०४. चक्कवग्गो

४. चक्कवग्गो

१. चक्कसुत्तवण्णना

३१. चतुत्थस्स पठमे चत्तारि चक्कानीति एत्थ चक्कं नाम दारुचक्कं, रतनचक्कं, धम्मचक्कं, इरियापथचक्कं, सम्पत्तिचक्कन्ति पञ्चविधम्। तत्थ ‘‘यं पनिदं, सम्म, रथकारचक्कं छहि मासेहि निट्ठितं छारत्तूनेही’’ति (अ॰ नि॰ ३.१५) इदं दारुचक्कम्। ‘‘पितरा पवत्तितं चक्कं अनुवत्तेती’’ति (सं॰ नि॰ १.२१५) इदं रतनचक्कम्। ‘‘मया पवत्तितं चक्क’’न्ति (सु॰ नि॰ ५६२; बु॰ वं॰ २७.१७; जा॰ १.१.१०४; १.५.१००, १०३) इदं धम्मचक्कम्। ‘‘चतुचक्कं नवद्वार’’न्ति (सं॰ नि॰ १.२९, १०९) इदं इरियापथचक्कम्। ‘‘चत्तारिमानि, भिक्खवे, चक्कानि येहि समन्नागतानं देवमनुस्सानं चतुचक्कं पवत्तती’’ति (अ॰ नि॰ ४.३१) इदं सम्पत्तिचक्कम्। इधापि एतदेव अधिप्पेतन्ति आह ‘‘चत्तारि सम्पत्तिचक्कानि वत्तन्ती’’ति। अनुच्छविके देसेति पुञ्ञकिरियाय सम्मापटिपत्तिया अनुरूपदेसे। सेवनं कालेन कालं उपसङ्कमनम्। भजनं भत्तिवसेन पयिरुपासनम्। अत्तनो सम्मा ठपनन्ति अत्तनो चित्तसन्तानस्स योनिसो ठपनम्। सद्धादीसु निवेसनन्ति आह ‘‘सचे’’तिआदि। इदमेव चेत्थ पमाणन्ति इदमेव पुब्बेकतपुञ्ञतासङ्खातं सम्पत्तिचक्कं एव एतेसु सम्पत्तिचक्केसु पमाणभूतं इतरेसं कारणभावतो । तेनाह ‘‘येन ही’’तिआदि। सो एव च कतपुञ्ञो पुग्गलो अत्तानं सम्मा ठपेति अकतपुञ्ञस्स तदभावतो।
चक्कसुत्तवण्णना निट्ठिता।

२. सङ्गहसुत्तवण्णना

३२. दुतिये तस्स दानमेव दातब्बन्ति पब्बजितस्स पब्बजितपरिक्खारं पत्तचीवरादि, गिहिनो गिहिपरिक्खारं वत्थावुधयानसयनादि दातब्बम्। सब्बन्ति सब्बं उपकारम्। मक्खेत्वा नासेति मक्खिभावे ठत्वा। तेलेन विय मक्खेतीति सतधोततेलेन मक्खेति विय। अत्थवड्ढनकथाति हितावहकथा। कथागहणञ्चेत्थ निदस्सनमत्तं, परेसं हितावहो कायप्पयोगोपि अत्थचरिया। अट्ठकथायं पन वचिप्पयोगवसेनेव अत्थचरिया वुत्ता। समानत्तताति सदिसभावो, समानट्ठाने ठपनं, तं पनस्स समानट्ठपनं अत्तसदिसताकरणमुखेन एकसम्भोगता। अत्तनो सुखुप्पत्तियं तस्स च दुक्खुप्पत्तियं तेन दुक्खेन अत्तना एकसम्भोगताति आह ‘‘समानसुखदुक्खभावो’’ति। सा च समानसुखदुक्खता एकतो निसज्जादिना पाकटा होतीति दस्सेन्तो ‘‘एकासने’’तिआदिमाह।
तत्थ जातिया हीनो भोगेन अधिको दुस्सङ्गहो होति। न हि सक्का तेन सद्धिं एकपरिभोगो कातुं जातिया हीनत्ता। तस्स तथा अकरियमाने च सो कुज्झति भोगेन अधिकत्ता, तस्मा सो दुस्सङ्गहो। भोगेन हीनो जातिया अधिकोपि दुस्सङ्गहो होति। सो हि ‘‘अहं जातिमा’’ति भोगसम्पन्नेन सद्धि एकपरिभोगं इच्छति, तस्मिं अकरियमाने कुज्झति। उभोहिपि हीनो सुसङ्गहो होति। न हि सो इतरेन सद्धिं एकपरिभोगं इच्छति जातिया हीनभावतो, न अकरियमानो कुज्झति भोगेन हीनभावतो। उभोहि सदिसोपि सुसङ्गहोयेव। सदिसभावेनेव इतरेन सह एकपरिभोगस्स पच्चासीसाय, अकरणे च तस्स कुज्झनस्स अभावतो। भिक्खु दुस्सीलो दुस्सङ्गहो होति। न हि सक्का तेन सद्धिं एकपरिभोगं कातुं, अकरियमाने च कुज्झति। सीलवा पन सुसङ्गहो होति। सीलवा हि अदीयमानेपि किस्मिञ्चि आमिसे अकरियमानेपि सङ्गहे न कुज्झति, अञ्ञं अत्तना सद्धिं परिभोगं अकरोन्तम्पि न पापकेन चित्तेन पस्सति पेसलभावतो। ततो एव परिभोगोपि अनेन सद्धिं सुकरो होति, तस्मा गिहि चे, उभोहि सदिसो। पब्बजितो चे, सीलवा पुग्गलो । एवं समानत्तताय सङ्गहेतब्बो। तेनेवाह ‘‘सो सचे गहट्ठस्स जातिया पब्बजितस्स सीलेन सदिसो होति, तस्सायं समानत्तता कातब्बा’’ति। सेसं सुविञ्ञेय्यमेव।
सङ्गहसुत्तवण्णना निट्ठिता।

३. सीहसुत्तवण्णना

३३. ततिये सीहोति परिस्सयसहनतो पटिपक्खहननतो च ‘‘सीहो’’ति लद्धनामो मिगाधिपति। चत्तारोति समानेपि सीहजातिभावे वण्णविसेसादिसिद्धेन विसेसेन चत्तारो सीहा। ते इदानि नामतो वण्णतो आहारतो दस्सेत्वा इधाधिप्पेतसीहं नानप्पकारतो विभावेतुं ‘‘तिणसीहो’’तिआदि आरद्धम्। तिणभक्खो सीहो तिणसीहो पुरिमपदे उत्तरपदलोपेन यथा ‘‘साकपत्थिवो’’ति (पाणिनि २.१.६०)। काळवण्णताय काळसीहो। तथा पण्डुसीहो। तेनाह ‘‘काळगाविसदिसो, पण्डुपलासवण्णगाविसदिसो’’ति च। रत्तकम्बलस्स विय केसरो केसरकलोमो एतस्स अत्थीति केसरी। लाखापरिकम्मकतेहि विय पादपरियन्तेहीति च योजना।
कम्मानुभावसिद्धअधिपच्चमहेसक्खताहि सब्बमिगगणस्स राजा। सुवण्णगुहतो वातिआदि ‘‘सीहस्स विहारो किरिया एवं होती’’ति कत्वा वुत्तम्।
समं पतिट्ठापेत्वाति सब्बभागेहि सममेव भूमियं पतिट्ठापेत्वा। आकड्ढित्वाति पुरतो आकड्ढित्वा। अभिहरित्वाति अभिमुखं हरित्वा। सङ्घातन्ति विनासम्। वीसतियट्ठिकं ठानं उसभम्।
समसीहोति समजातिको समप्पभावो च सीहो। समानोस्मीति देसनामत्तं, समप्पभावताय एव न भायति। सक्कायदिट्ठिबलवतायाति ‘‘के अञ्ञे अम्हेहि उत्तरितरा, अथ खो मयमेव महाबला’’ति एवं बलातिमाननिमित्ताय अहंकारहेतुभूताय सक्कायदिट्ठिया बलवभावेन। सक्कायदिट्ठिया पहीनत्ताति निरहंकारत्ता अत्तसिनेहस्स सुट्ठु समुग्घातत्ता न भायति।
तथा तथाति सीहसदिसतादिना तेन तेन पकारेन अत्तानं कथेसीति वत्वा तमत्थं विवरित्वा दस्सेतुं ‘‘सीहोति खो’’तिआदि वुत्तम्।
कतमहाभिनीहारस्स लोकनाथस्स बोधिया नियतभावप्पत्तिया एकन्तभावी बुद्धभावोति कत्वा ‘‘तीसु पासादेसु निवासकालो , मगधरञ्ञो पटिञ्ञादानकालो, पायासस्स परिभुत्तकालो’’तिआदिना अभिसम्बोधितो पुरिमावत्थापि सीहसदिसा कत्वा दस्सिता। भाविनि भूतूपचारोपि हि लोकवोहारो। विज्जाभावसामञ्ञतो द्विविज्जं इतरविज्जम्पि एकज्झं गहेत्वा पटिच्चसमुप्पादसम्मसनतो तं पुरेतरसिद्धं विय कत्वा आह ‘‘तिस्सो विज्जा सोधेत्वा’’ति। अनुलोमपटिलोमतो पवत्तञाणस्स वसेन ‘‘यमकञाणमन्थनेना’’ति वुत्तम्।
तत्थ विहरन्तस्साति अजपालनिग्रोधमूले विहरन्तस्स। एकादसमे दिवसेति सत्तसत्ताहतो परं एकादसमे दिवसे। अचलपल्लङ्केति इसिपतने धम्मचक्कप्पवत्तनत्थं निसिन्नपल्लङ्के। तम्पि हि केनचि अप्पटिवत्तियं धम्मचक्कप्पवत्तनत्थं निसज्जाति कत्वा वजिरासनं विय अचलपल्लङ्कं वुच्चति। इमस्मिञ्च पन पदेति ‘‘द्वेमे, भिक्खवे, अन्ता’’तिआदिनयप्पवत्ते च इमस्मिं सद्धम्मकोट्ठासे। धम्मघोसो…पे॰… दससहस्सिलोकधातुं पटिच्छादेसि ‘‘सब्बत्थ ठिता सुणन्तू’’ति अधिट्ठानेन। सोळसहाकारेहीति दुक्खपरिञ्ञा, समुदयप्पहानं, निरोधसच्छिकिरिया, मग्गभावनाति एकेकस्मिं मग्गे चत्तारि चत्तारि कत्वा सोळसहि आकारेहि।
पठमेन नयेन अभिसम्बोधितो पुरिमतरावत्थापि अवस्संभाविताय गहेत्वा सीहसदिसतं दस्सेत्वा इदानि अभिसम्बुद्धावत्थासु एव सीहसदिसतं दस्सेतुं ‘‘अपरो नयो’’तिआदि आरद्धम्। अट्ठहि कारणेहीति ‘‘तथा आगतोति तथागतो, तथा गतोति तथागतो, तथलक्खणं आगतोति तथागतो, तथधम्मे याथावतो अभिसम्बुद्धोति तथागतो, तथदस्सिताय तथागतो, तथवादिताय तथागतो, तथाकारिताय तथागतो, अभिभवनट्ठेन तथागतो’’ति (दी॰ नि॰ अट्ठ॰ १.७; म॰ नि॰ अट्ठ॰ १.१२; सं॰ नि॰ अट्ठ॰ २.३.७८; अ॰ नि॰ अट्ठ॰ १.१.१७०; उदा॰ अट्ठ॰ १८; इतिवु॰ अट्ठ॰ ३८; थेरगा॰ अट्ठ॰ १.३; बु॰ वं॰ अट्ठ॰ १.२ निदानकथा; महानि॰ अट्ठ॰ १४; पटि॰ म॰ १.३७) एवं वुत्तेहि अट्ठहि तथागतसाधकेहि कारणेहि। यदिपि भगवा बोधिपल्लङ्के निसिन्नमत्तेव अभिसम्बुद्धो न जातो, तथापि ताय निसज्जाय निसिन्नोव पनुज्ज सब्बं परिस्सयं अभिसम्बुद्धो जातो। तथा हि तं ‘‘अपराजितपल्लङ्क’’न्ति वुच्चति, तस्मा ‘‘याव बोधिपल्लङ्का वा’’ति वत्वा तेन अपरितुस्सन्तो ‘‘याव अरहत्तमग्गञाणा वा’’ति आह।
इति सक्कायोति एत्थ इतिसद्दो निदस्सनत्थो। तेन सक्कायो सरूपतो परिमाणतो परिच्छेदतो च दस्सितोति आह ‘‘अयं सक्कायो’’तिआदि। ‘‘अयं सक्कायो’’ति इमिना पञ्चुपादानक्खन्धा सरूपतो दस्सिता। ‘‘एत्तको सक्कायो’’ति इमिना ते परिमाणतो दस्सिता। तस्स च परिमाणस्स एकन्तिकभावं दस्सेन्तेन ‘‘न इतो भिय्यो सक्कायो अत्थी’’ति वुत्तम्। सभावतोति सलक्खणतो। सरसतोति सकिच्चतो। परियन्ततोति परिमाणपरियन्ततो। परिच्छेदतोति यत्तके ठाने तस्स पवत्तितस्स परिच्छिन्दनतो। परिवटुमतोति परियोसानप्पवत्तितो। सब्बेपि पञ्चुपादानक्खन्धा दस्सिता होन्ति यथावुत्तेन विभागेन। अयं सक्कायस्स समुदयो नामाति अयं आहारादिसक्कायस्स समुदयो नाम। तेनाह ‘‘एत्तावता’’तिआदि। अत्थङ्गमोति निरोधो। ‘‘आहारसमुदया आहारनिरोधा’’ति च असाधारणमेव तं गहेत्वा सेसेसु आदि-सद्देन सङ्गण्हाति।
पण्णासलक्खणपटिमण्डितन्ति पण्णासउदयवयलक्खणविभूसितं समुदयत्थङ्गमग्गहणतो। खीणासवत्ताति अनवसेसं सावसेसञ्च आसवानं परिक्खीणत्ता। अनागामीनम्पि हि भयं चित्तुत्रासञ्च न होतीति। ञाणसंवेगो भयतुपट्ठानपञ्ञा। इतरासं पन देवतानन्ति अखीणासवदेवे सन्धाय वदति। भोति धम्मालपनमत्तन्ति सभावकथनमत्तम्।
चक्कन्ति सत्थु आणाचक्कम्। तं पन धम्मतो आगतन्ति धम्मचक्कम्। तत्थ अरियसावकानं पटिवेधधम्मतो आगतन्ति धम्मचक्कम्। इतरेसं देसनाधम्मतो आगतन्ति धम्मचक्कम्। दुविधेपि ञाणं पधानन्ति ञाणसीसेन वुत्तं ‘‘पटिवेधञाणम्पि देसनाञाणम्पी’’ति। इदानि तं ञाणं सरूपतो दस्सेतुं ‘‘पटिवेधञाणं नामा’’तिआदि वुत्तम्। यस्मा तस्स ञाणस्स पटिविद्धत्ता भगवा तानि सट्ठि नयसहस्सानि वेनेय्यानं दस्सेतुं समत्थो अहोसि, तस्मा तानि सट्ठि नयसहस्सानि तेन ञाणेन सद्धिंयेव सिद्धानीति कत्वा दस्सेन्तो ‘‘सट्ठिया च नयसहस्सेहि पटिविज्झी’’ति आह। तिपरिवट्टन्ति ‘‘इदं दुक्ख’’न्ति च ‘‘परिञ्ञेय्य’’न्ति च ‘‘परिञ्ञात’’न्ति च एवं तिपरिवट्टं, तंयेव द्वादसाकारम्। तन्ति देसनाञाणम्। एस भगवा। अप्पटिपुग्गलोति पटिनिधिभूतपुग्गलरहितो। एकसदिसस्साति निब्बिकारस्स।
सीहसुत्तवण्णना निट्ठिता।

४. अग्गपसादसुत्तवण्णना

३४. चतुत्थे अग्गेसु पसादाति सेट्ठेसु पसादा। अग्गा वा पसादाति सेट्ठभूता पसादा। सेट्ठवचनो हेत्थ अग्गसद्दो। पुरिमस्मिं अत्थविकप्पे अग्गसद्देन बुद्धादिरतनत्तयं वुच्चति। तेसु भगवा ताव असदिसट्ठेन, गुणविसिट्ठट्ठेन, असमसमट्ठेन च अग्गो। सो हि महाभिनीहारं दसन्नं पारमीनं पविचयञ्च आदिं कत्वा बोधिसम्भारगुणेहि चेव बुद्धगुणेहि च पयोजनेहि च सेसजनेहि असदिसोति असदिसट्ठेनपि अग्गो। ये चस्स ते गुणा महाकरुणादयो, तेहि सेससत्तानं गुणेहि विसिट्ठट्ठेनपि सब्बसत्तुत्तमताय अग्गो। ये पन पुरिमका सम्मासम्बुद्धा सब्बसत्तेहि असमा, तेहि सद्धिं अयमेव रूपकायगुणेहि चेव धम्मकायगुणेहि च समोति असमसमट्ठेनपि अग्गो। तथा दुल्लभपातुभावतो अच्छरियमनुस्सभावतो बहुजनहितसुखावहतो अदुतियअसहायादिभावतो च भगवा लोके अग्गोति वुच्चति। यथाह –
‘‘एकपुग्गलस्स, भिक्खवे, पातुभावो दुल्लभो लोकस्मिम्। कतमस्स एकपुग्गलस्स? तथागतस्स अरहतो सम्मासम्मुद्धस्स। एकपुग्गलो, भिक्खवे, लोके उप्पज्जमानो उप्पज्जति अच्छरियमनुस्सो। एकपुग्गलो, भिक्खवे, लोके उप्पज्जमानो उप्पज्जति बहुजन…पे॰… सम्मासम्बुद्धो। एकपुग्गलो, भिक्खवे, लोके उप्पज्जमानो उप्पज्जति अदुतियो असहायो अप्पटिमो अप्पटिभागो अप्पटिपुग्गलो असमो असमसमो द्विपदानं अग्गो। कतमो एकपुग्गलो? तथागतो अरहं सम्मासम्बुद्धो’’ति (अ॰ नि॰ १.१७१-१७३)।
धम्मसङ्घा अञ्ञधम्मसङ्घेहि असदिसट्ठेन विसिट्ठगुणताय दुल्लभपातुभावादिना च अग्गा। तथा हि तेसं स्वाक्खाततादिसुप्पटिपन्नतादिगुणविसेसेहि अञ्ञे धम्मसङ्घसदिसा अप्पतरं निहीना वा नत्थि, कुतो सेट्ठा। सयमेव तेहि विसिट्ठगुणताय सेट्ठा। तथा दुल्लभुप्पादअच्छरियभावबहुजनहितसुखावहअदुतियासहायादिसभावा च ते। यदग्गेन हि भगवा दुल्लभपातुभावो, तदग्गेन धम्मसङ्घापीति। अच्छरियादीसुपि एसेव नयो। एवं अग्गेसु सेट्ठेसु उत्तमेसु पवरेसु गुणविसिट्ठेसु पसादाति अग्गप्पसदा।
दुतियस्मिं पनत्थे यथावुत्तेसु अग्गेसु बुद्धादीसु उप्पत्तिया अग्गभूता पसादा अग्गप्पसादा। ये पन अरियमग्गेन आगता अवेच्चप्पसादा, ते एकन्तेनेव अग्गभूता पसादाति अग्गप्पसादा। यथाह – ‘‘इध, भिक्खवे, अरियसावको बुद्धे अवेच्चप्पसादेन समन्नागतो होती’’तिआदि (सं॰ नि॰ ५.१०३७-१०३८)। अग्गविपाकत्तापि चेते अग्गप्पसादा। वुत्तम्पि चेतं – ‘‘अग्गे खो पन पसन्नानं अग्गो विपाको’’ति (अ॰ नि॰ ४.३४; इतिवु॰ ९०)।
अपदा वातिआदीसु वा-सद्दो समुच्चयत्थो, न विकप्पत्थो। यथा ‘‘अनुप्पन्नो वा कामासवो उप्पज्जति, उप्पन्नो वा कामासवो पवड्ढती’’ति (म॰ नि॰ १.१७) एत्थ अनुप्पन्नो च उप्पन्नो चाति अत्थो। यथा च ‘‘भूतानं वा सत्तानं ठितिया सम्भवेसीनं वा अनुग्गहाया’’ति एत्थ भूतानञ्च सम्भवेसीनञ्चाति अत्थो। यथा च ‘‘अग्गितो वा उदकतो वा मिथुभेदतो वा’’ति (दी॰ नि॰ २.१५२) एत्थ अग्गितो च उदकतो च मिथुभेदतो चाति अत्थो, एवं ‘‘अपदा वा…पे॰… अग्गमक्खायती’’ति (अ॰ नि॰ ४.३४; इतिवु॰ ९०) एत्थापि अपदा च द्विपदा चाति सम्पिण्डनवसेन अत्थो दट्ठब्बो। तेन वुत्तं ‘‘वा-सद्दो समुच्चयत्थो, न विकप्पत्थो’’ति।
रूपिनोति रूपवन्तो। न रूपिनोति अरूपिनो। सञ्ञिनोति सञ्ञवन्तो। न सञ्ञिनोति असञ्ञिनो। ‘‘अपदा वा’’तिआदिसब्बपदेहि कामभवो, रूपभवो, अरूपभवो, एकवोकारभवो, चतुवोकारभवो, पञ्चवोकारभवो, सञ्ञिभवो, असञ्ञिभवो, नेवसञ्ञिनासञ्ञिभवोति नवविधेपि भवे सत्तेपि अनवसेसतो परियादियित्वा दस्सेति। एत्थ हि रूपिग्गहणेन कामभवो, रूपभवो, पञ्चवोकारभवो, एकवोकारभवो च दस्सितो, अरूपिग्गहणेन अरूपभवो, चतुवोकारभवो च दस्सितो, सञ्ञिभवादयो पन सरूपेनेव दस्सिता। अपदादिग्गहणेन कामभवपञ्चवोकारभवसञ्ञिभवानं एकदेसोव दस्सितो।
कस्मा पनेत्थ यथा अदुतियसुत्ते ‘‘द्विपदानं अग्गो’’ति द्विपदा एव गहिता, एवं द्विपदग्गहणमेव अकत्वा अपदादिग्गहणं कतन्ति? वुच्चते – अदुतियसुत्ते ताव सेट्ठतरवसेन द्विपदग्गहणमेव कतम्। इमस्मिञ्हि लोके सेट्ठो नाम उप्पज्जमानो अपदचतुप्पदबहुपदेसु न उप्पज्जति, द्विपदेसुयेव उप्पज्जति। कतरेसु द्विपदेसु? मनुस्सेसु चेव देवेसु च। मनुस्सेसु उप्पज्जमानो सकललोकं वसे वत्तेतुं समत्थो बुद्धो हुत्वा उप्पज्जति, देवेसु उप्पज्जमानो दससहस्सिलोकधातुं वसे वत्तनको महाब्रह्मा हुत्वा उप्पज्जति, सो तस्स कप्पियकारको वा आरामिको वा सम्पज्जति। इति ततोपि सेट्ठतरवसेनेस द्विपदानं अग्गोति तत्थ वुत्तम्। इध पन अनवसेसपरियादानवसेन एवं वुत्तं ‘‘यावता, भिक्खवे, सत्ता अपदा वा…पे॰… नेवसञ्ञिनासञ्ञिनो वा, तथागतो तेसं अग्गमक्खायती’’ति । निद्धारणे चेतं सामिवचनम्। म-कारो पदसन्धिकरो, अग्गो अक्खायतीति पदविभागो। तेनेवाह ‘‘गुणेहि अग्गो’’तिआदि।
अग्गो विपाको होतीति अग्गे सम्मासम्बुद्धे पसन्नानं यो पसादो अग्गो सेट्ठो उत्तमकोटिभूतो वा, तस्मा तस्स विपाकोपि अग्गो सेट्ठो उत्तमकोटिभूतो उळारतमो पणीततमो होति। सो पन पसादो दुविधो लोकियलोकुत्तरभेदतो। तेसु लोकियस्स ताव –
‘‘ये केचि बुद्धं सरणं गतासे,
न ते गमिस्सन्ति अपायभूमिम्।
पहाय मानुसं देहं,
देवकायं परिपूरेस्सन्ति॥ (दी॰ नि॰ २.३३२; इतिवु॰ अट्ठ॰ ९०; सं॰ नि॰ १.३७)।
‘‘बुद्धोति कित्तयन्तस्स, काये भवति या पीति।
वरमेव हि सा पीति, कसिणेनपि जम्बुदीपस्स॥ (दी॰ नि॰ अट्ठ॰ १.६; इतिवु॰ अट्ठ॰ ९०)।
‘‘सतं हत्थी सतं अस्सा, सतं अस्सतरीरथा।
सतं कञ्ञासहस्सानि, आमुक्कमणिकुण्डला।
एकस्स पदवीतिहारस्स, कलं नाग्घन्ति सोळसिं’’॥ (चूळव॰ ३०५)।
‘‘साधु खो, देवानमिन्द, बुद्धं सरणगमनं होति, बुद्धं सरणगमनहेतु खो, देवानमिन्द, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति। ते अञ्ञे देवे दसहि ठानेहि अधिग्गण्हन्ति दिब्बेन आयुना, दिब्बेन वण्णेन, दिब्बेन सुखेन, दिब्बेन यसेन, दिब्बेन आधिपतेय्येन, दिब्बेहि रूपेहि, दिब्बेहि सद्देहि, दिब्बेहि गन्धेहि, दिब्बेहि रसेहि, दिब्बेहि फोट्ठब्बेही’’ति (सं॰ नि॰ ४.३४१) –
एवमादीनं सुत्तपदानं वसेन पसादफलविसेसयोगो वेदितब्बो, तस्मा सो अपायदुक्खविनिवत्तनेन सद्धिं सम्पत्तिभवेसु सुखविसेसदायकोव दट्ठब्बो।
लोकुत्तरो पन सामञ्ञफलविपाकदायको वट्टदुक्खविनिवत्तको। सब्बोपि चायं पसादो परम्पराय वट्टदुक्खं विनिवत्तेतियेव। वुत्तञ्हेतं –
‘‘यस्मिं समये, भिक्खवे, अरियसावको अत्तनो सद्धं अनुस्सरति, नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोसपरियुट्ठितं…पे॰… न मोहपरियुट्ठितं चित्तं होति, उजुगतमेवस्स तस्मिं समये चित्तं होति, उजुगतचित्तस्स पामोज्जं जायति, पमुदितस्स पीति जायति…पे॰… नापरं इत्थत्तायाति पजानाती’’ति।
धम्माति सभावधम्मा। सङ्खताति समेच्च सम्भूय पच्चयेहि कताति सङ्खता, सपच्चया धम्मा। हेतूहि पच्चयेहि च न केहिचि कता सङ्खताति असङ्खता, अपच्चयो निब्बानम्। सङ्खतानं परियोसितभावेन ‘‘असङ्खता’’ति पुथुवचनम्। विरागो तेसं अग्गमक्खायतीति तेसं सङ्खतासङ्खतधम्मानं यो विरागसङ्खातो असङ्खतधम्मो, सो सभावेनेव सण्हसुखुमभावतो सन्ततरपणीततरभावतो गम्भीरादिभावतो मदनिम्मदनादिभावतो अग्गं सेट्ठं उत्तमं पवरन्ति वुच्चति। यदिदन्ति निपातो, यो अयन्ति अत्थो। मदनिम्मदनोतिआदीनि सब्बानि निब्बानवेवचनानि। तेनेवाह ‘‘विरागोतिआदीनि निब्बानस्सेव नामानी’’ति। रागमदादयोति आदि-सद्देन मानमदपुरिसमदादिके सङ्गण्हाति । सब्बा पिपासाति कामपिपासादिका सब्बा पिपासा। सब्बे आलया समुग्घातं गच्छन्तीति कामालयादिका सब्बेपि आलया समुग्घातं यन्ति। वट्टानीति कम्मवट्टविपाकवट्टानि। तण्हाति अट्ठसतप्पभेदा सब्बापि तण्हा।
अग्गो विपाको होतीति एत्थापि –
‘‘ये केचि धम्मं सरणं गतासे…पे॰…’’॥ (दी॰ नि॰ २.३३२; सं नि॰ १.३७)।
‘‘धम्मोति कित्तयन्तस्स, काये भवति या पीति…पे॰…’’॥ (दी॰ नि॰ अट्ठ॰ १.६; इतिवु॰ अट्ठ॰ ९०)।
‘‘साधु खो, देवानमिन्द, धम्मं सरणगमनं होति, धम्मं सरणगमनहेतु खो, देवानमिन्द, एवमिधेकच्चे…पे॰… दिब्बेहि फोट्ठब्बेही’’ति (सं॰ नि॰ ४.३४१) –
एवमादीनं सुत्तपदानं वसेन धम्मे पसादस्स फलविसेसयोगो वेदितब्बो।
सङ्घा वा गणा वाति जनसमूहसङ्खाता यावता लोके सङ्घा वा गणा वा। तथागतसावकसङ्घोति अट्ठअरियपुग्गलसमूहसङ्खातो दिट्ठिसीलसामञ्ञेन संहतो तथागतस्स सावकसङ्घो। अग्गमक्खायतीति अत्तनो सीलसमाधिपञ्ञाविमुत्तिआदिगुणविसेसेन तेसं सङ्घानं अग्गो सेट्ठो उत्तमो पवरोति वुच्चति। यदिदन्ति यानि इमानि। चत्तारि पुरिसयुगानि युगळवसेन, पठममग्गट्ठो पठमफलट्ठोति इदमेकं युगळं, याव चतुत्थमग्गट्ठो चतुत्थफलट्ठोति इदमेकं युगळन्ति एवं चत्तारि पुरिसयुगानि। अट्ठ पुरिसपुग्गलाति पुरिसपुग्गलवसेन एको पठममग्गट्ठो, एको पठमफलट्ठोति इमिना नयेन अट्ठ पुरिसपुग्गला। एत्थ च पुरिसोति वा पुग्गलोति वा एकत्थानि एतानि पदानि, वेनेय्यवसेन पनेवं वुत्तम्। एस भगवतो सावकसङ्घोति यानिमानि युगळवसेन चत्तारि युगानि पाटियेक्कतो अट्ठ पुरिसपुग्गला, एस भगवतो सावकसङ्घो। आहुनेय्योतिआदीनि वुत्तत्थानेव। इधापि –
‘‘ये केचि सङ्घं सरणं गतासे…पे॰…’’॥ (दी॰ नि॰ २.३३२; सं॰ नि॰ १.३७)।
‘‘सङ्घोति कित्तयन्तस्स, काये भवति या पीति…पे॰…’’॥ (दी॰ नि॰ अट्ठ॰ १.६; इतिवु॰ अट्ठ॰ ९०)।
‘‘साधु खो, देवानमिन्द, सङ्घं सरणगमनं होति, सङ्घं सरणगमनहेतु खो, देवानमिन्द…पे॰… दिब्बेहि फोट्ठब्बेही’’ति (सं॰ नि॰ ४.३४१) –
आदीनं सुत्तपदानं वसेन सङ्घे पसादस्स फलविसेसयोगो तस्स अग्गविपाकता च वेदितब्बा। तथा अनुत्तरियपटिलाभो सत्तमभवादितो पट्ठाय वट्टदुक्खसमुच्छेदो अनुत्तरसुखाधिगमोति एवमादिउळारफलनिप्फादनवसेन अग्गविपाकता वेदितब्बा।
गाथासु अग्गतोति अग्गे रतनत्तये, अग्गभावतो वा पसन्नानम्। अग्गं धम्मन्ति अग्गसभावं बुद्धसुबोधिं धम्मसुधम्मतं सङ्घसुप्पटिपत्तिं, रतनत्तयस्स अनञ्ञसाधारणं उत्तमसभावं, दसबलादिस्वाक्खाततादिसुप्पटिपन्नतादिगुणसभावं वा। विजानतन्ति विजानन्तानम्। एवं साधारणतो अग्गप्पसादवत्थुं दस्सेत्वा इदानि असाधारणतो तं विभागेन दस्सेतुं ‘‘अग्गे बुद्धे’’तिआदि वुत्तम्। तत्थ पसन्नानन्ति अवेच्चप्पसादेन च इतरप्पसादेन च पसन्नानं अधिमुत्तानम्। विरागूपसमेति विरागे उपसमे च, सब्बस्स रागस्स सब्बेसं किलेसानं अच्चन्तविरागहेतुभूते अच्चन्तउपसमहेतुभूते चाति अत्थो। सुखेति वट्टदुक्खक्खयभावेन सङ्खारूपसमसुखभावेन सुखे।
अग्गस्मिं दानं ददतन्ति अग्गे रतनत्तये दानं ददन्तानं देय्यधम्मं परिच्चजन्तानम्। तत्थ धरमानं भगवन्तं चतूहि पच्चयेहि उपट्ठहन्ता पूजेन्ता सक्करोन्ता, परिनिब्बुतं भगवन्तं उद्दिस्स धातुचेतियादिके उपट्ठहन्ता पूजेन्ता सक्करोन्ता बुद्धे दानं ददन्ति नाम। ‘‘धम्मं पूजेस्सामा’’ति धम्मधरे पुग्गले चतूहि पच्चयेहि उपट्ठहन्ता पूजेन्ता सक्करोन्ता धम्मञ्च चिरट्ठितिकं करोन्ता धम्मे दानं ददन्ति नाम। तथा अरियसङ्घं चतूहि पच्चयेहि उपट्ठहन्ता पूजेन्ता सक्करोन्ता तं उद्दिस्स इतरस्मिम्पि तथा पटिपज्जन्ता सङ्घे दानं ददन्ति नाम। अग्गं पुञ्ञं पवड्ढतीति एवं रतनत्तये पसन्नेन चेतसा उळारं परिच्चागं उळारञ्च पूजासक्कारं पवत्तेन्तानं दिवसे दिवसे अग्गं उळारं कुसलं उपचीयति। इदानि तस्स पुञ्ञस्स अग्गविपाकताय अग्गभावं दस्सेतुं ‘‘अग्गं आयू’’तिआदि वुत्तम्। तत्थ आयूति दिब्बं वा मानुसं वा अग्गं उळारं परमं आयु पवड्ढति उपरूपरि ब्रूहति। वण्णोति रूपसम्पदा। यसोति परिवारसम्पदा। कित्तीति थुतिघोसो। सुखन्ति कायिकं चेतसिकञ्च सुखम्। बलन्ति कायबलञ्चेव ञाणबलञ्च।
अग्गस्स रतनत्तयस्स दानं दाता। अथ वा अग्गस्स देय्यधम्मस्स दानं उळारं कत्वा तत्थ पुञ्ञं पवत्तेता। अग्गधम्मसमाहितोति अग्गेन पसादधम्मेन दानादिधम्मेन च संहितो समन्नागतो अचलप्पसादयुत्तो, तस्स वा विपाकभूतेहि बहुजनस्स पियमनापतादिधम्मेहि युत्तो। अग्गप्पत्तो पमोदतीति यत्थ यत्थ सत्तनिकाये उप्पन्नो, तत्थ तत्थ अग्गभावं सेट्ठभावं अधिगतो, अग्गभावं वा लोकुत्तरमग्गफलं अधिगतो पमोदति अभिरमति परितुस्सतीति।
अग्गपसादसुत्तवण्णना निट्ठिता।

५. वस्सकारसुत्तवण्णना

३५. पञ्चमे अरिये ञायेति संकिलेसतो आरकत्ता अरिये निद्दोसे परिसुद्धे निय्यानिकधम्मभावतो ञाये कारणेति अत्थो। ञायति निच्छयेन कमति निब्बानं, तं वा ञायति पटिविज्झीयति एतेनाती ञायो, अरियमग्गो। सो एव च सम्पापकहेतुभावतो कारणन्ति वुच्चति। इध पन सह विपस्सनाय अरियमग्गो अधिप्पेतोति आह ‘‘सहविपस्सनके मग्गे’’ति। गाथासु ‘‘ञायं धम्म’’न्ति एत्थापि एसेव नयो।
वस्सकारसुत्तवण्णना निट्ठिता।

६. दोणसुत्तवण्णना

३६. छट्ठे उक्काहि धारियमानाहीति दीपिकाहि धारियमानाहि, दण्डदीपिकासु जालेत्वा धारियमानासु मापितत्ताति वुत्तं होति। तञ्हि नगरं ‘‘मङ्गलदिवसे सुखणे सुनक्खत्तं मा अतिक्कमी’’ति रत्तिम्पि उक्कासु धारियमानासु मापितम्। उक्कासु ठाति उक्कट्ठा, उक्कासु विज्जोतयन्तीसु ठिता पतिट्ठिताति मूलविभूजादिपक्खेपेन (पाणिनि ३.२.५) सद्दसिद्धि वेदितब्बा। निरुत्तिनयेन वा उक्कासु ठितासु ठिता आसीति उक्कट्ठा। अपरे पन भणन्ति ‘‘भूमिभागसम्पत्तिया मनुस्ससम्पत्तिया उपकरणसम्पत्तिया च सा नगरी उक्कट्ठगुणयोगतो उक्कट्ठाति नामं लभती’’ति। सेतब्यन्ति तस्स नगरस्स नामम्। तं पन कस्सपदसबलस्स जातनगरन्ति आह ‘‘अतीते कस्सपसम्मासम्बुद्धस्स जातनगर’’न्ति।
विज्जन्तरिकायाति विज्जुनिच्छरणक्खणे। अन्तरतोति हदये। अन्तराति आरम्भनिब्बत्तीनं वेमज्झे। अन्तरिकायाति अन्तराळे। एत्थ च ‘‘तदन्तरं को जानेय्य (अ॰ नि॰ ६.४४; १०.७५), एतेसं अन्तरा कप्पा गणनतो असङ्ख्येय्या (बु॰ वं॰ २८.३), अन्तरन्तरा कथं ओपपातेती’’ति (म॰ नि॰ २.४२६) च आदीसु विय कारणवेमज्झेसु वत्तमाना अन्तरासद्दा एव उदाहरितब्बा सियुं, न पन चित्तक्खणविवरेसु वत्तमाना अन्तरअन्तरिकसद्दा। अन्तरासद्दस्स हि अयमत्थुद्धारोति।
अयं पनेत्थ अधिप्पायो सिया – येसु अन्तरासद्दो वत्तति, तेसु अन्तरसद्दोपि वत्ततीति समानत्थत्ता अन्तरासद्दत्थे वत्तमानो अन्तरसद्दो उदाहटो। अन्तरासद्दो एव वा ‘‘यस्सन्तरतो’’ति एत्थ गाथासुखत्थं रस्सं कत्वा वुत्तोति दट्ठब्बम्। अन्तरासद्दो एव पन इकसद्देन पदं वड्ढेत्वा ‘‘अन्तरिका’’ति वुत्तोति एवमेत्थ उदाहरणोदाहरितब्बानं विरोधाभावो दट्ठब्बो। अयोजियमाने उपयोगवचनं न पापुणाति सामिवचनस्स पसङ्गे अन्तरासद्दयोगेन उपयोगवचनस्स इच्छितत्ता। तेनेवाह ‘‘अन्तरासद्देन पन युत्तत्ता उपयोगवचनं कत’’न्ति।
सकलजम्बुदीपे उप्पन्नं महाकलहं वूपसमेत्वाति परिनिब्बुते भगवति धातूनं अत्थाय कुसिनारनगरं परिवारेत्वा ठितेहि सेसराजूहि ‘‘अम्हाकं धातुयो वा देन्तु युद्धं वा’’तिआदिना कोसिनारकेहि मल्लेहि सद्धिं कतं विवादं वूपसमेत्वा। सो किर ब्राह्मणो तेसं विवादं सुत्वा ‘‘एते राजानो भगवतो परिनिब्बुतट्ठाने विवादं करोन्ति, न खो पनेतं पतिरूपं, अलं इमिना कलहेन, वूपसमेस्सामि न’’न्ति गन्त्वा उन्नते पदेसे ठत्वा द्वेभाणवारपरिमाणं दोणगज्जितं नाम अवोच। तत्थ पठमभाणवारे ताव एकपदम्पि ते न जानिंसु। दुतियभाणवारपरियोसाने च ‘‘आचरियस्स विय भो सद्दो, आचरियस्स विय भो सद्दो’’ति सब्बे निरवा अहेसुम्। जम्बुदीपतले किर कुलघरे जातो येभुय्येन तस्स न-अन्तेवासिको नाम नत्थि, अथ खो सो अत्तनो वचनं सुत्वा निरवे तुण्हीभूते विदित्वा पुन –
‘‘सुणन्तु भोन्तो मम एकवाचं,
अम्हाक बुद्धो अहु खन्तिवादो।
न हि साधुयं उत्तमपुग्गलस्स,
सरीरभागे सिया सम्पहारो॥
‘‘सब्बेव भोन्तो सहिता समग्गा,
सम्मोदमाना करोमट्ठभागे।
वित्थारिका होन्तु दिसासु थूपा,
बहू जना चक्खुमतो पसन्ना’’ति॥ (दी॰ नि॰ २.२३७) –
इमं गाथाद्वयं वत्वा तं कलहं वूपसमेत्वा धातुयो अट्ठधा भाजेत्वा अदासि, तं सन्धायेतं वुत्तं ‘‘सकलजम्बुदीपे उप्पन्नं महाकलहं वूपसमेत्वा धातुयो भाजेस्सती’’ति। लक्खणचक्कानीति द्वीसु पादतलेसु द्वे लक्खणचक्कानि।
आसवेनाति कम्मकिलेसकारणेन आसवेन। एत्थ हि तेभूमकञ्च कम्मं, अवसेसा च अकुसला धम्मा ‘‘आसवा’’ति वुत्ता। देवूपपत्तीति देवेसु उप्पत्ति निब्बत्ति। एत्थ च यक्खगन्धब्बताय विनिमुत्ता सब्बे देवा देवग्गहणेन गहिता। गन्धब्बो वा विहङ्गमो आकासचारी। अहन्ति विभत्तिविपरिणामेन योजेतब्बम्।
दोणसुत्तवण्णना निट्ठिता।

७. अपरिहानियसुत्तवण्णना

३७. सत्तमे निब्बानसन्तिकेयेव चरतीति किलेसनिब्बानस्स अनुपादापरिनिब्बानस्स च सन्तिकेयेव चरति ‘‘न चिरस्सेव अधिगमिस्सती’’ति कत्वा । गाथाय अप्पमादरतोति समथविपस्सनाय अप्पमज्जने रतो अभिरतो, अप्पमादेनेव रत्तिन्दिवं वीतिनामेन्तोति अत्थो। पमादं भयतो पस्सन्तोति निरयूपपत्तिआदिभयहेतुतो पमादं भयतो पस्सन्तो। अभब्बो परिहानायाति सो एवरूपो समथविपस्सनाधम्मेहि मग्गफलेहि वा परिहानाय अभब्बो। समथविपस्सनातो हि सम्पत्ततो न परिहायति, इतरानि च अप्पत्तानि पापुणातीति।
अपरिहानियसुत्तवण्णना निट्ठिता।

८. पतिलीनसुत्तवण्णना

३८. अट्ठमे अन्तवा लोकोति एकपस्सेन वड्ढितं कसिणनिमित्तं ‘‘लोको’’ति गाहेन वा तक्केन वा उप्पन्नदिट्ठि। लाभी हि झानचक्खुना पस्सित्वा गण्हाति, इतरो तक्कमत्तेन। अनन्तवाति समन्ततो वड्ढितं अप्पमाणं कसिणनिमित्तं ‘‘लोको’’ति गाहेन वा तक्केन वा उप्पन्नदिट्ठि। तं जीवं तं सरीरन्ति जीवो सरीरञ्च एकमेव वत्थूति उप्पन्नदिट्ठि। विस्सट्ठानीति सकपरिच्चजनवसेन निस्सट्ठानि। वन्तानीति इदं पुन अनादियनभावदस्सनवसेन वुत्तम्। चत्तम्पि हि केचि गण्हन्ति, नयिदमेवन्ति दस्सनत्थं ‘‘वन्तानी’’ति वुत्तम्। न हि यं येन वन्तं, न सो तं पुन आदीयति। वन्तम्पि किञ्चि ससन्ततिलग्गं सिया, नयिदमेवन्ति दस्सनत्थं ‘‘मुत्तानी’’ति वुत्तम्। तेनेवाह ‘‘छिन्नबन्धनानि कतानी’’ति, सन्ततितो विनिमोचनवसेन छिन्नबन्धनानि कतानीति अत्थो। मुत्तम्पि किञ्चि मुत्तबन्धनं विय फलं कुहिञ्चि तिट्ठति, न एवमिदन्ति दस्सनत्थं ‘‘पहीनानी’’ति वुत्तम्। यथा किञ्चि दुन्निस्सट्ठं पुन आदाय सम्मदेव निस्सट्ठं ‘‘पटिनिस्सट्ठ’’न्ति वुच्चति, एवं विपस्सनाय निस्सट्ठानि आदिन्नसदिसानि मग्गेन पहीनानि पटिनिस्सट्ठानि नाम होन्तीति दस्सनत्थं ‘‘पटिनिस्सट्ठानी’’ति वुत्तम्। तेनेवाह ‘‘यथा न पुन चित्तं आरोहन्ति, एवं पटिनिस्सज्जितानी’’ति।
कामेसनाति कामानं एसना, कामसङ्खाता वा एसना कामेसना। वुत्तञ्हेतं ‘‘तत्थ कतमा कामेसना? यो कामेसु कामच्छन्दो कामरागो कामनन्दी कामपिपासा काममुच्छा कामज्झोसानं, अयं वुच्चति कामेसना’’ति, तस्मा कामरागो ‘‘कामेसना’’ति वेदितब्बो। तेनेवाह ‘‘कामेसना…पे॰… अनागामिमग्गेन पहीना’’ति। भवानं एसना भवेसना। वुत्तम्पि चेतं ‘‘तत्थ कतमा भवेसना? यो भवेसु भवच्छन्दो…पे॰… भवज्झोसानं, अयं वुच्चति भवेसना’’ति, तस्मा भवेसनरागो रूपारूपभवपत्थनाति वेदितब्बो। तेनेवाह ‘‘भवेसना पन अरहत्तमग्गेन पहीयती’’ति।
ब्रह्मचरियस्स एसना ब्रह्मचरियेसना। सा च मग्गब्रह्मचरियस्स, दिट्ठिगतिकसम्मतब्रह्मचरियस्स च गवेसनवसेन द्विप्पकाराति आह ‘‘ब्रह्मचरियं एसिस्सामी’’तिआदि। दिट्ठिगतिकसम्मतस्स ब्रह्मचरियस्स एसनापि हि ब्रह्मचरियेसनाति वुच्चति। वुत्तम्पि चेतं –
‘‘तत्थ कतमा ब्रह्मचरियेसना? सस्सतो लोकोति वा, असस्सतो लोकोति वा, अन्तवा लोकोति वा, अनन्तवा लोकोति वा, तं जीवं तं सरीरन्ति वा, अञ्ञं जीवं अञ्ञं सरीरन्ति वा, होति तथागतो परं मरणाति वा, न होति तथागतो परं मरणाति वा, होति च न च होति तथागतो परं मरणाति वा, नेव होति न न होति तथागतो परं मरणाति वा, या एवरूपा दिट्ठि दिट्ठिगतं दिट्ठिगहनं दिट्ठिकन्तारं दिट्ठिविसूकायिकं दिट्ठिविप्फन्दितं दिट्ठिसंयोजनं गाहो पतिट्ठाहो अभिनिवेसो परामासो कुम्मग्गो मिच्छापथो मिच्छत्तं तित्थायतनं विपरियेसग्गाहो, अयं वुच्चति ब्रह्मचरियेसना’’ति (विभ॰ ९१९)।
तस्मा दिट्ठिगतिकसम्मतस्स ब्रह्मचरियस्स एसना दिट्ठब्रह्मचरियेसनाति वेदितब्बा। तेनेवाह ‘‘दिट्ठिब्रह्मचरियेसना पन सोतापत्तिमग्गेनेव पटिप्पस्सम्भती’’ति। एत्तावता च रागदिट्ठियो एसनाति दस्सितं होति। न केवलञ्च रागदिट्ठियो एव एसना, तदेकट्ठं कम्मम्पि। वुत्तम्पि चेतं –
‘‘तत्थ कतमा कामेसना? कामरागो तदेकट्ठं अकुसलं कायकम्मं वचीकम्मं मनोकम्मं, अयं वुच्चति कामेसना। तत्थ कतमा भवेसना? भवरागो तदेकट्ठं अकुसलं कायकम्मं वचीकम्मं मनोकम्मं, अयं वुच्चति भवेसना। तत्थ कतमा ब्रह्मचरियेसना? अन्तग्गाहिका दिट्ठि तदेकट्ठं अकुसलं कायकम्मं वचीकम्मं मनोकम्मं, अयं वुच्चति ब्रह्मचरियेसना’’ति (विभ॰ ९१९)।
नवविधमानोति ‘‘सेय्यस्स सेय्योहमस्मी’’तिआदिना (सं॰ नि॰ ४.१०८; ध॰ स॰ ११२१; विभ॰ ८६६; महानि॰ २१) आगतो नवविधमानो।
‘‘कामेसना’’तिआदिगाथाय पन ब्रह्मचरियेसना सहाति ब्रह्मचरियेसनाय सद्धिम्। विभत्तिलोपेन हि अयं निद्देसो। करणत्थे वा एतं पच्चत्तवचनम्। इदं वुत्तं होति ‘‘ब्रह्मचरियेसनाय सद्धिं कामेसना भवेसनाति तिस्सो एसना’’ति। तासु ब्रह्मचरियेसनं सरूपतो दस्सेतुं ‘‘इतिसच्चपरामासो, दिट्ठिट्ठाना समुस्सया’’ति वुत्तम्। तस्सत्थो – इति एवं सच्चन्ति परामासो इतिसच्चपरामासो। इदमेव सच्चं मोघमञ्ञन्ति दिट्ठिया पवत्तिआकारं दस्सेति। दिट्ठियो एव सब्बानत्थहेतुभावतो दिट्ठिट्ठाना। वुत्तञ्हेतं – ‘‘मिच्छादिट्ठिपरमाहं, भिक्खवे, वज्जं वदामी’’ति (अ॰ नि॰ १.३१०)। ता एव च उपरूपरि वुद्धिया मानलोभादिकिलेससमुस्सयनेन वट्टदुक्खसमुस्सयनेन च समुस्सया, ‘‘इदमेव सच्चं मोघमञ्ञ’’न्ति मिच्छाभिनिविसमाना सब्बानत्थहेतुका किलेसदुक्खूपचयतो हेतुभूता च दिट्ठियो ब्रह्मचरियेसनाति वुत्तं होति। एतेन पवत्तिआकारतो निब्बत्तितो च ब्रह्मचरियेसना दस्सिताति वेदितब्बा।
सब्बरागविरत्तस्साति सब्बेहि कामभवरागेहि विरत्तस्स। ततो एव तण्हाक्खयसङ्खाते निब्बाने विमुत्तत्ता तण्हाक्खयविमुत्तिनो अरहतो। एसना पटिनिस्सट्ठाति कामेसना, भवेसना सब्बसो निस्सट्ठा पहीना। दिट्ठिट्ठाना समूहताति ब्रह्मचरियेसनासङ्खाता दिट्ठिट्ठाना च पठममग्गेनेव समुग्घातिता। एवम्पि इमिस्सा गाथाय अत्थवण्णना वेदितब्बा। सेसं सुविञ्ञेय्यमेव।
पतिलीनसुत्तवण्णना निट्ठिता।

९. उज्जयसुत्तवण्णना

३९. नवमे अनुकुलयञ्ञन्ति अनुकुलं कुलानुक्कमं उपादाय दातब्बदानम्। तेनाह ‘‘अम्हाकं…पे॰… कुलानुकुलवसेन यजितब्ब’’न्ति। वंसपरम्पराय पच्छा दुग्गतपुरिसेहि पदातब्बदानम्। एवरूपं कुलं सीलवन्ते उद्दिस्स निबद्धदानं, तस्मिं कुले दलिद्दानिपि न उपच्छिन्दन्ति। तत्रिदं वत्थु – अनाथपिण्डिकस्स घरे पञ्च सलाकभत्तसतानि दीयिंसु। दन्तमयसलाकानं पञ्चसतानि अहेसुम्। अथ तं कुलं अनुक्कमेन दालिद्दियेन अभिभूतम्। एका तस्मिं कुले दारिका एकसलाकतो उद्धं दातुं नासक्खि। सापि पच्छा सातवाहनं रट्ठं गन्त्वा खलं सोधेत्वा लद्धधञ्ञेन तं सलाकं अदासि। एको थेरो रञ्ञो आरोचेसि। राजा तं आनेत्वा अग्गमहेसिट्ठाने ठपेसि। सा ततो पट्ठाय पुन पञ्चपि सलाकसतानि पवत्तेसि।
अस्समेधन्तिआदीसु पोराणकराजकाले किर सस्समेधं, पुरिसमेधं, सम्मापासं, वाचापेय्यन्ति चत्तारि सङ्गहवत्थूनि अहेसुं, येहि राजानो लोकं सङ्गण्हिंसु। तत्थ निप्फन्नसस्सतो दसमभागग्गहणं सस्समेधं नाम, सस्ससम्पादने मेधाविताति अत्थो। महायोधानं छमासिकभत्तवेतनानुप्पदानं पुरिसमेधं नाम, पुरिससङ्गण्हने मेधाविताति अत्थो। दलिद्दमनुस्सानं हत्थे लेखं गहेत्वा तीणि वस्सानि विना वड्ढिया सहस्सद्विसहस्समत्तधनानुप्पदानं सम्मापासं नाम। तञ्हि सम्मा मनुस्से पासेति हदये बन्धित्वा विय ठपेति, तस्मा सम्मापासन्ति वुच्चति। ‘‘तात, मातुला’’तिआदिना पन सण्हवाचाभणनं वाचापेय्यं नाम, पेय्यवज्जं पियवचनताति अत्थो। एवं चतूहि वत्थूहि सङ्गहितं रट्ठं इद्धञ्चेव होति फीतञ्च पहूतअन्नपानं खेमं निरब्बुदं, मनुस्सा मुदा मोदना उरे पुत्ते नच्चेन्ता अपारुतघरद्वारा विहरन्ति। इदं घरद्वारेसु अग्गळानं अभावतो निरग्गळन्ति वुच्चति। अयं पोराणिका पवेणी। अपरभागे पन ओक्काकराजकाले ब्राह्मणा इमानि चत्तारि सङ्गहवत्थूनि इमञ्च रट्ठसम्पत्तिं परिवत्तेन्ता उम्मूलं कत्वा अस्समेधं पुरिसमेधन्तिआदिके पञ्च यञ्ञे नाम अकंसु। वुत्तञ्हेतं भगवता ब्राह्मणधम्मियसुत्ते –
‘‘तेसं आसि विपल्लासो, दिस्वान अणुतो अणुं…पे॰…।
ते तत्थ मन्ते गन्थेत्वा, ओक्काकं तदुपागमु’’न्ति॥ (सु॰ नि॰ ३०१-३०४)।
इदानि तेहि परिवत्तेत्वा ठपितमत्थं दस्सेन्तो ‘‘अस्समेध’’न्तिआदिमाह। तत्थ मेधन्तीति वधेन्ति। द्वीहि परियञ्ञेहीति महायञ्ञस्स पुब्बभागे पच्छा च पवत्तेतब्बेहि द्वीहि परिवारयञ्ञेहि। सत्तनवुतिपञ्चपसुसतघातभिंसनस्साति सत्तनवुताधिकानं पञ्चन्नं पसुसतानं मारणेन भेरवस्स पापभीरुकानं भयावहस्स। तथा हि वदन्ति –
‘‘छसतानि नियुज्जन्ति, पसूनं मज्झिमे हनि।
अस्समेधस्स यञ्ञस्स, ऊनानि पसूहि तीही’’ति॥ (सं॰ नि॰ टी॰ १.१.१२०)।
सम्मन्ति युगच्छिद्दे पक्खिपितब्बदण्डकम्। पासन्तीति खिपन्ति। संहारिमेहीति सकटेहि वहितब्बेहि। पुब्बे किर एको राजा सम्मापासं यजन्तो सरस्सतिनदितीरे पथविया विवरे दिन्ने निमुग्गोयेव अहोसि, अन्धबालब्राह्मणा गतानुगतिगता ‘‘अयं तस्स सग्गगमनमग्गो’’ति सञ्ञाय तत्थ सम्मापासयञ्ञं पट्ठपेन्ति। तेन वुत्तं ‘‘निमुग्गोकासतो पभुती’’ति। अयूपो अप्पकदिवसो यागो, सयूपो बहुदिवसं नेय्यो सत्रयागोति। मन्तपदाभिसङ्खतानं सप्पिमधूनं वाजमिति समञ्ञा। हिरञ्ञसुवण्णगोमहिंसादि सत्तरसकदक्खिणस्स। सारगब्भकोट्ठागारादीसु नत्थि एत्थ अग्गळन्ति निरग्गळो। तत्थ किर यञ्ञे अत्तनो सापतेय्यं अनवसेसतो अनिगूहित्वा निय्यातीयति।
महारम्भाति बहुपसुघातकम्मा। अट्ठकथायं पन ‘‘विविधा यत्थ हञ्ञरे’’ति वक्खमानत्ता ‘‘महाकिच्चा महाकरणीया’’ति पठमो अत्थविकप्पो वुत्तो। दुतियो पन अत्थविकप्पो ‘‘महारम्भाति पपञ्चवसेन अजेळका’’तिआदि वुत्तन्ति अधिप्पायेन ‘‘अपिचा’’तिआदिना आरद्धो। निरारम्भाति एत्थापि वुत्तनयेन अत्थो वेदितब्बो। ननु च पाणातिपातादिअकुसलकम्मस्स अप्पमत्तकम्पि फलं नुपलब्भति, तस्मा तस्स निप्फलभावं अवत्वा ‘‘न ते होन्ति महप्फला’’ति कस्मा वुत्तन्ति आह ‘‘निरवसेसत्थे’’तिआदि। अनुगतं कुलन्ति अनुकुलं, कुलानुगतन्ति अत्थो। ये निच्चभत्तादिं पुब्बपुरिसेहि पट्ठपितं अपरापरं अनुपच्छिन्दन्ता मनुस्सा ददन्ति, ते अनुकुलं यजन्ति नाम। तेनेवाह ‘‘ये अञ्ञे अनुकुलं यजन्ती’’तिआदि।
उज्जयसुत्तवण्णना निट्ठिता।

१०. उदायिसुत्तवण्णना

४०. दसमे पाणसमारम्भरहितन्ति पाणघातरहितम्। अब्याबज्झं सुखं लोकं, पण्डितो उपपज्जतीति कामच्छन्दादिब्यापादविरहितत्ता अब्याबज्झं निद्दुक्खम्। परपीळाभावे पन वत्तब्बं नत्थि। झानसमापत्तिवसेन सुखबहुलत्ता सुखं एकन्तसुखं ब्रह्मलोकं झानपुञ्ञेन, इतरपुञ्ञेन पन तदञ्ञसम्पत्तिभवसङ्खातं सुखं लोकं पण्डितो सप्पञ्ञो उपेति। सेसं उत्तानमेव।
उदायिसुत्तवण्णना निट्ठिता।
चक्कवग्गवण्णना निट्ठिता।