं वुच्चति रूपारूपधातु, वुत्तनयेनेतं उद्धं भजन्तीति उद्धम्भागियानि, संयोजनानि। रूपरागारूपरागमानुद्धच्चाविज्जा। अथ वा ओरम्भागो वुच्चति कामधातु रूपारूपभवतो हेट्ठाभूतत्ता, तत्रूपपत्तिया पच्चयभावतो ओरम्भागस्स हितानीति ओरम्भागियानि यथा ‘‘वच्छायोगो दुहको’’ति। उद्धम्भागो नाम महग्गतभावो, तस्स हितानि उद्धम्भागियानि। पादेसु बद्धपासाणो विय पञ्चोरम्भागियसंयोजनानि हेट्ठा आकड्ढमानाकारानि होन्ति। हत्थेहि गहितरुक्खसाखा विय पञ्चुद्धम्भागियसंयोजनानि उपरि आकड्ढमानाकारानि। येसञ्हि सक्कायदिट्ठिआदीनि अप्पहीनानि, ते भवग्गेपि निब्बत्ते एतानि आकड्ढित्वा कामभवेयेव पातेन्ति, तस्मा एतानि पञ्च गच्छन्तं वारेन्ति, गतं पुन आनेन्ति। रूपरागादीनि पञ्च गच्छन्तं न वारेन्ति, आगन्तुं पन न देन्ति।
असमुच्छिन्नेसु ओरम्भागियसंयोजनेसु लद्धपच्चयेसु उद्धम्भागियानि संयोजनानि अगणनूपगानि होन्तीति लब्भमानानम्पि पुथुज्जनानं वसेन अविभजित्वा अरियानं योगवसेन विभजितुकामो ‘‘उभयम्पि चेत’’न्तिआदिमाह। तत्थ वट्टनिस्सितमहाजनस्साति पुथुज्जने सन्धाय वदति। द्वेधा परिच्छिन्नोति कामसुगतिरूपारूपभववसेन द्वीहि पकारेहि परिच्छिन्नो।
वच्छकसालोपमं उत्तानत्थमेव। ओपम्मसंसन्दने पन कस्सचि किलेसस्स अविक्खम्भितत्ता, कथञ्चिपि अविमुत्तो कामभवो अज्झत्तग्गहणस्स विसेसपच्चयत्ता, इमेसं सत्तानं अब्भन्तरट्ठेन अन्तो नाम। रूपारूपभवो तब्बिपरियायतो बहि नाम। तथा हि यस्स ओरम्भागियानि संयोजनानि अप्पहीनानि, सो अज्झत्तसंयोजनो वुत्तो। यस्स तानि पहीनानि, सो बहिद्धासंयोजनो। तस्मा अन्तो असमुच्छिन्नबन्धनताय बहि च पवत्तमानभवङ्गसन्तानताय अन्तोबद्धो बहिसयितो नाम। निरन्तरप्पवत्तभवङ्गसन्तानवसेन हि सयितवोहारो। कामं नेसं बहिबन्धनम्पि असमुच्छिन्नं, अन्तोबन्धनस्स पन मूलताय एवं वुत्तम्। तेनाह ‘‘संयोजनं पन तेसं कामावचरूपनिबद्धमेवा’’ति। इमिना नयेन सेसत्तयेपि अत्थो वेदितब्बो।
एत्तावता च किराति किर-सद्दो अरुचिसंसूचनत्थो। तेनेत्थ आचरियवादस्स अत्तनो अरुच्चनभावं दीपेति। ‘‘सीलवा’’ति अनामट्ठविसेससामञ्ञतो सीलसङ्खेपेन गहितं, तञ्च चतुब्बिधन्ति आचरियत्थेरो ‘‘चतुपारिसुद्धिसीलं उद्दिसित्वा’’ति आह। तत्थाति चतुपारिसुद्धिसीलेसु। जेट्ठकसीलन्ति पधानसीलम्। उभयत्थाति उद्देसनिद्देसेसु, निद्देसे विय उद्देसेपि पातिमोक्खसंवरोव थेरेन वुत्तो ‘‘सीलवा’’ति वुत्तत्ताति अधिप्पायो। सीलग्गहणञ्हि पाळियं पातिमोक्खसंवरवसेनेव आगतम्। तेनाह ‘‘पातिमोक्खसंवरोयेवा’’तिआदि। तत्थ अवधारणेन इतरेसं तिण्णं एकदेसेन पातिमोक्खन्तोगधभावं दीपेति। तथा हि अनोलोकियोलोकने आजीवहेतु च सिक्खापदवीतिक्कमे गिलानपच्चयस्स अपच्चवेक्खितपरिभोगे च आपत्ति विहिताति। तीणीति इन्द्रियसंवरसीलादीनि। सीलन्ति वुत्तट्ठानं नाम अत्थीति सीलपरियायेन तेसं कत्थचि सुत्ते गहितट्ठानं नाम किं अत्थि यथा ‘‘पातिमोक्खसंवरो’’ति? आचरियस्स सम्मुखताय अप्पटिक्खिपन्तो उपचारेन पुच्छन्तो विय वदति। तेनाह ‘‘अननुजानन्तो’’ति। छद्वाररक्खामत्तकमेवाति तस्स सल्लहुकभावमाह चित्ताधिट्ठानभावमत्तेन पटिपाकतिकभावापत्तितो। इतरद्वयेपि एसेव नयो। पच्चयुप्पत्तिमत्तकन्ति फलेन हेतुं दस्सेति। उप्पादनहेतुका हि पच्चयानं उप्पत्ति। इदमत्थन्ति इदं पयोजनं इमस्स पच्चयस्स परिभुञ्जनेति अधिप्पायो। निप्परियायेनाति इमिना इन्द्रियसंवरादीनि तीणि पधानस्स सीलस्स परिपालनवसेन पवत्तिया परियायसीलानि नामाति दस्सेति। इदानि पातिमोक्खसंवरस्सेव पधानभावं ब्यतिरेकतो अन्वयतो च उपमाय विभावेतुं ‘‘यस्सा’’तिआदिमाह। तत्थ सो पातिमोक्खसंवरो। सेसानि इन्द्रियसंवरादीनि।
पातिमोक्खसंवरसंवुतोति यो हि नं पाति रक्खति, तं मोक्खेति मोचेति आपायिकादीहि दुक्खेहीति पातिमोक्खन्ति लद्धनामेन सिक्खापदसीलेन पिहितकायवचीद्वारो। सो पन यस्मा एवंभूतो तेन समन्नागतो नाम होति, तस्मा वुत्तं ‘‘पातीमोक्खसंवरेन समन्नागतो’’ति।
अपरो नयो – किलेसानं बलवभावतो, पापकिरियाय च सुकरभावतो, पुञ्ञकिरियाय च दुक्करभावतो बहुक्खत्तुं अपायेसु पतनसीलोति पाती, पुथुज्जनो। अनिच्चताय वा भवादीसु कम्मवेगक्खित्तो घटियन्तं विय अनवट्ठानेन परिब्भमनतो गमनतो गमनसीलोति पाती, मरणवसेन तम्हि तम्हि सत्तनिकाये अत्तभावस्स पातनसीलो वा पाती, सत्तसन्तानो, चित्तमेव वा। तं पातिं संसारदुक्खतो मोक्खेतीति पातिमोक्खम्। चित्तस्स हि विमोक्खेन सत्तो विमुत्तोति वुच्चति। वुत्तञ्हि ‘‘चित्तवोदाना विसुज्झन्ती’’ति, ‘‘अनुपादाय आसवेहि चित्तं विमुत्त’’न्ति (महाव॰ २८) च।
अथ वा अविज्जादिना हेतुना संसारे पतति गच्छति पवत्ततीति पाति, ‘‘अविज्जानीवरणानं सत्तानं तण्हासंयोजनानं सन्धावतं संसरत’’न्ति (सं॰ नि॰ २.१२४) हि वुत्तं, तस्स पातिनो सत्तस्स तण्हादिसंकिलेसत्तयतो मोक्खो एतेनाति पातिमोक्खो। ‘‘कण्ठेकाळो’’तिआदीनं वियस्स समाससिद्धि वेदितब्बा।
अथ वा पातेति विनिपातेति दुक्खेति पाति, चित्तम्। वुत्तञ्हि –
‘‘चित्तेन नीयते लोको, चित्तेन परिकस्सती’’ति। (सं॰ नि॰ १.६२)।
तस्स पातिनो मोक्खो एतेनाति पातिमोक्खो। पतति वा एतेन अपायदुक्खे संसारदुक्खे चाति पाति, तण्हादिसंकिलेसो। वुत्तञ्हि –
‘‘तण्हा जनेहि पुरिसं, (सं॰ नि॰ १.५६-५७) तण्हादुतियो पुरिसो’’ति (इतिवु॰ १५, १०५; अ॰ नि॰ ४.९) च आदि।
ततो पातितो मोक्खोति पातिमोक्खो।
अथ वा पतति एत्थाति पाति, छ अज्झत्तिकबाहिरानि आयतनानि। वुत्तञ्हि –
‘‘छसु लोको समुप्पन्नो, छसु कुब्बति सन्थव’’न्ति (सं॰ नि॰ १.७०; सु॰ नि॰ १७१)।
ततो छअज्झत्तिकबाहिरायतनसङ्खाततो पातितो मोक्खोति पातिमोक्खो।
अथ वा पातो विनिपातो अस्स अत्थीति पाती, संसारो। ततो मोक्खोति पातिमोक्खो।
अथ वा सब्बलोकाधिपतिभावतो धम्मिस्सरो भगवा ‘‘पती’’ति वुच्चति, मुच्चति एतेनाति मोक्खो, पतिनो मोक्खो पतिमोक्खो तेन पञ्ञत्तत्ताति, पतिमोक्खो एव पातिमोक्खो। सब्बगुणानं वा मूलभावतो उत्तमट्ठेन पति च सो यथावुत्तट्ठेन मोक्खो चाति पतिमोक्खो, पतिमोक्खो एव पातिमोक्खो। तथा हि वुत्तं ‘‘पातिमोक्खन्ति आदिमेतं मुखमेतं पमुखमेत’’न्ति (महाव॰ १३५) वित्थारो।
अथ वा प-इति पकारे, अतीति अच्चन्तत्थे निपातो, तस्मा पकारेहि अच्चन्तं मोक्खेतीति पातिमोक्खो। इदञ्हि सीलं सयं तदङ्गवसेन, समाधिसहितं पञ्ञासहितञ्च विक्खम्भनवसेन, समुच्छेदवसेन च अच्चन्तं मोक्खेति मोचेतीति पातिमोक्खो। पति पति मोक्खोति वा पतिमोक्खो, तम्हा तम्हा वीतिक्कमदोसतो पच्चेकं मोक्खोति अत्थो। पतिमोक्खो एव पातिमोक्खो। मोक्खो वा निब्बानं, तस्स मोक्खस्स पतिबिम्बभूतोति पतिमोक्खो। सीलसंवरो हि सूरियस्स अरुणुग्गमनं विय निब्बानस्स उदयभूतो तप्पटिभागो विय यथारहं किलेसनिब्बापनतो पतिमोक्खं, पतिमोक्खंयेव पातिमोक्खम्।
अथ वा मोक्खं पति वत्तति, मोक्खाभिमुखन्ति वा पतिमोक्खं, पतिमोक्खमेव पातिमोक्खन्ति एवमेत्थ पातिमोक्खसद्दस्स अत्थो वेदितब्बो।
आचारगोचरसम्पन्नोति कायिकवाचसिकअवीतिक्कमसङ्खातेन आचारेन, नवेसियादिगोचरतादिसङ्खातेन गोचरेन सम्पन्नो, सम्पन्नआचारगोचरोति अत्थो। अप्पमत्तकेसूति परित्तकेसु अनापत्तिगमनीयेसु। ‘‘दुक्कटदुब्भासितमत्तेसू’’ति अपरे। वज्जेसूति गारय्हेसु। ते पन एकन्ततो अकुसलसभावा होन्तीति आह ‘‘अकुसलधम्मेसू’’ति। भयदस्सीति भयतो दस्सनसीलो, परमाणुमत्तम्पि वज्जं सिनेरुप्पमाणं विय कत्वा भायनसीलो। सम्मा आदियित्वाति सम्मदेव सक्कच्चं सब्बसोव आदियित्वा। सिक्खापदेसूति निद्धारणे भुम्मन्ति समुदायतो अवयवनिद्धारणं दस्सेन्तो ‘‘सिक्खापदेसु तं तं सिक्खापदं समादियित्वा सिक्खती’’ति अत्थमाह, सिक्खापदमेव हि समादातब्बं सिक्खितब्बञ्चाति अधिप्पायो। यं किञ्चि सिक्खापदेसूति सिक्खाकोट्ठासेसु मूलपञ्ञत्तिअनुपञ्ञत्तिसब्बत्थपञ्ञत्तिपदेसपञ्ञत्तिआदिभेदं यं किञ्चि सिक्खितब्बम्। यं पटिपज्जितब्बं पूरेतब्बं सीलं, तं पन द्वारवसेन दुविधमेवाति आह ‘‘कायिकं वा वाचसिकं वा’’ति। इमस्मिं अत्थविकप्पे सिक्खापदेसूति आधारे भुम्मं सिक्खाभागेसु कस्सचि विसुं अग्गहणतो। तेनाह ‘‘तं सब्ब’’न्ति।
अञ्ञतरं देवघटन्ति अञ्ञतरं देवनिकायम्। आगामी होतीति पटिसन्धिवसेन आगमनसीलो होति। आगन्ताति एत्थापि एसेव नयो। इमिना अङ्गेनाति इमिना कारणेन।
सुक्खविपस्सको येभुय्येन चतुधातुववत्थानमुखेन कम्मट्ठानाभिनिवेसी होतीति आह ‘‘सुक्खविपस्सकस्स धातुकम्मट्ठानिकभिक्खुनो’’ति। वुत्तमेवत्थं सम्पिण्डेत्वा निगमेन्तो ‘‘पठमेन अङ्गेना’’तिआदिमाह।
चित्तस्स सुखुमभावो इध सुखमत्तभावमापन्नेन दट्ठब्बोति आह ‘‘सब्बापि हि ता’’तिआदि। तन्तिवसेनाति केवलं तन्तिट्ठपनवसेन, न पन थेरस्स कस्सचि मग्गस्स वा फलस्स वा उप्पादनत्थाय, नापि सम्मापटिपत्तियं योजनत्थायाति अधिप्पायो।
३८. छट्ठे महाकच्चानोति गिहिकाले उज्जेनिरञ्ञो पुरोहितपुत्तो अभिरूपो दस्सनीयो पासादिको सुवण्णवण्णो च। वरणा नाम रुक्खो, तस्स अविदूरे भवत्ता नगरम्पि वरणसद्देन वुच्चतीति आह ‘‘वरणा नाम एकं नगर’’न्ति। द्वन्दपदस्स पच्चेकं अभिसम्बन्धो होतीति हेतुसद्दं पच्चेकं योजेत्वा दस्सेन्तो ‘‘कामरागाभिनिवेसहेतू’’तिआदिमाह। हेतुसद्देन सम्बन्धे सति यो अत्थो सम्भवति, तं दस्सेतुं ‘‘इदं वुत्तं होती’’तिआदिमाह। तत्थ कामरागेन अभिनिविट्ठत्ताति एतेन कामरागाभिनिवेसहेतूति इमस्स अत्थं दीपेति, तथा विनिबद्धत्तातिआदीहि कामरागविनिबद्धहेतूतिआदीनम्। ततो मुखोति तदभिमुखो। मानन्ति आळ्हकादिमानभण्डम्। सेसमेत्थ उत्तानमेव।
३९. सत्तमे मधुरायन्ति उत्तरमधुरायम्। गुन्दावनेति कण्हगुन्दावने, काळपिप्पलिवनेति अत्थो। जराजिण्णेति जराय जिण्णे, न ब्याधिआदीनं वसेन जिण्णसदिसे नापि अकालिकेन जराय अभिभूते। वयोवुद्धेति जिण्णत्ता एव चस्स वयोवुद्धिप्पत्तिया वुद्धेन सीलादिवुद्धिया। जातिमहल्लकेति जातिया महन्तताय चिररत्तताय महल्लके, न भोगपरिवारादीहीति अत्थो। अद्धगतेति एत्थ अद्ध-सद्दो दीघकालवाचीति आह ‘‘दीघकालद्धानं अतिक्कन्ते’’ति। वयोति पुरिमपदलोपेनायं निद्देसोति आह ‘‘पच्छिमवय’’न्ति, वस्ससतस्स ततियकोट्ठाससङ्खातं पच्छिमवयं अनुप्पत्तेति अत्थो।
भवति एत्थ फलं तदायत्तवुत्तितायाति भूमि, कारणन्ति आह ‘‘येन कारणेना’’तिआदि। परिपक्कोति परिणतो, वुद्धिभावं पत्तोति अत्थो। मोघजिण्णोति अन्तो थिरकरणानं धम्मानं अभावेन तुच्छजिण्णो नाम। बालदारकोपि दहरोति वुच्चतीति ततो विसेसनत्थं ‘‘युवा’’ति वुत्तम्। अतिक्कन्तपठमवया एव सत्ता सभावेन पलितसिरा होन्तीति पठमवये ठितभावं दस्सेतुं ‘‘सुसुकाळकेसो’’ति वुत्तम्। भद्रेनाति लद्धकेन। एकच्चो हि दहरोपि समानो काणो वा होति कुणिआदीनं वा अञ्ञतरो, सो न भद्रेन योब्बनेन समन्नागतो नाम होति। यो पन अभिरूपो होति दस्सनीयो पासादिको सब्बसम्पत्तिसम्पन्नो यं यदेव अलङ्कारपरिहारं इच्छति, तेन तेन अलङ्कतो देवपुत्तो विय चरति, अयं भद्रेन योब्बनेन समन्नागतो नाम होति। तेनेवाह ‘‘येन योब्बनेन समन्नागतो’’तिआदि।
यम्हि सच्चञ्च धम्मो चाति यम्हि पुग्गले सोळसहाकारेहि पटिविद्धत्ता चतुब्बिधं सच्चं, ञाणेन सच्छिकतत्ता नवविधलोकुत्तरधम्मो च अत्थि। अहिंसाति देसनामत्तमेतं, यम्हि पन चतुब्बिधापि अप्पमञ्ञाभावना अत्थीति अत्थो। संयमो दमोति सीलञ्चेव इन्द्रियसंवरो च। वन्तमलोति मग्गञाणेन नीहटमलो। धीरोति धितिसम्पन्नो। थेरोति सो इमेहि थिरभावकारणेहि समन्नागतत्ता थेरोति पवुच्चतीति अत्थो।
४०. अट्ठमे ‘‘चोरा बलवन्तो होन्ती’’ति पदं उद्धरित्वा येहि कारणेहि ते बलवन्तो होन्ति, तेसं सब्भावं दस्सेन्तो ‘‘पक्खसम्पन्ना’’तिआदिमाह। तत्थ निवासट्ठानसम्पन्नता गिरिदुग्गादिसब्भावतो। अतियातुन्ति अन्तो यातुं, गन्तुं पविसितुन्ति अत्थो। तं पन अन्तोपविसनं केनचि कारणेन बहिगतस्स होतीति आह ‘‘बहिद्धा जनपदचारिकं चरित्वा’’तिआदि। निय्यातुन्ति बहि निक्खमितुम्। तञ्च बहिनिक्खमनं बहिद्धाकरणीये सति सम्भवतीति आह ‘‘चोरा जनपदं विलुम्पन्ती’’तिआदि। अनुसञ्ञातुन्ति अनुसञ्चरितुम्। सेसमेत्थ उत्तानमेव।
४१. नवमे मिच्छापटिपत्ताधिकरणहेतूति एत्थ अधि-सद्दो अनत्थकोति आह ‘‘मिच्छापटिपत्तिया करणहेतू’’ति। न आराधकोति न सम्पादको न परिपूरको। ञायति पटिविज्झनवसेन निब्बानं गच्छतीति ञायो, सो एव तंसमङ्गिनं वट्टदुक्खपाततो धारणट्ठेन धम्मोति ञायो धम्मो, अरियमग्गो। सो पनेत्थ सह विपस्सनाय अधिप्पेतोति आह ‘‘सहविपस्सनकं मग्ग’’न्ति। आराधनं नाम संसिद्धि, सा पन यस्मा सम्पादनेन परिपूरणेन इच्छिता, तस्मा वुत्तं ‘‘सम्पादेतुं पूरेतु’’न्ति।
४२. दसमे दुग्गहितेहीति अत्थतो ब्यञ्जनतो च दुट्ठु गहितेहि, ऊनाधिकविपरीतपदपच्चाभट्ठादिवसेन विलोमेत्वा गहितेहीति अत्थो। उप्पटिपाटिया गहितेहीति इदं पन निदस्सनमत्तं दुग्गहस्स ऊनाधिकादिवसेनपि सम्भवतो। तेनेवाह ‘‘अत्तनो दुग्गहितसुत्तन्तानंयेव अत्थञ्च पाळिञ्च उत्तरितरं कत्वा दस्सेन्ती’’ति।
समचित्तवग्गवण्णना निट्ठिता।