३. बालवग्गवण्णना
२२-२४. ततियस्स पठमदुतियततियानि उत्तानत्थानेव।
२५. चतुत्थे नेतब्बोति अञ्ञतो आहरित्वा बोधेतब्बो, ञापेतब्बोति अत्थो।
२७. छट्ठे नो चेपि पटिच्छादेत्वा करोन्तीति पाणातिपातादीनि करोन्तो सचेपि अप्पटिच्छादेत्वा करोन्ति। पटिच्छन्नमेवाति विञ्ञूहि गरहितब्बभावतो पटिच्छादनारहत्ता पटिच्छन्नमेवाति वुच्चति। अवीचिआदयो पदेसविसेसा तत्थूपपन्ना सत्ता च निरयग्गहणेन गहिताति आह ‘‘निरयोति सहोकासका खन्धा’’ति। तिरच्छानयोनि नाम विसुं पदेसविसेसो नत्थीति आह ‘‘तिरच्छानयोनियं खन्धाव लब्भन्ती’’ति।
३१. दसमे अत्थो फलं तदधीनवुत्तिताय वसो एतस्साति अत्थवसो, हेतूति आह ‘‘अत्थवसेति कारणानी’’ति। अरञ्ञवनपत्थानीति अरञ्ञलक्खणप्पत्तानि वनपत्थानि। वनपत्थ-सद्दो हि सण्डभूते रुक्खसमूहेपि वत्ततीति अरञ्ञग्गहणम्। वनीयति विवेककामेहि भजीयति, वनुते वा ते अत्तसम्पत्तिया वसनत्थाय याचन्तो विय होतीति वनं, पतिट्ठहन्ति एत्थ विवेककामा यथाधिप्पेतविसेसाधिगमेनाति पत्थं, वनेसु पत्थं गहनट्ठाने सेनासनं वनपत्थम्। किञ्चापीति अनुजाननसम्भावनत्थे निपातो। किं अनुजानाति? निप्परियायतो अरञ्ञभावं गामतो बहि अरञ्ञन्ति। तेनाह ‘‘निप्परियायेना’’तिआदि। किं सम्भावेति? आरञ्ञकङ्गनिप्फादकत्तम्। यञ्हि आरञ्ञकङ्गनिप्फादकं, तं विसेसतो अरञ्ञन्ति वत्तब्बन्ति। तेनाह ‘‘यं तं पञ्चधनुसतिक’’न्तिआदि। निक्खमित्वा बहि इन्दखीलाति इन्दखीलतो बहि निक्खमित्वा, ततो बहि पट्ठायाति अत्थो। बहि इन्दखीलाति वा यत्थ द्वे तीणि इन्दखीलानि, तत्थ बहिद्धा इन्दखीलतो पट्ठाय। यत्थ तं नत्थि, तदरहट्ठानतो पट्ठायाति वदन्ति। गामन्तन्ति गामसमीपम्। अनुपचारट्ठानन्ति निच्चकिच्चवसेन न उपचरितब्बट्ठानम्। तेनाह ‘‘यत्थ न कसीयति न वपीयती’’ति।
अत्तनो च दिट्ठधम्मसुखविहारन्ति एतेन सत्था अत्तनो विवेकाभिरतिं पकासेति। तत्थ दिट्ठधम्मो नाम अयं पच्चक्खो अत्तभावो, सुखविहारो नाम चतुन्नं इरियापथविहारानं फासुता। एककस्स हि अरञ्ञे अन्तमसो उच्चारवस्सावकिच्चं उपादाय सब्बे इरियापथा फासुका होन्ति, तस्मा दिट्ठधम्मे सुखविहारं दिट्ठधम्मसुखविहारन्ति एवं वा एत्थ अत्थो दट्ठब्बो।
पच्छिमञ्च जनतं अनुकम्पमानोति कथं अरञ्ञवासेन पच्छिमा जनता अनुकम्पिता होति? सद्धापब्बजिता हि कुलपुत्ता भगवतो अरञ्ञवासं दिस्वा ‘‘भगवापि नाम अरञ्ञसेनासनानि न मुञ्चति, यस्स नेवत्थि परिञ्ञातब्बं न पहातब्बं न भावेतब्बं न सच्छिकातब्बं, किमङ्गं पन मय’’न्ति चिन्तेत्वा तत्थ वसितब्बमेव मञ्ञिस्सन्ति, एवं खिप्पमेव दुक्खस्सन्तकरा भविस्सन्ति। एवं पच्छिमा जनता अनुकम्पिता होति। एतमत्थं दस्सेन्तो आह ‘‘पच्छिमे मम सावके अनुकम्पन्तो’’ति।
३२. एकादसमे विज्जं भजन्तीति विज्जाभागिया, विज्जाभागे विज्जाकोट्ठासे वत्तन्तीतिपि विज्जाभागिया। पदं पच्छिन्दतीति मग्गचित्तस्स पतिट्ठं उपच्छिन्दति, मग्गचित्तं पतिट्ठापेतुं न देतीति अत्थो। उब्बट्टेत्वाति समुच्छेदवसेन समूलं उद्धरित्वा। अट्ठसु ठानेसूति बुद्धादीसु अट्ठसु ठानेसु। रागस्स खयविरागेनाति रागस्स खयसङ्खातेन विरागेन, रागस्स अनुप्पत्तिधम्मतापादनेनाति वुत्तं होति।
बालवग्गवण्णना निट्ठिता।