०१. कम्मकारणवग्गो

॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥
अङ्गुत्तरनिकाये
दुकनिपात-टीका
१. पठमपण्णासकम्
१. कम्मकारणवग्गो

१. वज्जसुत्तवण्णना

१. दुकनिपातस्स पठमे पहारसाधनत्थन्ति दण्डप्पहारस्स सुखसिद्धि-अत्थम्। कञ्जितो निब्बत्तं कञ्जियं, आरनालं, यं बिलङ्गन्तिपि वुच्चति, तं यत्थ सिञ्चति, सा कञ्जियउक्खलिका बिलङ्गथालिका, तंसदिसं कारणं बिलङ्गथालिकम्। सीसकटाहं उप्पाटेत्वाति अयोगुळप्पवेसप्पमाणं छिद्दं कत्वा। सङ्खमुण्डकम्मकारणन्ति सङ्खं विय मुण्डकरणं कम्मकारणम्। राहुमुखकम्मकारणन्ति राहुमुखगतसूरियसदिसकम्मकारणम्।
जोतिमालिकन्ति जोतिमालवन्तं कम्मकारणम्। हत्थपज्जोतिकन्ति हत्थस्स पज्जोतनकम्मकारणम्। एरकवत्तकम्मकारणन्ति एरकवत्तसदिसे सरीरतो चम्मवत्ते उप्पाटनकम्मकारणम्। चीरकवासिककम्मकारणन्ति सरीरतो उप्पाटितवत्तचीरकेहि निवासापनकम्मकारणम्। तं करोन्ता यथा गीवतो पट्ठाय वद्धे कन्तित्वा कटियं ठपेन्ति, एवं गोप्फकतो पट्ठाय कन्तित्वापि कटियमेव ठपेन्ति। अट्ठकथायं पन ‘‘कटितो पट्ठाय कन्तित्वा गोप्फकेसु ठपेन्ती’’ति वुत्तम्। एणेय्यककम्मकारणन्ति एणिमिगसदिसकम्मकारणम्। अयवलयानि दत्वाति अयवलयानि पटिमुञ्चित्वा। अयसूलानि कोट्टेन्तीति कप्परजण्णुककोटीसु अयसूलानि पवेसेन्ति। तन्ति तं तथाकतकम्मकारणं सत्तम्।
बळिसमंसिकन्ति बलिसेहि मंसुप्पाटनकम्मकारणम्। कहापणिकन्ति कहापणमत्तसो छिन्दनकम्मकारणम्। कोट्टेन्तीति छिन्दन्ति। खारापतच्छिकन्ति तच्छेत्वा खारापसिञ्चनकम्मकारणम्। पलिघपरिवत्तिकन्ति पलिघस्स विय परिवत्तनकम्मकारणम्। एकाबद्धं करोन्ति अयसूलस्स कोट्टनेन। पलालपीठकन्ति पलालपीठस्स विय सरीरस्स संवेल्लनकम्मकारणम्। कारणिकाति घातनकारका। पलालवट्टिं विय कत्वाति यथा पलालपीठं करोन्ता पलालं वट्टिं कत्वा संवेल्लनवसेन पुन वेठेन्ति, एवं करोन्तीति अत्थो। छातकसुनखेहीति खुद्दकेहि कोलेय्यकसुनखेहि। ते हि बलवन्ता जवयोगा सूरा च होन्ति। सहस्सभण्डिकन्ति सहस्सत्थविकम्।
याहन्ति यं अहम्। यन्ति च कारणवचनम्। तेनाह ‘‘येन अह’’न्ति। छिन्नमूलकेति तण्हामूलस्स उच्छिन्नत्ता सञ्छिन्नमूलके।
वज्जसुत्तवण्णना निट्ठिता।

२. पधानसुत्तवण्णना

२. दुतिये उभतोब्यूळ्हसङ्गामप्पवेसनसदिसन्ति युद्धत्थाय उभतोरासिकतचतुरङ्गिनिसेनामज्झप्पवेसनसदिसम्। दानञ्च युद्धञ्च समानमाहूति एत्थ कथं पनीदमुभयं समानं? जीवितविनासभीरुको हि युज्झितुं न सक्कोति, भोगक्खयभीरुको दानं दातुं न सक्कोति। ‘‘जीवितञ्च रक्खिस्सामि, युज्झिस्सामी’’ति हि वदन्तो न युज्झति, जीविते पन आलयं विस्सज्जेत्वा ‘‘हत्थपादादिच्छेदो वा होतु मरणं वा, गण्हिस्सामेतं इस्सरिय’’न्ति उस्सहन्तोव युज्झति । ‘‘भोगे च रक्खिस्सामि, दानञ्च दस्सामी’’ति वदन्तोपि न ददाति, भोगेसु पन आलयं पिस्सज्जेत्वा ‘‘महादानं दस्सामी’’ति उस्सहन्तोव देति। एवं दानञ्च युद्धञ्च समं होति। किञ्च भिय्यो – अप्पापि सन्ता बहुके जिनन्ति, यथा च युद्धे अप्पकापि वीरपुरिसा बहुके भीरुपुरिसे जिनन्ति, एवं सद्धादिसम्पन्नो अप्पकम्पि दानं ददन्तो बहुविधं लोभदोसइस्सामच्छरियदिट्ठिविचिकिच्छादिभेदं तप्पटिपक्खं अभिभवति, बहुञ्च दानविपाकं अधिगच्छति। एवम्पि दानञ्च युद्धञ्च समानम्। तेनाह ‘‘अप्पम्पि चे सद्दहानो ददाति, तेनेव सो होति सुखी परत्था’’ति।
अगारस्स हितं कसिगोरक्खादि अगारियं, तं नत्थि एत्थाति अनगारियं, पब्बज्जाति आह ‘‘अगारस्स…पे॰… अनगारियं पब्बज्ज’’न्ति। सब्बूपधिपटिनिस्सग्गत्थायाति एत्थ चत्तारो उपधी – कामुपधि, खन्धुपधि, किलेसुपधि, अभिसङ्खारुपधीति। कामापि हि ‘‘यं पञ्च कामगुणे पटिच्च उप्पज्जति सुखं सोमनस्सं, अयं कामानं अस्सादो’’ति (अ॰ नि॰ ९.३४) एवं वुत्तस्स सुखस्स, तदस्सादनिमित्तस्स वा दुक्खस्स अधिट्ठानभावतो उपधीयति एत्थ सुखन्ति इमिना वचनत्थेन ‘‘उपधी’’ति वुच्चन्ति। खन्धापि खन्धमूलकस्स दुक्खस्स अधिट्ठानभावतो, किलेसापि अपायदुक्खस्स अधिट्ठानभावतो, अभिसङ्खारापि भवदुक्खस्स अधिट्ठानभावतो ‘‘उपधी’’ति वुच्चन्ति। सब्बेसं उपधीनं पटिनिस्सग्गो पहानं एत्थाति सब्बूपधिपटिनिस्सग्गं, निब्बानम्। तेनाह ‘‘सब्बेसं खन्धूपधि…पे॰… निब्बानस्स अत्थाया’’ति।
पधानसुत्तवण्णना निट्ठिता।

३. तपनीयसुत्तवण्णना

३. ततिये तपनीयाति एत्थ कत्तुअत्थे अनीय-सद्दोति आह ‘‘तपन्तीति तपनीया’’ति। तपन्तीति विबाधेन्ति, विहेठेन्तीति अत्थो। तपनं वा दुक्खं, दिट्ठे चेव धम्मे अभिसम्परायञ्च तस्स उप्पादनेन चेव अनुबलप्पदानेन च हिताति तपनीया। अथ वा तपन्ति तेनाति तपनं, अनुतापो, विप्पटिसारोति अत्थो। तस्स हेतुभावतो हिताति तपनीया। अनुसोचतीति विप्पटिसारी हुत्वा कताकतं अनुगम्म सोचति। सोचनञ्हि कतत्ता च होति अकतत्ता च। तथा चेव पाळियं विभत्तम्। नन्दयक्खादीनं वत्थूनि पाकटानीति तानि अदस्सेत्वा द्वेभातिकवत्थुं दस्सेन्तो ‘‘ते किरा’’ति आदिमाह। तत्थ तेति द्वे भातरो। पुन किं मग्गसीति पुन किं इच्छसि।
तपनीयसुत्तवण्णना निट्ठिता।

५. उपञ्ञातसुत्तवण्णना

५. पञ्चमे इमञ्हि धम्मद्वयन्ति कुसलेसु धम्मेसु असन्तुट्ठिता, पधानस्मिं अनोसक्कनसङ्खातं धम्मद्वयम्। इमिनाति ‘‘असन्तुट्ठिता कुसलेसु धम्मेसू’’ति वचनेन। इमं दीपेतीति ‘‘याव सो उप्पज्जति, न तावाहं सन्तुट्ठो अहोसि’’न्ति एतं परियन्तं कत्वा वक्खमानत्थं दीपेति। पधानस्मिन्ति वीरियारम्भे। इममत्थन्ति ‘‘पधानस्मिञ्चा’’तिआदिना वुत्तमत्थम्। वीरियप्पवाहे वत्तमाने अन्तरा एव पटिगमनं निवत्तनं पटिवानं, तदस्स अत्थीति पटिवानी, न पटिवानी अप्पटिवानी, तस्स भावो अप्पटिवानिता, अनोसक्कनाति आह ‘‘अप्पटिवानिताति अप्पटिक्कमना अनोसक्कना’’ति। तत्थ अनोसक्कनाति अप्पटिनिवत्ति।
आगमनीयपटिपदाति समथविपस्सनासङ्खाता पुब्बभागपटिपत्ति। सा हि आगच्छन्ति विसेसमधिगच्छन्ति एताय, आगच्छति वा विसेसाधिगमो एतायाति आगमनीया, सा एव पटिपज्जितब्बतो पटिपदाति आगमनीयपटिपदा। अप्पटिवानपधानन्ति ओसक्कनारहितप्पधानं, अन्तरा अनोसक्कित्वा कतवीरियन्ति अत्थो।
उपञ्ञातसुत्तवण्णना निट्ठिता।

६. संयोजनसुत्तवण्णना

६. छट्ठे संयोजनानं हिता पच्चयभावेनाति संयोजनिया, तेभूमका धम्मा। तेनाह ‘‘दसन्नं संयोजनान’’न्तिआदि। संयोजनिये धम्मे अस्सादतो अनुपस्सति सीलेनाति अस्सादानुपस्सी, तस्स भावो अस्सादानुपस्सिता। निब्बिदानुपस्सिताति एत्थापि एसेव नयो। उक्कण्ठनवसेनाति संयोजनियेसु तेभूमकधम्मेसु निब्बिन्दनवसेन। जननं जाति, खन्धानं पातुभावोति आह ‘‘जातियाति खन्धनिब्बत्तितो’’ति, खन्धानं तत्थ तत्थ भवे अपरापरं निब्बत्तितोति अत्थो। खन्धपरिपाको एकभवपरियापन्नानं खन्धानं पुराणभावो। एकभवपरियापन्नजीवितिन्द्रियप्पबन्धविच्छेदवसेन खन्धानं भेदो इध मरणन्ति आह ‘‘मरणेनाति खन्धभेदतो’’ति। अन्तोनिज्झानं चित्तसन्तापो। परिदेवो नाम ञातिब्यसनादीहि फुट्ठस्स वाचाविप्पलापो। सो च सोकसमुट्ठानोति आह ‘‘तन्निस्सितलालप्पितलक्खणेहि परिदेवेही’’ति। लालप्पितं वाचाविप्पलापो, सो च अत्थतो सद्दोयेव।
दुक्खन्ति इध कायिकं दुक्खं अधिप्पेतन्ति आह ‘‘कायपटिपीळनदुक्खेही’’ति। मनोविघातदोमनस्सेहीति मनसो विघातकरेहि दोमनस्सेहि। ब्यापादसम्पयोगेन मनसो विहननरसञ्हि दोमनस्सम्। भुसो आयासो उपायासो यथा ‘‘भुसमादानं उपादान’’न्ति, सो च अत्थतो ञातिब्यसनादीहि फुट्ठस्स अधिमत्तचेतोदुक्खप्पभावितो दोसोयेव। कायचित्तानञ्हि आयासनवसेन दोसस्सेव पवत्तिआकारो उपायासोति वुच्चति सङ्खारक्खन्धपरियापन्नो। तं चुद्दसहि अकुसलचेतसिकेहि अञ्ञो एको चेतसिकधम्मोति एके। यं विसादोति च वदन्ति।
संयोजनसुत्तवण्णना निट्ठिता।

७. कण्हसुत्तवण्णना

७. सत्तमे यथा ‘‘कण्हा गावी’’तिआदीसु काळवण्णेन समन्नागता ‘‘कण्हा’’ति वुच्चति, न एवं काळवण्णताय धम्मा ‘‘कण्हा’’ति वुच्चन्ति, अथ खो कण्हाभिजातिनिब्बत्तिहेतुतो अप्पभस्सरभावकरणतो वा ‘‘कण्हा’’ति वुच्चन्तीति दस्सेन्तो ‘‘न काळवण्णताया’’तिआदिमाह। कण्हतायाति कण्हाभिजातिताय। कण्हाभिजातीति च अपाया वुच्चन्ति मनुस्सेसु च दोभग्गियम्। सरसेनाति सभावेन। न हिरीयति न लज्जतीति अहिरिको, पुग्गलो, चित्तं, तं सम्पयुत्तधम्मसमुदायो वा। तस्स भावो अहिरिक्कन्ति वत्तब्बे एकस्स क-कारस्स लोपं कत्वा अहिरिकन्ति वुत्तन्ति आह ‘‘अहिरिकन्ति अहिरिकभावो’’ति। न ओत्तप्पतीति अनोत्तापी, पुग्गलो, यथावुत्तधम्मसमुदायो वा, तस्स भावो अनोत्तप्पन्ति आह ‘‘अनोत्तापिभावो’’ति।
कण्हसुत्तवण्णना निट्ठिता।

८. सुक्कसुत्तवण्णना

८. अट्ठमे ‘‘सुक्कं वत्थ’’न्तिआदीसु विय न वण्णसुक्कताय धम्मानं सुक्कता, अथ खो सुक्काभिजातिहेतुतो पभस्सरभावकरणतो चाति दस्सेन्तो ‘‘न वण्णसुक्कताया’’तिआदिमाह। सुक्कतायाति सुक्काभिजातिताय। हिरी पापधम्मे गूथं विय पस्सन्ती जिगुच्छतीति आह ‘‘पापतो जिगुच्छनलक्खणा हिरी’’ति। ओत्तप्पं ते उण्हं विय पस्सन्तं ततो भायतीति वुत्तं ‘‘भायनलक्खणं ओतप्प’’न्ति। इदञ्च हिरोत्तप्पं अञ्ञमञ्ञविप्पयोगी पापतो विमुखभूतञ्च, तस्मा नेसं इदं नानाकरणं – अज्झत्तसमुट्ठाना हिरी, बहिद्धासमुट्ठानं ओत्तप्पम्। अत्ताधिपति हिरी, लोकाधिपति ओतप्पम्। लज्जासभावसण्ठिता हिरी, भयसभावसण्ठितं ओत्तप्पम्। सप्पतिस्सवलक्खणा हिरी, वज्जभीरुकभयदस्साविलक्खणं ओत्तप्पन्ति।
तत्थ अज्झत्तसमुट्ठानं हिरिं चतूहि कारणेहि समुट्ठापेति जातिं पच्चवेक्खित्वा, वयं, सूरभावं, बाहुसच्चं पच्चवेक्खित्वा। कथं? ‘‘पापकरणं नामेतं न जातिसम्पन्नानं कम्मं, हीनजच्चानं केवट्टादीनं कम्मं, मादिसस्स जातिसम्पन्नस्स इदं कातुं न युत्त’’न्ति एवं ताव जातिं पच्चवेक्खित्वा पापं अकरोन्तो हिरिं समुट्ठापेति। तथा ‘‘पापकरणं नामेतं दहरेहि कत्तब्बं कम्मं, मादिसस्स वये ठितस्स इदं कातुं न युत्त’’न्ति एवं वयं पच्चवेक्खित्वा पापं अकरोन्तो हिरिं समुट्ठापेति। तथा ‘‘पापकरणं नामेतं दुब्बलजातिकानं कम्मं, मादिसस्स सूरभावसम्पन्नस्स इदं कातुं न युत्त’’न्ति एवं सूरभावं पच्चवेक्खित्वा पापं अकरोन्तो हिरिं समुट्ठापेति। तथा ‘‘पापकम्मं नामेतं अन्धबालानं कम्मं, न पण्डितानं, मादिसस्स पण्डितस्स बहुस्सुतस्स इदं कातुं न युत्त’’न्ति एवं बाहुसच्चं पच्चवेक्खित्वा पापं अकरोन्तो हिरिं समुट्ठापेति। एवं अज्झत्तसमुट्ठानं हिरिं चतूहि कारणेहि समुट्ठापेति, समुट्ठापेन्तो च हिरिं निस्साय पापकम्मं न करोति।
कथं बहिद्धासमुट्ठानं ओत्तप्पं? ‘‘सचे त्वं पापकम्मं करिस्ससि, चतूसु परिसासु गरहप्पत्तो भविस्ससि, ततो तं सीलवन्तो सब्रह्मचारी विवज्जिस्सन्ती’’ति पच्चवेक्खित्वा बहिद्धासमुट्ठानं ओत्तप्पं निस्साय पापकम्मं न करोति। एवं बहिद्धासमुट्ठानं ओत्तप्पम्।
कथं अत्ताधिपति हिरी? इधेकच्चो कुलपुत्तो अत्तानं अधिपतिं जेट्ठकं कत्वा ‘‘मादिसस्स सद्धापब्बजितस्स बहुस्सुतस्स धुतधरस्स न युत्तं पापकम्मं कातु’’न्ति पापं न करोति। एवं अत्ताधिपति हिरी। तेनाह भगवा ‘‘सो अत्तानंयेव अधिपतिं करित्वा अकुसलं पजहति, कुसलं भावेति, सावज्जं पजहति, अनवज्जं भावेति, सुद्धं अत्तानं परिहरती’’ति (अ॰ नि॰ ३.४०)।
कथं लोकाधिपति ओत्तप्पं? इधेकच्चो कुलपुत्तो लोकं अधिपतिं जेट्ठकं कत्वा ‘‘सचे खो त्वं पापकम्मं करेय्यासि, सब्रह्मचारिनो ताव तं जानिस्सन्ति, महिद्धिका महानुभावा लोके च समणब्राह्मणा देवता च, तस्मा ते न युत्तं पापं कातु’’न्ति पापकम्मं न करोति। यथाह – ‘‘महा खो पनायं लोकसन्निवासो, महन्तस्मिं खो पन लोकसन्निवासे सन्ति समणब्राह्मणा इद्धिमन्तो दिब्बचक्खुका परचित्तविदुनो। ते दूरतोपि पस्सन्ति, आसन्नापि न दिस्सन्ति, चेतसापि चित्तं जानन्ति, तेपि मं एवं जानिस्सन्ति ‘पस्सथ, भो, इमं कुलपुत्तं, सद्धा अगारस्मा अनगारियं पब्बजितो समानो वोकिण्णो विहरति पापकेहि अकुसलेहि धम्मेही’ति। सन्ति देवता इद्धिमन्तिनियो दिब्बचक्खुका परचित्तविदुनियो, ता दूरतोपि पस्सन्ति, आसन्नापि न दिस्सन्ति, चेतसापि चित्तं जानन्ति, तापि मं जानिस्सन्ति ‘पस्सथ, भो, इमं कुलपुत्तं, सद्धा अगारस्मा अनगारियं पब्बजितो समानो वोकिण्णो विहरति पापकेहि अकुसलेहि धम्मेही’ति…पे॰… सो लोकंयेव अधिपतिं करित्वा अकुसलं…पे॰… परिहरती’’ति। एवं लोकाधिपति ओत्तप्पम्।
लज्जासभावसण्ठिताति एत्थ लज्जाति लज्जनाकारो, तेन सभावेन सण्ठिता हिरी। भयन्ति अपायभयं, तेन सभावेन सण्ठितं ओत्तप्पम्। तदुभयं पापपरिवज्जने पाकटं होति। तत्थ यथा द्वीसु अयोगुळेसु एको सीतलो भवेय्य गूथमक्खितो, एको उण्हो आदित्तो। तेसु यथा सीतलं गूथमक्खितत्ता जिगुच्छन्तो विञ्ञुजातिको न गण्हाति, इतरं डाहभयेन। एवं पण्डितो लज्जाय जिगुच्छन्तो पापं न करोति, ओत्तप्पेन अपायभयभीतो पापं न करोति, एवं लज्जासभावसण्ठिता हिरी, भयसभावसण्ठितं ओत्तप्पम्।
कथं सप्पतिस्सवलक्खणा हिरी, वज्जभीरुकभयदस्साविलक्खणं ओत्तप्पं? एकच्चो हि जातिमहत्तपच्चवेक्खणा, सत्थुमहत्तपच्चवेक्खणा, दायज्जमहत्तपच्चवेक्खणा, सब्रह्मचारिमहत्तपच्चवेक्खणाति एवं चतूहि कारणेहि तत्थ गारवेन सप्पतिस्सवलक्खणं हिरिं समुट्ठापेत्वा पापं न करोति। एकच्चो अत्तानुवादभयं, परानुवादभयं, दण्डभयं, दुग्गतिभयन्ति एवं चतूहि कारणेहि वज्जतो भायन्तो वज्जभीरुकभयदस्साविलक्खणं ओत्तप्पं पच्चुपट्ठापेत्वा पापकम्मं न करोति। एत्थ च अज्झत्तसमुट्ठानादिता हिरोत्तप्पानं तत्थ तत्थ पाकटभावेन वुत्ता, न पन नेसं कदाचि अञ्ञमञ्ञविप्पयोगो। न हि लज्जनं निब्भयं, पापभयं वा अलज्जनं अत्थीति। एवमेत्थ वित्थारतो अत्थवण्णना वेदितब्बा।
सुक्कसुत्तवण्णना निट्ठिता।

९. चरियसुत्तवण्णना

९. नवमे लोकन्ति सत्तलोकम्। सन्धारेन्तीति आचारसन्धारणवसेन धारेन्ति। ठपेन्तीति मरियादायं ठपेन्ति। रक्खन्तीति आचारसन्धारणेन मरियादायं ठपेत्वा रक्खन्ति। गरुचित्तीकारवसेन न पञ्ञायेथाति गरुं कत्वा चित्ते करणवसेन न पञ्ञायेथ, अयमाचारो न लब्भेय्य। मातुच्छाति वाति एत्थ इति-सद्दो आद्यत्थो। तेन मातुलानीति वा आचरियभरियाति वा गरूनं दाराति वाति इमे सङ्गण्हाति। तत्थ मातु भगिनी मातुच्छा। मातुलभरिया मातुलानी। गरूनं दारा महापितुचूळपितुजेट्ठभातुआदीनं गरुट्ठानियानं भरिया। यथा अजेळकातिआदीसु अयं सङ्खेपत्थो – यथा अजेळकादयो तिरच्छाना हिरोत्तप्परहिता माताति सञ्ञं अकत्वा भिन्नमरियादा सब्बत्थ सम्भेदेन वत्तन्ति, एवमयं मनुस्सलोको यदि लोकपालधम्मा न भवेय्युं, सब्बत्थ सम्भेदेन वत्तेय्य। यस्मा पनिमे लोकपालकधम्मा लोकं पालेन्ति, तस्मा नत्थि सम्भेदोति।
चरियसुत्तवण्णना निट्ठिता।

१०. वस्सूपनायिकसुत्तवण्णना

१०. दसमे अपञ्ञत्ताति अननुञ्ञाता, अविहिता वा। वस्सेति वस्सारत्तं सन्धाय वदति, उतुवस्सेति हेमन्तं सन्धाय। एकिन्द्रियं जीवं विहेठेन्ताति रुक्खलतादीसु जीवसञ्ञिताय एवमाहंसु। एकिन्द्रियन्ति च कायिन्द्रियं अत्थीति मञ्ञमाना वदन्ति। सङ्घातं आपादेन्ताति विनासं आपादेन्ता। संकसायिस्सन्तीति अप्पोस्सुक्का निबद्धवासं वसिस्सन्ति। अपरज्जुगताय आसाळ्हिया उपगन्तब्बाति एत्थ अपरज्जु गताय अस्साति अपरज्जुगता, तस्सा अपरज्जुगताय अतिक्कन्ताय, अपरस्मिं दिवसेति अत्थो, तस्मा आसाळ्हिपुण्णमाय अनन्तरे पाटिपददिवसे उपगन्तब्बाति एवमेत्थ अत्थो दट्ठब्बो। मासगताय आसाळ्हिया उपगन्तब्बाति मासो गताय अस्साति मासगता, तस्सा मासगताय अतिक्कन्ताय, मासे परिपुण्णेति अत्थो। तस्मा आसाळ्हिपुण्णमतो पराय पुण्णमाय अनन्तरे पाटिपददिवसे उपगन्तब्बाति अत्थो दट्ठब्बो।
वस्सूपनायिकसुत्तवण्णना निट्ठिता।
कम्मकारणवग्गवण्णनाय लीनत्थप्पकासना निट्ठिता।