३. विनयपेय्यालम्
२०१. अत्थवसेति वुद्धिविसेसे आनिसंसविसेसे। तेसं पन सिक्खापदपञ्ञत्तिकारणत्ता आह ‘‘द्वे कारणानि सन्धाया’’ति। अत्थोयेव वा अत्थवसो, द्वे अत्थे द्वे कारणानीति वुत्तं होति। अथ वा अत्थो फलं तदधीनवुत्तिताय वसो एतस्साति अत्थवसो, कारणन्ति एवम्पेत्थ अत्थो दट्ठब्बो। यथा ‘‘अनभिज्झा धम्मपद’’न्ति वुत्ते अनभिज्झा एको धम्मकोट्ठासोति अत्थो होति। एवमिधापि सिक्खापदन्ति सिक्खाकोट्ठासो सिक्खाय एको पदेसोति अयमेत्थ अत्थो दट्ठब्बोति आह ‘‘सिक्खापदं पञ्ञत्तन्ति सिक्खाकोट्ठासो ठपितो’’ति।
सङ्घसुट्ठु नाम सङ्घस्स सुट्ठुभावो ‘‘सुट्ठु देवा’’ति (पारा॰ अट्ठ॰ ३९) आगतट्ठाने विय ‘‘सुट्ठु, भन्ते’’ति वचनसम्पटिच्छनभावो। तेनाह ‘‘सङ्घसुट्ठुतायाति सङ्घस्स सुट्ठुभावाया’’तिआदि। दुम्मङ्कूनं पुग्गलानं निग्गहायाति दुम्मङ्कू नाम दुस्सीलपुग्गला। ये मङ्कुतं आपादियमानापि दुक्खेन आपज्जन्ति, वीतिक्कमं करोन्ता वा कत्वा वा न लज्जन्ति, तेसं निग्गहत्थाय। ते हि सिक्खापदे असति ‘‘किं तुम्हेहि दिट्ठं, किं सुतं, किं अम्हेहि कतं, कतरस्मिं वत्थुस्मिं कतमं आपत्तिं रोपेत्वा अम्हे निग्गण्हथा’’ति सङ्घं विहेठेस्सन्ति, सिक्खापदे पन सति तेसं सङ्घो सिक्खापदं दस्सेत्वा धम्मेन विनयेन सत्थुसासनेन निग्गहेस्सति। तेन वुत्तं ‘‘दुम्मङ्कूनं पुग्गलानं निग्गहाया’’ति।
पेसलानं भिक्खूनं फासुविहारायाति पेसलानं पियसीलानं भिक्खूनं फासुविहारत्थाय। पियसीला हि भिक्खू कत्तब्बाकत्तब्बं सावज्जानवज्जं वेलं मरियादं अजानन्ता सिक्खत्तयपारिपूरिया घटमाना किलमन्ति, उब्बाळ्हा होन्ति, कत्तब्बाकत्तब्बं पन सावज्जानवज्जं वेलं मरियादञ्च ञत्वा सिक्खत्तयपारिपूरिया घटेन्ता न किलमन्ति, न उब्बाळ्हा होन्ति। तेन तेसं सिक्खापदप्पञ्ञापना फासुविहाराय संवत्तति। यो वा दुम्मङ्कूनं पुग्गलानं निग्गहो, स्वेव एतेसं फासुविहारो। दुस्सीलपुग्गले निस्साय हि उपोसथो न तिट्ठति, पवारणा न तिट्ठति, सङ्घकम्मानि नप्पवत्तन्ति, सामग्गी न होति, भिक्खू अनेकग्गा उद्देसपरिपुच्छाकम्मट्ठानादीनि अनुयुञ्जितुं न सक्कोन्ति। दुस्सीलेसु पन निग्गहितेसु सब्बोपि अयं उपद्दवो न होति, ततो पेसला भिक्खू फासु विहरन्ति। एवं ‘‘पेसलानं भिक्खूनं फासुविहाराया’’ति एत्थ द्विधा अत्थो वेदितब्बो।
‘‘न वो अहं, चुन्द, दिट्ठधम्मिकानंयेव आसवानं संवराय धम्मं देसेमी’’ति (दी॰ नि॰ ३.१८२) एत्थ विवादमूलभूता किलेसा आसवाति आगता।
‘‘येन देवूपपत्यस्स, गन्धब्बो वा विहङ्गमो।
यक्खत्तं येन गच्छेय्यं, मनुस्सत्तञ्च अब्बजे।
ते मय्हं आसवा खीणा, विद्धस्ता विनळीकता’’ति॥ (अ॰ नि॰ ४.३६) –
एत्थ तेभूमकं कम्मं अवसेसा च अकुसला धम्मा। इध पन परूपवादविप्पटिसारवधबन्धनादयो चेव अपायदुक्खभूता च नानप्पकारा उपद्दवा आसवाति आह – ‘‘दिट्ठधम्मे इमस्मिंयेव अत्तभावे वीतिक्कमपच्चया पटिलद्धब्बान’’न्तिआदि। यदि हि भगवा सिक्खापदं न पञ्ञापेय्य, ततो असद्धम्मप्पटिसेवनअदिन्नादानपाणातिपातादिहेतु ये उप्पज्जेय्युं परूपवादादयो दिट्ठधम्मिका नानप्पकारा अनत्था, ये च तन्निमित्तमेव निरयादीसु निब्बत्तस्स पञ्ञविधबन्धनकम्मकारणादिवसेन महादुक्खानुभवनप्पकारा अनत्था, ते सन्धाय इदं वुत्तं ‘‘दिट्ठधम्मिकानं आसवानं संवराय सम्परायिकानं आसवानं पटिघाताया’’ति। दिट्ठधम्मो वुच्चति पच्चक्खो अत्तभावो, तत्थ भवा दिट्ठधम्मिका। सम्परेतब्बतो पेच्च गन्तब्बतो सम्परायो, परलोको, तत्थ भवा सम्परायिका।
अकुसलवेरानन्ति पाणातिपातादिपञ्चदुच्चरितानम्। तानि वेरकारणत्ता ‘‘वेरानी’’ति वुच्चन्ति, पुग्गलेसु पन उप्पज्जमानानि वेरानि। ते एव वा दुक्खधम्माति हेट्ठा वुत्ता वधबन्धनादयो। तेसं पक्खुपच्छेदनत्थायाति तेसं पापिच्छानं पक्खुपच्छेदाय गणभोजनसदिसं सिक्खापदं पञ्ञत्तम्। पण्डितमनुस्सानन्ति लोकियपरिक्खकजनानम्। ते हि सिक्खापदपञ्ञत्तिया सति सिक्खापदपञ्ञत्तिं ञत्वा वा यथापञ्ञत्तं पटिपज्जमाने भिक्खू दिस्वा वा – ‘‘यानि वत लोके महाजनस्स रज्जनदुस्सनमुय्हनट्ठानानि, तेहि इमे समणा सक्यपुत्तिया आरका विहरन्ति, दुक्करं वत करोन्ति, भारियं वत करोन्ती’’ति पसादं आपज्जन्ति विनयपिटके पोत्थकं दिस्वा मिच्छादिट्ठिकतवेदिब्राह्मणो विय। उपरूपरिपसादभावायाति भिय्यो भिय्यो पसादुप्पादनत्थम्। येपि हि सासने पसन्ना कुलपुत्ता, तेपि सिक्खापदपञ्ञत्तिं वा ञत्वा यथापञ्ञत्तं पटिपज्जमाने भिक्खू वा दिस्वा ‘‘अहो, अय्या, दुक्करकारिनो, ये यावजीवं एकभत्तं ब्रह्मचरियं विनयसंवरं अनुपालेन्ती’’ति भिय्यो भिय्यो पसीदन्ति।
सद्धम्मस्स चिरट्ठितत्थन्ति परियत्तिसद्धम्मो, पटिपत्तिसद्धम्मो, अधिगमसद्धम्मोति तिविधस्सपि सद्धम्मस्स चिरट्ठितत्थम्। तत्थ पिटकत्तयसङ्गहितं सब्बम्पि बुद्धवचनं परियत्तिसद्धम्मो नाम। तेरस धुतगुणा, चुद्दस खन्धकवत्तानि, द्वेअसीति महावत्तानि, सीलसमाधिविपस्सनाति अयं पटिपत्तिसद्धम्मो नाम। चत्तारो अरियमग्गा चत्तारि च सामञ्ञफलानि निब्बानञ्चाति अयं अधिगमसद्धम्मो नाम। सो सब्बो यस्मा सिक्खापदपञ्ञत्तिया सति भिक्खू सिक्खापदञ्च तस्स विभङ्गञ्च तदत्थजोतनत्थं अञ्ञञ्च बुद्धवचनं परियापुणन्ति, यथापञ्ञत्तञ्च पटिपज्जमाना पटिपत्तिं पूरेत्वा पटिपत्तिया अधिगन्तब्बं लोकुत्तरधम्मं अधिगच्छन्ति, तस्मा सिक्खापदपञ्ञत्तिया चिरट्ठितिको होति।
पञ्चविधस्सपि विनयस्साति तदङ्गविनयादिवसेन पञ्चप्पकारस्स विनयस्स। विनयट्ठकथायं (पारा॰ अट्ठ॰ ३९) पन सिक्खापदपञ्ञत्तिया सति संवरविनयो च पहानविनयो च समथविनयो च पञ्ञत्तिविनयो चाति चतुब्बिधोपि विनयो अनुग्गहितो होति उपत्थम्भितो सुपत्थम्भितो। तेन वुत्तं ‘‘विनयानुग्गहाया’’ति। तत्थ संवरविनयोति सीलसंवरो, सतिसंवरो, ञाणसंवरो, खन्तिसंवरो, वीरियसंवरोति पञ्चविधोपि संवरो यथासकं संवरितब्बानं विनेतब्बानञ्च कायदुच्चरितादीनं संवरणतो संवरो, विनयनतो विनयोति वुच्चति। पहानविनयोति तदङ्गप्पहानं, विक्खम्भनप्पहानं, समुच्छेदप्पहानं, पटिप्पस्सद्धिप्पहानं, निस्सरणप्पहानन्ति पञ्चविधम्पि पहानं यस्मा चागट्ठेन पहानं, विनयनट्ठेन विनयो, तस्मा पहानविनयोति वुच्चति। समथविनयोति सत्त अधिकरणसमथा। पञ्ञत्तिविनयोति सिक्खापदमेव। सिक्खापदपञ्ञत्तिया हि विज्जमानाय एव सिक्खापदसम्भवतो सिक्खापदसङ्खातो पञ्ञत्तिविनयोति सिक्खापदपञ्ञत्तिया अनुग्गहितो होति।
२०२-२३०. भिक्खूनं पञ्चाति निदानपाराजिकसङ्घादिसेसानियतवित्थारुद्देसवसेन पञ्च भिक्खूनं उद्देसा। भिक्खुनीनं चत्तारोति भिक्खूनं वुत्तेसु अनियतुद्देसं ठपेत्वा अवसेसा चत्तारो।
एहिभिक्खूपसम्पदाति ‘‘एहि भिक्खू’’ति वचनमत्तेन पञ्ञत्तउपसम्पदा। भगवा हि एहिभिक्खुभावाय उपनिस्सयसम्पन्नं पुग्गलं दिस्वा रत्तपंसुकूलन्तरतो सुवण्णवण्णं दक्खिणहत्थं नीहरित्वा ब्रह्मघोसं निच्छारेन्तो ‘‘एहि भिक्खु, चर ब्रह्मचरियं सम्मा दुक्खस्स अन्तकिरियाया’’ति वदति। तस्स सहेव भगवतो वचनेन गिहिलिङ्गं अन्तरधायति, पब्बज्जा च उपसम्पदा च रुहति, भण्डु कासाववसनो होति – एकं निवासेत्वा एकं पारुपित्वा एकं अंसे ठपेत्वा वामअंसकूटे आसत्तनीलुप्पलवण्णमत्तिकापत्तो।
‘‘तिचीवरञ्च पत्तो च, वासि सूचि च बन्धनम्।
परिस्सावनेन अट्ठेते, युत्तयोगस्स भिक्खुनो’’ति॥ (दी॰ नि॰ अट्ठ॰ १.२१५; म॰ नि॰ अट्ठ॰ १.२९४; २.३४९; अ॰ नि॰ अट्ठ॰ २.४.१९८; पारा॰ अट्ठ॰ ४५ पदभाजनीयवण्णना; अप॰ अट्ठ॰ १.अविदूरेनिदानकथा; बु॰ वं॰ अट्ठ॰ २७.अविदूरेनिदानकथा; जा॰ अट्ठ॰ १.अविदूरेनिदानकथा; महानि॰ अट्ठ॰ २०६) –
एवं वुत्तेहि अट्ठहि परिक्खारेहि सरीरे पटिमुक्केहियेव वस्ससतिकत्थेरो विय इरियापथसम्पन्नो बुद्धाचरियको बुद्धुपज्झायको सम्मासम्बुद्धं वन्दमानोयेव तिट्ठति।
सरणगमनूपसम्पदाति ‘‘बुद्धं सरणं गच्छामी’’तिआदिना नयेन तिक्खत्तुं वाचं भिन्दित्वा वुत्तेहि तीहि सरणगमनेहि अनुञ्ञातउपसम्पदा। ओवादूपसम्पदाति ओवादप्पटिग्गहणउपसम्पदा। सा च ‘‘तस्मातिह ते, कस्सप, एवं सिक्खितब्बं ‘तिब्बं मे हिरोत्तप्पं, पच्चुपट्ठितं भविस्सति थेरेसु नवेसु मज्झिमेसू’ति। एवञ्हि ते, कस्सप, सिक्खितब्बम्। तस्मातिह ते, कस्सप, एवं सिक्खितब्बं ‘यं किञ्चि धम्मं सुणिस्सामि कुसलूपसंहितं, सब्बं तं अट्ठिं कत्वा मनसि करित्वा सब्बचेतसा समन्नाहरित्वा ओहितसोतो धम्मं सुणिस्सामी’ति, एवञ्हि ते, कस्सप, सिक्खितब्बम्। तस्मातिह ते, कस्सप, एवं सिक्खितब्बं ‘सातसहगता च मे कायगतासति न विजहिस्सती’ति, एवञ्हि ते, कस्सप, सिक्खितब्ब’’न्ति (सं॰ नि॰ २.१५४) इमिना ओवादप्पटिग्गहणेन महाकस्सपत्थेरस्स अनुञ्ञातउपसम्पदा।
पञ्हब्याकरणूपसम्पदा नाम सोपाकस्स अनुञ्ञातउपसम्पदा। भगवा किर पुब्बारामे अनुचङ्कमन्तं सोपाकसामणेरं ‘‘उद्धुमातकसञ्ञाति वा, सोपाक, रूपसञ्ञाति वा इमे धम्मा नानत्था नानाब्यञ्जना, उदाहु एकत्था ब्यञ्जनमेव नान’’न्ति दस असुभनिस्सिते पञ्हे पुच्छि। सो ब्याकासि। भगवा तस्स साधुकारं दत्वा ‘‘कतिवस्सोसि, त्वं सोपाका’’ति पुच्छि। सत्तवस्सोहं भगवाति। सोपाक, त्वं मम सब्बञ्ञुतञ्ञाणेन सद्धिं संसन्दित्वा पञ्हे ब्याकासीति आरद्धचित्तो उपसम्पदं अनुजानि। अयं पञ्हब्याकरणूपसम्पदा।
ञत्तिचतुत्थउपसम्पदा नाम भिक्खूनं एतरहि उपसम्पदा। गरुधम्मूपसम्पदाति गरुधम्मप्पटिग्गहणेन उपसम्पदा। सा च महापजापतिया अट्ठगरुधम्मप्पटिग्गहणेन अनुञ्ञाता । उभतोसङ्घे उपसम्पदा नाम भिक्खुनिया भिक्खुनिसङ्घतो ञत्तिचतुत्थेन, भिक्खुसङ्घतो ञत्तिचतुत्थेनाति इमेहि द्वीहि कम्मेहि अनुञ्ञाता अट्ठवाचिकूपसम्पदा। दूतेन उपसम्पदा नाम अड्ढकासिया गणिकाय अनुञ्ञाता उपसम्पदा।
ञत्तिकम्मं नव ठानानि गच्छतीति कतमानि नव ठानानि गच्छति? ओसारणं, निस्सारणं, उपोसथो, पवारणा, सम्मुति, दानं, पटिग्गहं, पच्चुक्कड्ढनं, कम्मलक्खणञ्ञेव नवमन्ति एवं वुत्तानि नव ठानानि गच्छति। तत्थ ‘‘सुणातु मे, भन्ते, सङ्घो, इत्थन्नामो इत्थन्नामस्स आयस्मतो उपसम्पदापेक्खो, अनुसिट्ठो सो मया, यदि सङ्घस्स पत्तकल्लं, इत्थन्नामो आगच्छेय्य, आगच्छाहीति वत्तब्बो’’ति (महाव॰ १२६) एवं उपसम्पदापेक्खस्स ओसारणा ओसारणा नाम।
‘‘सुणन्तु मे, आयस्मन्ता, अयं इत्थन्नामो भिक्खु धम्मकथिको, इमस्स नेव सुत्तं आगच्छति, नो सुत्तविभङ्गो, सो अत्थं असल्लक्खेत्वा ब्यञ्जनच्छायाय अत्थं पटिबाहति। यदायस्मन्तानं पत्तकल्लं, इत्थन्नामं भिक्खुं वुट्ठापेत्वा अवसेसा इमं अधिकरणं वूपसमेय्यामा’’ति एवं उब्बाहिकविनिच्छये धम्मकथिकस्स भिक्खुनो निस्सारणा निस्सारणा नाम।
‘‘सुणातु मे, भन्ते, सङ्घो, अज्जुपोसथो पन्नरसो। यदि सङ्घस्स पत्तकल्लं, सङ्घो उपोसथं करेय्या’’ति एवं उपोसथकम्मवसेन ठपिता ञत्ति उपोसथो नाम।
‘‘सुणातु मे, भन्ते, सङ्घो, अज्ज पवारणा पन्नरसी। यदि सङ्घस्स पत्तकल्लं, सङ्घो पवारेय्या’’ति एवं पवारणाकम्मवसेन ठपिता ञत्ति पवारणा नाम।
‘‘सुणातु मे, भन्ते, सङ्घो, इत्थन्नामो इत्थन्नामस्स आयस्मतो उपसम्पदापेक्खो। यदि सङ्घस्स पत्तकल्लं, अहं इत्थन्नामं अनुसासेय्य’’न्ति, ‘‘यदि सङ्घस्स पत्तकल्लं, इत्थन्नामो इत्थन्नामं अनुसासेय्या’’ति, ‘‘यदि सङ्घस्स पत्तकल्लं, अहं इत्थन्नामं अन्तरायिके धम्मे पुच्छेय्य’’न्ति, ‘‘यदि सङ्घस्स पत्तकल्लं, इत्थन्नामो इत्थन्नामं अन्तरायिके धम्मे पुच्छेय्या’’ति, ‘‘यदि सङ्घस्स पत्तकल्लं, अहं इत्थन्नामं विनयं पुच्छेय्य’’न्ति, ‘‘यदि सङ्घस्स पत्तकल्लं, इत्थन्नामो इत्थन्नामं विनयं पुच्छेय्या’’ति, ‘‘यदि सङ्घस्स पत्तकल्लं, अहं इत्थन्नामेन विनयं पुट्ठो विस्सज्जेय्य’’न्ति, ‘‘यदि सङ्घस्स पत्तकल्लं, इत्थन्नामो इत्थन्नामेन विनयं पुट्ठो विस्सज्जेय्या’’ति एवं अत्तानं वा परं वा सम्मन्नितुं ठपिता ञत्ति सम्मुति नाम।
‘‘सुणातु मे, भन्ते, सङ्घो, इदं चीवरं इत्थन्नामस्स भिक्खुनो निस्सग्गियं सङ्घस्स निस्सट्ठम्। यदि सङ्घस्स पत्तकल्लं, सङ्घो इमं चीवरं इत्थन्नामस्स भिक्खुनो ददेय्या’’ति, ‘‘यदायस्मन्तानं पत्तकल्लं, आयस्मन्ता इमं चीवरं इत्थन्नामस्स भिक्खुनो ददेय्यु’’न्ति एवं निस्सट्ठचीवरपत्तादीनं दानं दानं नाम।
‘‘सुणातु मे, भन्ते, सङ्घो, अयं इत्थन्नामो भिक्खु आपत्तिं सरति विवरति उत्तानिं करोति देसेति। यदि सङ्घस्स पत्तकल्लं, अहं इत्थन्नामस्स भिक्खुनो आपत्तिं पटिग्गण्हेय्य’’न्ति, ‘‘यदायस्मन्तानं पत्तकल्लं, अहं इत्थन्नामस्स भिक्खुनो आपतिं पटिग्गण्हेय्य’’न्ति, तेन वत्तब्बो ‘‘पस्ससी’’ति? आम पस्सामीति। ‘‘आयतिं संवरेय्यासी’’ति एवं आपत्तिप्पटिग्गहो पटिग्गहो नाम।
‘‘सुणन्तु मे, आयस्मन्ता आवासिका, यदायस्मन्तानं पत्तकल्लं, इदानि उपोसथं करेय्याम, पातिमोक्खं उद्दिसेय्याम, आगमे काले पवारेय्यामा’’ति, ते चे, भिक्खवे, भिक्खू भण्डनकारका कलहकारका सङ्घे अधिकरणकारका तं कालं अनुवसेय्युं, आवासिकेन भिक्खुना ब्यत्तेन पटिबलेन आवासिका भिक्खू ञापेतब्बा ‘‘सुणन्तु मे, आयस्मन्ता आवासिका, यदायस्मन्तानं पत्तकल्लं, इदानि उपोसथं करेय्याम, पातिमोक्खं उद्दिसेय्याम, आगमे जुण्हे पवारेय्यामा’’ति एवं कता पवारणा पच्चुक्कड्ढना नाम।
सब्बेहेव एकज्झं सन्निपतितब्बं, सन्निपतित्वा ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो ‘‘सुणातु मे, भन्ते, सङ्घो, अम्हाकं भण्डनजातानं कलहजातानं विवादापन्नानं विहरतं बहु अस्सामणकं अज्झाचिण्णं भासितपरिक्कन्तम्। सचे मयं इमाहि आपत्तीहि अञ्ञमञ्ञं कारेस्साम, सियापि तं अधिकरणं कक्खळत्ताय वाळत्ताय भेदाय संवत्तेय्य। यदि सङ्घस्स पत्तकल्लं, सङ्घो इमं अधिकरणं तिणवत्थारकेन वूपसमेय्य ठपेत्वा थुल्लवज्जं, ठपेत्वा गिहिपटिसंयुत्त’’न्ति एवं तिणवत्थारकसमथे कता सब्बपठमा सब्बसङ्गाहिकञत्ति कम्मलक्खणं नाम।
ञत्तिदुतियं कम्मं सत्त ठानानि गच्छतीति कतमानि सत्त ठानानि गच्छति? ओसारणं , निस्सारणं, सम्मुति, दानं, उद्धरणं, देसनं, कम्मलक्खणञ्ञेव सत्तमन्ति एवं वुत्तानि सत्त ठानानि गच्छति। तत्थ वड्ढस्स लिच्छविनो पत्तनिक्कुज्जनवसेन खन्धके वुत्ता निस्सारणा, तस्सेव पतउक्कुज्जनवसेन वुत्ता ओसारणा च वेदितब्बा। सीमासम्मुति तिचीवरेन अविप्पवाससम्मुति सन्थतसम्मुति भत्तुद्देसकसेनासनग्गाहापकभण्डागारिक- चीवरप्पटिग्गाहक-चीवरभाजक-यागुभाजक-फलभाजक-खज्जभाजक-अप्पमत्तकविस्सज्जक- साटियग्गाहापक-पत्तग्गाहापक-आरामिकपेसक-सामणेरपेसकसम्मुतीति एतासं सम्मुतीनं वसेन सम्मुति वेदितब्बा। कठिनचीवरदानमतकचीवरदानवसेन दानं वेदितब्बम्। कठिनुद्धारणवसेन उद्धारो वेदितब्बो। कुटिवत्थुविहारवत्थुदेसनावसेन देसना वेदितब्बा। या पन तिणवत्थारकसमथे सब्बसङ्गाहिकञत्तिञ्च एकेकस्मिं पक्खे एकेकं ञत्तिञ्चाति तिस्सोपि ञत्तियो ठपेत्वा पुन एकस्मिं पक्खे एका, एकस्मिं पक्खे एकाति द्वेपि ञत्तिदुतियकम्मवाचा वुत्ता। तासं वसेन कम्मलक्खणं वेदितब्बम्।
ञत्तिचतुत्थकम्मं सत्त ठानानि गच्छतीति कतमानि सत्त ठानानि गच्छति? ओसारणं, निस्सारणं, सम्मुति, दानं, निग्गहं, समनुभासनं, कम्मलक्खणञ्ञेव सत्तमन्ति एवं वुत्तानि सत्त ठानानि गच्छति। तत्थ तज्जनीयकम्मादीनं सत्तन्नं कम्मानं वसेन निस्सारणा, तेसंयेव च कम्मानं पटिप्पस्सम्भनवसेन ओसारणा वेदितब्बा। भिक्खुनोवादकसम्मुतिवसेन सम्मुति वेदितब्बा। परिवासदानमानत्तदानवसेन दानं वेदितब्बम्। मूलायपटिकस्सनकम्मवसेन निग्गहो वेदितब्बो। उक्खित्तानुवत्तका, अट्ठ यावततियका, अरिट्ठो, चण्डकाळी च इमेते यावततियकाति इमासं एकादसन्नं समनुभासनानं वसेन समनुभासना वेदितब्बा। उपसम्पदकम्मअब्भानकम्मवसेन कम्मलक्खणं वेदितब्बम्।
धम्मसम्मुखतातिआदीसु येन धम्मेन, येन विनयेन, येन सत्थुसासनेन सङ्घो कम्मं करोति, अयं धम्मसम्मुखता, विनयसम्मुखता, सत्थुसासनसम्मुखता। तत्थ धम्मोति भूतवत्थु। विनयोति चोदना चेव सारणा च। सत्थुसासनं नाम ञत्तिसम्पदा चेव अनुसावनसम्पदा च। यावतिका भिक्खू कम्मप्पत्ता, ते आगता होन्ति, छन्दारहानं छन्दो आहटो होति, सम्मुखीभूता नप्पटिक्कोसन्ति, अयं सङ्घसम्मुखता। यस्स सङ्घो कम्मं करोति, तस्स सम्मुखीभावो पुग्गलसम्मुखता। सेसमेत्थ वुत्तनयत्ता उत्तानत्थमेव।
इति मनोरथपूरणिया अङ्गुत्तरनिकाय-अट्ठकथाय
दुकनिपातवण्णनाय अनुत्तानत्थदीपना समत्ता।
॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥
अङ्गुत्तरनिकाये
तिकनिपात-टीका
१. पठमपण्णासकं