३. उरुवेलवग्गो
१. पठमउरुवेलसुत्तवण्णना
२१. ततियस्स पठमे महावेला विय महावेला, विपुलवालिकपुञ्जताय महन्तो वेलातटो वियाति अत्थो। तेनाह ‘‘महावालिकरासीति अत्थो’’ति। उरु, मरु, सिकता, वालुका, वण्णु, वालिकाति इमे सद्दा समानत्था, ब्यञ्जनमेव नानम्। तेनाह ‘‘उरूति वालिका वुच्चती’’ति।
नज्जाति नदति सद्दायतीति नदी, तस्सा नज्जा, नदिया निन्नगायाति अत्थो। नेरञ्जरायाति ‘‘नेलञ्जलाया’’ति वत्तब्बे ल-कारस्स र-कारं कत्वा ‘‘नेरञ्जराया’’ति वुत्तं, कद्दमसेवालपणकादिदोसरहितसलिलायाति अत्थो। केचि ‘‘नीलं-जलायाति वत्तब्बे नेरञ्जराया’’ति वदन्ति। नाममेव वा एतं तस्सा नदियाति वेदितब्बम्। तस्सा नदिया तीरे यत्थ भगवा विहासि, तं दस्सेतुं ‘‘अजपालनिग्रोधे’’ति वुत्तम्। कस्मा पनायं अजपालनिग्रोधो नाम जातोति आह ‘‘तस्सा’’तिआदि। केचि पन ‘‘यस्मा तत्थ वेदे सज्झायितुं असमत्था महल्लकब्राह्मणा पाकारपरिक्खेपयुत्तानि निवेसनानि कत्वा सब्बे वसिंसु, तस्मास्स अजपालनिग्रोधोति नामं जात’’न्ति वदन्ति । तत्रायं वचनत्थो – न जपन्तीति अजपा, मन्तानं अनज्झायकाति अत्थो। अजपालन्ति आदियन्ति निवासं एत्थाति अजपालोति। अपरे पन वदन्ति ‘‘यस्मा मज्झन्हिकसमये अन्तोपविट्ठे अजे अत्तनो छायाय पालेति रक्खति, तस्मा ‘अजपालो’तिस्स नामं रुळ्ह’’न्ति। सब्बत्थापि नाममेतं तस्स रुक्खस्स।
पठमाभिसम्बुद्धोति पठमं अभिसम्बुद्धो, अनुनासिकलोपेनायं निद्देसो। तेनेवाह ‘‘सम्बुद्धो हुत्वा पठममेवा’’ति। पठमन्ति च भावनपुंसकनिद्देसो, तस्मा अभिसम्बुद्धो हुत्वा पठमं अजपालनिग्रोधे विहरामीति एवमेत्थ सम्बन्धो वेदितब्बो। अयं वितक्कोति अयं ‘‘किन्नु ख्वाहं…पे॰… विहरेय्य’’न्ति एवं पवत्तवितक्को। हत्थी च वानरो च तित्तिरो च हत्थिवानरतित्तिरा।
ये वुद्धमपचायन्तीति जातिवुद्धो, वयोवुद्धो, गुणवुद्धोति तयो वुद्धा। तेसु जातिसम्पन्नो जातिवुद्धो नाम, वये ठितो वयोवुद्धो नाम, गुणसम्पन्नो गुणवुद्धो नाम। तेसु गुणसम्पन्नो वयोवुद्धो इमस्मिं ठाने वुद्धोति अधिप्पेतो। अपचायन्तीति जेट्ठापचायिकाकम्मेन पूजेन्ति। धम्मस्स कोविदाति जेट्ठापचायनधम्मस्स कोविदा कुसला। दिट्ठेव धम्मेति इमस्मिंयेव अत्तभावे। पासंसाति पसंसारहा। सम्पराये च सुग्गतीति सम्परेतब्बे इमं लोकं हित्वा गन्तब्बे परलोकेपि तेसं सुगतियेव। अयं पनेत्थ पिण्डत्थो – खत्तिया वा होन्तु ब्राह्मणा वा वेस्सा वा सुद्दा वा गहट्ठा वा पब्बजिता वा तिरच्छानगता वा, ये केचि सत्ता जेट्ठापचितिकम्मेन सीलादिगुणसम्पन्नानं वयोवुद्धानं अपचितिं करोन्ति, ते इमस्मिञ्च अत्तभावे जेट्ठापचितिकारकाति पसंसं वण्णनं थोमनं लभन्ति, कायस्स च भेदा सग्गे निब्बत्तन्तीति।
अञ्ञस्मिन्ति परस्मिम्। अत्ता न होतीति अञ्ञो, परो। सो पनेत्थ न यो कोचि अधिप्पेतो, अथ खो गरुट्ठानियो। तेनाह ‘‘कञ्चि गरुट्ठाने अट्ठपेत्वा’’ति। पतिस्सति गरुनो आणं सम्पटिच्छतीति पतिस्सो, न पतिस्सो अप्पतिस्सो, पतिस्सयरहितो, गरुपस्सयरहितोति अत्थो।
सदेवकेति अवयवेन विग्गहो समुदायो समासत्थो। सदेवकग्गहणेन पञ्चकामावचरदेवग्गहणं पारिसेसञायेन इतरेसं पदन्तरेहि सङ्गहितत्ता। समारकग्गहणेन छट्ठकामावचरदेवग्गहणं पच्चासत्तिञायेन। तत्थ हि मारो जातो तन्निवासी च होति। सब्रह्मकवचनेन ब्रह्मकायिकादिब्रह्मग्गहणं पच्चासत्तिञायेनेव। सस्समणब्राह्मणिया पजायाति सासनस्स पच्चत्थिकसमणब्राह्मणग्गहणम्। निदस्सनमत्तञ्चेतं अपच्चत्थिकानं असमिताबाहितपापानञ्च समणब्राह्मणानं तेनेव वचनेन गहितत्ता। कामं ‘‘सदेवके’’तिआदिविसेसनानं वसेन सत्तविसयो लोकसद्दोति विञ्ञायति तुल्ययोगविसयत्ता तेसं, ‘‘सलोमको सपक्खको’’तिआदीसु पन अतुल्ययोगे अयं समासो लब्भतीति ब्यभिचारदस्सनतो पजागहणन्ति पजावचनेन सत्तलोकग्गहणम्।
देवभावसामञ्ञेन मारब्रह्मेसु गहितेसुपि इतरेहि तेसं लब्भमानविसेसदस्सनत्थं विसुं गहणन्ति दस्सेन्तो ‘‘मारो नामा’’तिआदिमाह। मारो ब्रह्मानम्पि विचक्खुकम्माय पहोतीति आह ‘‘सब्बेस’’न्ति। उपरीति उपरिभागे। ब्रह्माति दससहस्सिब्रह्मानं सन्धायाह। तथा चाह ‘‘दसहि अङ्गुलीही’’तिआदि। इध दीघनिकायादयो विय बाहिरकानम्पि गन्थनिकायो लब्भतीति आह ‘‘एकनिकायादिवसेना’’ति। वत्थुविज्जादीति आदि-सद्देन विज्जाट्ठानानि सङ्गय्हन्ति। यथासकं कम्मकिलेसेहि पजातत्ता निब्बत्तत्ता पजा, सत्तनिकायो, तस्सा पजाय। सदेवमनुस्सायाति वा इमिना सम्मुतिदेवग्गहणं तदवसिट्ठमनुस्सलोकग्गहणञ्च दट्ठब्बम्।
एवं भागसो लोकं गहेत्वा योजनं दस्सेत्वा इदानि अभागसो लोकं गहेत्वा योजनं दस्सेतुं ‘‘अपिचेत्था’’तिआदि वुत्तम्। लोकवसेन वुत्तानि ‘‘लोकीयन्ति एत्थ कम्मं कम्मफलानी’’ति कत्वा। पजावसेन ‘‘हेतुपच्चयेहि पजाता’’ति कत्वा। सीलसम्पन्नतरन्ति एत्थ परिपुण्णसम्पन्नता अधिप्पेता ‘‘सम्पन्नं सालिकेदार’’न्तिआदीसु (जा॰ १.१४.१) विय। तेनाह ‘‘अधिकतरन्ति अत्थो’’ति। परिपुण्णञ्हि अधिकतरन्ति वत्तुं अरहति। कारणन्ति युत्तिम्। अत्थन्ति अविपरीतत्थम्। वड्ढिन्ति अतिवड्ढिनिमित्तम्।
इमिना वचनेनाति इमस्मिं सुत्ते अनन्तरं वुत्तवचनेन। न केवलं इमिनाव, सुत्तन्तरम्पि आनेत्वा पटिबाहितब्बोति दस्सेन्तो ‘‘न मे आचरियो अत्थी’’तिआदिमाह। तत्थ न मे आचरियो अत्थीति लोकुत्तरधम्मे मय्हं आचरियो नाम नत्थि। किञ्चापि लोकियधम्मानम्पि यादिसो लोकनाथस्स अधिगमो, न तादिसो अधिगमो परूपदेसो अत्थि। लोकुत्तरधम्मे पनस्स लेसोपि नत्थि। नत्थि मे पटिपुग्गलोति मय्हं सीलादीहि गुणेहि पटिनिधिभूतो पुग्गलो नाम नत्थि। सरन्ति करणे एतं पच्चत्तवचनन्ति आह ‘‘सरन्तेना’’ति, सरन्ति वा सरणहेतु चाति अत्थो।
यतोति भुम्मत्थे तोसद्दोति आह ‘‘यस्मिं काले’’ति। रत्तियो जानन्तीति रत्तञ्ञू, अत्तनो पब्बजितदिवसतो पट्ठाय बहू रत्तियो जानन्ति, चिरपब्बजिताति वुत्तं होति। रत्तञ्ञूनं महन्तभावो रत्तञ्ञुमहन्तम्। भावप्पधानो एस निद्देसो। ‘‘रत्तञ्ञुमहत्त’’न्ति वा पाठो। एस नयो सेसेसुपि। थेरनवमज्झिमानं वसेन विपुलभावो वेपुल्लमहन्तम्। सिक्खत्तयसङ्गहितस्स सासनब्रह्मचरियस्स झानाभिञ्ञादिवसेन विपुलभावो ब्रह्मचरियमहन्तम्। विसिट्ठस्स पच्चयलाभस्स विपुलभावो लाभग्गमहन्तम्। चतुब्बिधेन महन्तेनाति चतुब्बिधेन महन्तभावेन। महापजापतिया दुस्सयुगदानकालेति भगवतो सङ्घे गारवस्स पाकटकालदस्सनमत्तम्। न हि भगवा ततो पुब्बे सङ्घे गारवरहितो विहासि।
पठमउरुवेलसुत्तवण्णना निट्ठिता।
२.दुतियउरुवेलसुत्तवण्णना
२२. दुतिये हुहुङ्कजातिकेनाति सो किर दिट्ठमङ्गलिको मानवसेन कोधवसेन च ‘‘हुहु’’न्ति करोन्तो विचरति, तस्मा हुहुङ्कजातिकोति वुच्चति। ‘‘हुहुक्कजातिको’’तिपि पठन्ति, तेन सद्धिं आगताति अत्थो। जराजिण्णाति जराय खण्डदन्तपलितकेसादिभावं आपादिता। वयोवुद्धाति अङ्गपच्चङ्गानं वुद्धिमरियादप्पत्ता। जातिमहल्लकाति उपपत्तिया महल्लकभावेन समन्नागता। महत्तं लन्ति गण्हन्तीति महल्लका, जातिया महल्लका, न विभवादिनाति जातिमहल्लका। वयोअनुप्पत्ताति पच्छिमवयं सम्पत्ता, पच्छिमवयो नाम वस्ससतस्स पच्छिमो ततियो भागो। जिण्णाति वा पोराणा, चिरकालप्पवत्तकुलन्वयाति वुत्तं होति। वुद्धाति सीलाचारादिगुणवुद्धियुत्ता। महल्लकाति विभवमहन्तताय समन्नागता। महद्धनाति महाभोगा। अद्धगताति मग्गप्पटिपन्ना ब्राह्मणानं वतचरियादिमरियादं अवीतिक्कम्म चरमाना। वयोअनुप्पत्ताति जातिवुद्धभावं अन्तिमवयं अनुप्पत्ता। सुतं नेतन्ति एत्थ सुतं नो एतन्ति पदच्छेदो। नोति च करणत्थे सामिवचनम्। तेनाह ‘‘अम्हेहि सुत’’न्ति।
अकालेति अयुत्तकाले। असभावं वदतीति यं नत्थि, तं वदति। अनत्थं वदतीति अकारणनिस्सितं वदति। अकारणनिस्सितन्ति च निप्फलन्ति अत्थो। फलञ्हि कारणनिस्सितम्। अकारणनिस्सितता च तदविनाभावतो अकारणे निस्सितं, निप्फलं सम्फन्ति वुत्तं होति। अविनयं वदतीति न संवरविनयप्पटिसंयुत्तं वदति, अत्तनो सुणन्तस्स च न संवरविनयावहं वदतीति वुत्तं होति। न हदये निधेतब्बयुत्तकन्ति अहितसंहितत्ता चित्तं अनुप्पवेसेत्वा निधेतुं अयुत्तम्। कथेतुं अयुत्तकालेनाति धम्मं कथेन्तेन यो अत्थो यस्मिं काले वत्तब्बो, ततो पुब्बे पच्छा च तस्स अकालो, तस्मिं अयुत्तकाले वत्ता। अपदेसरहितन्ति सुत्तापदेसरहितम्। सापदेसं सकारणं कत्वा न कथेतीति ‘‘भगवता असुके सुत्ते एवं वुत्त’’न्ति एवं सापदेसं कारणसहितं कत्वा न कथेति।
परियन्तरहितन्ति परिच्छेदरहितं, सुत्तं वा जातकं वा निक्खिपित्वा तस्स अनुयोगं उपमं वा वत्थुं वा आहरित्वा यं सुत्तं जातकं वा निक्खिपितं, तस्स सरीरभूतं कथं अनामसित्वा बाहिरकथंयेव कथेति, निक्खित्तं निक्खित्तमत्तमेव होति, ‘‘सुत्तं नु खो कथेति जातकं नु खो, नास्स अन्तं वा कोटिं वा पस्सामा’’ति वत्तब्बतं आपज्जति। यथा वटरुक्खसाखानं गतगतट्ठाने पारोहा ओतरन्ति, ओतिण्णो-तिण्णट्ठाने विरुळ्हिं आपज्जित्वा पुन वड्ढन्तियेव, एवं अड्ढयोजनम्पि योजनम्पि गच्छतियेव। गच्छन्ते गच्छन्ते पन मूलरुक्खो विनस्सति, अनुजातपारोहमूलानियेव तिट्ठन्ति, एवं अयम्पि निग्रोधधम्मकथिको नाम होति। निक्खित्तं निक्खित्तमेव कत्वा पस्सेनेव परिहरन्तो गच्छति। यो पन बहुम्पि भणन्तो ‘‘एतदत्थमिदं वुत्त’’न्ति निक्खित्तसुत्ततो अञ्ञम्पि अनुयोगूपमावत्थुवसेन तदुपयोगीनं आहरित्वा आहरित्वा जानापेतुं सक्कोति, तथारूपस्स धम्मकथिकस्स बहुम्पि कथेतुं वट्टति। न लोकियलोकुत्तरअत्थनिस्सितन्ति अत्तनो परेसञ्च न लोकियलोकुत्तरहितावहम्।
पकट्ठानं उक्कट्ठानं सीलादिअत्थानं बोधनतो सभावनिरुत्तिवसेन च बुद्धादीहि भासितत्ता पकट्ठानं वचनप्पबन्धानं आळीति पाळि, परियत्तिधम्मो। पुरिमस्स अत्थस्स पच्छिमेन अत्थेन अनुसन्धानं अनुसन्धि, अत्थमुखेन पन पाळिप्पदेसानम्पि अनुसन्धि होतियेव। स्वायं अनुसन्धि पुच्छानुसन्धिअज्झासयानुसन्धियथानुसन्धिआदिवसेन चतुब्बिधो, तंतंदेसनानं पन पुब्बापरपाळिवसेन अनुसन्धिवसेन पुब्बापरवसेनाति पच्चेकं योजेतब्बम्। उग्गहितन्ति ब्यञ्जनसो अत्थसो च उद्धं उद्धं गहितं, परियापुणनवसेन चेव परिपुच्छावसेन च हदयेन गहितन्ति अत्थो। वट्टदुक्खनिस्सरणत्थिकेहि सोतब्बतो सुतं, परियत्तिधम्मो। तं धारेतीति सुतधरो। यो हि सुतधरो, सुतं तस्मिं पतिट्ठितं होति सुप्पतिट्ठितं अरोगिकं, तस्मा वुत्तं ‘‘सुतस्स आधारभूतो’’ति। तेनाह ‘‘यस्स ही’’तिआदि। एकं पदं एकक्खरम्पि अविनट्ठं हुत्वा सन्निचीयतीति सन्निचयो, सुतं सन्निचयो एतस्मिन्ति सुतसन्निचयो। अज्झोसायाति अनुप्पविसित्वा। तिट्ठतीति न सम्मुस्सति।
पगुणाति वाचुग्गता। निच्चलिकन्ति अविपरिवत्तम्। संसन्दित्वाति अञ्ञेहि संसन्दित्वा। समनुग्गाहित्वाति परिपुच्छावसेन अत्थं ओगाहित्वा। पबन्धस्स विच्छेदाभावतो गङ्गासोतसदिसम्। ‘‘भवङ्गसोतसदिस’’न्ति वा पाठो, अकित्तिमं सुखप्पवत्तीति अत्थो। सुत्तेकदेसस्स सुत्तमत्तस्स च वचसा परिचयो इध नाधिप्पेतो, वग्गादिवसेन पन अधिप्पेतोति आह ‘‘सुत्तदसक…पे॰… सज्झायिता’’ति, ‘‘दससुत्तानि गतानि, दसवग्गानि गतानी’’तिआदिना सल्लक्खेत्वा वाचाय सज्झायिताति अत्थो। मनसा अनु अनु पेक्खिता भागसो निज्झायिता चिन्तिता मनसानुपेक्खिता। रूपगतं विय पञ्ञायतीति रूपगतं विय चक्खुस्स विभूतं हुत्वा पञ्ञायति। सुप्पटिविद्धाति निज्जटं निग्गुम्बं कत्वा सुट्ठु याथावतो पटिविद्धा।
अधिकं चेतोति अभिचेतो, उपचारज्झानचित्तम्। तस्स पन अधिकता पाकतिककामावचरचित्तेहि सुन्दरताय, सा पटिपक्खतो सुद्धियाति आह ‘‘अभिक्कन्तं विसुद्धं चित्त’’न्ति। अधिचित्तन्ति समाधिमाह। सोपि उपचारसमाधि दट्ठब्बो। विवेकजं पीतिसुखं, समाधिजं पीतिसुखं, अपीतिजं कायसुखं, सतिपारिसुद्धिजं ञाणसुखन्ति चतुब्बिधम्पि झानसुखं पटिपक्खतो निक्खन्ततं उपादाय नेक्खम्मसुखन्ति वुच्चतीति आह ‘‘नेक्खम्मसुखं विन्दती’’ति। इच्छितिच्छितक्खणे समापज्जितुं समत्थोति इमिना तेसु झानेसु समापज्जनवसीभावमाह। निकामलाभीति पन वचनतो आवज्जनाधिट्ठानपच्चवेक्खणवसियोपि वुत्ता एवाति वेदितब्बा। सुखेनेव पच्चनीकधम्मे विक्खम्भेत्वाति एतेन तेसं झानानं सुखप्पटिपदतं खिप्पाभिञ्ञतञ्च दस्सेति।
विपुलानन्ति वेपुल्लं पापितानं झानानम्। विपुलता नाम सुभावितभावेन चिरतरप्पवत्तिया, सा च परिच्छेदानुरूपाव इच्छितब्बाति ‘‘विपुलान’’न्ति वत्वा ‘‘यथापरिच्छेदेन वुट्ठातुं समत्थोति वुत्तं होती’’ति आह। परिच्छेदकालञ्हि अप्पत्वाव वुट्ठहन्तो अकसिरलाभी न होति यावदिच्छितं पवत्तेतुं असमत्थत्ता। इदानि यथावुत्ते समापज्जनादिवसीभावे ब्यतिरेकवसेन विभावेतुं ‘‘एकच्चो ही’’तिआदि वुत्तम्। तत्थ लाभीयेव होतीति इदं पटिलद्धमत्तस्स झानस्स वसेन वुत्तम्। तथाति इच्छितिच्छितक्खणे। पारिपन्थिकेति वसीभावस्स पच्चनीकधम्मे। झानाधिगमस्स पन पच्चनीकधम्मा पगेव विक्खम्भिता, अञ्ञथा झानाधिगमो एव न सिया। किच्छेन विक्खम्भेतीति किच्छेन विसोधेति। कामादीनवपच्चवेक्खणादीहि कामच्छन्दादीनं विय अञ्ञेसम्पि समाधिपारिपन्थिकानं दूरसमुस्सारणं इध विक्खम्भनं विसोधनञ्चाति वेदितब्बम्। नाळिकयन्तन्ति कालमाननाळिकयन्तमाह।
अट्ठपितसङ्कप्पोति न सम्मापणिहितसङ्कप्पो। अभिञ्ञापारगूति सब्बेसं लोकियलोकुत्तरधम्मानं अभिञ्ञाय पारं गतो, सब्बधम्मे अभिविसिट्ठाय अग्गमग्गपञ्ञाय जानित्वा ठितोति अत्थो। परिञ्ञापारगूति पञ्चन्नं खन्धानं परिञ्ञाय पारं गतो, पञ्चक्खन्धे परिजानित्वा ठितोति अत्थो। भावनापारगूति चतुन्नं मग्गानं भावनाय पारं गतो, चत्तारो मग्गे भावेत्वा ठितोति अत्थो। पहानपारगूति सब्बकिलेसानं पहानेन पारं गतो, सब्बकिलेसे पजहित्वा ठितोति अत्थो । सच्छिकिरियापारगूति निरोधसच्छिकिरियाय पारं गतो, निरोधं सच्छिकत्वा ठितोति अत्थो। समापत्तिपारगूति सब्बसमापत्तीनं समापज्जनेन पारं गतो, सब्बा समापत्तियो समापज्जित्वा ठितोति अत्थो। ब्रह्मचरियस्स केवलीति यं ब्रह्मचरियस्स केवलं सकलभावो, तेन समन्नागतो, सकलचतुमग्गब्रह्मचरियवासोति अत्थो। तेनाह ‘‘सकलब्रह्मचरियो’’ति, परिपुण्णमग्गब्रह्मचरियोति अत्थो। सेसं सुविञ्ञेय्यमेव।
दुतियउरुवेलसुत्तवण्णना निट्ठिता।
३. लोकसुत्तवण्णना
२३. ततिये लोकोति लुज्जनपलुज्जनट्ठेन लोको। अत्थतो पुरिमस्मिं अरियसच्चद्वयं, इध पन दुक्खं अरियसच्चं वेदितब्बम्। तेनाह ‘‘लोकोति दुक्खसच्च’’न्ति। विसंयुत्तोति विसंसट्ठो न पटिबद्धो, सब्बेसं संयोजनानं सम्मदेव समुच्छिन्नत्ता ततो विप्पमुत्तोति अत्थो। लोकसमुदयोति सुत्तन्तनयेन तण्हा, अभिधम्मनयेन पन अभिसङ्खारेहि सद्धिं दियड्ढकिलेससहस्सम्। लोकनिरोधोति निब्बानम्। सच्छिकतोति अत्तपच्चक्खो कतो। लोकनिरोधगामिनी पटिपदाति सीलादिक्खन्धत्तयसङ्गहो अरियो अट्ठङ्गिको मग्गो। सो हि लोकनिरोधं निब्बानं गच्छति अधिगच्छति, तदत्थं अरियेहि पटिपज्जीयति चाति लोकनिरोधगामिनी पटिपदाति वुच्चति।
एत्तावता तथानि अभिसम्बुद्धो याथावतो गतोति तथागतोति अयमत्थो दस्सितो होति। चत्तारि हि अरियसच्चानि तथानि नाम। यथाह –
‘‘चत्तारिमानि, भिक्खवे, तथानि अवितथानि अनञ्ञथानि। कतमानि चत्तारि? इदं दुक्खन्ति, भिक्खवे, तथमेतं अवितथमेतं अनञ्ञथमेत’’न्ति (सं॰ नि॰ ५.१०९०; पटि॰ म॰ २.८) वित्थारो।
अपिच तथाय गतोति तथागतो, गतोति च अवगतो अतीतो पत्तो पटिपन्नोति अत्थो। इदं वुत्तं होति – यस्मा भगवा सकललोकं तीरणपरिञ्ञाय तथाय अविपरीताय गतो अवगतो, तस्मा लोको तथागतेन अभिसम्बुद्धोति तथागतो। लोकसमुदयं पहानपरिञ्ञाय तथाय गतो अतीतोति तथागतो। लोकनिरोधं सच्छिकिरियाय तथाय गतो पत्तोति तथागतो। लोकनिरोधगामिनिं पटिपदं तथं अविपरीतं गतो पटिपन्नोति तथागतोति। एवं इमिस्सा पाळिया तथागतभावदीपनवसेन अत्थो वेदितब्बो।
इति भगवा चतुसच्चाभिसम्बोधवसेन अत्तनो तथागतभावं पकासेत्वा इदानि तत्थ दिट्ठादिअभिसम्बोधवसेनपि तं दस्सेतुं ‘‘यं, भिक्खवे’’तिआदिमाह। अट्ठकथायं पन ‘‘चतूहि सच्चेहि अत्तनो बुद्धभावं कथेत्वा’’ति वुत्तं, तं तथागतसद्दबुद्धसद्दानं अत्थतो निन्नानाकरणतं दस्सेतुं वुत्तम्। तथा चेव हि पाळि पवत्ताति। दिट्ठन्ति रूपायतनं दट्ठब्बतो। तेन यं दिट्ठं यं दिस्सति, यं दक्खति, यं समवाये पस्सेय्य, तं सब्बं दिट्ठन्तेव गहितं कालविसेसस्स अनामट्ठभावतो यथा ‘‘दुद्ध’’न्ति दस्सेति। सुतन्तिआदीसुपि एसेव नयो। सुतन्ति सद्दायतनं सोतब्बतो। मुतन्ति सनिस्सये इन्द्रिये निस्सयं मुञ्चित्वा पापुणित्वा गहेतब्बम्। तेनाह ‘‘पत्वा गहेतब्बतो’’ति। विञ्ञातन्ति विजानितब्बम्। तं पन दिट्ठादिविनिमुत्तं विञ्ञेय्यन्ति आह ‘‘सुखदुक्खादि धम्मारम्मण’’न्ति। पत्तन्ति यथा तथा पत्वा हत्थगतं, अधिगतन्ति अत्थो। तेनाह ‘‘परियेसित्वा वा अपरियेसित्वा वा’’ति। परियेसितन्ति पत्तिया अत्थं परियिट्ठम्। तं पन पत्तं वा सिया अप्पत्तं वा, उभयथापि परियेसितमेवाति आह ‘‘पत्तं वा अप्पत्तं वा’’ति। द्वयेनपि द्विप्पकारम्पि पत्तं द्विप्पकारम्पि परियेसितं तेन तेन पकारेन तथागतेन अभिसम्बुद्धन्ति दस्सेति। चित्तेन अनुसञ्चरितन्ति ते पन अपापेत्वा चित्तेनेव अनु अनु सञ्चरितं, विपरितक्कितन्ति अत्थो।
पीतकन्तिआदीति आदिसद्देन लोहितओदातादिसब्बं रूपारम्मणभागं सङ्गण्हाति। सुमनोति रागवसेन लोभवसेन सद्धादिवसेन वा सुमनो। दुम्मनोति ब्यापादवितक्कवसेन वा विहिंसावितक्कवसेन वा दुम्मनो। मज्झत्तोति अञ्ञाणवसेन, ञाणवसेन वा मज्झत्तो। एस नयो सब्बत्थ। तत्थ आदिसद्देन सङ्खसद्दो, पणवसद्दो, पत्तगन्धो, पुप्फगन्धो, पुप्फरसो, फलरसो, उपादिन्नं, अनुपादिन्नं, मज्झत्तवेदना कुसलकम्मं अकुसलकम्मन्ति एवमादीनं सङ्गहो दट्ठब्बो। अप्पत्तन्ति ञाणेन असम्पत्तं, अविदितन्ति अत्थो। तेनाह ‘‘ञाणेन असच्छिकत’’न्ति। लोकेन गतन्ति लोकेन ञातम्। तथेव गतत्ताति तथेव ञातत्ता अभिसम्बुद्धत्ता , गतसद्देन एकत्तं बुद्धिअत्थन्ति अत्थो। गतिअत्थो हि धातवो बुद्धिअत्था भवन्तीति अक्खरचिन्तका।
यञ्च, भिक्खवे, रतिं तथागतो अनुत्तरं सम्मासम्बोधिं अभिसम्बुज्झतीति यस्सञ्च विसाखपुण्णमाय रत्तियं तथाआगतत्तादिअत्थेन तथागतो भगवा बोधिमण्डे अपराजितपल्लङ्के निसिन्नो तिण्णं मारानं मत्थकं मद्दित्वा उत्तरितराभावतो अनुत्तरं सम्मासम्बोधिं आसवक्खयञाणेन सद्धिं सब्बञ्ञुतञ्ञाणं अधिगच्छति। यञ्च रत्तिं अनुपादिसेसाय निब्बानधातुया परिनिब्बायतीति यस्सञ्च विसाखपुण्णमाय रत्तियंयेव कुसिनारायं उपवत्तने मल्लानं सालवने यमकसालानमन्तरे अनुपादिसेसाय निब्बानधातुया परिनिब्बायति। यं एतस्मिं अन्तरेति इमासं द्विन्नं सउपादिसेसअनुपादिसेसनिब्बानधातूनं मज्झे पञ्चचत्तालीसवस्सपरिमाणकाले पठमबोधियम्पि मज्झिमबोधियम्पि पच्छिमबोधियम्पि यं सुत्तगेय्यादिप्पभेदं धम्मं भासति निदस्सनवसेन, लपति उद्दिसनवसेन, निद्दिसति परिनिद्दिसनवसेन। सब्बं तं तथेव होतीति तं एत्थन्तरे देसितं सब्बं सुत्तगेय्यादिनवङ्गं बुद्धवचनं अत्थतो ब्यञ्जनतो च अनूनं अनधिकं सब्बाकारपरिपुण्णं रागमदनिम्मदनं दोसमदनिम्मदनं मोहमदनिम्मदनं, नत्थि तत्थ वालग्गमत्तम्पि अवक्खलितं, एकमुद्दिकाय लञ्छितं विय एकाय नाळिया मितं विय एकतुलाय तुलितं विय च तं तथेव होति यस्सत्थाय भासितं, एकन्तेनेव तस्स साधनतो, नो अञ्ञथा, तस्मा तथं अवितथं अनञ्ञथम्। एतेन तथावादिताय तथागतोति दस्सेति। गदअत्थो अयं गतसद्दो द-कारस्स त-कारं कत्वा, तस्मा तथं गदतीति तथागतोति अत्थो। अथ वा आगदनं आगदो, वचनन्ति अत्थो। ततो अविपरीतो आगदो अस्साति द-कारस्स त-कारं कत्वा तथागतोति एवमेत्थ पदसिद्धि वेदितब्बा।
यथावादीति ये धम्मे भगवा ‘‘इमे धम्मा अकुसला सावज्जा विञ्ञुगरहिता समत्ता समादिन्ना अहिताय दुक्खाय संवत्तन्ती’’ति परेसं धम्मं देसेन्तो वदति, ते धम्मे एकन्तेनेव सयं पहासि। ये पन धम्मे भगवा – ‘‘इमे धम्मा कुसला अनवज्जा विञ्ञुप्पसत्था समत्ता समादिन्ना हिताय सुखाय संवत्तन्ती’’ति वदति, ते धम्मे एकन्तेनेव सयं उपसम्पज्ज विहरति, तस्मा यथावादी भगवा तथाकारीति वेदितब्बो। तथा सम्मदेव सीलादिपरिपूरणवसेन सम्मापटिपदायं यथाकारी भगवा, तथेव धम्मदेसनाय परेसं तत्थ पतिट्ठापनवसेन तथावादी। भगवतो हि वाचाय कायो अनुलोमेति, कायस्सपि वाचा, तस्मा यथावादी तथाकारी, यथाकारी तथावादी च होति। एवंभूतस्स च यथा वाचा, कायोपि तथा गतो पवत्तो। यथा च कायो, वाचापि तथा गता पवत्ताति अत्थो।
अभिभू अनभिभूतोति उपरि भवग्गं, हेट्ठा अवीचिनिरयं परियन्तं कत्वा तिरियं अपरिमाणासु लोकधातूसु भगवा सब्बसत्ते अभिभवति सीलेनपि समाधिनापि पञ्ञायपि विमुत्तियापि, न तस्स तुला वा पमाणं वा अत्थि। असमो असमसमो अप्पटिमो अप्पटिभागो अप्पटिपुग्गलो अतुलो अप्पमेय्यो अनुत्तरो धम्मराजा देवदेवो सक्कानं अतिसक्को ब्रह्मानं अतिब्रह्मा, ततो एव अयं न केनचि अभिभूतो। दक्खतीति सब्बं पस्सति। विसेसवचनिच्छायपि अभावतो अनवसेसविसयो दससद्दो। तेन यं किञ्चि नेय्यं नाम, सब्बं तं हत्थतले आमलकं विय पस्सतीति दीपेति। अविपरीतं आसयादिअवबोधेन हितूपसंहारादिना च सत्ते, भावञ्ञत्थत्तूपनयवसेन सङ्खारे, सब्बाकारेन सुचिण्णवसिताय समापत्तियो, चित्तञ्च वसे वत्तेतीति वसवत्तीति एवमेत्थ अत्थो दट्ठब्बो।
विसंयुत्तोति चतूहि योगेहि विसंयुत्तो। तेनाह ‘‘चतुन्नं योगानं पहानेन विसंयुत्तो’’ति। तण्हादिट्ठिउपयेहि विरहितोति सब्बस्मिम्पि लोके तण्हादिट्ठिसङ्खातेहि उपयेहि विरहितो।
अभिभवित्वा ठितोति तब्बिसयकिलेसप्पहानेन अभिभुय्य अतिक्कमित्वा ठितो। चत्तारोपि गन्थे मोचेत्वा ठितोति सब्बे अभिज्झाकायगन्थादिके सकसन्तानतो मोचेत्वा ठितो। वेनेय्यसन्ताने वा अत्तनो देसनाविलासेन तेसं पमोचनोति सब्बगन्थप्पमोचनो। फुट्ठस्स परमा सन्तीति अस्स अनेन खीणासवेन बुद्धेन परमा सन्ति ञाणफुसनेन फुट्ठाति एवमेत्थ सम्बन्धो वेदितब्बो। तेनाह ‘‘फुट्ठस्सा’’तिआदि। निब्बाने कुतोचि भयं नत्थीति कुतोचि भयकारणतो निब्बाने भयं नत्थि असङ्खतभावेन सब्बसो खेमत्ता। तेनाह भगवा – ‘‘खेमञ्च वो, भिक्खवे, धम्मं देसेस्सामि खेमगामिनिञ्च पटिपद’’न्तिआदि (सं॰ नि॰ ४.३७९-४०८)। निब्बानप्पत्तस्स वा कुतोचि भयं नत्थीति निब्बानं अकुतोभयन्ति एवमेत्थ अत्थो दट्ठब्बो, न कुतोचि भयं एत्थ एतस्मिं अधिगतेति अकुतोभयं, निब्बानन्ति एवमेत्थ निब्बचनञ्च दट्ठब्बम्।
अनीघो निद्दुक्खो। सब्बकम्मक्खयं पत्तोति सब्बेसं कम्मानं खयं परियोसानं अच्चन्तभावं पत्तो। उपधी सम्मदेव खीयन्ति एत्थाति उपधिसङ्खयो, निब्बानन्ति आह ‘‘उपधिसङ्खयसङ्खाते निब्बाने’’ति। चक्कन्ति धम्मचक्कम्। पवत्तयीति तेपरिवट्टं द्वादसाकारं पवत्तेसि । महन्तेहि सीलादिगुणेहि समन्नागतत्ता महन्तम्। वीतसारदन्ति चतुवेसारज्जयोगेन वीतसारदम्। सेसं उत्तानमेव।
लोकसुत्तवण्णना निट्ठिता।
४. काळकारामसुत्तवण्णना
२४. चतुत्थे बाळ्हं खो ने पसंससीति ने समणे बाळ्हं कत्वा पसंससि वण्णयसि। कीदिसं सीलं एतेसन्ति किंसीला। को समाचारो एतेसन्ति किंसमाचारा। गुणमग्गसण्ठिताति गुणग्गसण्ठिता। म-कारो पदसन्धिकरो, अग्गगुणे पतिट्ठिताति वुत्तं होति। सन्तिन्द्रिया सन्तमानसा, ‘‘सन्तं तेसं गतं ठित’’न्तिपि पठन्ति। एककियाति एकका, चतूसु इरियापथेसु एकका हुत्वा विहरन्तीति अधिप्पायो। तेनेवाह ‘‘अदुतिया’’ति। तादिसा समणा ममातीति एत्थ इति-सद्दो आदिअत्थो। तेन –
‘‘कायकम्मं सुचि नेसं, वाचाकम्मं अनाविलम्।
मनोकम्मं सुविसुद्धं, तादिसा समणा मम॥
‘‘विमला सङ्खमुत्ताभा, सुद्धा अन्तरबाहिरा।
पुण्णा सुद्धेहि धम्मेहि, तादिसा समणा मम॥
‘‘लाभेन उन्नतो लोको, अलाभेन च ओनतो।
लाभालाभेन एकट्ठा, तादिसा समणा मम॥
‘‘यसेन उन्नतो लोको, अयसेन च ओनतो।
यसायसेन एकट्ठा, तादिसा समणा मम॥
‘‘पसंसायुन्नतो लोको, निन्दायपि च ओनतो।
समा निन्दापसंसासु, तादिसा समणा मम॥
‘‘सुखेन उन्नतो लोको, दुक्खेनपि च ओनतो।
अकम्पा सुखदुक्खेसु, तादिसा समणा ममा’’ति॥ (ध॰ प॰ अट्ठ॰ २.३०३ चूळसुभद्दावत्थु) –
एवमादिं सङ्गण्हाति।
‘‘दूरे सन्तो’’तिआदिगाथाय अयमत्थो। सन्तोति रागादीनं सन्तताय बुद्धादयो सन्तो नाम, इध पन पुब्बबुद्धेसु कताधिकारा उस्सन्नकुसलमूला भावितभावना सत्ता सन्तोति अधिप्पेता। पकासन्तीति दूरे ठितापि बुद्धानं ञाणपथं आगच्छन्ता पाकटा होन्ति। हिमवन्तोवाति यथा तियोजनसहस्सवित्थतो पञ्चयोजनसतुब्बेधो चतुरासीतिया कूटसहस्सेहि पटिमण्डितो हिमवन्तपब्बतो दूरे ठितानम्पि अभिमुखे ठितो विय पकासति, एवं पकासन्तीति अत्थो। असन्तेत्थ न दिस्सन्तीति लाभगरुका, वित्थिण्णपरलोका, आमिसचक्खुका, जीविकत्थाय पब्बजिता, बालपुग्गला असन्तो नाम। ते एत्थ बुद्धानं दक्खिणस्स जाणुमण्डलस्स सन्तिके निसिन्नापि न दिस्सन्ति न पञ्ञायन्ति। रत्तिं खित्ता यथा सराति रत्तिं चतुरङ्गसमन्नागते अन्धकारे खित्ता सरा विय तथारूपस्स उपनिस्सयभूतस्स पुब्बहेतुनो अभावेन न पञ्ञायन्तीति अत्थो।
ब्रह्मदेय्यन्ति सेट्ठदेय्यं, यथा दिन्नं न पुन गहेतब्बं होति निस्सट्ठं परिच्चत्तं, एवं दिन्नन्ति अत्थो।
दिट्ठं न मञ्ञतीति एत्थ दिट्ठन्ति मंसचक्खुनापि दिट्ठं, दिब्बचक्खुनापि दिट्ठं, रूपायतनस्सेतं अधिवचनम्। यञ्हि चक्खुद्वयेन कतदस्सनकिरियासमापनं, यं चक्खुद्वयं पस्सति अपस्सि पस्सिस्सति, समवाये पस्सेय्य, तं सब्बं कालविसेसवचनिच्छाय अभावतो ‘‘दिट्ठ’’न्तेव वुत्तं यथा ‘‘दुद्ध’’न्ति। तेनेवाह ‘‘दिट्ठं रूपायतन’’न्ति। एवरूपानि हि वचनानीति ‘‘दट्ठब्बं सोतब्ब’’न्तिआदीनि।
लाभेपि तादी, अलाभेपि तादीति यथा अलाभकाले लाभस्स लद्धकालेपि तथेवाति तादिसो। यसेपीति यसे सतिपि महापरिवारकालेपि। सेसमेत्थ उत्तानमेव।
काळकारामसुत्तवण्णना निट्ठिता।
५. ब्रह्मचरियसुत्तवण्णना
२५. पञ्चमे नयिदन्ति एत्थ न-इति पटिसेधे निपातो, तस्स ‘‘वुस्सती’’ति इमिना सम्बन्धो ‘‘न वुस्सती’’ति, य-कारो पदसन्धिकरो। इदं-सद्दो ‘‘एकमिदाहं, भिक्खवे, समयं उक्कट्ठायं विहरामि सुभगवने सालराजमूले’’तिआदीसु (दी॰ नि॰ २.९१; म॰ नि॰ १.५०१) निपातमत्तं, ‘‘इदं खो तं, भिक्खवे, अप्पमत्तकं सीलमत्तक’’न्तिआदीसु (दी॰ नि॰ १.२७) यथावुत्ते आसन्नपच्चक्खे आगतो।
‘‘इदञ्हि तं जेतवनं, इसिसङ्घनिसेवितम्।
आवुत्थं धम्मराजेन, पीतिसञ्जननं ममा’’ति॥ (म॰ नि॰ ३.३८७-३८८; सं॰ नि॰ १.४८, १०१) –
आदीसु वक्खमाने आसन्नपच्चक्खे। इधापि वक्खमानेयेव आसन्नपच्चक्खे दट्ठब्बो।
ब्रह्मचरिय-सद्दो –
‘‘किं ते वतं किं पन ब्रह्मचरियं,
किस्स सुचिण्णस्स अयं विपाको।
इद्धी जुती बलवीरियूपपत्ति,
इदञ्च ते नाग महाविमानं॥
‘‘अहञ्च भरिया च मनुस्सलोके,
सद्धा उभो दानपती अहुम्हा।
ओपानभूतं मे घरं तदासि,
सन्तप्पिता समणब्राह्मणा च॥
‘‘तं मे वतं तं पन ब्रह्मचरियं,
तस्स सुचिण्णस्स अयं विपाको।
इद्धी जुती बलवीरियूपपत्ति,
इदञ्च मे वीर महाविमान’’न्ति॥ –
इमस्मिं पुण्णकजातके (जा॰ २.२२.१५९५) दाने आगतो।
‘‘केन पाणि कामददो, केन पाणि मधुस्सवो।
केन ते ब्रह्मचरियेन, पुञ्ञं पाणिम्हि इज्झती’’ति॥ –
इमस्मिं अङ्कुरपेतवत्थुस्मिं (पे॰ व॰ २७५, २७७) वेय्यावच्चे।
‘‘एवं खो तं, भिक्खवे, तित्तिरियं नाम ब्रह्मचरियं अहोसी’’ति इमस्मिं तित्तिरजातके (चूळव॰ ३११) पञ्चसिक्खापदसीले।
‘‘तं खो पन मे, पञ्चसिख, ब्रह्मचरियं नेव निब्बिदाय न विरागाय…पे॰… यावदेव ब्रह्मलोकूपपत्तिया’’ति इमस्मिं महागोविन्दसुत्ते (दी॰ नि॰ २.३२९) ब्रह्मविहारे।
‘‘परे अब्रह्मचारी भविस्सन्ति, मयमेत्थ ब्रह्मचारी भविस्सामा’’ति इमस्मिं सल्लेखसुत्ते (म॰ नि॰ १.८३) मेथुनविरतियम्।
‘‘मयञ्च भरिया नातिक्कमाम,
अम्हे च भरिया नातिक्कमन्ति।
अञ्ञत्र ताहि ब्रह्मचरियं चराम,
तस्मा हि अम्हं दहरा न मीयरे’’ति॥ –
इमस्मिं महाधम्मपालजातके (जा॰ १.१०.९७) सदारसन्तोसे।
‘‘अभिजानामि खो पनाहं, सारिपुत्त, चतुरङ्गसमन्नागतं ब्रह्मचरियं चरिता, तपस्सी सुदं होमी’’ति लोमहंससुत्ते (म॰ नि॰ १.१५५) वीरिये।
‘‘हीनेन ब्रह्मचरियेन, खत्तिये उपपज्जति।
मज्झिमेन च देवत्तं, उत्तमेन विसुज्झती’’ति॥ –
निमिजातके (जा॰ २.२२.४२९) अत्तदमनवसेन कते अट्ठङ्गिके उपोसथे।
‘‘इदं खो पन मे, पञ्चसिख, ब्रह्मचरियं एकन्तनिब्बिदाय विरागाय…पे॰… अयमेव अरियो अट्ठङ्गिको मग्गो’’ति महागोविन्दसुत्तेयेव (दी॰ नि॰ २.३२९) अरियमग्गे।
‘‘तयिदं ब्रह्मचरियं इद्धञ्चेव फीतञ्च वित्थारिकं बाहुजञ्ञं पुथुभूतं याव देवमनुस्सेहि सुप्पकासित’’न्ति पासादिकसुत्ते (दी॰ नि॰ ३.१७४) सिक्खत्तयसङ्गहिते सकलस्मिं सासने। इधापि अरियमग्गे सासने च वत्तति।
वुस्सतीति वुसीयति, चरीयतीति अत्थो। जनकुहनत्थन्ति ‘‘अहो अय्यो सीलवा वत्तसम्पन्नो अप्पिच्छो सन्तुट्ठो महिद्धिको महानुभावो’’तिआदिना जनस्स सत्तलोकस्स विम्हापनत्थम्। केचि पन ‘‘कुहनत्थन्ति पापिच्छस्स इच्छापकतस्स सतो सामन्तजप्पनइरियापथनिस्सितपच्चयपटिसेवनसङ्खातेन तिविधेन कुहनवत्थुना कुहकभावेन जनस्स विम्हापनत्थ’’न्ति वदन्ति। इधापि अयमेवत्थो दस्सितो। तेनेवाह ‘‘तीहि कुहनवत्थूहि जनस्स कुहनत्थाया’’ति, जनस्स विम्हापनत्थायाति अत्थो। जनलापनत्थन्ति ‘‘एवरूपस्स नाम अय्यस्स दिन्नं महप्फलं भविस्सती’’ति पसन्नचित्तेहि ‘‘केनत्थो, किं आहरीयतू’’ति वदापनत्थम्। ‘‘जनलपनत्थ’’न्तिपि पठन्ति, तस्स पापिच्छस्स सतो पच्चयत्थं परिकथोभासादिवसेन लपनभावेन उपलापकभावेन जनस्स लपनत्थन्ति अत्थो। तेनेवाह ‘‘न जनलपनत्थन्ति न जनस्स उपलापनत्थ’’न्ति।
न इतिवादप्पमोक्खानिसंसत्थन्ति एत्थ ‘‘न लाभसक्कारसिलोकानिसंसत्थ’’न्तिपि पठन्ति। तत्थ य्वायं ‘‘आकङ्खेय्य चे, भिक्खवे, भिक्खु ‘लाभी अस्सं चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारान’न्ति, सीलेस्वेवस्स परिपूरकारी’’ति (म॰ नि॰ १.६५) सीलानिसंसभावेन वुत्तो चतुपच्चयलाभो च। चतुन्नं पच्चयानं सक्कच्चदानसङ्खातो आदरबहुमानगरुकरणसङ्खातो च सक्कारो, यो च ‘‘सीलसम्पन्नो बहुस्सुतो सुतधरो आरद्धवीरियो’’तिआदिना नयेन उग्गच्छनकथुतिघोससङ्खातो सिलोको ब्रह्मचरियं वसन्तानं दिट्ठधम्मिको आनिसंसो, तदत्थन्ति अत्थो। केचि पन ‘‘लाभसक्कारसिलोकानिसंसत्थन्ति पापिच्छस्सेव सतो लाभादिगरुताय लाभसक्कारसिलोकसङ्खातस्स आनिसंसस्स उदयस्स निप्फादनत्थ’’न्ति एवमत्थं वदन्ति।
न इति मं जनो जानातूति एवं ब्रह्मचरियवासे सति ‘‘सीलवा कल्याणधम्मो’’तिआदिना मं लोको जानातु सम्भावेतूति अत्तनो सन्तगुणवसेन सम्भावनत्थम्पि न इदं ब्रह्मचरियं वुस्सतीति सम्बन्धो। केचि पन ‘‘पापिच्छस्स सतो असन्तगुणसम्भावनाधिप्पायेन ‘इति एवंगुणोति मं लोको जानातू’ति न इदं ब्रह्मचरियं वुस्सती’’ति एवमेत्थ अत्थं वदन्ति। सब्बत्थापि पनेत्थ पुरिमो पुरिमोयेव अत्थविकप्पो सुन्दरतरो।
अथ खोति एत्थ अथाति अञ्ञत्थे निपातो, खोति अवधारणे। तेन कुहनादितो अञ्ञदत्थंयेव इदं, भिक्खवे, ब्रह्मचरियं वुस्सतीति दस्सेति। इदानि तं पयोजनं दस्सेन्तो ‘‘संवरत्थं पहानत्थ’’न्ति आह। तत्थ पञ्चविधो संवरो – पातिमोक्खसंवरो, सतिसंवरो, ञाणसंवरो, खन्तिसंवरो, वीरियसंवरोति। ‘‘इति इमिना पातिमोक्खसंवरेन उपेतो होति समुपेतो’’तिआदिना (विभ॰ ५११) नयेन आगतो अयं पातिमोक्खसंवरो, सीलसंवरोतिपि वुच्चति। ‘‘रक्खति चक्खुन्द्रियं, चक्खुन्द्रिये संवरं आपज्जती’’ति (म॰ नि॰ १.२९५; सं॰ नि॰ ४.२३९; अ॰ नि॰ ३.१६) आगतो अयं सतिसंवरो।
‘‘यानि सोतानि लोकस्मिं, सति तेसं निवारणम्।
सोतानं संवरं ब्रूमि, पञ्ञायेते पिधीयरे’’ति॥ (सु॰ नि॰ १०४१; चूळनि॰ अजितमाणवपुच्छानिद्देसो ४; नेत्ति॰ ४.११, ४५) –
आगतो अयं ञाणसंवरो। ‘‘खमो होति सीतस्स उण्हस्सा’’तिआदिना (म॰ नि॰ १.२४; अ॰ नि॰ ४.११४; ६.५८) नयेन आगतो अयं खन्तिसंवरो।
‘‘उप्पन्नं कामवितक्कं नाधिवासेती’’तिआदिना (म॰ नि॰ १.२६; अ॰ नि॰ ४.११४; ६.५८) नयेन आगतो अयं वीरियसंवरो।
अत्थतो पन पाणातिपातादीनं पजहनवसेन वत्तप्पटिवत्तानं पूरणवसेन च पवत्ता चेतना चेव विरति च। सङ्खेपतो सब्बो कायवचीसंयमो, वित्थारतो सत्तन्नं आपत्तिक्खन्धानं अवीतिक्कमो सीलसंवरो। सति एव सतिसंवरो, सतिप्पधाना वा कुसला खन्धा। ञाणमेव ञाणसंवरो। अधिवासनवसेन अदोसो, अदोसप्पधाना वा तथापवत्ता कुसला खन्धा खन्तिसंवरो, पञ्ञाति एके। कामवितक्कादीनं अभिभवनवसेन पवत्तं वीरियमेव वीरियसंवरो। तेसु पठमो कायदुच्चरितादीसु दुस्सीलस्स संवरणतो संवरो, दुतियो मुट्ठस्सच्चस्स , ततियो अञ्ञाणस्स, चतुत्थो अक्खन्तिया, पञ्चमो कोसज्जस्स संवरणतो पिदहनतो संवरोति वेदितब्बो। एवमेतस्स संवरस्स अत्थाय संवरत्थं संवरनिप्फादनत्थन्ति अत्थो।
तीहि पहानेहीति तदङ्गविक्खम्भनसमुच्छेदसङ्खातेहि तीहि पहानेहि। पञ्चविधप्पहानम्पि इध वत्तुं वट्टतियेव। पञ्चविधञ्हि पहानं तदङ्गविक्खम्भनसमुच्छेदप्पटिप्पस्सद्धिनिस्सरणवसेन। तत्थ यं दीपालोकेनेव तमस्स पटिपक्खभावतो अलोभादीहि लोभादिकस्स नामरूपपरिच्छेदादिविपस्सनाञाणेहि तस्स तस्स अनत्थस्स पहानं, सेय्यथिदं – परिच्चागेन लोभादिमलस्स, सीलेन पाणातिपातादिदुस्सील्यस्स, सद्धादीहि अस्सद्धियादिकस्स, नामरूपववत्थानेन सक्कायदिट्ठिया, पच्चयपरिग्गहेन अहेतुविसमहेतुदिट्ठीनं, तस्सेव अपरभागेन कङ्खावितरणेन कथंकथीभावस्स, कलापसम्मसनेन अहंममाति गाहस्स, मग्गामग्गववत्थानेन अमग्गे मग्गसञ्ञाय, उदयदस्सनेन उच्छेददिट्ठिया, वयदस्सनेन सस्सतदिट्ठिया, भयदस्सनेन सभये अभयसञ्ञाय, आदीनवदस्सनेन अस्सादसञ्ञाय, निब्बिदानुपस्सनेन अभिरतिसञ्ञाय, मुच्चितुकम्यताञाणेन अमुच्चितुकम्यताय, उपेक्खाञाणेन अनुपेक्खाय, अनुलोमेन धम्मट्ठितियं निब्बाने च पटिलोमभावस्स, गोत्रभुना सङ्खारनिमित्तग्गाहस्स पहानं, एतं तदङ्गप्पहानं नाम।
यं पन उपचारप्पनाभेदेन समाधिना पवत्तिभावनिवारणतो घटप्पहारेनेव उदकपिट्ठे सेवालस्स, तेसं तेसं नीवरणादिधम्मानं पहानं, एतं विक्खम्भनप्पहानं नाम। यं चतुन्नं अरियमग्गानं भावितत्ता तंतंमग्गवतो अत्तनो सन्ताने ‘‘दिट्ठिगतानं पहानाया’’तिआदिना (ध॰ स॰ २७७; विभ॰ ६२८) नयेन वुत्तस्स समुदयपक्खियस्स किलेसगहणस्स अच्चन्तं अप्पवत्तिभावेन समुच्छिन्दनं, एतं समुच्छेदप्पहानं नाम। यं पन फलक्खणे पटिप्पस्सद्धत्थं किलेसानं, एतं पटिप्पस्सद्धिप्पहानं नाम। यं सब्बसङ्खतनिस्सटत्ता पहीनसब्बसङ्खतं निब्बानं, एतं निस्सरणप्पहानं नाम । तस्स पञ्चविधस्सपि तथा तथा रागादिकिलेसानं पटिनिस्सज्जनट्ठेन समतिक्कमनट्ठेन वा पहानस्स अत्थाय, पहानसाधनत्थन्ति एवमेत्थ अत्थो दट्ठब्बो।
तत्थ संवरेन किलेसानं चित्तसन्ताने पवेसनिवारणं पहानेन च पवेसनिवारणमेव समुग्घातो चाति वदन्ति। उभयेनपि पन यथारहं उभयं सम्पज्जतीति दट्ठब्बम्। सीलादिधम्मा एव हि संवरणतो संवरं, पजहनतो पहानन्ति।
अनीतिहन्ति ईतियो वुच्चन्ति उपद्दवा दिट्ठधम्मिका सम्परायिका च। ईतियो हन्तीति ईतिहं, अनु ईतिहन्ति अनीतिहं, सासनब्रह्मचरियं मग्गब्रह्मचरियञ्च। अथ वा ईतीहि अनत्थेहि सद्धिं हनन्ति गच्छन्ति पवत्तन्तीति ईतिहा, तण्हादिउपक्किलेसा। नत्थि एत्थ ईतिहाति अनीतिहम्। ईतिहा वा यथावुत्तेनत्थेन तित्थियसमया, तप्पटिपक्खतो इदं अनीतिहम्। ‘‘अनितिह’’न्तिपि पाठो। तस्सत्थो – ‘‘इतिहाय’’न्ति धम्मेसु अनेकंसग्गाहभावतो विचिकिच्छा इतिहं नाम, सम्मासम्बुद्धप्पवेदितत्ता यथानुसिट्ठं पटिपज्जन्तानं निक्कङ्खभावसाधनतो च नत्थि एत्थ इतिहन्ति अनितिहं, अपरपत्तियन्ति अत्थो। वुत्तञ्हेतं ‘‘पच्चत्तं वेदितब्बो विञ्ञूही’’ति, ‘‘अतक्कावचरो’’ति (दी॰ नि॰ २.६७; म॰ नि॰ १.२८१; २.३३७; सं॰ नि॰ १.१७२; महाव॰ ७-८) च। गाथाबन्धसुखत्थं पन ‘‘अनीतिह’’न्ति दीघं कत्वा पठन्ति। पच्छिमं पनेत्थ अत्थविकप्पं दस्सेतुं ‘‘इतिहपरिवज्जित’’न्तिआदि वुत्तम्।
निब्बानसङ्खातं ओगधं पतिट्ठं पारं गच्छतीति निब्बानोगधगामी, विमुत्तिरसत्ता एकन्तेनेव निब्बानसम्पापकोति अत्थो, तं निब्बानोगधगामिनं ब्रह्मचरियम्। निब्बानोगधोति वा अरियमग्गो वुच्चति तेन विना निब्बानावगाहणस्स असम्भवतो तस्स च निब्बानं अनालम्बित्वा अप्पवत्तनतो, तञ्चेतं एकन्तसम्पादनेन गच्छतीति निब्बानोगधगामी। अथ वा निब्बानोगधगामिनन्ति निब्बानस्स अन्तोगामिनम्। मग्गब्रह्मचरियञ्हि निब्बानं आरम्मणं करित्वा तस्स अन्तो एव पवत्ततीति। इममेव च अत्थविकप्पं दस्सेतुं ‘‘निब्बानस्स अन्तोगामिन’’न्तिआदि वुत्तम्। सोति यो सो समतिंस पारमियो पूरेत्वा सब्बकिलेसे भञ्जित्वा अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो, सो भगवा अदेसयि देसेसि । महन्तेहीति महाआतुमेहि उळारज्झासयेहि। महन्तं निब्बानं, महन्ते वा सीलक्खन्धादिके एसन्ति गवेसन्तीति महेसिनो, बुद्धादयो अरिया। तेहि अनुयातो पटिपन्नो।
यथा बुद्धेन देसितन्ति यथा अभिञ्ञेय्यादिभावेन सम्मासम्बुद्धेन मया देसितं, एवं ये एतं मग्गब्रह्मचरियं तदत्थं सासनब्रह्मचरियञ्च पटिपज्जन्ति। ते दिट्ठधम्मिकसम्परायिकपरमत्थेहि यथारहं अनुसासन्तस्स सत्थु मय्हं सासनकारिनो ओवादप्पटिकरा सकलस्स वट्टदुक्खस्स अन्तं परियन्तं अप्पवत्तिं करिस्सन्ति, दुक्खस्स वा अन्तं निब्बानं सच्छिकरिस्सन्तीति।
ब्रह्मचरियसुत्तवण्णना निट्ठिता।
६. कुहसुत्तवण्णना
२६. छट्ठे कुहकाति सामन्तजप्पनादिना कुहनवत्थुना कुहका, असन्तगुणसम्भावनिच्छाय कोहञ्ञं कत्वा परेसं विद्धंसकाति अत्थो। थद्धाति ‘‘कोधनो होति उपायासबहुलो, अप्पम्पि वुत्तो समानो अभिसज्जति कुप्पति ब्यापज्जति पतित्थीयती’’ति (अ॰ नि॰ ३.२५, २७) एवं वुत्तेन कोधेन च, ‘‘दुब्बचो होति दोवचस्सकरणेहि धम्मेहि समन्नागतो अक्खमो अप्पदक्खिणग्गाही अनुसासनि’’न्ति (म॰ नि॰ १.१८१; पारा॰ ४२६)। एवं वुत्तेन दोवचस्सेन च, ‘‘जातिमदो, गोत्तमदो, लाभमदो, आरोग्यमदो, योब्बनमदो, जीवितमदो’’ति (विभ॰ ८३२) एवं वुत्तजातिमदादिभेदेन मानेन च गरुकातब्बेसु गरूसुपि निपच्चकारं अकत्वा अयोसलाकं गिलित्वा ठिता विय अनोनता हुत्वा विचरणका। तेनाह ‘‘कोधेन चा’’तिआदि।
उपलापकाति मिच्छाजीववसेन कुलसङ्गण्हका। लपाति पच्चयत्थं पयुत्तवाचावसेन निप्पेसिकतावसेन लपकाति अत्थो। सिङ्गन्ति सिङ्गारम्। तञ्हि कुसलस्स विज्झनतो सुट्ठु आसेवितताय सीसे परिक्खित्तं सुनिब्बत्तं विसाणं विय थिरत्ता च सिङ्गं वियाति सिङ्गं, नागरिकभावसङ्खातस्स किलेससिङ्गस्सेतं नामम्। सिङ्गारभावो सिङ्गारता, सिङ्गारकरणकआकारो वा। चातुरभावो चातुरता। तथा चातुरियम्। परिक्खतभावो परिक्खतता, परिखणित्वा ठपितस्सेव दळ्हसिङ्गारस्सेतं नामम्। इतरं तस्सेव वेवचनम्। एवं सब्बेहि वारेहि किलेससिङ्गारताव कथिता।
उग्गतनळाति नळसदिसं तुच्छमानं उक्खिपित्वा विचरणका। तेनाह ‘‘तुच्छमानं उक्खिपित्वा ठिता’’ति। यस्मा ते कुहनादियोगतो न सम्मापटिपन्ना, तस्मा ‘‘मम सन्तका न होन्ती’’ति वुत्तम्। अपगताति यदिपि ते मम सासने पब्बजिता, यथानुसिट्ठं पन अप्पटिपज्जनतो अपगता एव इमस्मा धम्मविनया, इतो ते सुविदूरे ठिताति दस्सेति। वुत्तञ्हेतं –
‘‘नभञ्च दूरे पथवी च दूरे,
पारं समुद्दस्स तदाहु दूरे।
ततो हवे दूरतरं वदन्ति,
सतञ्च धम्मो असतञ्च राजा’’ति॥ (जा॰ २.२१.४१४)।
सब्बत्थ पत्थटताय वेपुल्लं पापुणन्तीति सब्बत्थ पत्थटभावेन सीलादिधम्मक्खन्धपारिपूरिया वेपुल्लं पापुणन्ति।
कुहसुत्तवण्णना निट्ठिता।
७. सन्तुट्ठिसुत्तवण्णना
२७. सत्तमे निद्दोसानीति अवज्जरहितानि आगमनसुद्धितो कायमण्डनादिकिलेसवत्थुभावाभावतो च। तत्थ सुलभताय परियेसनदुक्खस्स अभावो दस्सितो, अप्पताय परिहरणदुक्खस्सपि अभावो दस्सितो, अनवज्जताय अगरहितब्बताय भिक्खुसारुप्पभावो दस्सितो होति। अप्पताय वा परित्तासस्स अवत्थुता, सुलभताय गेधादीनं अवत्थुता, अनवज्जताय आदीनवदस्सननिस्सरणपञ्ञानं अत्थिता दस्सिता होति। अप्पताय वा लाभेन न सोमनस्सं जनयन्ति, अलाभेन न दोमनस्सं जनयन्ति, अनवज्जताय विप्पटिसारनिमित्तं अञ्ञाणुपेक्खं न जनयन्ति अविप्पटिसारवत्थुभावतो।
पंसुकूलन्ति सङ्कारकूटादीसु यत्थ कत्थचि पंसूनं उपरि ठितत्ता अब्भुग्गतट्ठेन पंसुकूलं वियाति पंसुकूलं, पंसु विय कुच्छितभावं उलति गच्छतीति पंसुकूलन्ति एवं लद्धनामं रथिकादीसु पतितनन्तकानि उच्चिनित्वा कतचीवरम्। रुक्खमूलन्ति विवेकानुरूपं यं किञ्चि रुक्खसमीपम्। यं किञ्चि मुत्तन्ति यं किञ्चि गोमुत्तम्। केचि पनेत्थ ‘‘गोमुत्तपरिभावितहरीतकखण्डं पूतिमुत्त’’न्ति वदन्ति। ‘‘पूतिभावेन आपणादितो विस्सट्ठं छड्डितं अपरिग्गहितं यं किञ्चि भेसज्जं पूतिमुत्तन्ति अधिप्पेत’’न्ति अपरे।
यतो खोति पच्चत्ते निस्सक्कवचनं, यं खोति वुत्तं होति। तेन तुट्ठो होतीति वुत्तकिरियं परामसति। तुट्ठोति सन्तुट्ठो। इदमस्साहन्ति य्वायं चतुब्बिधेन यथावुत्तेन पच्चयेन अप्पेन सुलभेन सन्तोसो, इदं इमस्स भिक्खुनो सीलसंवरादीसु अञ्ञतरं एकं सामञ्ञङ्गं समणभावकारणन्ति अहं वदामि। सन्तुट्ठस्स हि चतुपारिसुद्धिसीलं परिपुण्णं होति, समथविपस्सना च भावनापारिपूरिं गच्छन्ति। अथ वा सामञ्ञं नाम अरियमग्गो, तस्स सङ्खेपतो द्वे अङ्गा बाहिरं अज्झत्तिकन्ति। तत्थ बाहिरं सप्पुरिसूपनिस्सयो सद्धम्मस्सवनञ्च। अज्झत्तिकं पन योनिसोमनसिकारो धम्मानुधम्मप्पटिपत्ति च। तेसु यस्मा यथारहं धम्मानुधम्मप्पटिपत्तिभूता तस्स मूलभूता चेते धम्मा, यदिदं अप्पिच्छता सन्तुट्ठिता पविवित्तता असंसट्ठता आरद्धवीरियताति एवमादयो, तस्मा वुत्तं ‘‘इदमस्साहं अञ्ञतरं सामञ्ञङ्गन्ति वदामी’’ति।
सेनासनमारब्भाति विहारादिं मञ्चपीठादिञ्च सेनासनं निस्साय। चीवरं पानभोजनन्ति निवासनादिचीवरं अम्बपानकादिपानं खादनीयभोजनीयादिभुञ्जितब्बवत्थुञ्च आरब्भाति सम्बन्धो। विघातोति विघातभावो, चित्तस्स दुक्खं न होतीति योजना। अयञ्हेत्थ सङ्खेपत्थो – ‘‘अमुकस्मिं नाम आवासे पच्चया सुलभा’’ति लभितब्बट्ठानगमनेन वा ‘‘मय्हं पापुणाति, न तुय्ह’’न्ति विवादापज्जनेन वा नवकम्मकरणादिवसेन वा सेनासनादीनि परियेसन्तानं असन्तुट्ठानं इच्छितालाभादिना यो विघातो चित्तस्स होति, सो तत्थ सन्तुट्ठस्स न होति। दिसा नप्पटिहञ्ञतीति सन्तुट्ठिया चातुद्दिसभावेन दिसा न पटिहनति। वुत्तञ्हेतं ‘‘चातुद्दिसो अप्पटिघो च होति, सन्तुस्समानो इतरीतरेना’’ति (सु॰ नि॰ ४२)।
समणधम्मस्स अनुलोमाति समणधम्मस्स समथविपस्सनाभावनाय, अरियमग्गस्सेव वा अनुच्छविका अप्पिच्छतादयो। तुट्ठचित्तस्स भिक्खुनोति तुट्ठचित्तेन भिक्खुना। अधिग्गहिता होन्तीति पटिपक्खधम्मे अभिभवित्वा गहिता होन्ति। अन्तोगताति अब्भन्तरगता। न परिबाहिराति न बाहिरा कता।
सन्तुट्ठिसुत्तवण्णना निट्ठिता।
८. अरियवंससुत्तवण्णना
२८. अट्ठमे वंस-सद्दो ‘‘पिट्ठिवंसं अतिक्कमित्वा निसीदती’’तिआदीसु द्विन्नं गोपानसीनं सन्धानट्ठाने ठपेतब्बदण्डके आगतो।
‘‘वंसो विसालो च यथा विसत्तो,
पुत्तेसु दारेसु च या अपेक्खा।
वंसक्कळीरोव असज्जमानो,
एको चरे खग्गविसाणकप्पो’’ति॥ –
आदीसु कट्ठके। ‘‘भेरिसद्दो मुदिङ्गसद्दो वंसतालसद्दो’’तिआदीसु तूरियविसेसे, वेणूतिपि वुच्चति । ‘‘भिन्नेन पिट्ठिवंसेन मतो हत्थी’’तिआदीसु हत्थिआदीनं पिट्ठिवेमज्झे पदेसे। ‘‘कुलवंसं ठपेस्सामी’’तिआदीसु कुलन्वये। ‘‘वंसानुरक्खको पवेणीपालको’’तिआदीसु गुणानुपुब्बियं गुणानं पबन्धप्पवत्तियम्। इध पन चतुपच्चयसन्तोसभावनारामतासङ्खातगुणानं पबन्धे दट्ठब्बो। तस्स पन वंसस्स कुलन्वयं गुणन्वयञ्च निदस्सनवसेन दस्सेतुं ‘‘यथा ही’’तिआदि वुत्तम्। तत्थ खत्तियवंसोति खत्तियकुलवंसो। एस नयो सेसपदेसुपि। समणवंसो पन समणतन्ति समणपवेणी। मूलगन्धादीनन्ति आदि-सद्देन यथा सारगन्धादीनं सङ्गहो, एवमेत्थ गोरसादीनम्पि सङ्गहो दट्ठब्बो, दुतियेन पन आदि-सदेन कासिकवत्थसप्पिमण्डादीनम्।
अरिय-सद्दो अमिलक्खेसुपि मनुस्सेसु पवत्तति, येसं निवसनट्ठानं अरियं आयतनन्ति वुच्चति। यथाह ‘‘यावता, आनन्द, अरियं आयतन’’न्ति (दी॰ नि॰ २.१५२; उदा॰ ७६)। लोकियसाधुजनेसुपि ‘‘ये हि वो अरिया परिसुद्धकायसमाचारा, तेसं अहं अञ्ञतरो’’तिआदीसु (म॰ नि॰ १.३५)। इध पन ये ‘‘आरका किलेसेही’’तिआदिना लद्धनिब्बचना पटिविद्धअरियसच्चा, ते एव अधिप्पेताति दस्सेतुं ‘‘के पन ते अरिया’’ति पुच्छं कत्वा ‘‘अरिया वुच्चन्ती’’तिआदि वुत्तम्। तत्थ ये महापणिधानकप्पतो पट्ठाय यावायं कप्पो, एत्थन्तरे उप्पन्ना सम्मासम्बुद्धा। ते ताव सरूपतो दस्सेत्वा तदञ्ञेपि सम्मासम्बुद्धे पच्चेकबुद्धे बुद्धसावके च सङ्गहेत्वा अनवसेसतो अरिये दस्सेतुं ‘‘अपिचा’’तिआदि वुत्तम्। तत्थ याव सासनं अन्तरधायति, ताव सत्था धरति एव नामाति इममेव भगवन्तम्। ये चेतरहि बुद्धसावका, ते च सन्धाय पच्चुप्पन्नग्गहणम्। तस्मिं तस्मिं काले ते ते पच्चुप्पन्नाति चे, अतीतानागतग्गहणं न कत्तब्बं सिया।
इदानि यथा भगवा ‘‘धम्मं वो, भिक्खवे, देसेस्सामि आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्जनं केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेस्सामि, यदिदं छ छक्कानी’’ति छछक्कदेसनाय (म॰ नि॰ ३.४२०) अट्ठहि पदेहि वण्णं अभासि। एवं महाअरियवंसदेसनाय अरियानं वंसं ‘‘चत्तारोमे, भिक्खवे, अरियवंसा अग्गञ्ञा रत्तञ्ञा वंसञ्ञा पोराणा, असंकिण्णा असंकिण्णपुब्बा न संकीयन्ति न संकीयिस्सन्ति, अप्पटिकुट्ठा समणेहि ब्राह्मणेहि विञ्ञूही’’ति येहि नवहि पदेहि वण्णं अभासि, तानि ताव आनेत्वा थोमनावसेनेव वण्णेन्तो ‘‘ते खो पनेते’’तिआदिमाह। अग्गाति जानितब्बा सब्बवंसेहि सेट्ठभावतो सेट्ठभावसाधनतो च।
रत्तञ्ञा चिररत्ताति जानितब्बा रत्तञ्ञूहि बुद्धादीहि तेहि च तथा अनुट्ठितत्ता। वंसाति जानितब्बाति बुद्धादीनं अरियानं वंसाति जानितब्बा। पोराणाति पुरातना। न अधुनप्पत्तिकाति न अधुनातना। अविकिण्णाति न खित्ता न छड्डिता। तेनाह ‘‘अनपनीता’’ति। न अपनीतपुब्बाति न छड्डितपुब्बा, तिस्सन्नम्पि सिक्खानं परिपूरणूपायभावतो न परिच्चत्तपुब्बा। ततो एव इदानिपि न अपनीयन्ति, अनागतेपि न अपनीयिस्सन्तियेव। धम्मसभावस्स विजाननेन विञ्ञू। समितपापा समणा चेव बाहितपापा ब्राह्मणा च। तेहि अप्पटिकुट्ठा अप्पटिक्खित्ता। ये हि न पटिक्कोसितब्बा, ते अनिन्दितब्बा। अगरहितब्बा अपरिच्चजितब्बताय अप्पटिक्खिपितब्बा होन्तीति।
सन्तुट्ठोति एत्थ यथाधिप्पेतसन्तोसमेव दस्सेन्तेन पच्चयसन्तोसवसेन सन्तुट्ठोति वुत्तं, झानविपस्सनादिवसेनपि इध भिक्खुनो सन्तुट्ठता होतीति। इतरीतरेनाति इतरेन इतरेन। इतरसद्दो अनियमवचनो द्विक्खत्तुं वुच्चमानो यं-किञ्चिसद्देहि समानत्थो होतीति वुत्तं ‘‘येन केनची’’ति। स्वायं अनियमवाचिताय एव यथा थूलादीनं अञ्ञतरवचनो, एवं यथालद्धादीनम्पि अञ्ञतरवचनोति। तत्थ दुतियपक्खस्सेव इध इच्छितभावं दस्सेन्तो ‘‘अथ खो’’तिआदिमाह। ननु च यथालद्धादयोपि थूलादयो एव? सच्चमेतं, तथापि अत्थि विसेसो। यो हि यथालद्धेसु थूलादीसु सन्तोसो, सो यथालाभसन्तोसोव, न इतरो। न हि सो पच्चयमत्तसन्निस्सयो इच्छितो, अथ खो अत्तनो कायबलसारुप्पभावसन्निस्सयोपि। थूलदुकादयो तयोपि चीवरे लब्भन्ति, मज्झिमो चतुपच्चयसाधारणो, पच्छिमो पन चीवरे सेनासने च लब्भतीति दट्ठब्बम्। इमे तयो सन्तोसेति इदं सब्बसङ्गाहिकनयेन वुत्तम्। ये हि परतो गिलानपच्चयं पिण्डपाते एव पक्खिपित्वा चीवरे वीसति, पिण्डपाते पन्नरस, सेनासने पन्नरसाति समपञ्ञास सन्तोसा वुच्चन्ति, ते सब्बेपि यथारहं इमेसु एव तीसु सन्तोसेसु सङ्गहं समोसरणं गच्छन्तीति।
चीवरं जानितब्बन्ति ‘‘इदं नाम चीवरं कप्पिय’’न्ति जातितो चीवरं जानितब्बम्। चीवरखेत्तन्ति चीवरस्स उप्पत्तिक्खेत्तम्। पंसुकूलन्ति पंसुकूलचीवरं, पंसुकूललक्खणप्पत्तं चीवरं जानितब्बन्ति अत्थो। चीवरसन्तोसोति चीवरे लब्भमानो सब्बो सन्तोसो जानितब्बो। चीवरप्पटिसंयुत्तानि धुतङ्गानि जानितब्बानि, यानि गोपेन्तो चीवरसन्तोसेन सम्मदेव सन्तुट्ठो होतीति। खोमकप्पासिककोसेय्यकम्बलसाणभङ्गानि खोमादीनि। तत्थ खोमं नाम खोमसुत्तेहि वायितं खोमपट्टचीवरम्। तथा सेसानिपि। साणन्ति साणवाकसुत्तेहि कतचीवरम्। भङ्गन्ति पन खोमसुत्तादीनि सब्बानि, एकच्चानि वा मिस्सेत्वा कतचीवरम्। भङ्गम्पि वाकमयमेवाति केचि। छाति गणनपरिच्छेदो। यदि एवं इतो अञ्ञा वत्थजाति नत्थीति? नो नत्थि। सा पन एतेसं अनुलोमाति दस्सेतुं ‘‘दुकूलादीनी’’तिआदि वुत्तम्। आदि-सद्देन पत्तुण्णं, सोमारपट्टं, चीनपट्टं, इद्धिजं, देवदिन्नन्ति तेसं सङ्गहो। तत्थ दुकूलं साणस्स अनुलोमं वाकमयत्ता। पत्तुण्णदेसे सञ्जातवत्थं पत्तुण्णम्। ‘‘कोसेय्यविसेसो’’ति हि अभिधानकोसे वुत्तम्। सोमारदेसे चीनदेसे च जातवत्थानि सोमारचीनपट्टानि। पत्तुण्णादीनि तीणि कोसेय्यस्स अनुलोमानि पाणकेहि कतसुत्तमयत्ता। इद्धिजं एहिभिक्खूनं पुञ्ञिद्धिया निब्बत्तचीवरं, तं खोमादीनं अञ्ञतरं होतीति तेसं एव अनुलोमम्। देवताहि दिन्नचीवरं देवदिन्नं, तं कप्परुक्खे निब्बत्तं जालिनिया देवकञ्ञाय अनुरुद्धत्थेरस्स दिन्नवत्थसदिसं, तम्पि खोमादीनंयेव अनुलोमं होति तेसु अञ्ञतरभावतो।
इमानीति अन्तोगधावधारणवचनं, इमानि एवाति अत्थो। बुद्धादीनं परिभोगयोग्गताय कप्पियचीवरानि। इदानि अवधारणेन निवत्तितानि एकदेसेन दस्सेतुं ‘‘कुसचीर’’न्तिआदि वुत्तम्। तत्थ कुसतिणेहि अञ्ञेहि वा तादिसेहि तिणेहि कतचीवरं कुसचीरम्। अक्कवाकादीहि वाकेहि कतचीवरं वाकचीरम्। चतुक्कोणेहि तिकोणेहि वा फलकेहि कतचीवरं फलकचीरम्। मनुस्सानं केसेहि कतकम्बलं केसकम्बलम्। चामरिवालअस्सवालादीहि कतं वालकम्बलम्। मकचितन्तूहि वायितो पोत्थको। चम्मन्ति मिगचम्मादि यं किञ्चि चम्मम्। उलूकपक्खेहि गन्थित्वा कतचीवरं उलूकपक्खम्। भुजपत्ततचादिमयं रुक्खदुस्सम्। तिरीटकन्ति अत्थो। सुखुमतराहि लताहि लतावाकेहि वा वायितं लतादुस्सम्। एरकवाकेहि कतं एरकदुस्सम्। तथा कदलिदुस्सम्। सुखुमेहि वेळुविलीवेहि कतं वेळुदुस्सम्। आदि-सद्देन वक्कलादीनं सङ्गहो। अकप्पियचीवरानि तित्थियद्धजभावतो।
अट्ठन्नं मातिकानं वसेनाति ‘‘सीमाय देति, कतिकाय देती’’तिआदिना (महाव॰ ३७९) आगतानं अट्ठन्नं चीवरुप्पत्तिमातिकानं वसेन। चीवरानं पटिलाभक्खेत्तदस्सनत्थञ्हि भगवता ‘‘अट्ठिमा, भिक्खवे, मातिका’’तिआदिना मातिका ठपिता। मातिकाति हि मातरो चीवरुप्पत्तिजनिकाति।
सोसानिकन्ति सुसाने पतितम्। पापणिकन्ति आपणद्वारे पतितम्। रथियन्ति पुञ्ञत्थिकेहि वातपानन्तरेन रथिकाय छड्डितचोळकम्। सङ्कारकूटकन्ति सङ्कारट्ठाने छड्डितचोळकम्। सिनानन्ति नहानचोळकं, यं भूतवेज्जेहि ससीसं नहायित्वा कालकण्णिचोळन्ति छड्डेत्वा गच्छन्ति। तित्थन्ति तित्थचोळं, सिनानतित्थे छड्डितपिलोतिका। अग्गिदड्ढन्ति अग्गिना दड्ढप्पदेसम्। तञ्हि मनुस्सा छड्डेन्ति। गोखायितादीनि पाकटानेव। तानिपि हि मनुस्सा छड्डेन्ति। धजं उस्सापेत्वाति नावं आरोहन्तेहि वा युद्धं पविसन्तेहि वा धजयट्ठिं उस्सापेत्वा, तत्थ बद्धं वातेन आनीतं तेहि छड्डितन्ति अधिप्पायो।
सादकभिक्खुनाति गहपतिचीवरस्स सादियनभिक्खुना। एकमासमत्तन्ति चीवरमाससञ्ञितं एकमासमत्तं वितक्केतुं वट्टति, न ततो परन्ति अधिप्पायो। सब्बस्सपि हि तण्हानिग्गहत्था सासने पटिपत्तीति। पंसुकूलिको अद्धमासेनेव करोति अपरप्पटिबद्धत्ता पटिलाभस्स, इतरस्स पन परप्पटिबद्धत्ता मासमत्तं अनुञ्ञातम्। इदं मासड्ढमासमत्तं…पे॰… वितक्कसन्तोसो वितक्केन्तस्स परिमितकालिकत्ता। महाथेरं तत्थ अत्तनो सहायं इच्छन्तोपि गरुगारवेन ‘‘गामद्वारं, भन्ते, गमिस्सामि’’इच्चेवाह। थेरोपि तस्स अज्झासयं ञत्वा ‘‘अहम्पावुसो, गमिस्सामी’’ति आह। ‘‘इमस्स भिक्खुनो वितक्कस्स अवसरो मा होतू’’ति पञ्हं पुच्छमानो गामं पाविसि। उच्चारपलिबुद्धोति उच्चारेन पीळितो। तदा भगवतो दुक्करकिरियानुस्सरणमुखेन तथागते उप्पन्नस्स पीतिसोमनस्सवेगस्स बलवभावेन किलेसानं विक्खम्भितत्ता तस्मिंयेव…पे॰… तीणि फलानि पत्तो।
कत्थ लभिस्सामीति चिन्तनापि लाभासापुब्बिकाति तथा ‘‘अचिन्तेत्वा’’ति वुत्तम्। ‘‘सुन्दरं लभिस्सामि, मनापं लभिस्सामी’’तिएवमादिचिन्तनाय का नाम कथा, कथं पन गन्तब्बन्ति आह ‘‘कम्मट्ठानसीसेनेव गमन’’न्ति। तेन चीवरं पटिच्च किञ्चिपि न चिन्तेतब्बमेवाति दस्सेति। अपेसलो अप्पतिरूपायपि परियेसनाय पच्चयो भवेय्याति ‘‘पेसलं भिक्खुं गहेत्वा’’ति वुत्तम्। आहरियमानन्ति सुसानादीसु पतितं वत्थं ‘‘इमे भिक्खू पंसुकूलपरियेसनं चरन्ती’’ति ञत्वा केनचि पुरिसेन ततो आनीयमानम्। एवं लद्धं गण्हन्तस्सपीति एवं पटिलाभसन्तोसं अकोपेत्वा लद्धं गण्हन्तस्सपि। अत्तनो पहोनकमत्तेनेवाति यथालद्धानं पंसुकूलानं एकपट्टदुपट्टानं अत्थाय अत्तनो पहोनकप्पमाणेनेव। अवधारणेन उपरि पच्चासं निवत्तेति। गामे भिक्खाय आहिण्डन्तेन सपदानचारिना विय द्वारप्पटिपाटिया चरणं लोलुप्पविवज्जनं नाम लोलुप्पस्स दूरसमुस्सारितत्ता।
यापेतुन्ति अत्तभावं पवत्तेतुम्। धोवनुपगेनाति धोवनयोग्गेन। पण्णानीति अम्बजम्बादिपण्णानि। अकोपेत्वाति सन्तोसं अकोपेत्वा। पहोनकनीहारेनेवाति अन्तरवासकादीसु यं कातुकामो, तस्स पहोनकनियामेनेव यथालद्धं थूलसुखुमादिं गहेत्वा करणम्। तिमण्डलप्पटिच्छादनमत्तस्सेवाति निवासनं चे नाभिमण्डलं, जाणुमण्डलं, इतरञ्चे गलवाटमण्डलं , जाणुमण्डलन्ति तिमण्डलप्पटिच्छादनमत्तस्सेव करणम्। तं पन अत्थतो तिण्णं चीवरानं हेट्ठिमन्तेन वुत्तपरिमाणंयेव होति। अविचारेत्वा न विचारेत्वा।
कुसिबन्धनकालेति मण्डलानि योजेत्वा सिब्बनकाले। सत्त वारेति सत्त सिब्बनवारे। कप्पबिन्दुअपदेसेन कस्सचि विकारस्स अकरणं कप्पसन्तोसो।
सीतप्पटिघातनादि अत्थापत्तितो सिज्झतीति मुख्यमेव चीवरपरिभोगे पयोजनं दस्सेतुं ‘‘हिरिकोपीनप्पटिच्छादनमत्तवसेना’’ति वुत्तम्। तेनाह भगवा ‘‘यावदेव हिरिकोपीनप्पटिच्छादनत्थ’’न्ति (म॰ नि॰ १.२३; अ॰ नि॰ ६.५८; महानि॰ २०६)। वट्टति, न तावता सन्तोसो कुप्पति सम्भारानं दक्खिणेय्यानं अलाभतो। सारणीयधम्मे ठत्वाति सीलवन्तेहि भिक्खूहि साधारणभोगिभावे ठत्वा। इतीतिआदिना पठमस्सेव अरियवंसस्स पंसुकूलिकङ्गतेचीवरिकङ्गानं तेसञ्चस्स पच्चयतं दस्सेन्तो ‘‘इति इमे धम्मा अञ्ञमञ्ञस्स समुट्ठापका उपत्थम्भका चा’’ति दीपेति। एस नयो इतो परेसु।
सन्तुट्ठो होति वण्णवादीति एत्थ चतुक्कोटिकं सम्भवति। तत्थ चतुत्थोयेव पक्खो वण्णितथोमितोति तथा देसना कता। एको सन्तुट्ठो होति, सन्तोसस्स वण्णं न कथेति सेय्यथापि थेरो नाळको। एको न सन्तुट्ठो होति, सन्तोसस्स वण्णं कथेति सेय्यथापि उपनन्दो सक्यपुत्तो। एको नेव सन्तुट्ठो होति, न सन्तोसस्स वण्णं कथेति सेय्यथापि थेरो लाळुदायि । एको सन्तुट्ठो चेव होति, सन्तोसस्स च वण्णं कथेति सेय्यथापि थेरो महाकस्सपो।
अनेसनन्ति अयुत्तं एसनम्। तेनाह ‘‘अप्पतिरूप’’न्ति, सासने ठितानं अप्पतिरूपं अयोग्गम्। कोहञ्ञं करोन्तोति चीवरुप्पादननिमित्तं परेसं कुहनं विम्हापनं करोन्तो। उत्तसतीति तण्हासन्तासेन उपरूपरि तसति। परितस्सतीति परितो तस्सति। यथा सब्बे कायवचिप्पयोगा तदत्था एव जायन्ति, एवं सब्बभागेहि तसति। गधितं वुच्चति गिद्धो, सो चेत्थ अभिज्झालक्खणो अधिप्पेतो। गधितं एतस्स नत्थीति अगधितोति आह ‘‘विगतलोभगिद्धो’’ति। मुच्छन्ति तण्हावसेन मुय्हनम्। तस्स समुस्सयस्स अधिगतं अनापन्नो अनुपगतो। अनोत्थतो अनज्झोत्थतो। अपरियोनद्धोति तण्हच्छदनेन अच्छादितो। आदीनवं पस्समानोति दिट्ठधम्मिकं सम्परायिकञ्च दोसं पस्सन्तो। गधितपरिभोगतो निस्सरति एतेनाति निस्सरणं , इदमट्ठिकता। तं पजानातीति निस्सरणपञ्ञो। तेनाह ‘‘यावदेव…पे॰… जानन्तो’’ति।
नेवत्तानुक्कंसेतीति अत्तानं नेव उक्कंसेति न उक्खिपति न उक्कट्ठतो दहति। अहन्तिआदि उक्कंसनाकारदस्सनम्। न वम्भेति न हीळेति न निहीनतो दहति। तस्मिं चीवरसन्तोसेति तस्मिं यथावुत्ते वीसतिविधे चीवरसन्तोसे। कामञ्चेत्थ वुत्तप्पकारसन्तोसग्गहणेनेव चीवरहेतु अनेसनापज्जनादिपि गहितमेव तस्मिं सति तस्स भावतो, असति च अभावतो। वण्णवादिताअत्तुक्कंसनपरवम्भनानि पन गहितानि न होन्तीति ‘‘वण्णवादादीसु वा’’ति विकप्पो वुत्तो। एत्थ च दक्खोतिआदि येसं धम्मानं वसेनस्स यथावुत्तसन्तोसादी इज्झन्ति, तंदस्सनम्। तत्थ दक्खोति इमिना तेसं समुट्ठापनपञ्ञं दस्सेति। अनलसोति इमिना पग्गण्हनवीरियं, सम्पजानोति इमिना पारिहारियपञ्ञं, पटिस्सतोति इमिना तत्थ असम्मोसवुत्तिं दस्सेति।
पिण्डपातो जानितब्बोति पभेदतो पिण्डपातो जानितब्बो। पिण्डपातक्खेत्तन्ति पिण्डपातस्स उप्पत्तिट्ठानम्। पिण्डपातसन्तोसो जानितब्बोति पिण्डपातसन्तोसप्पभेदो जानितब्बो। इध भेसज्जम्पि पिण्डपातगतिकमेव। आहरितब्बतो हि सप्पिआदीनम्पि गहणं कतम्।
पिण्डपातक्खेत्तं पिण्डपातस्स उप्पत्तिट्ठानं खेत्तं विय खेत्तम्। उप्पज्जति एत्थ, एतेनाति च उप्पत्तिट्ठानम्। सङ्घतो वा हि भिक्खुनो पिण्डपातो उप्पज्जति उद्दिस्सवसेन वा। तत्थ सकलस्स सङ्घस्स दातब्बभत्तं सङ्घभत्तम्। कतिपये भिक्खू उद्दिसित्वा उद्देसेन दातब्बभत्तं उद्देसभत्तम्। निमन्तेत्वा दातब्बभत्तं निमन्तनम्। सलाकाय दातब्बभत्तं सलाकभत्तम्। एकस्मिं पक्खे एकदिवसं दातब्बभत्तं पक्खिकम्। उपोसथे उपोसथे दातब्बभत्तं उपोसथिकम्। पाटिपददिवसे दातब्बभत्तं पाटिपदिकम्। आगन्तुकानं दातब्बभत्तं आगन्तुकभत्तम्। धुरगेहे एव ठपेत्वा दातब्बभत्तं धुरभत्तम्। कुटिं उद्दिस्स दातब्बभत्तं कुटिभत्तम्। गामवासिआदीहि वारेन दातब्बभत्तं वारभत्तम्। विहारं उद्दिस्स दातब्बभत्तं विहारभत्तम्। सेसानि पाकटानेव।
वितक्केति ‘‘कत्थ नु खो अहं अज्ज पिण्डाय चरिस्सामी’’ति। ‘‘स्वे कत्थ पिण्डाय चरिस्सामा’’ति थेरेन वुत्ते ‘‘असुकगामे, भन्ते’’ति काममेतं पटिवचनदानं, येन पन चित्तेन चिन्तेत्वा तं वुत्तं, तं सन्धायाह ‘‘एत्तकं चिन्तेत्वा’’ति। ततो पट्ठायाति वितक्कमाळके ठत्वा वितक्कितकालतो पट्ठाय। ततो परं वितक्केन्तो अरियवंसा चुतो होतीति इदं तिण्णम्पि अरियवंसिकानं वसेन गहेतब्बं, न एकचारिकस्सेव। सब्बोपि हि अरियवंसिको एकवारमेव वितक्केतुं लभति, न ततो परम्। परिबाहिरोति अरियवंसिकभावतो बहिभूतो। स्वायं वितक्कसन्तोसो कम्मट्ठानमनसिकारेन न कुप्पति विसुज्झति च। इतो परेसुपि एसेव नयो। तेनेवाह ‘‘कम्मट्ठानसीसेन गन्तब्ब’’न्ति। गहेतब्बमेवाति अट्ठानप्पयुत्तो एव-सद्दो। यापनमत्तमेव गहेतब्बन्ति योजेतब्बम्।
एत्थाति एतस्मिं पिण्डपातप्पटिग्गहणे। अप्पन्ति अत्तनो यापनप्पमाणतोपि अप्पं गहेतब्बं दायकस्स चित्ताराधनत्थम्। पमाणेनेवाति अत्तनो पमाणेनेव अप्पं गहेतब्बम्। पमाणेन गहेतब्बन्ति एत्थ कारणं दस्सेतुं ‘‘पटिग्गहणस्मिञ्ही’’तिआदि वुत्तम्। मक्खेतीति विद्धंसेति अपनेति। विनिपातेति विनासेति अट्ठानविनियोगेन। सासनन्ति सत्थुसासनं अनुसिट्ठिं न करोति न पटिपज्जति। सपदानचारिना विय द्वारपटिपाटिया चरणं लोलुप्पविवज्जनसन्तोसोति आह ‘‘द्वारपटिपाटिया गन्तब्ब’’न्ति।
हरापेत्वाति अधिकं अपनेत्वा। आहारगेधतो निस्सरति एतेनाति निस्सरणम्। जिघच्छाय पटिविनोदनत्थं कता, कायस्स ठितिआदिपयोजनं पन अत्थापत्तितो आगतमेवाति आह ‘‘जिघच्छाय…पे॰… सन्तोसो नामा’’ति। निदहित्वा न परिभुञ्जितब्बं तदहुपीति अधिप्पायो। इतरत्थ पन सिक्खापदेनेव वारितम्। सारणीयधम्मे ठितेनाति सीलवन्तेहि भिक्खूहि साधारणभोगिभावे ठितेन।
सेनासनेनाति सयनेन आसनेन च। यत्थ यत्थ हि मञ्चादिके विहारादिके च सेति, तं सेनम्। यत्थ यत्थ पीठादिके आसति, तं आसनम्। तदुभयं एकतो कत्वा ‘‘सेनासन’’न्ति वुत्तम्। तेनाह ‘‘मञ्चो’’तिआदि। तत्थ मञ्चो मसारकादि। तथा पीठम्। मञ्चभिसि, पीठभिसीति दुविधो भिसि। विहारो पाकारपरिच्छिन्नो सकलो आवासो, ‘‘दीघमुखपासादो’’ति केचि। अड्ढयोगो दीघपासादो, ‘‘एकपस्सच्छादनकसेनासन’’न्ति केचि। पासादोति चतुरस्सपासादो, ‘‘आयतचतुरस्सपासादो’’ति केचि। हम्मियन्ति मुण्डच्छदनपासादो। गुहाति केवला पब्बतगुहा। लेणं द्वारबन्धम्। अट्टो बहलभित्तिकगेहं, यस्स गोपानसियो अग्गहेत्वा इट्ठकाहि एव छदनं होति, ‘‘अट्टलाकारेन करीयती’’तिपि वदन्ति। माळो एककूटसङ्गहितो अनेककोणो पटिस्सयविसेसो, ‘‘वट्टाकारेन कतसेनासन’’न्ति केचि।
पिण्डपाते वुत्तनयेनेवाति ‘‘सादको भिक्खु ‘अहं कत्थ वसिस्सामी’ति वितक्केती’’तिआदिना यथारहं पिण्डपाते वुत्तनयेनेव वेदितब्बा। ‘‘ततो परं वितक्केन्तो अरियवंसा चुतो होति परिबाहिरो, सेनासनं कुहिं लभिस्सामीति अचिन्तेत्वा कम्मट्ठानसीसेनेव गन्तब्ब’’न्ति च एवमादि सब्बं पुरिमनयेनेव।
कस्मा पनेत्थ पच्चयसन्तोसं दस्सेन्तेन भगवता गिलानपच्चयसन्तोसो न गहितोति? न खो पनेतं एवं दट्ठब्बन्ति दस्सेन्तो ‘‘गिलानपच्चयो पन पिण्डपाते एव पविट्ठो’’ति आह, आहरितब्बतासामञ्ञेनाति अधिप्पायो। यदि एवं तत्थापि पिण्डपाते विय वितक्कसन्तोसादयोपि पन्नरस सन्तोसा इच्छितब्बाति? नोति दस्सेन्तो आह ‘‘तत्था’’तिआदि। ननु चेत्थ द्वादसेव धुतङ्गानि विनियोगं गतानि, एकं पन नेसज्जिकङ्गं न कत्थचि विनियुत्तन्ति आह ‘‘नेसज्जिकङ्गं भावनारामअरियवंसं भजती’’ति। अयञ्च अत्थो अट्ठकथारुळ्हो एवाति दस्सेन्तो ‘‘वुत्तम्पि चेत’’न्तिआदिमाह।
पथविं पत्थरमानो वियातिआदि अरियवंसदेसनाय सुदुक्करभावदस्सनं महाविसयत्ता तस्सा देसनाय। यस्मा नयसहस्सपटिमण्डितं होति, अरियमग्गाधिगमाय वित्थारतो पवत्तियमाना देसना चित्तुप्पादकण्डे अयञ्च भावनारामअरियवंसकथा अरियमग्गाधिगमाय वित्थारतो पवत्तियमाना एव होतीति वुत्तं ‘‘सहस्सनयपटिमण्डितं…पे॰… देसनं आरभी’’ति।
पटिपक्खविधमनतो अभिमुखभावेन रमणं आरमणं आरामोति आह ‘‘अभिरतीति अत्थो’’ति। ब्यधिकरणानम्पि पदानं वसेन भवति बाहिरत्थसमासो यथा ‘‘उरसिलोमो कण्ठेकाळो’’ति आह ‘‘भावनाय आरामो अस्साति भावनारामो’’ति। अभिरमितब्बट्ठेन वा आरामो, भावना आरामो अस्साति भावनारामोति एवम्पेत्थ समासयोजना वेदितब्बा। भावेन्तो रमतीति एतेन भावनारामसद्दानं कत्तुसाधनतं कम्मधारयसमासतञ्च दस्सेति। ‘‘पजहन्तो रमती’’ति वुत्तत्ता पहानारामोति एत्थापि एसेव नयो।
कामं ‘‘नेसज्जिकङ्गं भावनारामअरियवंसं भजती’’ति वुत्तं भावनानुयोगस्स अनुच्छविकत्ता, नेसज्जिकङ्गवसेन पन नेसज्जिकस्स भिक्खुनो एकच्चाहि आपत्तीहि अनापत्तिभावोति तम्पि सङ्गण्हन्तो ‘‘तेरसन्नं धुतङ्गान’’न्ति वत्वा विनयं पत्वा गरुके ठातब्बन्ति इच्छितत्ता सल्लेखस्स अपरिच्चजनवसेन पटिपत्ति नाम विनये ठितस्सेवाति आह ‘‘तेरसन्नं…पे॰… कथितं होती’’ति। कामं सुत्ताभिधम्मपिटकेसुपि तत्थ तत्थ सीलकथा आहटायेव, येहि पन गुणेहि सीलस्स वोदानं होति, तेसु कथितेसु यथा सीलकथाबाहुल्लं विनयपिटकं कथितं होति, एवं भावनाकथाबाहुल्लं सुत्तपिटकं अभिधम्मपिटकञ्च चतुत्थेन अरियवंसेन कथितेन कथितमेव होतीति वुत्तं ‘‘भावनारामेन अवसेसं पिटकद्वयं कथित’’न्ति। ‘‘सो नेक्खम्मं भावेन्तो रमती’’ति नेक्खम्मपदं आदिं कत्वा तत्थ देसनाय पवत्तत्ता सब्बेसम्पि वा समथविपस्सनामग्गधम्मानं यथासकं पटिपक्खतो निक्खमनेन नेक्खम्मसञ्ञितानं तत्थ आगतत्ता सो पाठो नेक्खम्मपाळीति वुच्चतीति आह ‘‘नेक्खमपाळिया कथेतब्बो’’ति। तेनाह अट्ठकथायं ‘‘सब्बेपि कुसला धमा, नेक्खम्मन्ति पवुच्चरे’’ति। दसुत्तरसुत्तन्तपरियायेनाति दसुत्तरसुत्तन्तधम्मेन (दी॰ नि॰ ३.३५० आदयो) दसुत्तरसुत्तन्ते आगतनयेनाति वा अत्थो। सेसपदद्वयेपि एसेव नयो।
सोति जागरियं अनुयुत्तो भिक्खु। नेक्खम्मन्ति कामेहि निक्खन्तभावतो नेक्खम्मसञ्ञितं पठमज्झानूपचारं, सो ‘‘अभिज्झं लोके पहाया’’तिआदिना (विभ॰ ५०८) आगतो। पठमज्झानस्स पुब्बभागभावना हि इधाधिप्पेता, तस्मा ‘‘अब्यापाद’’न्तिआदीसुपि एवमेव अत्थो वेदितब्बो। सउपायानञ्हि अट्ठन्नं समापत्तीनं अट्ठारसन्नं महाविपस्सनानं चतुन्नं अरियमग्गानञ्च वसेनेत्थ देसना पवत्ताति। तत्थ अब्यापादन्ति मेत्ता। आलोकसञ्ञन्ति विभूतं कत्वा मनसिकरणेन उपट्ठितआलोकसञ्जाननम्। अविक्खेपन्ति समाधिम्। धम्मववत्थानन्ति कुसलादिधम्मानं याथावनिच्छयं, ‘‘सपच्चयनामववत्थान’’न्तिपि वदन्ति। एवं कामच्छन्दादिनीवरणप्पहानेन ‘‘अभिज्झं लोके पहाया’’तिआदिना वुत्तस्स पठमज्झानस्स पुब्बभागपटिपदाय भावनारामतं पहानारामतञ्च दस्सेत्वा इदानि सह उपायेन अट्ठसमापत्तीहि अट्ठारसहि च महाविपस्सनाहि तं दस्सेतुं ‘‘ञाण’’न्तिआदिमाह। नामरूपपरिग्गहणकङ्खावितरणानञ्हि विबन्धभूतस्स मोहस्स दूरीकरणेन ञातपरिञ्ञाय ठितस्स अनिच्चसञ्ञादयो सिज्झन्ति। तथा झानसमापत्तीसु अनभिरतिनिमित्तेन पामोज्जेन तत्थ अनभिरतिया विनोदिताय झानादीनं समधिगमोति समापत्तिविपस्सनं अरतिविनोदनअविज्जापदालनउपायो। उप्पटिपाटिनिद्देसो पन नीवरणसभावाय अविज्जाय हेट्ठानीवरणेसु सङ्गहदस्सनत्थन्ति दट्ठब्बम्। किञ्चापि पठमज्झानूपचारेयेव दुक्खं, चतुत्थज्झानूपचारेयेव सुखं पहीयति, अतिसयप्पहानं पन सन्धायाह ‘‘चतुत्थज्झानं सुखदुक्खे’’ति।
अनिच्चस्स , अनिच्चन्ति च अनुपस्सना अनिच्चानुपस्सना, तेभूमकधम्मानं अनिच्चतं गहेत्वा पवत्ताय अनुपस्सनायेतं नामम्। निच्चसञ्ञन्ति सङ्खतधम्मेसु निच्चा सस्सताति पवत्तं मिच्छासञ्ञम्। सञ्ञासीसेन दिट्ठिचित्तानम्पि गहणं दट्ठब्बम्। एस नयो इतो परेसुपि। निब्बिदानुपस्सनन्ति सङ्खारेसु निब्बिन्दनाकारेन पवत्तं अनुपस्सनम्। नन्दिन्ति सप्पीतिकतण्हम्। विरागानुपस्सनन्ति विरज्जनाकारेन पवत्तं अनुपस्सनम्। निरोधानुपस्सनन्ति सङ्खारानं निरोधस्स अनुपस्सनम्। ‘‘ते सङ्खारा निरुज्झन्तियेव, आयतिं समुदयवसेन न उप्पज्जन्ती’’ति एवं वा अनुपस्सना निरोधानुपस्सना। तेनेवाह ‘‘निरोधानुपस्सनाय निरोधेति नो समुदेती’’ति। मुच्चितुकामता हि अयं बलप्पत्ताति। पटिनिस्सज्जनाकारेन पवत्ता अनुपस्सना पटिनिस्सग्गानुपस्सना। पटिसङ्खा सन्तिट्ठना हि अयम्। आदानन्ति निच्चादिवसेन गहणम्। सन्ततिसमूहकिच्चारम्मणानं वसेन एकत्तग्गहणं घनसञ्ञा। आयूहनं अभिसङ्खरणम्। अवत्थाविसेसापत्ति विपरिणामो। धुवसञ्ञन्ति थिरभावग्गहणम्।
निमित्तन्ति समूहघनवसेन, सकिच्चपरिच्छेदताय च सङ्खारानं सविग्गहतम्। पणिधिन्ति रागादिपणिधिम्। सा पनत्थतो तण्हावसेन सङ्खारेसु निन्नता। अभिनिवेसन्ति अत्तानुदिट्ठि। अनिच्चदुक्खादिवसेन सब्बधम्मतीरणं अधिपञ्ञाधम्मविपस्सना। सारादानाभिनिवेसन्ति असारे सारन्ति गहणविपल्लासम्। ‘‘इस्सरकुत्तादिवसेन लोको समुप्पन्नो’’ति अभिनिवेसो सम्मोहाभिनिवेसो। केचि पन ‘‘अहोसिं नु खो अहमतीतमद्धानन्तिआदिना (म॰ नि॰ १.१८; सं॰ नि॰ २.२०) पवत्तसंसयापत्ति सम्मोहाभिनिवेसो’’ति वदन्ति। सङ्खारेसु ताणलेणभावग्गहणं आलयाभिनिवेसो। ‘‘आलयरता आलयसम्मुदिता’’ति (दी॰ नि॰ २.६४, ६७; म॰ नि॰ १.२८१; २.३३७; सं॰ नि॰ १.१७२; महाव॰ ७, ८) च वचनतो आलयो तण्हा, सायेव चक्खादीसु रूपादीसु च अभिनिवेसवसेन पवत्तिया आलयाभिनिवेसोति केचि। एवं ठिता ते सङ्खारा पटिनिस्सज्जीयन्तीति पवत्तं ञाणं पटिसङ्खानुपस्सना। वट्टतो विगतत्ता विवट्टं निब्बानं, तत्थ आरम्मणसङ्खातेन अनुपस्सनेन पवत्तिया विवट्टानुपस्सना गोत्रभु। संयोगाभिनिवेसन्ति संयुज्जनवसेन सङ्खारेसु निवेसनम्। दिट्ठेकट्ठेति दिट्ठिया सहजातेकट्ठे पहानेकट्ठे च। ओळारिकेति उपरिमग्गवज्झे किलेसे अपेक्खित्वा वुत्तं, अञ्ञथा दस्सनप्पहातब्बापि दुतियमग्गवज्झेहिपि ओळारिकाति। अणुसहगतेति अणुभूते। इदं हेट्ठिममग्गवज्झे अपेक्खित्वा वुत्तम्। सब्बकिलेसेति अवसिट्ठसब्बकिलेसे। न हि पठमादिमग्गेहिपि पहीना किलेसा पुन पहीयन्तीति।
एवन्ति पटिसम्भिदामग्गे (पटि॰ म॰ १.४१, ९५) नेक्खम्मपाळिया योजनं निगमेत्वा दीघनिकायेतिआदिना दसुत्तरपरियायेन (दी॰ नि॰ ३.३५० आदयो) योजनं दस्सेति । एकं धम्मं भावेन्तो रमति, एकं धम्मं पजहन्तो रमतीति च नयिदं दसुत्तरसुत्ते (दी॰ नि॰ ३.३५० आदयो) आगतनियामेन वुत्तं, तत्थ पन ‘‘एको धम्मो भावेतब्बो, एको धम्मो पहातब्बो’’ति देसना आगता। एवं सन्तेपि यस्मा अत्थतो भेदो नत्थि, तस्मा पटिसम्भिदामग्गे (पटि॰ म॰ १.४१, ९५) नेक्खम्मपाळियं आगतनीहारेनेव ‘‘एकं धम्मं भावेन्तो रमति, एकं धम्मं पजहन्तो रमती’’ति वुत्तम्। एस नयो सेसवारेसुपि।
एवन्तिआदिना दसुत्तरपरियायेन (दी॰ नि॰ ३.३५० आदयो) योजनं निगमेत्वा इदानि सतिपट्ठानसुत्तन्तपरियायेन (म॰ नि॰ १.१०५ आदयो) योजनं दस्सेतुं ‘‘मज्झिमनिकाये’’तिआदि आरद्धम्। कामञ्चेत्थ कायानुपस्सनावसेनेव संखिपित्वा योजना कता, एकवीसतिया पन ठानानं वसेनपि योजना कातब्बा। इदानि अभिधम्मनिद्देसपरियायेन दस्सेतुं ‘‘अभिधम्मे निद्देसपरियायेना’’तिआदि आरद्धम्। अनिच्चतोतिआदीसु यं वत्तब्बं, तं विसुद्धिमग्गसंवण्णनासु (विसुद्धि॰ २.६९८; विसुद्धि॰ महाटी॰ २.६९८) वुत्तनयेन वेदितब्बम्।
उक्कण्ठितन्ति अधिकुसलेसु धम्मेसु पन्तसेनासनेसु च उक्कण्ठादिञ्च, अननुयोगोति अत्थो। अरियवंसपूरको धीरो सीलवा भिक्खु अरियवंसपरिपूरणस्स भेदं अनिच्छन्तो समाहितो विपस्सको च पच्चयघातेन अरतिया रतिया च सहिता अभिभविता होतीति वुत्तं ‘‘अरतिरतिसहो, भिक्खवे, धीरो’’ति। सेसं सुविञ्ञेय्यमेव।
अरियवंससुत्तवण्णना निट्ठिता।
९. धम्मपदसुत्तवण्णना
२९. नवमे झानादिभेदो धम्मो पज्जति एतेनाति धम्मपदं, अनभिज्झाव धम्मपदं अनभिज्झाधम्मपदं, अनभिज्झापधानो वा धम्मकोट्ठासो अनभिज्झाधम्मपदम्। एवं सेसेसुपि। अत्थतो पन अनभिज्झाधम्मपदं नाम अलोभो वा अलोभसीसेन अधिगतज्झानविपस्सनामग्गफलनिब्बानानि वा। अब्यापादो धम्मपदं नाम मेत्ता वा मेत्तासीसेन अधिगतज्झानादीनि वा। सम्मासतिधम्मपदं नाम सूपट्ठितस्सति वा सतिसीसेन अधिगतज्झानादीनि वा। सम्मासमाधिधम्मपदं नाम अट्ठसमापत्ति वा अट्ठसमापत्तिसीसेन अधिगतज्झानविपस्सनामग्गफलनिब्बानानि वा। दसअसुभवसेन वा अधिगतज्झानादीनि अनभिज्जा धम्मपदम्। चतुब्रह्मविहारवसेन अधिगतानि अब्यापादो धम्मपदम्। दसानुस्सति आहारेपटिकूलसञ्ञावसेन अधिगतानि सम्मासतिधम्मपदम्। दसकसिणआनापानवसेन अधिगतानि सम्मासमाधिधम्मपदम्। अनभिज्झालूति अनभिज्झायनसीलो। अभिपुब्बो झेसद्दो अभिज्झायनट्ठो। तेनेवाह ‘‘नित्तण्हो हुत्वा’’ति। पकतिभावं अविजहन्तेनाति परिसुद्धभावं सभावसङ्खातअनवज्जसङ्खातं पकतिभावं अविजहन्तेन। सावज्जधम्मसमुप्पत्तिया हि चित्तस्स अनवज्जभावो जहितो होतीति।
धम्मपदसुत्तवण्णना निट्ठिता।
१०. परिब्बाजकसुत्तवण्णना
३०. दसमे अभिञ्ञाताति एदिसो च एदिसो चाति अभिलक्खणवसेन ञाता। तेनाह ‘‘ञाता पाकटा’’ति। पटिसल्लाना वुट्ठितोति एत्थ पटिसल्लानन्ति तेहि तेहि सद्धिविहारिकअन्तेवासिकउपासकादिसत्तेहि चेव रूपारम्मणादिसङ्खारेहि च पटिनिवत्तित्वा अपसक्कित्वा सल्लीनं निलीयनं, एकीभावो पविवेकोति वुत्तं होति। यो ततो वुट्ठितो, सो पटिसल्लाना वुट्ठितो नाम होति। भगवा पन यस्मा पटिसल्लाना उत्तमतो फलसमापत्तितो वुट्ठासि, तस्मा वुत्तं ‘‘पटिसल्लाना वुट्ठितोति फलसमापत्तितो वुट्ठितो’’ति। वत्थुकामेसूति रूपादीसु किलेसकामस्स वत्थुभूतेसु कामेसु। बहलरागन्ति थिरमूलदुम्मोचनीयताहि अज्झोसानेन बहलभूतं किलेसकामम्। सकारणाति येहि कारणेहि परेसं वादे दोसं दस्सेन्ति, तेहि कारणेहि सकारणा। न हि लक्खणयुत्तेन हेतुना विना परवादेसु दोसं दस्सेतुं सक्का।
एवमादीति एत्थ आदिसद्देन ‘‘नत्थि हेतु नत्थि पच्चयो सत्तानं संकिलेसाया’’ति (दी॰ नि॰ १.१६८) एवमादिं सङ्गण्हाति, तस्मा एवमादिवादिनो एवं हेतुप्पटिक्खेपवादिनोति अत्थो। एत्थ च नत्थिकदिट्ठि विपाकं पटिबाहति, अकिरियदिट्ठि कम्मं पटिबाहति, अहेतुकदिट्ठि उभयं पटिबाहति। तत्थ कम्मं पटिबाहन्तेन विपाको पटिबाहितो होति, विपाकं पटिबाहन्तेनपि कम्मं पटिबाहितम्। इति सब्बेपेते अत्थतो उभयपटिबाहका अहेतुवादा चेव अकिरियवादा च नत्थिकवादा च होन्ति।
ओक्कन्तनियमाति ओगाळ्हमिच्छत्तनियमा। सज्झायतीति तं दिट्ठिदीपकं गन्थं उग्गहेत्वा पठति। वीमंसतीति तस्स अत्थं विचारेति। तस्सातिआदि वीमंसनाकारदस्सनम्। तस्मिं आरम्मणेति यथापरिकप्पितहेतुपच्चयाभावादिके नत्थि हेतूतिआदिनयप्पवत्ताय लद्धिया आरम्मणे। मिच्छासति सन्तिट्ठतीति ‘‘नत्थि हेतू’’तिआदिवसेन अनुस्सवूपलद्धे अत्थे तदाकारपरिवितक्कनेहि सविग्गहे विय सरूपतो चित्तस्स पच्चुपट्ठिते चिरकालपरिचयेन एवमेतन्ति निज्झानक्खमभावूपगमनेन निज्झानक्खन्तिया तथागहिते पुनप्पुनं तथेव आसेवन्तस्स बहुलीकरोन्तस्स मिच्छावितक्केन समानीयमाना मिच्छावायामोपत्थम्भिता अतंसभावं तंसभावन्ति गण्हन्ती मिच्छासतीति लद्धनामा तंलद्धिसहगता तण्हा सन्तिट्ठति। चित्तं एकग्गं होतीति यथावुत्तवितक्कादिपच्चयलाभेन तस्मिं आरम्मणे अवट्ठितताय अनेकग्गतं पहाय चित्तं एकग्गं अप्पितं विय होति मिच्छासमाधिना। सोपि हि पच्चयविसेसेन लद्धभावनाबलो कदाचि समाधानपटिरूपकिच्चकरो होतियेव पहरणविज्झनादीसु वियाति दट्ठब्बम्।
जवनानि जवन्तीति अनेकक्खत्तुं तेनाकारेन पुब्बभागियेसु जवनवारेसु पवत्तेसु सब्बपच्छिमे जवनवारे सत्त जवनानि जवन्ति। पठमजवने सतेकिच्छो होति, तथा दुतियादीसूति धम्मसभावदस्सनमेतं, न पन तस्मिं खणे तेसं सतेकिच्छभावापादनं केनचि सक्का कातुम्। तत्थाति तेसु तीसु मिच्छादस्सनेसु। कोचि एकं दस्सनं ओक्कमतीति यस्स एकस्मिंयेव अभिनिवेसो आसेवना पवत्ता, सो एकंयेव दस्सनं ओक्कमति। यस्स द्वीसु तीसुपि वा अभिनिवेसो आसेवना पवत्ता, सो द्वे तीणि ओक्कमति। एतेन या पुब्बे उभयपटिबाहिकतामुखेन पवत्ता अत्थसिद्धा सब्बदिट्ठिका, सा पुब्बभागिया, मिच्छानियामोक्कन्तिया पन यथासकं पच्चयसमुदागमदिट्ठितो भिन्नारम्मणानं विय विसेसाधिगमानं एकज्झं अनुप्पत्तिया अभिकिण्णा एवाति दस्सेति। एकस्मिं ओक्कन्तेपि द्वीसु तीसु ओक्कन्तेसुपि नियतमिच्छादिट्ठिकोव होतीति इमिना तिस्सन्नम्पि दिट्ठीनं समानफलतं समानबलञ्च दस्सेति। तस्मा तिस्सोपि चेतना एकस्स उप्पन्ना अञ्ञमञ्ञं अनुबलप्पदायिका होन्ति।
किं पनेस एतस्मिञ्ञेव अत्तभावे नियतो, उदाहु अञ्ञस्मिम्पीति? एतस्मिञ्ञेव नियतो। अकुसलञ्हि नामेतं अबलं, न कुसलं विय महाबलम्। अञ्ञथा सम्मत्तनियामो विय अच्चन्तिको सिया, आसेवनवसेन पन भवन्तरेपि तं तं दिट्ठिं रोचेतियेव। तेनेवाह ‘‘वट्टखाणुको नामेस सत्तो’’ति। तस्मा ‘‘सकिं निमुग्गो निमुग्गो एव बालो’’ति विय वट्टखाणुजोतना, यादिसेहि पन पच्चयेहि अयं तं दस्सनं ओक्कन्तो पुन कदाचि मिच्छत्तनियामो तप्पटिक्खेपपच्चये पटिच्च ततो सीसुक्खेपनमस्स न होतीति न वत्तब्बम्। तेन वुत्तं ‘‘येभुय्येना’’ति। एदिसाति ‘‘बुद्धानम्पि अतेकिच्छा’’तिआदिना वुत्तसदिसा।
अत्तनो निन्दाभयेनाति ‘‘सम्मा दिट्ठिञ्च नाम ते गरहन्ती’’तिआदिना अत्तनो उपरि परेहि वत्तब्बनिन्दाभयेन। घट्टनभयेनाति तथा परेसं अपसादनभयेन। सहधम्मेन परेन अत्तनो उपरि कातब्बनिग्गहो उपारम्भो, ततो परित्तासो उपारम्भभयम्। तं पन अत्थतो उपवादभयं होतीति आह ‘‘उपवादभयेना’’ति। पटिप्पस्सद्धिवसेन अभिज्झा विनयति एतेनाति अभिज्झाविनयो, अरहत्तफलम्। तेनाह ‘‘अभिज्झाविनयो वुच्चति अरहत्त’’न्ति।
परिब्बाजकसुत्तवण्णना निट्ठिता।
उरुवेलवग्गवण्णना निट्ठिता।