२०. अमतवग्गवण्णना

२०. अमतवग्गवण्णना
६००-६११. नत्थि एत्थ मतं मरणं विनासोति अमतं, निब्बानन्ति आह – ‘‘मरणविरहितं निब्बानं परिभुञ्जन्ती’’ति। अमतस्स वा निब्बानस्स अधिगमहेतुताय अमतसदिसअतप्पकसुखपतितताय च कायगतासति ‘‘अमत’’न्ति वुत्ता। परिभुञ्जन्तीति झानसमापज्जनेन वळञ्जन्ति। विरद्धन्ति अनधिगमेन विरज्झितम्। तेनाह – ‘‘विराधितं नाधिगत’’न्ति। आरद्धन्ति साधितं निप्फादितम्। तञ्च परिपुण्णं नाम होतीति आह – ‘‘आरद्धन्ति परिपुण्ण’’न्ति। पमादिंसूति कालब्यत्तयेनेदं वुत्तन्ति आह – ‘‘पमज्जन्ती’’ति।
अमतवग्गवण्णना निट्ठिता।
इति मनोरथपूरणिया अङ्गुत्तरनिकाय-अट्ठकथाय
एककनिपातवण्णनाय अनुत्तानत्थदीपना समत्ता।
पठमो भागो निट्ठितो।