०४. देवदूतवग्गो

४. देवदूतवग्गो

१. सब्रह्मकसुत्तवण्णना

३१. चतुत्थस्स पठमे सब्रह्मकानीति ससेट्ठकानि। येसन्ति येसं कुलानम्। पुत्तानन्ति पुत्तेहि। पूजितसद्दयोगेन हि इदं करणत्थे सामिवचनम्। तेनाति आहारादिना। पटिजग्गिता गोपिताति यथाकालं तस्स तस्स दातब्बस्स दानेन वेय्यावच्चस्स च करणेन पटिजग्गिता चेव उप्पन्नानत्थप्पहरणेन गोपिता च होन्ति। तेसन्ति मातापितूनम्। ब्रह्मादिभावसाधनत्थन्ति तेसं गुणानं अत्थिताय लोके ब्रह्मा नाम वुच्चति, आचरियो नाम वुच्चति, आहुनेय्यो नाम वुच्चति, ते मातापितूनं पुत्तकं पटिलभन्तीति दस्सनवसेन नेसं ब्रह्मादिभावसाधनत्थं ‘‘बहुकारा’’ति, वत्वा तं तेसं बहुकारतं नानाकारतो दस्सेतुं ‘‘आपादका’’तिआदि वुत्तम्। मातापितरो हि पुत्तानं जीवितस्स आपादका, सरीरस्स पोसका, आचारसमाचारानं सिक्खापका सकलस्सपि इमस्स लोकस्स दस्सेतारो। तेनाह ‘‘पुत्तानं ही’’तिआदि। इट्ठारम्मणं ताव ते दस्सेन्तु, अनिट्ठारम्मणं कथन्ति? तम्पि दस्सेतब्बमेव वज्जनीयभावजानापनत्थम्।
अविजहिता होन्तीति तासं भावनाय ब्रह्मानं ब्रह्मलोके उप्पन्नत्ता अविजहिता होन्ति भावना। लोभनीयवयस्मिं पठमयोब्बने अतिविय मुदुभावप्पत्तदस्सनत्थं सतविहतग्गहणम्। पाटियेक्कन्ति विसुम्। इमिना कारणेनाति इमिना यथावुत्तेन पुत्तेसु पवत्तितेहि अतिक्कमेन मेत्तादिसमुप्पत्तिसङ्खातेन कारणेन।
थरुसिप्पन्ति असिसत्तिकुन्तकलापादिआयुधसिप्पम्। मुद्दागणनाति अङ्गुलिसंकोचनादिना हत्थमुद्दाय गणना। आदिसद्देन पाणादीनं सङ्गहो। पच्छाचरिया नाम मातापितूनं सन्तिके उग्गहितगहट्ठवत्तस्सेव पुग्गलस्स यथासकं हत्थाचरियादीनं सिप्पग्गाहापनन्ति कत्वा सब्बपठमं आचरिया नामाति योजेतब्बम्। आनीय हुतं आहुतम्। पकारेहि हुतं पाहुतम्। अभिसङ्खतन्ति तस्सेव वेवचनम्।
नमो करेय्याति सायं पातं उपट्ठानं गन्त्वा ‘‘इदं मय्हं उत्तमपुञ्ञक्खेत्त’’न्ति नमक्कारं करेय्य। ताय नं पारिचरियायाति एत्थ नन्ति निपातमत्तं, यथावुत्तपरिचरणेनाति अत्थो । अथ वा पारिचरियायाति भरणकिच्चकरणकुलवंसप्पतिट्ठानापनादिना पञ्चविधउपट्ठानेन। वुत्तञ्हेतं –
‘‘पञ्चहि खो, गहपतिपुत्त, ठानेहि पुत्तेन पुरत्थिमा दिसा मातापितरो पच्चुपट्ठातब्बा – ‘भतो नेसं भरिस्सामि, किच्चं नेसं करिस्सामि, कुलवंसं ठपेस्सामि, दायज्जं पटिपज्जामि, अथ वा पन पेतानं कालकतानं दक्खिणं अनुप्पदस्सामी’ति। इमेहि खो, गहपतिपुत्त, पञ्चहि ठानेहि पुत्तेन पुरत्थिमा दिसा मातापितरो पच्चुपट्ठिता पञ्चहि ठानेहि पुत्तं अनुकम्पन्ति, पापा निवारेन्ति, कल्याणे निवेसेन्ति, सिप्पं सिक्खापेन्ति, पतिरूपेन दारेन संयोजेन्ति, समये दायज्जं निय्यादेन्ती’’ति (दी॰ नि॰ ३.२६७)।
अपिच यो मातापितरो तीसु वत्थूसु अभिप्पसन्ने कत्वा सीलेसु वा पतिट्ठापेत्वा पब्बज्जाय वा नियोजेत्वा उपट्ठहति, अयं मातापितूपट्ठाकानं अग्गोति वेदितब्बो। सा पनायं पारिचरिया पुत्तस्स उभयलोकहितसुखावहाति तं दस्सेतुं ‘‘इधेव नं पसंसन्ति, पेच्च सग्गे पमोदती’’ति वुत्तम्। पसंसन्तीति ‘‘अयं पुग्गलो मत्तेय्यो पेत्तेय्यो सग्गसंवत्तनियं पटिपदं पूरेती’’ति इधेव नं पसंसन्ति। आमोदति आदितो पट्ठाय मोदप्पत्तिया। पमोदति नानप्पकारमोदसम्पवत्तिया।
सब्रह्मकसुत्तवण्णना निट्ठिता।

२. आनन्दसुत्तवण्णना

३२. दुतिये तथाजातिकोति तथासभावो। चित्तेकग्गतालाभोति चित्तेकग्गताय अधिगमो। रूपमेव किलेसुप्पत्तिया कारणभावतो रूपनिमित्तम्। एस नयो सेसेसुपि। सस्सतादिनिमित्तन्ति सस्सतुच्छेदभावनिमित्तम्। पुग्गलनिमित्तन्ति पुग्गलाभिनिवेसननिमित्तम्। धम्मनिमित्तन्ति धम्मारम्मणसङ्खातं निमित्तम्। ‘‘सिया नु खो, भन्ते’’ति थेरेन पुट्ठो भगवा ‘‘सिया’’ति अवोच लोकुत्तरसमाधिप्पटिलाभं सन्धाय। सो हि निब्बानं सन्तं पणीतन्ति च पस्सति। तेनाह ‘‘इधानन्दा’’तिआदि।
निब्बानं सन्तन्ति समापत्तिं अप्पेत्वाति निब्बानं सन्तन्ति आभुजित्वा फलसमापत्तिं अप्पेत्वा । दिवसम्पीतिआदिना असङ्खताय धातुया अच्चन्तसन्तपणीतादिभावं दस्सेति। अट्ठविधेति ‘‘सन्तं पणीतं सब्बसङ्खारसमथो सब्बूपधिपटिनिस्सग्गो तण्हाक्खयो विरागो निरोधो निब्बान’’न्ति एवं अट्ठविधे आभोगसञ्ञिते समन्नाहारे। निद्धारणे चेतं भुम्मम्। इमस्मिं ठाने…पे॰… लब्भन्तेवाति ‘‘इधानन्द, भिक्खुनो एवं होती’’ति आगते इमस्मिं सुत्तप्पदेसे एकोपि आभोगसमन्नाहारो चेपि सब्बे अट्ठपि आभोगसमन्नाहारा लब्भन्तेव समन्नाहरतं अत्थावहत्ता।
ञाणेन जानित्वाति विपस्सनाञाणसहितेन मग्गञाणेन जानित्वा। परानि च ओपरानि च चक्खादीनि आयतनानि। सन्ततायाति पटिप्पस्सद्धिताय। कायदुच्चरितादिधूमविरहितोति कायदुच्चरितादि एव सन्तापनट्ठेन धूमो, तेन विरहितो। अनीघोति अपापो। जातिजरागहणेनेव ब्याधिमरणम्पि गहितमेवाति तब्भावभावतोति वुत्तम्।
आनन्दसुत्तवण्णना निट्ठिता।

३. सारिपुत्तसुत्तवण्णना

३३. ततिये, ‘‘सारिपुत्त, मया संखित्तेन देसितं धम्मं तादिसेनपि न सुकरं विञ्ञातु’’न्ति इमिना अधिप्पायेनेव वदन्तो थेरस्स ञाणं सब्बमतिक्कमम्। अञ्ञातारो च दुल्लभाति हि इमिना सामञ्ञवचनेन सारिपुत्तत्थेरम्पि अन्तोगधं कत्वा दस्सेन्तो तेनपि अत्तनो देसनाय दुप्पटिविद्धभावं दस्सेति।
सम्माति हेतुना कारणेन। तेनाह ‘‘उपायेना’’तिआदि। मानाभिसमयाति मानस्स दस्सनाभिसमया। पहानाभिसमयोति च दस्सनाभिसमयोति च परिञ्ञाभिसमयो वुत्तो। अरहत्तमग्गो हि परिञ्ञाकिच्चसिद्धिया किच्चवसेन मानं पस्सति, असम्मोहप्पटिवेधवसेनाति वुत्तं होति, अयमस्स दस्सनाभिसमयो। तेन दिट्ठो पन पहानाभिसमयो च। दस्सनाभिसमयेन हि परिञ्ञाभिसमयमेव पहीयति। दिट्ठविसेन दिट्ठसत्तानं जीवितं विय अयमस्स पहानाभिसमयो । अट्ठकथायं पन पहानाभिसमयस्स दस्सनाभिसमयनानन्तरियकत्ता ‘‘पहानाभिसमयेन’’इच्चेव वुत्तम्। पहानाभिसमये हि गहिते दस्सनाभिसमयो गहितोव होति।
अन्तमकासि दुक्खस्साति अरहत्तमग्गेन मानस्स पहीनत्ता ये इमे ‘‘कायबन्धनस्स अन्तो जीरति (चूळव॰ २७८), हरितन्तं वा’’ति (म॰ नि॰ १.३०४) एवं वुत्तअन्तिममरियादन्तो च ‘‘अन्तमिदं, भिक्खवे, जीविकान’’न्ति (सं॰ नि॰ ३.८०; इतिवु॰ ९१) एवं वुत्तलामकन्तो च ‘‘सक्कायो एको अन्तो’’ति (सं॰ नि॰ ३.१०३) एवं वुत्तकोट्ठासन्तो च ‘‘एसेवन्तो दुक्खस्स सपच्चयसङ्खया’’ति एवं वुत्तकोट्ठासन्तो चाति चत्तारो अन्ता, तेसु सब्बस्सेव वट्टदुक्खस्स अदुं चतुत्थकोटिसङ्खातं अन्तमकासि, परिच्छेदं परिवटुमं अकासि, अन्तिमसमुदयमत्तावसेसं दुक्खमकासीति वुत्तं होति। तेनाह ‘‘वट्टदुक्खस्स अन्तमकासी’’ति।
ननु च ‘‘पहान’’न्ति इमस्स निद्देसे निब्बानं आगतं? इध पटिप्पस्सद्धिप्पहानसङ्खातं अरहत्तफलं वुत्तं, तस्मा निद्देसेनायं वण्णना विरुज्झतीति आह ‘‘निद्देसे पना’’तिआदि। तत्थ तानि पदानि आगतानीति तस्मिं निद्देसे ‘‘पहानं वूपसमं पटिनिस्सग्ग’’न्तिआदीनि (चूळनि॰ ७५ उदयमाणवपुच्छानिद्देसो) पदानि आगतानि।
धम्मतक्कपुरेजवन्ति इमिना तस्मिं चतुत्थज्झानविमोक्खे ठत्वा झानङ्गानि विपस्सित्वा अधिगतं अरहत्तविमोक्खं वदति। अरहत्तविमोक्खस्स हि मग्गसम्पयुत्तसम्मासङ्कप्पसङ्खातो धम्मतक्को पुरेजवो होति।
सारिपुत्तसुत्तवण्णना निट्ठिता।

४. निदानसुत्तवण्णना

३४. चतुत्थे पिण्डकरणत्थायाति आयूहनवसेन रासिकरणत्थाय। अभिन्नानीति एकदेसेनपि अखण्डितानि। भिन्नकालतो पट्ठाय हि बीजं बीजकिच्चाय न उपकप्पति। अपूतीनीति उदकतेमनेन पूतिभावं न उपगतानि। पूतिबीजञ्हि बीजत्थाय न उपकप्पति। तेनाह ‘‘पूतिभावेन अबीजत्तं अप्पत्तानी’’ति। न वातेन न च आतपेन हतानीति वातेन च आतपेन च न हतानि, निरोजतं न पापितानि। निरोजञ्हि कसटबीजं बीजत्थाय न उपकप्पति। सारादानीति तण्डुलसारस्स आदानतो सारादानि। निस्सारञ्हि बीजं बीजत्थाय न उपकप्पति। तेनाह ‘‘गहितसारानी’’ति, पतिट्ठितसारानीति अत्थो। सन्निचयभावेन सुखं सयितानीति चत्तारो मासे कोट्ठपक्खित्तनियामेनेव सुखसयितानि।
कम्मविभत्तीति कम्मविभागो। दिट्ठधम्मो वुच्चति पच्चक्खभूतो पच्चुप्पन्नो अत्तभावो, तत्थ वेदितब्बफलं कम्मं दिट्ठधम्मवेदनीयम्। पच्चुपन्नभवतो अनन्तरं वेदितब्बफलं कम्मं उपपज्जवेदनीयम्। अपरपरियायवेदनीयन्ति दिट्ठधम्मानन्तरभवतो अञ्ञस्मिं अत्तभावपरियाये अत्तभावपरिवत्ते वेदितब्बफलं कम्मम्। पटिपक्खेहि अनभिभूतताय पच्चयविसेसेन पटिलद्धविसेसताय च बलवभावप्पत्ता तादिसस्स पुब्बाभिसङ्खारस्स वसेन सातिसया हुत्वा पवत्ता पठमजवनचेतना तस्मिंयेव अत्तभावे फलदायिनी दिट्ठधम्मवेदनीयकम्मं नाम। सा हि वुत्ताकारेन बलवती जवनसन्ताने गुणविसेसयुत्तेसु उपकारानुपकारवसप्पवत्तिया आसेवनालाभेन अप्पविपाकताय च पठमजवनचेतना इतरद्वयं विय पवत्तसन्तानुपरमापेक्खं ओकासलाभापेक्खञ्च कम्मं न होतीति इधेव पुप्फमत्तं विय पवत्तिविपाकमत्तं फलं देति। तथा असक्कोन्तन्ति कम्मस्स विपाकदानं नाम उपधिप्पयोगादिपच्चयन्तरसमवायेनेव होतीति तदभावतो तस्मिंयेव अत्तभावे विपाकं दातुं असक्कोन्तम्। अहोसिकम्मन्ति अहोसि एव कम्मं, न तस्स विपाको अहोसि अत्थि भविस्सति चाति एवं वेदितब्बं कम्मम्।
अत्थसाधिकाति दानादिपाणातिपातादिअत्थस्स निप्फादिका। का पन साति आह ‘‘सत्तमजवनचेतना’’ति। सा हि सन्निट्ठापकचेतना वुत्तनयेन पटिलद्धविसेसा पुरिमजवनचेतनाहि लद्धासेवना च समाना अनन्तरत्तभावे विपाकदायिनी उपपज्जवेदनीयकम्मं नाम। पुरिमउपमाययेवाति मिगलुद्दकोपमाययेव।
सति संसारप्पवत्तियाति इमिना असति संसारप्पवत्तियं अहोसिकम्मपक्खे तिट्ठति विपच्चनोकासस्स अभावतोति दीपेति। यं गरुकन्ति यं अकुसलं महासावज्जं, कुसलञ्च महानुभावं कम्मम्। कुसलं वा हि होतु अकुसलं वा, यं गरुकं मातुघातादिकम्मं वा महग्गतकम्मं वा, तदेव पठमं विपच्चति। तेनाह ‘‘कुसलाकुसलेसु पना’’तिआदि। यं बहुलन्ति यं बहुलं अभिण्हसो कतं समासेवितम्। तेनाह ‘‘कुसलाकुसलेसु पन यं बहुलं होती’’तिआदि। यदासन्नं नाम मरणकाले अनुस्सरितं कम्मं, आसन्नकाले कते पन वत्तब्बमेव नत्थीति आह ‘‘यं पन कुसलाकुसलेसु आसन्नमरणे’’तिआदि। अनुस्सरितुन्ति परिब्यत्तभावेन अनुस्सरितुम्।
तेसं अभावेति तेसं यंगरुकादीनं तिण्णं कम्मानं अभावे। यत्थ कत्थचि विपाकं देतीति पटिसन्धिजनकवसेन विपाकं देति। पटिसन्धिजनकवसेन हि गरुकादिकम्मचतुक्कं वुत्तम्। तत्थ गरुकं सब्बपठमं विपच्चति, गरुके असति बहुलीकतं, तस्मिं असति यदासन्नं , तस्मिं असति ‘‘कटत्ता वा पना’’ति वुत्तं पुरिमजातीसु कतकम्मं विपच्चति। बहुलासन्नपुब्बकतेसु च बलाबलं जानितब्बम्। पापतो पापन्तरं कल्याणञ्च, कल्याणतो कल्याणन्तरं पापञ्च बहुलीकतम्। ततो महतोव पुब्बकतादि अप्पञ्च बहुलानुस्सरणेन विप्पटिसारादिजननतो, पटिपक्खस्स अपरिपुण्णताय आरद्धविपाकस्स कम्मस्स कम्मसेसस्स वा अपरपरियायवेदनीयस्स अपरिक्खीणताय सन्ततिया परिणामविसेसतोति तेहि तेहि कारणेहि आयूहितफलं पठमं विपच्चति। महानारदकस्सपजातके (जा॰ २.२२.११५३ आदयो) विदेहरञ्ञो सेनापति अलातो, बीजको दासो, राजकञ्ञा रुचा च एत्थ निदस्सनम्। तथा हि वुत्तं भगवता –
‘‘तत्रानन्द, य्वायं पुग्गलो इध पाणातिपाती…पे॰… मिच्छादिट्ठि। कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति, पुब्बे वास्स तं कतं होति पापकम्मं दुक्खवेदनीयं, पच्छा वास्स तं कतं होति पापकम्मं दुक्खवेदनीयं, मरणकाले वास्स होति मिच्छादिट्ठि समत्ता समादिन्ना, तेन सो कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जती’’ति –
आदि । सब्बं महाकम्मविभङ्गसुत्तं (म॰ नि॰ ३.३०३) वित्थारेतब्बम्। किं बहुना। यं तं तथागतस्स महाकम्मविभङ्गञाणं, तस्सेवायं विसयो, यदिदं तस्स तस्स कम्मस्स तेन तेन कारणेन पुब्बापरविपाकता समत्थीयति।
इदानि जनकादिकम्मचतुक्कं विभजन्तो ‘‘जनकं नामा’’तिआदिमाह। पवत्तिं न जनेतीति पवत्तिविपाकं न जनेति। पठमनये जनककम्मस्स पटिसन्धिविपाकमत्तस्सेव वुत्तत्ता तस्स पवत्तिविपाकदायकत्तम्पि अनुजानन्तो ‘‘अपरो नयो’’तिआदिमाह। तत्थ पटिसन्धिदानादिवसेन विपाकसन्तानस्स निब्बत्तकं जनकम्। सुखदुक्खसन्तानस्स नामरूपप्पबन्धस्स वा चिरतरं पवत्तिहेतुभूतं उपत्थम्भकम्। तेनाह ‘‘सुखदुक्खं उपत्थम्भेति, अद्धानं पवत्तेती’’ति। उपपीळकं सुखदुक्खप्पबन्धे पवत्तमाने सणिकं सणिकं हापेति। तेनाह ‘‘सुखदुक्खं पीळेति बाधेति, अद्धानं पवत्तितुं न देती’’ति।
वातकाळको महल्लको चोरे घातेतुं न सक्कोतीति सो किर महल्लककाले एकप्पहारेन सीसं छिन्दितुं न सक्कोति, द्वे तयो वारे पहरन्तो मनुस्से किलमेति, तस्मा ते एवमाहंसु। अनुलोमिकं खन्तिं पटिलभित्वाति सोतापत्तिमग्गस्स ओरतो अनुलोमिकं खन्तिं लभित्वा । तरुणवच्छाय गाविया मद्दित्वा जीवितक्खयं पापितोति एका किर यक्खिनी धेनुवेसेन आगन्त्वा उरे पहरित्वा मारेसि, तं सन्धायेतं वुत्तम्। नगरे भवो नागरियो।
घातेत्वाति उपच्छिन्दित्वा। कम्मस्स उपच्छिन्दनं नाम तस्स विपाकप्पटिबाहनमेवाति आह ‘‘तस्स विपाकं पटिबाहित्वा’’ति। तञ्च अत्तनो विपाकुप्पत्तिया ओकासकरणन्ति वुत्तं ‘‘अत्तनो विपाकस्स ओकासं करोती’’ति। विपच्चनाय कतोकासं कम्मं विपक्कम्मेव नाम होतीति आह ‘‘एवं पन कम्मेन कते ओकासे तं विपाकं उप्पन्नं नाम वुच्चती’’ति। उपपीळकं अञ्ञस्स विपाकं उपच्छिन्दति, न सयं अत्तनो विपाकं देति। उपघातकं पन दुब्बलकम्मं उपच्छिन्दित्वा अत्तनो विपाकं उप्पादेतीति अयमेतेसं विसेसो। किञ्चि बह्वाबाधतादिपच्चयूपसन्निपातेन विपाकस्स विबाधकं उपपीळकं, तथा विपाकस्सेव उपच्छेदकम्। उपघातककम्मं पन उपघातेत्वा अत्तनो विपाकस्स ओकासकरणेन विपच्चने सति जनकमेव सिया। जनकादिभावो नाम विपाकं पति इच्छितब्बो, न कम्मं पतीति विपाकस्सेव उपघातकता युत्ता विय दिस्सति, वीमंसितब्बम्।
अपरो नयो – यस्मिं कम्मे कते पटिसन्धियं पवत्ते च विपाककटत्तारूपानं उप्पत्ति होति, तं जनकम्। यस्मिं पन कते अञ्ञेन जनितस्स इट्ठस्स वा अनिट्ठस्स वा फलस्स विबाधकविच्छेदकपच्चयानुप्पत्तिया उपब्रूहनपच्चयुप्पत्तिया जनकसामत्थियानुरूपं परिसुद्धिचिरतरप्पबन्धा होति, तं उपत्थम्भकम्। जनकेन निब्बत्तितं कुसलफलं वा अकुसलफलं वा येन पच्चनीकभूतेन रोगधातुविसमतादिनिमित्तताय विबाधयति, तं उपपीळकम्। येन पन कम्मुना जनकसामत्थियवसेन चिरतरप्पबन्धारहम्पि समानं फलं विच्छेदकपच्चयुप्पत्तिया उपहञ्ञति विच्छिज्जति, तं उपघातकन्ति अयमेत्थ सारो।
तत्थ केचि दुतियस्स कुसलभावं इत्थत्तमागतस्स अप्पाबाधदीघायुकतासंवत्तनवसेन, पच्छिमानं द्विन्नं अकुसलभावं बह्वाबाधअप्पायुकतासंवत्तनवसेन वण्णेन्ति। तथा च वुत्तं मज्झिमनिकाये चूळकम्मविभङ्गसुत्तवण्णनायं (म॰ नि॰ अट्ठ॰ ३.२९०) –
‘‘चत्तारि हि कम्मानि – उपपीळकं, उपच्छेदकं, जनकं, उपत्थम्भकन्ति। बलवकम्मेन हि निब्बत्तं पवत्ते उपपीळकं आगन्त्वा अत्थतो एवं वदति नाम ‘सचाहं पठमतरं जानेय्यं, न ते इध निब्बत्तितुं ददेय्यं, चतूसुयेव तं अपायेसु निब्बत्तापेय्यम्। होतु, त्वं यत्थ कत्थचि निब्बत्त, अहं उपपीळककम्मं नाम तं पीळेत्वा निरोजं नियूसं कसटं करिस्सामी’ति। ततो पट्ठाय तं तादिसं करोति। किं करोति? परिस्सयं उपनेति, भोगे विनासेति।
‘‘तत्थ दारकस्स मातुकुच्छियं निब्बत्तकालतो पट्ठाय मातु अस्सादो वा सुखं वा न होति, मातापितूनं पीळाव उप्पज्जति। एवं परिस्सयं उपनेति। दारकस्स पन मातुकुच्छिम्हि निब्बत्तकालतो पट्ठाय गेहे भोगा उदकं पत्वा लोणं विय राजादीनं वसेन नस्सन्ति, कुम्भदोहनधेनुयो खीरं न देन्ति, सूरता गोणा चण्डा होन्ति, काणा होन्ति, खञ्जा होन्ति, गोमण्डले रोगो पतति, दासादयो वचनं न करोन्ति, वापितं सस्सं न जायति, गेहगतं गेहे, अरञ्ञगतं अरञ्ञे नस्सति, अनुपुब्बेन घासच्छादनमत्तं दुल्लभं होति, गब्भपरिहारो न होति, विजातकाले मातु थञ्ञं छिज्जति, दारको परिहारं अलभन्तो पीळितो निरोजो नियूसो कसटो होति। इदं उपपीळककम्मं नाम।
‘‘दीघायुककम्मेन पन निब्बत्तस्स उपच्छेदककम्मं आगन्त्वा आयुं छिन्दति। यथा हि पुरिसो अट्ठुसभगमनं कत्वा सरं खिपेय्य, तमञ्ञो धनुतो मुत्तमत्तं मुग्गरेन पहरित्वा तत्थेव पातेय्य, एवं दीघायुककम्मेन निब्बत्तस्स उपच्छेदककम्मं आयुं छिन्दति। किं करोति? चोरानं अटविं पवेसेति, वाळमच्छोदकं ओतारेति, अञ्ञतरं वा पन सपरिस्सयठानं उपनेति। इदं उपच्छेदककम्मं नाम। ‘उपघातक’न्तिपि एतस्सेव नामम्। पटिसन्धिनिब्बत्तकं पन कम्मं जनककम्मं नाम। अप्पभोगकुलादीसु निब्बत्तस्स भोगसम्पदादिकरणेन उपत्थम्भककम्मं उपत्थम्भककम्मं नाम।
‘‘परित्तकम्मेनपि निब्बत्तं एतं पवत्ते पाणातिपातादिविरतिकम्मं आगन्त्वा अत्थतो एवं वदति नाम ‘सचाहं पठमतरं जानेय्यं, न ते इध निब्बत्तितुं ददेय्यं, देवलोकेयेव तं निब्बत्तापेय्यं, होतु, त्वं यत्थ कत्थचि निब्बत्त, अहं उपत्थम्भककम्मं नाम उपत्थम्भं ते करिस्सामी’ति उपत्थम्भं करोति। किं करोति? परिस्सयं नासेति, भोगे उप्पादेति।
‘‘तत्थ दारकस्स मातुकुच्छियं निब्बत्तकालतो पट्ठाय मातापितूनं सुखमेव सातमेव होति। येपि पकतिया मनुस्सामनुस्सपरिस्सया होन्ति, ते सब्बे अपगच्छन्ति । एवं परिस्सयं नासेति। दारकस्स पन मातुकुच्छिम्हि निब्बत्तकालतो पट्ठाय गेहे भोगानं पमाणं न होति, निधिकुम्भियो पुरतोपि पच्छतोपि गेहं परिवट्टमाना पविसन्ति। मातापितरो परेहि ठपितधनस्सपि सम्मुखीभावं गच्छन्ति, धेनुयो बहुखीरा होन्ति, गोणा सुखसीला होन्ति, वप्पट्ठाने सस्सानि सम्पज्जन्ति, वड्ढिया वा सम्पयुत्तं, तावकालिकं वा दिन्नं धनं अचोदिता सयमेव आहरित्वा देन्ति, दासादयो सुब्बचा होन्ति, कम्मन्ता न परिहायन्ति, दारको गब्भतो पट्ठाय परिहारं लभति, कोमारिकवेज्जा सन्निहिताव होन्ति। गहपतिकुले जातो सेट्ठिट्ठानं, अमच्चकुलादीसु जातो सेनापतिट्ठानादीनि लभति। एवं भोगे उप्पादेति। सो अपरिस्सयो सभोगो चिरं जीवति। इदं उपत्थम्भककम्मं नाम। इमेसु चतूसु पुरिमानि द्वे अकुसलानेव, जनकं कुसलम्पि अकुसलम्पि, उपत्थम्भकं कुसलमेवा’’ति।
एत्थ विबाधूपघाता नाम कुसलविपाकम्हि न युत्ताति अधिप्पायेन ‘‘द्वे अकुसलानेवा’’ति वुत्तम्। देवदत्तादीनं पन नागादीनं इतो अनुप्पदिन्नयापनकपेतानञ्च नरकादीसु अकुसलविपाकूपत्थम्भनूपपीळनूपघातकानि सन्तीति चतुन्नम्पि कुसलाकुसलभावो न विरुज्झति। एवञ्च कत्वा या बहूसु आनन्तरियेसु कतेसु एकेन गहितप्पटिसन्धिकस्स इतरेसं तस्स अनुबलप्पदायिता वुत्ता, सापि समत्थिता होति।
सुत्तन्तपरियायेन एकादस कम्मानि विभजित्वा इदानि अभिधम्मपरियापन्नं दस्सेन्तो ‘‘अत्थेकच्चानि पापकानि कम्मसमादानानी’’तिआदिना विभङ्गपाळिं (विभ॰ ८१०) दस्सेति। तत्थ गतिसम्पत्तिपटिबाळ्हानीति गतिसम्पत्तिया पटिबाहितानि निवारितानि पटिसेधितानि। सेसपदेसुपि एसेव नयो। तत्थ च गतिसम्पत्तीति सम्पन्नगति देवलोको च मनुस्सलोको च। गतिविपत्तीति विपन्नगति चत्तारो अपाया। उपधिसम्पत्तीति अत्तभावसमिद्धि। उपधिविपत्तीति हीनअत्तभावता। कालसम्पत्तीति सुराजसुमनुस्सकालसङ्खातो सम्पन्नकालो। कालविपत्तीति दुराजदुम्मनुस्सकालसङ्खातो विपन्नकालो। पयोगसम्पत्तीति सम्मापयोगो। पयोगविपत्तीति मिच्छापयोगो।
इदानि यथावुत्तपाळिया अत्थं दस्सेन्तो ‘‘तत्था’’तिआदिमाह। तत्थ अनिट्ठारम्मणानुभवनारहे कम्मे विज्जमानेयेवाति इमिना अनिट्ठारम्मणानुभवननिम्मित्तकस्स पापकम्मस्स सब्भावं दस्सेति। तं कम्मन्ति तं पापकं कम्मम्। एकच्चस्स हि अनिट्ठारम्मणानुभवननिमित्तं बहुपापकम्मं विज्जमानम्पि गतिविपत्तियं ठितस्सेव विपच्चति। यदि पन सो एकेन कल्याणकम्मेन गतिसम्पत्तियं देवेसु वा मनुस्सेसु वा निब्बत्तेय्य, तादिसे ठाने अकुसलस्स वारो नत्थि, एकन्तं कुसलस्सेवाति तं कम्मं गतिसम्पत्तिपटिबाळ्हं न विपच्चति। पतिबाहितं हुत्वाति बाधितं हुत्वा। अत्तभावसमिद्धियन्ति सरीरसम्पत्तियम्। किलिट्ठकम्मस्साति हत्थिमेण्डअस्सबन्धकगोपालकादिकम्मस्स। पलायितब्बयुत्तकालेति हत्थिआदिपच्चत्थिकसमागमकाले। लञ्जं देतीति एवं मे बाधतं परेसं वसे न होतीति देति। चोरिकयुत्तकालेति पक्खबलादीनं लब्भमानकाले। अन्तरकप्पेति परियोसानप्पत्ते अन्तरकप्पे।
अभिधम्मनयेन सोळस कम्मानि विभजित्वा पटिसम्भिदामग्गपरियायेन (पटि॰ म॰ १.२३४-२३५) द्वादस कम्मानि विभजित्वा दस्सेतुं ‘‘अपरानिपी’’तिआदिमाह। तत्थ अतीतभवेसु कतस्स कम्मस्स अतीतभवेसुयेव विपक्कविपाकं गहेत्वा ‘‘अहोसि कम्मं अहोसि कम्मविपाको’’ति वुत्तन्ति आह ‘‘यं कम्मं अतीते आयूहित’’न्तिआदि। विपाकवारन्ति विपच्चनावसरं विपाकवारम्। ‘‘विपाकवारं लभती’’ति इमिना वुत्तमेवत्थं ‘‘पटिसन्धिं जनेसी’’तिआदिना विभावेति। तत्थ पटिसन्धिं जनेसीति इमिना च पटिसन्धिदायकस्स कम्मस्स पवत्तिविपाकदायितापि वुत्ता होति। पवत्तिविपाकस्सेव पन दायकं रूपजनकसीसेन वदति। तस्सेव अतीतस्स कम्मस्स दिट्ठधम्मवेदनीयस्स उपपज्जवेदनीयस्स च पच्चयवेकल्लेन अतीतभवेसुयेव अविपक्कविपाकञ्च, अतीतेयेव परिनिब्बुतस्स दिट्ठधम्मवेदनीयउपपज्जवेदनीयअपरपरियायवेदनीयस्स कम्मस्स अविपक्कविपाकञ्च गहेत्वा ‘‘अहोसि कम्मं नाहोसि कम्मविपाको’’तिपि वुत्तन्ति आह ‘‘यं पन विपाकवारं न लभी’’तिआदि।
अतीतस्सेव कम्मस्स अविपक्कविपाकस्स पच्चुप्पन्नभवे पच्चयसम्पत्तिया विपच्चमानं विपाकं गहेत्वा ‘‘अहोसि कम्मं अत्थि कम्मविपाको’’ति वुत्तन्ति आह ‘‘यं पन अतीते आयूहित’’न्तिआदिमाह। अतीतस्सेव कम्मस्स अतिक्कन्तविपाककालस्स च पच्चुप्पन्नभवे परिनिब्बायन्तस्स च अविपच्चमानविपाकं गहेत्वा ‘‘अहोसि कम्मं नत्थि कम्मविपाको’’ति वुत्तन्ति आह ‘‘अलद्धविपाकवार’’न्तिआदि। अतीतस्सेव कम्मस्स विपाकारहस्स अविपक्कविपाकस्स अनागतभवे पच्चयसम्पत्तिया विपच्चितब्बं विपाकं गहेत्वा ‘‘अहोसि कम्मं भविस्सति कम्मविपाको’’ति वुत्तन्ति दस्सेन्तो ‘‘यं पन अतीते आयूहित’’न्तिआदिमाह। अतीतस्सेव कम्मस्स अतिक्कन्तविपाककालस्स च अनागतभवे परिनिब्बायितब्बस्स अविपच्चितब्बविपाकञ्च गहेत्वा ‘‘अहोसि कम्मं न भविस्सति कम्मविपाको’’ति वुत्तन्ति आह ‘‘यं अनागते विपाकवारं न लभिस्सती’’तिआदि। एवं ताव अतीतकम्मं अतीतपच्चुप्पन्नानागतविपाकाविपाकवसेन छधा दस्सितम्।
इदानि पच्चुप्पन्नभवे कतस्स दिट्ठधम्मवेदनीयस्स इधेव विपच्चमानं विपाकं गहेत्वा ‘‘अत्थि कम्मं अत्थि कम्मविपाको’’ति वुत्तन्ति दस्सेन्तो ‘‘यं पन एतरहि आयूहित’’न्तिआदिमाह। यं पन एतरहि विपाकवारं न लभतीतिआदिना तस्सेव पच्चुप्पन्नस्स कम्मस्स पच्चयवेकल्लेन इध अविपच्चमानञ्च दिट्ठेव धम्मे परिनिब्बायन्तस्स इध अविपच्चमानञ्च विपाकं गहेत्वा ‘‘अत्थि कम्मं नत्थि कम्मविपाको’’ति वुत्तन्ति दस्सेति। पच्चुप्पन्नस्सेव कम्मस्स उपपज्जवेदनीयस्स अपरपरियायवेदनीयस्स च अनागतभवे विपच्चितब्बविपाकं गहेत्वा ‘‘अत्थि कम्मं भविस्सति कम्मविपाको’’ति वुत्तन्ति आह ‘‘यं पन एतरहि आयूहितं अनागते विपाकवारं लभिस्सती’’तिआदि। पच्चुप्पन्नस्सेव कम्मस्स उपपज्जवेदनीयस्स पच्चयवेकल्लेन अनागतभवे अविपच्चितब्बञ्च अनागतभवे परिनिब्बायितब्बस्स अपरपरियायवेदनीयस्स अविपच्चितब्बञ्च विपाकं गहेत्वा ‘‘अत्थि कम्मं न भविस्सति कम्मविपाको’’ति वुत्तन्ति आह ‘‘यं पन विपाकवारं न लभिस्सती’’तिआदि।
एवञ्च पच्चुप्पन्नकम्मं पच्चुप्पन्नानागतविपाकाविपाकवसेन चतुधा दस्सेत्वा इदानि अनागतभवे कतस्स कम्मस्स अनागते विपच्चितब्बविपाकं गहेत्वा ‘‘भविस्सति कम्मं भविस्सति कम्मविपाको’’ति वुत्तन्ति दस्सेन्तो ‘‘यं पनानागते आयूहिस्सती’’तिआदिमाह। तस्सेव अनागतस्स कम्मस्स पच्चयवेकल्लेन अविपच्चितब्बञ्च अनागतभवे परिनिब्बायितब्बस्स अविपच्चितब्बञ्च विपाकं गहेत्वा ‘‘भविस्सति कम्मं न भविस्सति कम्मविपाको’’ति वुत्तन्ति आह ‘‘यं पन विपाकवारं न लभिस्सती’’तिआदि । एवं अनागतकम्मं अनागतविपाकाविपाकवसेन द्विधा दस्सितम्। एवन्तिआदिना यथावुत्तद्वादसकम्मानि निगमेति।
इदानि सब्बेसु यथावुत्तप्पभेदेसु कम्मेसु यानि अभिधम्मनयेन विभत्तानि सोळस कम्मानि, यानि च पटिसम्भिदामग्गपरियायेन विभत्तानि द्वादस कम्मानि, तानि सब्बानि सुत्तन्तिकपरियायेन विभत्तेसु एकादसविधेसुयेव कम्मेसु अन्तोगधानि, तानि च दिट्ठधम्मवेदनीयउपपज्जवेदनीयअपरपरियायवेदनीयेसु तीसुयेव अन्तोगधानीति दस्सेन्तो ‘‘इति इमानि चेवा’’तिआदिमाह। तत्थ अत्तनो ठाना ओसक्कित्वाति अत्तनो यथावुत्तद्वादससोळसप्पभेदसङ्खातट्ठानतो परिहापेत्वा, तं तं पभेदं हित्वाति वुत्तं होति। एकादस कम्मानियेव भवन्तीति तंसभावानंयेव कम्मानं द्वादसधा सोळसधा च विभजित्वा वुत्तत्ता एवमाह। यस्मा एकादसधा वुत्तकम्मानि दिट्ठधम्मवेदनीयानि वा सियुं उपपज्जवेदनीयानि वा अपरपरियायवेदनीयानि वा, तस्मा वुत्तं ‘‘तीणियेव कम्मानि होन्ती’’ति।
तेसं सङ्कमनं नत्थीति तेसं दिट्ठधम्मवेदनीयादीनं सङ्कमनं नत्थि, सङ्कमनं उपपज्जवेदनीयादिभावापत्ति। तेनाह ‘‘यथाठानेयेव तिट्ठन्ती’’ति, अत्तनो दिट्ठधम्मवेदनीयादिट्ठानेयेव तिट्ठन्तीति अत्थो। दिट्ठधम्मवेदनीयमेव हि पठमजवनचेतना, उपपज्जवेदनीयमेव सत्तमजवनचेतना, मज्झे पञ्च अपरपरियायवेदनीयमेवाति नत्थि तेसं अञ्ञमञ्ञं सङ्गहो, तस्मा अत्तनो अत्तनो दिट्ठधम्मवेदनीयादिसभावेयेव तिट्ठन्ति। तेनेव भगवता – ‘‘दिट्ठे वा धम्मे, उपपज्ज वा, अपरे वा परियाये’’ति तयो विकप्पा दस्सिता। तेनेवाह ‘‘दिट्ठधम्मवेदनीयं कम्म’’न्तिआदि। तत्थ ‘‘दिट्ठे वा धम्मे’’ति सत्था न वदेय्याति असति नियामे न वदेय्य। यस्मा पन तेसं सङ्कमनं नत्थि, नियतसभावा हि तानि, तस्मा सत्था ‘‘दिट्ठे वा धम्मे’’तिआदिमवोच।
सुक्कपक्खेति ‘‘अलोभो निदानं कम्मानं समुदयाया’’तिआदिना आगते कुसलपक्खे। निरुद्धेति अरियमग्गाधिगमेन अनुप्पादनिरोधेन निरुद्धे। तालवत्थु विय कतन्ति यथा ताले छिन्ने ठितट्ठाने किञ्चि न होति, एवं कम्मे पहीने किञ्चि न होतीति अत्थो। तालवत्थूति वा मत्थकच्छिन्नो तालो वुत्तो पत्तफलमकुलसूचिआदीनं अभावतो। ततो एव सो अविरुळ्हिधम्मो। एवं पहीनकम्मो सत्तसन्तानो। तेनाह ‘‘मत्थकच्छिन्नतालो विया’’ति। अनुअभावं कतं पच्छतो धम्मप्पवत्तिया अभावतो। तेनाह ‘‘यथा’’तिआदि। अप्पवत्तिकतकालो वियाति बीजानं सब्बसो अप्पवत्तिया कतकालो विय। छिन्नमूलकानन्ति किलेसमूलस्स सब्बसो छिन्नत्ता छिन्नमूलकानम्। किलेसा हि खन्धानं मूलानि।
वेदनीयन्ति वेदितब्बम्। अञ्ञं वत्थु नत्थीति अञ्ञं अधिट्ठानं नत्थि। सुगतिसञ्ञितापि हेट्ठिमन्तेन सङ्खारदुक्खतो अनपगतत्ता दुग्गतियो एवाति वुत्तं ‘‘सब्बा दुग्गतियो’’ति, एवं वा एत्थ अत्थो दट्ठब्बो। लोभो एतस्स कारणभूतो अत्थीति लोभं, लोभनिमित्तं कम्मम्। तथा दोसन्ति एत्थापि। तेनाह ‘‘लोभदोससीसेन लोभजञ्च दोसजञ्च कम्ममेव निद्दिट्ठ’’न्ति। वट्टविवट्टन्ति वट्टञ्च विवट्टञ्च।
निदानसुत्तवण्णना निट्ठिता।

५. हत्थकसुत्तवण्णना

३५. पञ्चमे आळवियन्ति आळविरट्ठे, न आळविनगरे। तेनाह ‘‘आळवियन्ति आळविरट्ठे’’ति। अथाति अविच्छेदत्थे निपातो। तत्थ भगवतो निसज्जाय अविच्छिन्नाय एवाति अत्थो। तेनाह ‘‘एव’’न्तिआदि। हत्थतो हत्थं गतत्ताति आळवकस्स यक्खस्स हत्थतो सम्मासम्बुद्धस्स हत्थं, ततो राजपुरिसानं हत्थं गतत्ता।
माघस्साति माघमासस्स। एवं फग्गुनस्साति एत्थापि। खुरन्तरेहि कद्दमो उग्गन्त्वा तिट्ठतीति कद्दमो खुरन्तरेहि उग्गन्त्वा तिट्ठति। चतूहि दिसाहि वायन्तो वातो वेरम्भोति वुच्चति वेरम्भवातसदिसत्ता।
पञ्चद्वारकायन्ति पञ्चद्वारानुसारेन पवत्तं विञ्ञाणकायम्। खोभयमानाति किलेसखोभवसेन खोभयमाना चित्तं सङ्खोभं करोन्ता। चेतसिकाति मनोद्वारिकचित्तसन्निस्सिता। तेनाह ‘‘मनोद्वारं खोभयमाना’’ति। सो रागोति तंसदिसो रागो। भवति हि तंसदिसे तब्बोहारो यथा ‘‘सा एव तित्तिरिका, तानि एव ओसधानी’’ति। यादिसो हि एकस्स पुग्गलस्स उप्पज्जनकरागो, तादिसो एव ततो अञ्ञस्स रागभावसामञ्ञतो। तेन वुत्तं ‘‘तथारूपो रागो’’तिआदि। इच्छितालाभेन रजनीयेसु वा निरुद्धेसु वत्थूसु दोमनस्सुप्पत्तिया दोसपरिळाहानं सम्भवो वेदितब्बो।
न लिम्पति अनुपलित्तचित्तत्ता। सीतिभूतो निब्बुतसब्बपरिळाहत्ता। आसत्तियो वुच्चन्ति तण्हायो तत्थ तत्थ आसञ्जनट्ठेन। दरथन्ति परिळाहजातम्। चेतसोति सामिवचनम्।
हत्थकसुत्तवण्णना निट्ठिता।

६. देवदूतसुत्तवण्णना

३६. छट्ठे देवदूतानीति लिङ्गविपल्लासं कत्वा वुत्तन्ति आह ‘‘देवदूता’’ति, उभयलिङ्गं वा एतं पदं, तस्मा नपुंसकलिङ्गवसेन पाळियं वुत्तस्स पुल्लिङ्गवसेन अत्थदस्सनं कतम्। देवोति मच्चूति अभिभवनट्ठेन सत्तानं अत्तनो वसे वत्तापनतो मच्चुराजा ‘‘देवो’’ति वुच्चति। यथा हि देवो पकतिसत्ते अभिभवति, एवं मच्चु सब्बसत्ते अभिभवति, तस्मा देवो वियाति देवो। ‘‘तस्स दूता’’ति वत्वा इदानिस्स दूते तेसं दूतभावञ्च विभावेतुं ‘‘जिण्णब्याधिमता ही’’तिआदि वुत्तम्। तेन चोदनत्थेन देवस्स दूता वियाति देवदूताति दस्सेति। ‘‘अहं असुकं पमद्दितुं आगमिस्सामि, तुवं तस्स केसे गहेत्वा मा विस्सज्जेही’’ति मच्चुदेवस्स आणाकरा दूता वियाति हि दूताति वुच्चन्ति।
इदानि सद्धातब्बट्ठेन देवा विय दूताति देवदूताति दस्सेन्तो ‘‘देवा विय दूता’’तिआदिमाह। तत्थ अलङ्कतप्पटियत्तायाति इदं अत्तनो दिब्बानुभावं आविकत्वा ठितायाति दस्सनत्थं वुत्तम्। देवताय ब्याकरणसदिसमेव होति न चिरस्सेव जराब्याधिमरणस्स सम्भवतो। विसुद्धिदेवानन्ति खीणासवब्रह्मानम्। ते हि चरिमभवे बोधिसत्तानं जिण्णादिभेदं दस्सेन्ति, तस्मा अन्तिमभविकबोधिसत्तानं विसुद्धिदेवेहि उपट्ठापितभावं उपादाय तदञ्ञेसम्पि तेहि अनुपट्ठापितानम्पि तथा वोहरितब्बता परियायसिद्धाति वेदितब्बा। दिस्वावाति विसुद्धिदेवेहि दस्सिते दिस्वाव। ततोयेव हि ते विसुद्धिदेवानं दूता वुत्ता।
कस्मा आरद्धन्ति केवलं देवदूते एव सरूपतो अदस्सेत्वाति अधिप्पायो। देवानं दूतानं दस्सनूपायत्ता तथा वुत्तन्ति दस्सेन्तो ‘‘देवदूता…पे॰… समनुयुञ्जती’’ति आह। तत्थ देवदूता…पे॰… दस्सनत्थन्ति देवदूतानं अनुयुञ्जनट्ठानूपगस्स कम्मस्स दस्सनत्थम्।
एकच्चे थेराति अन्धकादिके विञ्ञाणवादिनो च सन्धाय वदति। नेरयिके निरये पालेन्ति ततो निग्गन्तुं अप्पदानवसेन रक्खन्तीति निरयपाला। अथ वा निरयपालताय नेरयिकानं निरयदुक्खेन परियोनद्धाय अलं समत्थाति निरयपाला। तन्ति ‘‘नत्थि निरयपाला’’ति वचनम्। पटिसेधितमेवाति ‘‘अत्थि निरयेसु निरयपाला अत्थि च कारणिका’’तिआदिना नयेन अभिधम्मे (कथा॰ ८६६) पटिसेधितमेव। यदि निरयपाला नाम न सियुं, कम्मकारणापि न भवेय्य। सति हि कारणिके कम्मकारणाय भवितब्बन्ति अधिप्पायो। तेनाह ‘‘यथा ही’’तिआदि। एत्थाह – ‘‘किं पनेते निरयपाला नेरयिका, उदाहु अनेरयिका’’ति। किञ्चेत्थ – यदि ताव नेरयिका निरयसंवत्तनियेन कम्मेन निब्बत्ता, सयम्पि निरयदुक्खं पच्चनुभवेय्युं, तथा सति अञ्ञेसं नेरयिकानं घातनाय असमत्था सियुं, ‘‘इमे नेरयिका इमे निरयपाला’’ति ववत्थानञ्च न सिया। ये च ये घातेन्ति, तेहि समानरूपबलप्पमाणेहि इतरेसं भयसन्तासा न सियुम्। अथ अनेरयिका, नेसं तत्थ कथं सम्भवोति? वुच्चते – अनेरयिका निरयपाला अनिरयगतिसंवत्तनियकम्मनिब्बत्तितो। निरयूपपत्तिसंवत्तनियकम्मतो हि अञ्ञेनेव कम्मुना ते निब्बत्तन्ति रक्खसजातिकत्ता। तथा हि वदन्ति सब्बत्थिवादिनो –
‘‘कोधा कुरूरकम्मन्ता, पापाभिरुचिनो तथा।
दुक्खितेसु च नन्दन्ति, जायन्ति यमरक्खसा’’ति॥
तत्थ यदेके वदन्ति ‘‘यातनादुक्खं पटिसंवेदेय्युं, अथ वा अञ्ञमञ्ञं घातेय्यु’’न्तिआदि, तयिदं असारं निरयपालानं नेरयिकभावस्सेव अभावतो। यदिपि अनेरयिका निरयपाला, अयोमयाय पन आदित्ताय सम्पज्जलिताय सजोतिभूताय निरयभूमिया परिक्कममाना कथं दाहदुक्खं नानुभवन्तीति? कम्मानुभावतो। यथा हि इद्धिमन्तो चेतोवसिप्पत्ता महामोग्गल्लानादयो नेरयिके अनुकम्पन्ता इद्धिबलेन निरयभूमिं उपगता दाहदुक्खेन न बाधीयन्ति, एवं सम्पदमिदं दट्ठब्बम्।
इद्धिविसयस्स अचिन्तेय्यभावतोति चे? इदम्पि तंसमानं कम्मविपाकस्स अचिन्तेय्यभावतो। तथारूपेन हि कम्मुना ते निब्बत्ता यथा निरयदुक्खेन अबाधिता एव हुत्वा नेरयिके घातेन्ति, न चेत्तकेन बाहिरविसयाभावो युज्जति इट्ठानिट्ठताय पच्चेकं द्वारपुरिसेसुपि विभत्तसभावत्ता। तथा हि एकच्चस्स द्वारस्स पुरिसस्स च इट्ठं एकच्चस्स अनिट्ठं, एकच्चस्स च अनिट्ठं एकच्चस्स इट्ठं होति। एवञ्च कत्वा यदेके वदन्ति ‘‘नत्थि कम्मवसेन तेजसा परूपतापन’’न्तिआदि, तदपाहतं होति। यं पन वदन्ति ‘‘अनेरयिकानं तेसं कथं तत्थ सम्भवो’’ति निरये नेरयिकानं यातनासब्भावभावतो। नेरयिकसत्तयातनायोग्गञ्हि अत्तभावं निब्बत्तेन्तं कम्मं तादिसनिकन्ति विनामितं निरयट्ठाने एव निब्बत्तेति। ते हि नेरयिकेहि अधिकतरबलारोहपरिणाहा अतिविय भयानकदस्सना कुरूरतरपयोगा च होन्ति। एतेनेव तत्थ नेरयिकानं विबाधककाकसुनखादीनम्पि निब्बत्तिया अत्थिभावो संवण्णितोति दट्ठब्बो।
कथमञ्ञगतिकेहि अञ्ञगतिकबाधनन्ति च न वत्तब्बं अञ्ञत्थापि तथा दस्सनतो। यं पनेके वदन्ति ‘‘असत्तसभावा एव निरये निरयपाला निरये सुनखादयो चा’’ति, तम्पेतेसं मतिमत्तं अञ्ञत्थ तथा अदस्सनतो। न हि काचि अत्थि तादिसी धम्मप्पवत्ति, या असत्तसभावा, सम्पतिसत्तेहि अप्पयोजिता च अत्थकिच्चं साधेन्ती दिट्ठपुब्बा। पेतानं पानीयनिवारकानं दण्डादिहत्थानञ्च पुरिसानं सब्भावे असत्तभावे च विसेसकारणं नत्थीति तादिसानं सब्भावे किं पापकानं वत्तब्बम्। सुपिनोपघातोपि अत्थकिच्चसमत्थताय अप्पमाणं दस्सनादिमत्तेनपि तदत्थसिद्धितो। तथा हि सुपिने आहारूपभोगादिना न अत्थसिद्धि, इद्धिनिम्मानरूपं पनेत्थ लद्धपरिहारं इद्धिविसयस्स अचिन्तेय्यभावतो। इधापि कम्मविपाकस्स अचिन्तेय्यभावतोति चे? तं न, असिद्धत्ता। नेरयिकानं कम्मविपाको निरयपालाति सिद्धमेत्तं, वुत्तनयेन पाळितो च तेसं सत्तभावो एव सिद्धो। सक्का हि वत्तुं सत्तसङ्खाता निरयपालसञ्ञिता धम्मप्पवत्ति साभिसन्धिकपरूपघाति अत्थकिच्चसब्भावतो ओजाहारादि रक्खससन्तति विय। अभिसन्धिपुब्बकता चेत्थ न सक्का पटिक्खिपितुं तथा तथा अभिसन्धिया घातनतो। ततो एव न सङ्घातपब्बतेहि अनेकन्तिकता। ये पन वदन्ति ‘‘भूतविसेसा एव ते वण्णसण्ठानादिविसेसवन्तो भेरवाकारा नरकपालाति समञ्ञं लभन्ती’’ति, तदसिद्धं उजुकमेव पाळियं ‘‘अत्थि निरये निरयपाला’’ति वादस्स पतिट्ठापितत्ता।
अपिच यथा अरियविनये नरकपालानं भूतमत्तता असिद्धा, तथा पञ्ञत्तिमत्तवादिनोपि भूतमत्तता असिद्धा सब्बसो रूपधम्मानं अत्थिभावस्सेव अप्पटिजाननतो। न हि तस्स भूतानि नाम परमत्थतो सन्ति। यदि परमत्थं गहेत्वा वोहरति, अथ कस्मा चक्खुरूपादीनि पटिक्खिपतीति? तिट्ठतेसा अनवट्ठिततक्कानं अप्पहीनविपल्लासानं वादवीमंसा। एवं अत्थेव निरये निरयपालाति निट्ठमेत्थ गन्तब्बम्। सति च नेसं सब्भावे असतिपि बाहिरे विसये नरके विय देसादिनियमो होतीति वादो न सिज्झति, सति एव पन बाहिरे विसये देसादिनियमोति दट्ठब्बम्।
देवदूतसरापनवसेन सत्ते यथूपचिते पुञ्ञकम्मे यमेति नियमेतीति यमो। तस्स यमस्स वेमानिकपेतानं राजभावतो रञ्ञो। तेनाह ‘‘यमराजा नाम वेमानिकपेतराजा’’ति। कम्मविपाकन्ति अकुसलकम्मविपाकम्। वेमानिकपेता हि कण्हसुक्कवसेन मिस्सकं कम्मं कत्वा विनिपातिकदेवता विय सुक्केन कम्मुना पटिसन्धिं गण्हन्ति। तथा हि मग्गफलभागिनोपि होन्ति, पवत्तियं पन कम्मानुरूपं कदाचि पुञ्ञफलं, कदाचि अपुञ्ञफलं पच्चनुभवन्ति। येसं पन अरियमग्गो उप्पज्जति, तेसं मग्गाधिगमतो पट्ठाय पुञ्ञफलमेव उप्पज्जतीति दट्ठब्बम्। अपुञ्ञफलं पुब्बे विय कटुकं न होति, मनुस्सत्तभावे ठितानं विय मुदुकमेव होतीति अपरे। धम्मिको राजाति एत्थ तस्स धम्मिकभावो धम्मदेवपुत्तस्स विय उप्पत्तिनियतो धम्मतावसेन वेदितब्बो। द्वारेसूति अवीचिमहानरकस्स चतूसु द्वारेसु। खीणासवा ब्राह्मणा नाम उक्कट्ठनिद्देसेन।
अनुयोगवत्तन्ति अनुयोगे कते वत्तितब्बवत्तम्। आरोपेन्तोति कारापेन्तो, अत्तनो पुच्छं उद्दिस्स पटिवचनं दापेन्तो पुच्छति। परस्स हि अधिप्पायं ञातुं इच्छन्तो तदुपगं पयोगं करोन्तो पुच्छति नाम। लद्धिन्ति गाहम्। पतिट्ठापेन्तोति तत्थ निच्चकालं कारापेन्तो। कारणं पुच्छन्तोति युत्तिं पुच्छन्तो। समनुभासतीति यथानुयुत्तमत्थं विभूतं कत्वा कथेति।
जिण्णन्ति जरापत्तिया जिण्णम्। एकच्चो दहरकालतो पट्ठाय पण्डुरोगादिना अभिभूतकायताय जिण्णसदिसो होति, अयं न तथा जरापत्तिया जिण्णोति दस्सेति। गोपानसी विय वङ्कन्ति वङ्कगोपानसी विय वङ्कम्। न हि वङ्कभावस्स निदस्सनत्थं अवङ्कगोपानसी गय्हति। भग्गन्ति भग्गसरीरं कटियं भग्गकायत्ता। तेनाह ‘‘इमिनापिस्स वङ्कभावमेव दीपेती’’ति। दण्डपटिसरणन्ति ठानगमनेसु दण्डो पटिसरणं एतस्साति दण्डपटिसरणं तेन विना वत्तितुं असमत्थत्ता। तेनाह ‘‘दण्डदुतिय’’न्ति। जरातुरन्ति जराय पत्थतसंकिलन्तकायम्। सब्बसो किमिहतं विय महाखल्लाटं सीसमस्साति महाखल्लाटसीसम्। सञ्जातवलिन्ति समन्ततो जातवलिकम्। जराधम्मोति जरापकतिको। तेनाह ‘‘जरासभावो’’ति। सभावो च नाम तेजोधातुया उण्हता विय न कदाचि विगच्छतीति आह ‘‘अपरिमुत्तो जराया’’तिआदि।
अत्थतो एवं वदति नाम, वाचाय अवदन्तोपि अत्थापत्तितो एवं वदन्तो विय होति विञ्ञूनन्ति अत्थो। तरुणो अहोसिं योब्बनेन समन्नागतो। ऊरूनं बलं एतस्स अत्थीति ऊरुबली। तेन दूरेपि गमनागमनलङ्घनादिसमत्थतं दस्सेति, बाहुबलीति पन इमिना हत्थेहि कातब्बकिच्चसमत्थतं, जवग्गहणेन वेगसा पवत्तिसमत्थतम्। अन्तरहिताति नट्ठा। एत्थ च न खो पनाहन्तिआदि जराय देवदूतभावदस्सनम्। तेनाह ‘‘तेनेस देवदूतो नाम जातो’’ति। आबाधस्स अत्थिताय आबाधिकम्। विविधं दुक्खं आदहतीति ब्याधि, विसेसेन वा आधियति एतेनाति ब्याधि, ब्याधि संजातो एतस्साति ब्याधितम्। एस नयो दुक्खितन्ति एत्थापि।
दुतियं देवदूतन्ति एत्थापि वुत्तनयेनेव अत्थो वेदितब्बो। ब्याधिना अभिहतोति ब्याधिना बाधितो, उपद्दुतोति अत्थो।
विपरिभिन्नवण्णोति विपरिभिन्ननीलवण्णो। तञ्हि यत्थ यत्थ गहितपुब्बकं, तत्थ तत्थ पण्डुवण्णं, मंसुस्सदट्ठाने रत्तवण्णं, येभुय्येन च नीलसाटकपारुतं विय होति। तेन वुत्तं ‘‘विपरिभिन्ननीलवण्णो’’ति।
‘‘को लभति, को न लभती’’ति निरयुपगस्सेव वसेनायं विचारणाति ‘‘येन ताव बहु पापं कत’’न्तिआदि आरद्धम्। बहु पापं कतन्ति बहुसो पापं कतम्। तेन पापस्स बहुलीकरणमाह। बहूति वा महन्तम्। महत्थोपि हि बहुसद्दो दिस्सति ‘‘बहु वत कतं अस्सा’’तिआदीसु, गरुकन्ति वुत्तं होति। सो गरुकं बहुलं वा पापं कत्वा ठितो निरये निब्बत्ततियेव, न यमपुरिसेहि यमस्स सन्तिकं नीयतीति। परित्तन्ति पमाणपरित्तताय कालपरित्तताय च परित्तम्। पुरिमस्मिं अत्थे अगरूति अत्थो, दुतियस्मिं अबहुलन्ति। यथावुत्तमत्थं उपमाय विभावेतुं ‘‘यथा ही’’तिआदि वुत्तम्। कत्तब्बमेव करोन्तीति दण्डमेव करोन्ति। अनुविज्जित्वाति वीमंसित्वा। विनिच्छयट्ठानन्ति अट्टकरणट्ठानम्। परित्तपापकम्माति दुब्बलपापकम्मा। अत्तनो धम्मतायाति परेहि असारियमानेपि अत्तनो धम्मताय सरन्ति। ते हि पापकम्मस्स दुब्बलभावतो कतूपचितस्स च ओकासारहकुसलकम्मस्स बलवभावतो अत्तनो धम्मतायपि सरन्ति। सारियमानापीति ‘‘इदं नाम तया कतं पुञ्ञकम्म’’न्ति परेहि सारियमानापि।
आकासचेतियन्ति गिरिसिखरे अब्भोकासे विवटङ्गणे कतचेतियम्। रत्तपटेनाति रत्तवण्णेन पटेन पूजेसि पटाकं कत्वा। अग्गिजालसद्दन्ति पटपटायन्तं नरके अग्गिजालसद्दं सुत्वाव। अत्तना पूजितपटं अनुस्सरीति तदा पटाकाय वातप्पहारसद्दे निमित्तस्स गहितत्ता ‘‘मया तदा आकासचेतिये पूजितरत्तपटसद्दो विया’’ति अत्तना पूजितपटं अनुस्सरि।
सुमनपुप्फकुम्भेनाति कुम्भपरिमाणेन सुमनपुप्फरासिना। ‘‘दसाधिकं नाळिसहस्सकुम्भ’’न्ति केचि, ‘‘पञ्चअम्बण’’न्ति अपरे। तीहिपि न सरति बलवतो पापकम्मेन ब्यामोहितो। तुण्ही अहोसीति ‘‘कम्मारहो अय’’न्ति तत्थ पटिकारं अपस्सन्तो तुण्ही अहोसि।
एकपक्खच्छदनमत्ताहीति मज्झिमप्पमाणस्स गेहस्स एकच्छदनप्पमाणेहि। सुत्ताहतं करित्वाति काळसुत्तं पातेत्वा। यथा रथो सब्बसो पज्जलितो होति अयोमयो, एवं युगादयोपिस्स पज्जलिता सजोतिभूता एव होन्तीति आह ‘‘सद्धिं…पे॰… रथे योजेत्वा’’ति। महाकूटागारप्पमाणन्ति सत्तभूमकमहाकूटागारप्पमाणम्।
विभत्तोति सत्तानं साधारणेन पापकम्मुना विभत्तो। हीनं कायन्ति हीनं सत्तनिकायं, हीनं वा अत्तभावम्। उपादानेति चतुब्बिधे उपादाने। अत्थतो पन तण्हादिट्ठिग्गाहोति आह ‘‘तण्हादिट्ठिग्गहणे’’ति । सम्भवति जरामरणं एतेनाति सम्भवो, उपादानन्ति आह ‘‘जातिया च मरणस्स छ कारणभूते’’ति। अनुपादाति अनुपादाय। तेनाह ‘‘अनुपादियित्वा’’ति। सकलवट्टदुक्खं अतिक्कन्ताति चरिमचित्तनिरोधेन वट्टदुक्खस्स किलेसानम्पि असम्भवतो सब्बं वट्टदुक्खं अतिक्कन्ता।
देवदूतसुत्तवण्णना निट्ठिता।

७. चतुमहाराजसुत्तवण्णना

३७. सत्तमे अमा सह वत्तन्ति तस्मिं तस्मिं किच्चेति अमच्चा, सहिता। परिसति भवाति पारिसज्जा, परिवारट्ठानिया परिसापरियापन्ना। तेनाह ‘‘परिचारिकदेवता’’ति। ताताति आलपनम्। एवन्ति ‘‘कच्चि बहू मनुस्सा’’तिआदिना वुत्ताकारेन। अट्ठ वारेति एकस्मिं अड्ढमासे चतुक्खत्तुं तथा इतरस्मिन्ति एवं अट्ठ वारे। अधिट्ठहन्तीति अधितिट्ठन्ति। पटिजागरोन्तीति पटि पटि जागरोन्ति। पुञ्ञं करोन्ता हि सत्ता जागरोन्ति नाम कातब्बकिच्चप्पसुतत्ता, इतरे पन सुपन्ति नाम सहितपरहितविमुत्तत्ता। चातुद्दसिउपोसथस्स अनुगमनं विय पन्नरसिउपोसथस्स पच्चुग्गमनं न लब्भति दिवसाभावतो।
ततोति ततो ततो। तं उपनिस्सायाति ता ता गामनिगमराजधानियो उपनिस्साय। अधिवत्थाति आरामवनरुक्खादीसु अधिवत्था देवता। तेति ते देवा। सन्धाय कथेतीति भगवा कथेति। वुत्तन्ति अट्ठकथायं वुत्तम्।
निच्चं निबद्धं उपोसथो संवच्छरे संवच्छरे पटि पटि हरितब्बतो पवत्तेतब्बतो पाटिहारियपक्खो नाम। गुणङ्गेहीति उपोसथङ्गेहि।
वुत्थवासोति वुसितब्रह्मचरियवासो। कत्तब्बकिच्चन्ति दुक्खादीसु परिञ्ञातादिकिच्चम्। ओतारेत्वाति छड्डेत्वा। परिक्खीणभवसंयोजनोति सब्बसो खीणभवबन्धनो। कारणेन जानित्वाति विपस्सनापञ्ञासहिताय मग्गपञ्ञाय चत्तारि अरियसच्चानि जानित्वा।
जानन्तोति ‘‘अरहन्तानं अनुकरणप्पटिपत्ति एसा, यदिदं सम्मदेव उपोसथानुट्ठान’’न्ति एवं उपोसथकम्मस्स गुणं जानन्तो। एवरूपेनाति यादिसो भगवतो उपोसथभावो विहितो, एवरूपेन अरहन्तानुकरणेन उपोसथकम्मेन। सक्का पहितत्तो विपस्सनं उस्सुक्कापेत्वा खीणासवसम्पत्तिं पापुणितुम्। अट्ठमं उत्तानत्थमेव सत्तमे वुत्तनयत्ता।
चतुमहाराजसुत्तवण्णना निट्ठिता।

९. सुखुमालसुत्तवण्णना

३९. नवमे निद्दुक्खोति कायिकचेतसिकदुक्खविरहितो। सदुक्खे हि सविघाते सुखुमालत्ता अनवसरा, तस्मा सुखितो निद्दुक्खताय सुखुमालो नाम। यावस्स सुखुमालत्ता परमुक्कंसगताति आह ‘‘परमसुखुमालो’’ति। अतिविय सुखुमालोति अत्थो। अन्तमतीतं अच्चन्तम्। सब्बदा सुखुमालोति आह ‘‘सततनिद्दुक्खो’’ति। चरियकालेति बोधिचरियाय चरणकाले। तेनाति बोधिसत्तेन। अञ्ञत्थ पन पदुमन्ति रत्तं कमलम्। पुण्डरीकन्ति सेतं वुच्चति। इतराति इतरपोक्खरणियो। ‘‘बोधिसत्तस्स किरा’’तिआदिकं पोक्खरणीनं उप्पत्तिदस्सनम्। कुद्दालकम्मकारेति खणके। पोक्खरणिट्ठानानीति पोक्खरणिखणनयोग्गट्ठानानि। गण्हापेसीति खणापेसि। पोक्खरणिसद्दो चेत्थ तादिसे जलासये निरुळ्हो दट्ठब्बो पङ्कजादिसद्दा विय। सोपानबाहुकानं मत्थकट्ठानं उण्हीसन्ति अधिप्पेतम्। उदकसेचननाळिकाति उदकच्छटाविस्सज्जननाळियन्तानि। पञ्चविधाति वण्णवसेन जातिवसेन च।
खो पनस्साति निपातमत्तम्। कासिक-सद्दो अतिविय सण्हे सुखुमे महग्घवत्थे निरुळ्हो, अञ्ञस्मिम्पि तथाजातिके रुळ्हिवसेन पवत्ततीति दट्ठब्बम्। तेनाह ‘‘अकासिकं चन्दन’’न्ति। हेमन्ते वासो हेमन्तं, हेमन्तं अरहतीति हेमन्तिको, पासादो। ‘‘इतरेसुपि एसेव नयो’’ति वत्वा तदेव नेसं अरहतं दस्सेतुं ‘‘तत्थ हेमन्तिको’’तिआदि वुत्तम्। सजालानीति सजालवातपानानि, उदकयन्तानीति उदकधाराविस्सन्दनकयन्तानि। पासादमत्थकेति पासादस्स उपरिआकासतले। बन्धित्वाति पयोजितयन्ते सुक्खमहिंसचम्मं बन्धित्वा। यन्तं परिवत्तेत्वाति यथापयोजितं यन्तं पासाणारोपनत्थञ्चेव पुन तेसं विस्सज्जनत्थञ्च परिवत्तेत्वा। तस्मिं विस्सज्जेन्तीति छदनपिट्ठे बद्धसुक्खमहिंसचम्मे विस्सज्जेन्ति।
सहस्सथामन्ति पुरिससहस्सबलं, पुरिससहस्सेन वहितब्बभारवहम्। पल्लङ्के निसिन्नोवाति रतनमयपल्लङ्के यथानिसिन्नो एव। उप्पतनाकारपत्तन्ति उप्पतित्वा ठितं विय। जियं पोथेन्तस्साति जियाघातं करोन्तस्स। जियप्पहारसद्दोति जियाघातसद्दो। यन्ते बद्धन्ति यन्तबद्धं कत्वा ठपितम्। सद्दन्तरेति थाममज्झिमस्स पुरिसस्स सद्दसवनट्ठाने। गावुतस्स चतुत्थो भागो कोसोतिपि वुच्चति द्विसहस्सदण्डप्पमाणट्ठानम्।
सब्बट्ठानानीति महापुरिसस्स तानि तानि सब्बानि वसनट्ठानानि। सिखाबद्धोति पुरिससभावस्सेव विसेसतो दस्सनमेतम्। न उप्पिलावितभावत्थन्ति उप्पिलावितभावसङ्खातं अत्थं न कथेसीति अत्थो। तस्स हि बोधिमूलेयेव सेतुघातो। तेनेवाति अप्पमादलक्खणस्स दीपनतो एव। अत्तानं अतिक्कमित्वाति अत्तनो जरापत्तिं अचिन्तेत्वा अट्टीयति। न पनेस मग्गेन पहीनो तदा मग्गस्स अनधिगतत्ता। सिक्खं पटिक्खिपित्वाति यथासमादिन्नसिक्खं पहाय।
अविपरीतब्याधिआदिसभावावाति एकन्तेन ब्याधिआदिसभावा एव। एवं जिगुच्छाविहारेनाति एवं सकलस्सेव वट्टदुक्खस्स जिगुच्छनविहारेन विहरन्तस्स। एवं जिगुच्छनन्ति एवं परस्स जिगुच्छनम्। परं अजिगुच्छमानोति करुणायनेन एवं परं अजिगुच्छन्तो। अभिभोस्मीति अभिभविता अस्मि। उस्साहो अहूति चतुरङ्गसमन्नागतं वीरियमेव चतुब्बिधसम्मप्पधानवीरियञ्च अहोसि, येन मग्गब्रह्मचरियपरायणो जातो।
सुखुमालसुत्तवण्णना निट्ठिता।

१०. आधिपतेय्यसुत्तवण्णना

४०. दसमे अभिभवित्वा पवत्तनट्ठेन अधिपति यं किञ्चि जेट्ठकं न कारकं अत्तानं अधिपतीति कत्वा अत्ता एव अधिपति, ततो आगतं अत्ताधिपतेय्यम्। तेनाह ‘‘अत्तान’’न्तिआदि। लोकन्ति सत्तलोकम्। सो च खो इद्धिविधादिगुणविसेसयुत्तो अधिप्पेतो अधिपतिभावस्स अधिप्पेतत्ता। नवविधं लोकुत्तरधम्मन्ति उक्कट्ठनिद्देसेन वुत्तम्। इति भवोति एवं सम्पत्तिभवो, तत्थ एवं अभिवुद्धीति। सम्पत्तिभवस्स हेतूति तंतंसम्पत्तिभवस्स तत्थ च अभिवुद्धिया हेतु। जातिनिमित्तस्स कम्मभवस्स कतूपचितत्ता जाति अन्तोपविट्ठा। जरादीसुपि एसेव नयो हेतुसिद्धिया फलसिद्धितो।
असल्लीनन्ति न सङ्कोचप्पत्तम्। उपट्ठिताति कायादिसभावसल्लक्खणवसेन उपट्ठिता। असम्मुट्ठा सम्मोसाभावतो। असारद्धोति सारम्भस्स सारम्भहेतूनञ्च विक्खम्भनेन असारद्धो। एकग्गं अनेकग्गभावस्स दूरसमुस्सापितत्ता। निम्मलं कत्वाति रागादिमलानं अपनयनेन मलरहितं कत्वा। गोपायतीति संकिलेसानत्थतो रक्खति। अयन्ति एवंपटिपन्नो भिक्खु। सुद्धमत्तानं परिहरति असुद्धभावस्स किलेसस्सपि अभावतो।
अतिक्कमित्वा मञ्ञसीति असक्खिं कत्वा मञ्ञसि। ताय तण्हाय निब्बत्तोति तम्मयो, तण्हावसिको। तस्स भावो तम्मयता, तस्सा तम्मयताय अभावेन। न हायति पञ्ञादिगुणवेपुल्लप्पत्तिया।
आधिपतेय्यसुत्तवण्णना निट्ठिता।
देवदूतवग्गवण्णना निट्ठिता।