०२. चरवग्गो

२. चरवग्गो

१. चरसुत्तवण्णना

११. दुतियस्स पठमे चरतोति गच्छन्तस्स, चङ्कमन्तस्स वा। उप्पज्जति कामवितक्को वाति वत्थुकामेसु अवीतरागताय तादिसे पच्चये कामपटिसंयुत्तो वा वितक्को उप्पज्जति चे , यदि उप्पज्जति। ब्यापादवितक्को वा विहिंसावितक्को वाति आघातविनये विसेसेन चित्तस्स अदमितत्ता आघातनिमित्ते ब्यापादपटिसंयुत्तो वा वितक्को, लेड्डुदण्डादीति परहिंसनवसेन विहिंसापटिसंयुत्तो वा वितक्को उप्पज्जति चेति सम्बन्धो। तं चे भिक्खु अधिवासेतीति तं यथावुत्तं कामवितक्कादिं यथापच्चयं अत्तनो चित्ते उप्पन्नं ‘‘इतिपायं वितक्को पापको, इतिपि अकुसलो, इतिपि सावज्जो, सो च खो अत्तब्याबाधाय संवत्तती’’तिआदिना नयेन पच्चवेक्खणाय अभावतो अधिवासेति अत्तनो चित्तं आरोपेत्वा वासेति। अधिवासेन्तोयेव च नप्पजहति तदङ्गादिप्पहानवसेन न पटिनिस्सज्जति। ततो एव च न विनोदेति अत्तनो चित्तसन्तानतो न नुदति न नीहरति। तथा अविनोदनतो न ब्यन्तीकरोति न विगतन्तं करोति। आतापी पहितत्तो यथा तेसं अन्तोपि नावसिस्सति अन्तमसो भङ्गमत्तम्पि, एवं करोति, अयं पन तथा न करोतीति अत्थो। तथाभूतो पन न अनभावं गमेति अनु अनु अभावं न गमेति। न पजहति चे, न विनोदेति चेति इतिआदिना चे-सद्दं योजेत्वा अत्थो वेदितब्बो।
एवंभूतोति एवं कामवितक्कादीहि पापवितक्केहि समङ्गिभूतो। अनातापीति किलेसानं आतापयिकस्स वीरियस्स अभावेन अनातापी। पापुत्रासलक्खणस्स ओत्तप्पस्स अभावेन अनोत्तापी। सततं समितं सब्बकालं निरन्तरम्। कुसीतो हीनवीरियोति कुसलेहि धम्मेहि परिहापयित्वा अकुसलपक्खे कुच्छितं सीदनतो कोसज्जसमन्नागमेन च कुसीतो, सम्मप्पधानवीरियाभावेन हीनवीरियो वीरियविरहितोति वुच्चति कथीयति। ठितस्साति गमनं उपच्छिन्दित्वा तिट्ठतो। सयनइरियापथस्स विसेसतो कोसज्जपक्खिकत्ता यथा तंसमङ्गिनो भावितत्ता सम्भवन्ति, तं दस्सेतुं ‘‘जागरस्सा’’ति वुत्तम्।
सुक्कपक्खे तञ्चे भिक्खु नाधिवासेतीति आरद्धवीरियस्सपि विहरतो अनादिमति संसारे चिरकालभावितत्ता तथारूपपच्चयसमायोगे सतिसम्मोसेन वा कामवितक्कादि उप्पज्जति चे, तं भिक्खु अत्तनो चित्तं आरोपेत्वा न वासेति, अब्भन्तरे न वासेतीति अत्थो। अनधिवासेन्तो किं करोति? पजहति छड्डेति। किं कचवरं विय पिटकेनाति? न, अपिच खो तं विनोदेति नुदति नीहरति। किं बलिबद्दं विय पतोदेनाति? न, अथ खो ब्यन्तीकरोति विगतन्तं करोति, यथा तेसं अन्तोपि नावसिस्सति अन्तमसो भङ्गमत्तम्पि, तथा ते करोति। कथं पन ते तथा करोति? अनभावं गमेति अनु अनु अभावं गमेति, विक्खम्भनप्पहानेन यथा सुविक्खम्भिता होन्ति, तथा ने करोतीति वुत्तं होति।
एवंभूतोतिआदीसु एवं कामवितक्कादीनं अनधिवासेन सुविसुद्धासयो समानो ताय च आसयसम्पत्तिया तन्निमित्ताय च पयोगसम्पत्तिया परिसुद्धसीलो इन्द्रियेसु गुत्तद्वारो भोजने मत्तञ्ञू सतिसम्पजञ्ञेन समन्नागतो जागरियं अनुयुत्तो तदङ्गादिवसेन किलेसानं आतापनलक्खणेन वीरियेन समन्नागतत्ता आतापी। सब्बसो पापुत्रासेन समन्नागतत्ता ओत्तापी सततं रत्तिन्दिवम्। समितं निरन्तरं समथविपस्सनानुयोगवसेन चतुब्बिधसम्मप्पधानसिद्धिया आरद्धवीरियो पहितत्तो। निब्बानं पति पेसितचित्तोति वुच्चति कथीयतीति अत्थो।
गाथासु गेहनिस्सितन्ति एत्थ गेहवासीहि अपरिच्चत्तत्ता गेहवासिसभावत्ता गेहधम्मत्ता वा गेहं वुच्चति वत्थुकामो। अथ वा गेहप्पटिबद्धभावतो, किलेसकामानं निवासट्ठानभावतो वा गेहाति वुच्चन्ति, तंवत्थुकत्ता कामवितक्कादि गेहनिस्सितं नाम। कुम्मग्गपटिपन्नोति यस्मा अरियमग्गस्स उप्पथभावतो अभिज्झादयो तदेकट्ठधम्मा च कुम्मग्गो, तस्मा कामवितक्कादिबहुलो कुम्मग्गपटिपन्नो। मोहनेय्येसु मुच्छितोति मोहसंवत्तनियेसु रूपादीसु मुच्छितो सम्मत्तो अज्झोपन्नो। सम्बोधिन्ति अरियमग्गञाणम्। फुट्ठन्ति फुसितुं पत्तुं पापो सो तादिसो मिच्छासङ्कप्पगोचरो पुग्गलो अभब्बो, न कदाचि तं पापुणातीति अत्थो।
वितक्कं समयित्वानाति यथावुत्तं मिच्छावितक्कं पटिसङ्खानभावनाबलेन वूपसमेत्वा। वितक्कूपसमे रतोति नवन्नम्पि महावितक्कानं अच्चन्तूपसमभूते अरहत्ते, निब्बाने एव वा अज्झासयेन रतो अभिरतो। भब्बो सोति सो यथावुत्तो सम्मापटिपज्जमानो पुग्गलो पुब्बभागे समथविपस्सनाबलेन सब्बवितक्के यथारहं तदङ्गादिवसेन वूपसमेत्वा ठितो विपस्सनं उस्सुक्कापेत्वा मग्गपटिपाटिया अरहत्तमग्गञाणसङ्खातं निब्बानसङ्खातञ्च अनुत्तरं सम्बोधिं फुट्ठुं अधिगन्तुं भब्बो अरहा। एवमेत्थ पाळिवण्णना वेदितब्बा।
चरसुत्तवण्णना निट्ठिता।

२. सीलसुत्तवण्णना

१२. दुतिये सम्पन्नसीलाति एत्थ तिविधं सम्पन्नं परिपुण्णसमङ्गिमधुरवसेन। तत्थ –
‘‘सम्पन्नं सालिकेदारं, सुवा भुञ्जन्ति कोसिय।
पटिवेदेमि ते ब्रह्मे, न ने वारेतुमुस्सहे’’ति॥ (जा॰ १.१४.१) –
इदं परिपुण्णसम्पन्नं नाम। ‘‘इमिना पातिमोक्खसंवरेन उपेतो होति समुपेतो उपागतो समुपागतो उपपन्नो सम्पन्नो समन्नागतो’’ति (विभ॰ ५११) इदं समङ्गिसम्पन्नं नाम। ‘‘इमिस्सा, भन्ते, महापथविया हेट्ठिमतलं सम्पन्नं, सेय्यथापि खुद्दमधुं अनीलकं, एवमस्साद’’न्ति (पारा॰ १७) इदं मधुरसम्पन्नं नाम। इध परिपुण्णसम्पन्नवसेन अत्थं दस्सेन्तो ‘‘सम्पन्नसीलाति परिपुण्णसीला’’ति आह। समङ्गिसम्पन्नवसेनपि अत्थो युज्जतियेव, तस्मा सम्पन्नसीलाति परिपुण्णसीला हुत्वातिपि सीलसमङ्गिनो हुत्वातिपि एवमेत्थ अत्थो दट्ठब्बो। तत्थ सीलस्स अनवसेससमादानेन अखण्डादिभावप्पत्तिया परिपुण्णसीला, समादानतो पट्ठाय अविच्छिन्दनतो सीलसमङ्गिनो। समादानवतो हि अच्चन्तविरोधिधम्मानुप्पत्तिया सीलसमङ्गिता वेदितब्बा, चेतनादीनं पन सीलनलक्खणानं धम्मानं पवत्तिलक्खणेन वत्तब्बमेव नत्थि।
तत्थ ‘‘परिपुण्णसीला’’ति इमिना अत्थेन खेत्तदोसविगमेन खेत्तपारिपूरी विय सीलदोसविगमेन सीलपारिपूरी वुत्ता होति। यथा हि खेत्तं बीजखण्डं, वप्पखण्डं, उदकखण्डं, ऊसखण्डन्ति चतुदोससमन्नागतं अपरिपूरं होति। तत्थ बीजखण्डं नाम यत्थ अन्तरन्तरा बीजानि खण्डानि वा पूतीनि वा होन्ति, तानि यत्थ पतन्ति, तत्थ सस्सं न उट्ठेति, खेत्तं खण्डं होति, अपरिपूरं होतीति अत्थो। वप्पखण्डं नाम यत्थ अकुसलो बीजानि वपन्तो अन्तरन्तरा निपातेति। एवञ्हि सब्बत्थ सस्सं न उट्ठेति, खेत्तं खण्डं होति। उदकखण्डं नाम यत्थ कत्थचि उदकं अतिबहुं वा होति, न वा होति। तत्रापि हि सस्सानि न उट्ठेन्ति, खेत्तं खण्डं होति। ऊसखण्डं नाम यत्थ कस्सको किस्मिञ्चि पदेसे नङ्गलेन भूमिं चत्तारो पञ्च वारे कसन्तो अतिगम्भीरं करोति, ततो ऊसं उप्पज्जति। तत्रापि हि सस्सं न उट्ठेति, खेत्तं खण्डं होति, तादिसञ्च खेत्तं न महप्फलं होति न महानिसंसम्। तत्रापि बहुम्पि वपित्वा अप्पं लभति। इमेसं पन चतुन्नं दोसानं विगमा खेत्तं परिपुण्णं होति, तादिसञ्च खेत्तं महप्फलं होति महानिसंसम्। एवमेव खण्डं, छिद्दं, सबलं, कम्मासन्ति चतुदोससमन्नागतं सीलं अपरिपूरं होति, तादिसञ्च सीलं न महप्फलं होति न महानिसंसम्। इमेसं पन चतुन्नं दोसानं विगमा सीलं परिपुण्णं होति, तादिसञ्च सीलं महप्फलं होति महानिसंसम्।
‘‘सीलसमङ्गिनो’’ति इमिना पनत्थेन सीलेन समङ्गिभूता समोधानगता समन्नागता हुत्वा विहरथाति इदमेव वुत्तं होति। तत्थ द्वीहि कारणेहि सम्पन्नसीलता होति सीलविपत्तिया आदीनवदस्सनेन, सीलसम्पत्तिया च आनिसंसदस्सनेन। तदुभयम्पि विसुद्धिमग्गे (विसुद्धि॰ १.१४) वित्थारितम्। तत्थ ‘‘सम्पन्नसीलाति एत्तावता च किर भगवा चतुपारिसुद्धिसीलं उद्दिसित्वा ‘पातिमोक्खसंवरसंवुता’ति इमिना तत्थ जेट्ठकसीलं वित्थारेत्वा दस्सेती’’ति दिवाविहारवासी सुमत्थेरो आह। अन्तेवासिको पनस्स तेपिटकचूळनागत्थेरो आह – ‘‘उभयत्थापि पातिमोक्खसंवरो भगवता वुत्तो, पातिमोक्खसंवरोयेव हि सीलं, इतरानि पन तीणि सीलन्ति वुत्तट्ठानं नाम अत्थी’’ति वत्वा तं अननुजानन्तो आह – ‘‘इन्द्रियसंवरो नाम छद्वाररक्खामत्तकमेव, आजीवपारिसुद्धि धम्मेन समेन पच्चयुप्पत्तिमत्तकं, पच्चयनिस्सितं पटिलद्धपच्चये इदमत्थन्ति पच्चवेक्खित्वा परिभुञ्जनमत्तकम्। निप्परियायेन पातिमोक्खसंवरोव सीलम्। यस्स सो भिन्नो, अयं छिन्नसीसो विय पुरिसो हत्थपादे, सेसानि रक्खिस्सतीति न वत्तब्बो। यस्स पन सो अरोगो, अयं अच्छिन्नसीसो विय पुरिसो जीवितं, सेसानि पुन पाकतिकानि कत्वा रक्खितुं सक्कोति। तस्मा ‘सम्पन्नसीला’ति इमिना पातिमोक्खसंवरं उद्दिसित्वा ‘सम्पन्नपातिमोक्खा’ति तस्सेव वेवचनं वत्वा तं वित्थारेत्वा दस्सेन्तो ‘पातिमोक्खसंवरसंवुता’तिआदिमाहा’’ति।
पातिमोक्खसंवरसीलेन संवुताति यो नं पाति रक्खति, तं मोक्खेति मोचेति आपायिकादीहि दुक्खेहीति पातिमोक्खन्ति लद्धनामेन सिक्खापदसीलेन पिहितकायवचीद्वारा। एवंभूता च तेन उपेता समन्नागता नाम होन्तीति आह ‘‘उपेता हुत्वा’’ति। आचारेन च गोचरेन च सम्पन्नाति कायिकवाचसिकअवीतिक्कमसङ्खातेन आचारेन, न-वेसियगोचरतादिसङ्खातेन गोचरेन च सम्पन्ना, सम्पन्नआचारगोचराति अत्थो। अणुप्पमाणेसूति अतिपरित्तकेसु अनापत्तिगमनीयेसु। दुक्कटदुब्भासितमत्तेसूति अपरे। दोसेसूति गारय्हेसु अकुसलधम्मेसु। भयतो दस्सनसीलाति परमाणुमत्तम्पि वज्जं सिनेरुप्पमाणं विय कत्वा भायनसीला। सब्बसिक्खाकोट्ठासेसूति मूलपञ्ञत्तिअनुपञ्ञत्तिसब्बत्थपञ्ञत्तिपदेसपञ्ञत्तिआदिभेदेसु। तं तं समादातब्बं समादायाति यं किञ्चि सिक्खाकोट्ठासेसु मूलपञ्ञत्तिआदिभेदेसु सिक्खितब्बं पटिपज्जितब्बं पूरितब्बं कायिकं वाचसिकं वा सीलं, तं सब्बं सम्मा आदाय, सम्मदेव सक्कच्चं सब्बसो च आदियित्वाति अत्थो।
उदयं पस्सन्तो पञ्चवीसति लक्खणानि पस्सतीति ‘‘अविज्जासमुदया रूपसमुदयोति पच्चयसमुदयट्ठेन रूपक्खन्धस्स उदयं पस्सति। तण्हासमुदया…पे॰… कम्मसमुदया…पे॰… आहारसमुदया रूपसमुदयोति पच्चयसमुदयट्ठेन रूपक्खन्धस्स उदयं पस्सति। निब्बत्तिलक्खणं पस्सन्तोपि रूपक्खन्धस्स उदयं पस्सति। रूपक्खन्धस्स उदयं पस्सन्तो इमानि पञ्च लक्खणानि पस्सति। तथा अविज्जासमुदया वेदनासमुदयोति पच्चयसमुदयट्ठेन वेदनाक्खन्धस्स उदयं पस्सति। तण्हासमुदया…पे॰… कम्मसमुदया…पे॰… फस्ससमुदया वेदनासमुदयोति पच्चयसमुदयट्ठेन वेदनाक्खन्धस्स उदयं पस्सति। निब्बत्तिलक्खणं पस्सन्तोपि वेदनाक्खन्धस्स उदयं पस्सति। वेदनाक्खन्धस्स उदयं पस्सन्तो इमानि पञ्च लक्खणानि पस्सती’’तिआदिना नयेन एकेकस्मिं खन्धे पञ्च पञ्च कत्वा वुत्तानि पञ्चवीसति उदयलक्खणानि पस्सति।
वयं पस्सन्तो पञ्चवीसति लक्खणानि पस्सतीति ‘‘अविज्जानिरोधा रूपनिरोधोति पच्चयनिरोधट्ठेन रूपक्खन्धस्स वयं पस्सति। तण्हानिरोधा…पे॰… कम्मनिरोधा…पे॰… आहारनिरोधा रूपनिरोधोति पच्चयनिरोधट्ठेन रूपक्खन्धस्स वयं पस्सति। विपरिणामलक्खणं पस्सन्तोपि रूपक्खन्धस्स वयं पस्सति। रूपक्खन्धस्स वयं पस्सन्तो इमानि पञ्च लक्खणानि पस्सति। अविज्जानिरोधा…पे॰… तण्हानिरोधा…पे॰… फस्सनिरोधा वेदनानिरोधोति पच्चयनिरोधट्ठेन वेदनाक्खन्धस्स वयं पस्सति। विपरिणामलक्खणं पस्सन्तोपि वेदनाक्खन्धस्स वयं पस्सती। वेदनाक्खन्धस्स वयं पस्सन्तो इमानि पञ्च लक्खणानि पस्सति’’तिआदिना नयेन एकेकस्मिं खन्धे पञ्च पञ्च कत्वा वुत्तानि पञ्चवीसति वयलक्खणानि पस्सति। पेसितत्तोति निब्बानं पति पेसितचित्तो। कथयन्तीति तथाविधं भिक्खुं बुद्धादयो अरिया आचिक्खन्ति।
यतं चरेति वायममानो चरेय्य, चङ्कमनादिवसेन गमनं कप्पेन्तोपि ‘‘अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादाय छन्दं जनेति वायमती’’तिआदिना (विभ॰ ४३२) नयेन वुत्तप्पधानवीरियं करोन्तो घटेन्तो वायमन्तो यथा अकुसलधम्मा पहीयन्ति, कुसलधम्मा भावनापारिपूरिं गच्छन्ति, एवं गमनं कप्पेय्याति अत्थो। एस नयो सेसेसुपि। यतमेनं पसारयेति एतं पसारेतब्बं हत्थपादादिं यतं यतमानो यथावुत्तवीरियसमङ्गी हुत्वा पसारेय्य, सब्बत्थ पधानं न जहेय्याति अधिप्पायो।
इदानि यथा पटिपज्जन्तो यतं यतन्तो नाम होति, तं पटिपदं दस्सेतुं ‘‘उद्ध’’न्तिआदि वुत्तम्। तत्थ उद्धन्ति उपरि। तिरियन्ति परितो, पुरत्थिमदिसादिवसेन समन्ततो दिसाभागेसूति अत्थो। अपाचीनन्ति हेट्ठा। यावता जगतो गतीति यत्तका सत्तसङ्खारभेदस्स लोकस्स पवत्ति, तत्थ सब्बत्थाति अत्थो। एत्तावता अनवसेसता सम्मसनञाणस्स विसयं सङ्गहेत्वा दस्सेति। समवेक्खिताति समा हेतुना ञायेन अवेक्खिता, अनिच्चादिवसेन विपस्सिताति वुत्तं होति। धम्मानन्ति सत्तसुञ्ञानम्। खन्धानन्ति रूपादीनं पञ्चन्नं खन्धानम्। उदयब्बयन्ति उदयञ्च वयञ्च। इदं वुत्तं होति – उपरि तिरियं अधोति तिधा सङ्गहिते सब्बस्मिं लोके अतीतादिभेदभिन्नानं पञ्चुपादानक्खन्धसङ्खातानं सब्बेसं रूपारूपधम्मानं अनिच्चादिसम्मसनाधिगतेन उदयब्बयञाणेन पञ्चवीसतिया आकारेहि उदयं, पञ्चवीसतिया आकारेहि वयं समवेक्खिता समनुपस्सिता भवेय्याति।
चेतोसमथसामीचिन्ति चित्तसंकिलेसानं अच्चन्तवूपसमनतो चेतोसमथसङ्खातस्स अरियमग्गस्स अनुच्छविकं पटिपदाञाणदस्सनविसुद्धिम्। सिक्खमानन्ति पटिपज्जमानं भावेन्तं ञाणपरम्परा निब्बत्तेन्तम्। सदाति सब्बकालं रत्तिञ्चेव दिवा च। सतन्ति चतुसम्पजञ्ञसमन्नागताय सतिया सतोकारी। एवम्पेत्थ गाथावण्णना दट्ठब्बा। सेसमेत्थ सुविञ्ञेय्यमेव।
सीलसुत्तवण्णना निट्ठिता।

३. पधानसुत्तवण्णना

१३. ततिये उत्तमवीरियानीति सेट्ठवीरियानि विसिट्ठस्स अत्थस्स साधनतो। मारो धिय्यति एत्थाति मारधेय्यं, किलेसमारस्स पवत्तिट्ठानभूतं, तं तेभूमकवट्टन्ति आह ‘‘तेभूमकवट्टसङ्खातं मारधेय्य’’न्ति। जातिमरणतो जातं भयं जातिमरणभयं, जातिमरणमेव वा भयहेतुतो भयन्ति जातिमरणभयम्। तेनाह ‘‘जातिञ्च मरणञ्च…पे॰… भयस्सा’’ति सेसं उत्तानमेव।
पधानसुत्तवण्णना निट्ठिता।

४. संवरसुत्तवण्णना

१४. चतुत्थे संवरादीनं साधनवसेन पदहति एतेहीति पधानानि। संवरन्तस्स उप्पन्नवीरियन्ति यथा अभिज्झादयो न उप्पज्जन्ति, एवं सतिया उपट्ठाने चक्खादीनं पिदहने अनलसस्स उप्पन्नवीरियम्। पजहन्तस्साति विनोदेन्तस्स। उप्पन्नवीरियन्ति तस्सेव पहानस्स साधनवसेन पवत्तवीरियम्। भावेन्तस्स उप्पन्नवीरियन्ति एत्थापि एसेव नयो। समाधिनिमित्तन्ति समाधि एव। पुरिमुप्पन्नसमाधि हि परतो उप्पज्जनकसमाधिस्स कारणं होतीति ‘‘समाधिनिमित्त’’न्ति वुत्तम्।
उपधिविवेकत्ताति खन्धूपधिआदिउपधीहि विवित्तत्ता विनिस्सटत्ता। तं आगम्माति तं निब्बानं मग्गेन अधिगमहेतु। रागादयो विरज्जन्ति एत्थ, एतेनाति विरागो। एवं निरोधोपि दट्ठब्बो। यस्मा इध बोज्झङ्गमिस्सकवसेन इच्छिता, तस्मा ‘‘आरम्मणवसेन वा अधिगन्तब्बवसेन वा’’ति वुत्तम्। तत्थ अधिगन्तब्बवसेनाति तन्निन्नतावसेन। वोस्सग्गपरिणामिन्ति वोस्सग्गवसेन परिणामितं परिच्चजनवसेन चेव पक्खन्दनवसेन च परिणामनसीलम्। तेनाह ‘‘द्वे वोस्सग्गा’’तिआदि। खन्धानं परिच्चजनं नाम तप्पटिबद्धकिलेसप्पहानवसेनाति येनाकारेन विपस्सना किलेसे पजहति, तेनेवाकारेन तन्निमित्तक्खन्धे च पजहतीति वत्तब्बतं अरहतीति आह ‘‘विपस्सना…पे॰… परिच्चजती’’ति। यस्मा विपस्सना वुट्ठानगामिनिभावं पापुणन्ती निन्नपोणपब्भारभावेन एकंसतो निब्बानं पक्खन्दतीति वत्तब्बतं लभति, मग्गो च समुच्छेदवसेन किलेसे खन्धे च रागं परिच्चजति, तस्मा यथाक्कमं विपस्सनामग्गानं वसेन पक्खन्दनपरिच्चागवोस्सग्गा वेदितब्बा। वोसग्गत्थायाति परिच्चागवोस्सग्गत्थाय चेव पक्खन्दनवोस्सग्गत्थाय च। परिणमतीति परिच्चजति। तं पन परिणामनं वुट्ठानगामिनिभावप्पत्तिया चेव अरियमग्गभावप्पत्तिया च इच्छितन्ति आह ‘‘विपस्सनाभावञ्च मग्गभावञ्च पापुणाती’’ति। सेसपदेसूति ‘‘धम्मविचयसम्बोज्झङ्गं भावेती’’तिआदीसु सेससम्बोज्झङ्गकोट्ठासेसु।
भद्दकन्ति अभद्दकानं नीवरणादिपापधम्मानं विक्खम्भनेन रागविगमनेन एकन्तहितत्ता दुल्लभत्ता च भद्दकं सुन्दरम्। न हि अञ्ञं समाधिनिमित्तं एवं दुल्लभं रागस्स उजुविपच्चनीकभूतं अत्थि। अनुरक्खतीति एत्थ अनुरक्खना नाम अधिगतसमाधितो यथा परिहानि न होति, एवं पटिपत्तिसासन-तप्पटिपक्खविगमनेनाति आह ‘‘समाधी’’तिआदि। अट्ठिकसञ्ञादिकाति अट्ठिकज्झानादिका। सञ्ञासीसेन हि झानं वदति। सेसमेत्थ उत्तानमेव।
संवरसुत्तवण्णना निट्ठिता।

५. पञ्ञत्तिसुत्तवण्णना

१५. पञ्चमे अत्तभावो एतेसं अत्थीति अत्तभाविनो, तेसं अत्तभावीनम्। तेनाह ‘‘अत्तभाववन्तान’’न्ति। याव छत्तिंसाय इन्दानं आयुप्पमाणं, ताव पणीते कामे परिभुञ्जीति मन्धातुराजा किर एकदिवसं अत्तनो परिणायकरतनं पुच्छि – ‘‘अत्थि नु खो मनुस्सलोकतो रमणीयतरं ठान’’न्ति। कस्मा देव एवं भणसि, किं न पस्ससि चन्दिमसूरियानं आनुभावं, ननु एतेसं ठानं इतो रमणीयतरन्ति? राजा चक्करतनं पुरक्खत्वा तत्थ अगमासि।
चत्तारो महाराजानो ‘‘मन्धातुमहाराजा आगतो’’ति सुत्वा ‘‘तावमहिद्धिको महाराजा न सक्का युद्धेन पटिबाहितु’’न्ति सकरज्जं निय्यातेसुम्। सो तं गहेत्वा पुन पुच्छि – ‘‘अत्थि नु खो इतो रमणीयतरं ठान’’न्ति। अथस्स तावतिंसभवनं कथयिंसु। ‘‘तावतिंसभवनं, देव, रमणीयं, तत्थ सक्कस्स देवरञ्ञो इमे चत्तारो महाराजानो पारिचारिका दोवारिकभूमियं तिट्ठन्ति। सक्को देवराजा महिद्धिको महानुभावो। तस्सिमानि उपभोगट्ठानानि – योजनसहस्सुब्बेधो वेजयन्तपासादो, पञ्चयोजनसतुब्बेधा सुधम्मदेवसभा, दियड्ढयोजनसतिको वेजयन्तरथो, तथा एरावणो हत्थी, दिब्बरुक्खसहस्सप्पटिमण्डितं नन्दनवनं, चित्तलतावनं, फारुसकवनं, योजनसतुब्बेधो पारिच्छत्तको कोविळारो, तस्स हेट्ठा सट्ठियोजनायामा पञ्ञासयोजनवित्थारा पञ्चदसयोजनुब्बेधा जयसुमनपुप्फवण्णा पण्डुकम्बलसिला, यस्सा मुदुताय सक्कस्स निसीदतो उपड्ढकायो अनुप्पविसती’’ति।
तं सुत्वा राजा तत्थ गन्तुकामो चक्करतनं अब्भुक्किरि। तं आकासे उट्ठहि सद्धिं चतुरङ्गिनिया सेनाय। अथ द्विन्नं देवलोकानं वेमज्झतो चक्करतनं ओतरित्वा पथविया आसन्ने ठाने अट्ठासि सद्धिं परिणायकरतनप्पमुखाय चतुरङ्गिनिया सेनाय। राजा एककोव अत्तनो आनुभावेन तावतिंसभवनं अगमासि। सक्को ‘‘मन्धाता आगतो’’ति सुत्वा तस्स पच्चुग्गमनं कत्वा ‘‘स्वागतं, महाराज, सकं, ते महाराज, अनुसास महाराजा’’ति वत्वा सद्धिं नाटकेहि रज्जं द्वे भागे कत्वा एकं भागमदासि। रञ्ञो तावतिंसभवने पतिट्ठितमत्तस्सेव मनुस्सगन्धसरीरनिस्सन्दादिमनुस्सभावो विगच्छि, देवलोके पवत्तिविपाकदायिनो अपरपरियायवेदनीयस्स कम्मस्स कतोकासत्ता सब्बदा सोळसवस्सुद्देसिकतामालामिलायनादिदेवभावो पातुरहोसि। तस्स सक्केन सद्धिं पण्डुकम्बलसिलाय निसिन्नस्स अक्खिनिमिसनमत्तेन नानत्तं पञ्ञायति। तं असल्लक्खेन्ता देवा सक्कस्स च तस्स च नानत्ते मुय्हन्ति। सो तत्थ दिब्बसम्पत्तिं अनुभवमानो तदा मनुस्सानं असङ्ख्येय्यायुकताय याव छत्तिंस सक्का उपपज्जित्वा चुता, ताव सक्करज्जं कारेत्वा ‘‘किं मे इमिना उपड्ढरज्जेना’’ति अतित्तो कामेहि ततो चवित्वा अत्तनो उय्याने पतितो मनुस्सलोके उतुकक्खळताय वातातपेन फुसितगत्तो कालमकासि। तेन वुत्तं ‘‘देवलोके पन याव छत्तिंसाय इन्दानं आयुप्पमाणं, ताव पणीते कामे परिभुञ्जी’’ति।
पञ्ञत्तिसुत्तवण्णना निट्ठिता।

६. सोखुम्मसुत्तवण्णना

१६. छट्ठे सुखुमलक्खणप्पटिविज्झनकानीति अनिच्चादिसुखुमलक्खणानं पटिविज्झनकानि। सुखुमलक्खणपरिग्गाहकञाणेनाति सुखुमलक्खणपरिग्गाहकेन ञाणेन। परतो जानित्वाति अवसवत्तनेन अञ्ञतो जानित्वा। सङ्खारा हि ‘‘मा भिज्जिंसू’’ति इच्छितापि भिज्जन्तेव, तस्मा ते अवसवत्तिताय परे नाम। सा च नेसं परता अनिच्चदस्सने पाकटा होतीति वुत्तं ‘‘इमिना हि पदेन अनिच्चानुपस्सना कथिता’’ति। सेसं उत्तानमेव।
सोखुम्मसुत्तवण्णना निट्ठिता।

७-१०. पठमअगतिसुत्तादिवण्णना

१७-२०. सत्तमे छन्दागतिन्ति एत्थ सन्धिवसेन सरलोपोति दस्सेन्तो आह ‘‘छन्देन अगति’’न्ति। छन्दाति हेतुम्हि निस्सक्कवचनन्ति आह ‘‘छन्देना’’ति, पेमेनाति अत्थो। छन्दसद्दो हेत्थ तण्हापरियायो, अकुसलच्छन्दपरियायो वा। सेसेसूति ‘‘दोसागतिं गच्छती’’तिआदीसु।
एत्थ च यो ‘‘अयं मे मित्तोति वा, सन्दिट्ठोति वा, ञातकोति वा, लञ्चं वा पन मे देती’’ति छन्दवसेन अस्सामिकं सामिकं करोति, अयं छन्देन अकत्तब्बं करोति नाम। यो ‘‘अयं मे वेरी’’ति चिरकालानुबद्धवेरवसेन वा, तङ्खणुप्पन्नकोधवसेन वा सामिकं अस्सामिकं करोति, अयं दोसेन अकत्तब्बं करोति नाम। यो पन मन्दत्ता मोमूहत्ता यं वा तं वा अयुत्तं अकारणं वत्वा अस्सामिकं सामिकं करोति, अयं मोहेन अकत्तब्बं करोति नाम। यो पन ‘‘अयं राजवल्लभोति वा विसमे चोरादिके विसमानि वा कायदुच्चरितादीनि समादाय वत्तनेन विसमनिस्सितो वा, अनत्थम्पि मे करेय्या’’ति भीतो अस्सामिकं सामिकं करोति, अयं भयेन अकत्तब्बं करोति नाम।
यो पन किञ्चि भाजेन्तो ‘‘अयं मे सन्दिट्ठो वा सम्भत्तो वा’’ति पेमवसेन अतिरेकं देति, ‘‘अयं मे वेरी’’ति दोसवसेन ऊनकं देति , यो मुय्हन्तो दिन्नादिन्नं अजानमानो कस्सचि ऊनं, कस्सचि अधिकं देति, ‘‘अयं इमस्मिं अदीयमाने मय्हं अनत्थम्पि करेय्या’’ति सीतो कस्सचि अतिरेकं देति, सो चतुब्बिधोपि यथानुक्कमेन छन्दागतिआदीनि गच्छन्तो अकत्तब्बं करोति नाम।
निहीयति तस्स यसोति तस्स अगतिगामिनो कित्तियसोपि परिवारयसोपि निहीयति परिहायति। यस्सति तेन कित्तीयतीति हि यसो, कित्ति थुतिघोसो। यस्सति तेन पुरेचरानुचरभावेन परिवारयतीति यसो, परिवारो। अट्ठमनवमदसमानि उत्तानत्थानेव।
चरवग्गो दुतियो।