१४. एतदग्गवग्गो

१४. एतदग्गवग्गो

(१४) १. पठमएतदग्गवग्गो

एतदग्गपदवण्णना

१८८. एतदग्गेसु पठमवग्गस्स पठमे आदिम्हि दिस्सतीति एत्थ अग्गसद्दोति आनेत्वा योजेतब्बम्। अज्जतग्गेति अज्जदिवसं आदिं कत्वाति अत्थो। अङ्गुलग्गेनाति अङ्गुलिकोटिया। अम्बिलग्गन्ति अम्बिलकोट्ठासो। कोटिभूताति परमकोटिभूता तस्मिं ठाने तादिसानं अञ्ञेसं अभावतो। ततो एव सेट्ठभूतातिपि अग्गा। एतदग्गसन्निक्खेपोति एतदग्गे ठपनं अट्ठुप्पत्तिआदीहि चतूहिपि कारणेहि। महापञ्ञताय थेरेन एतदग्गट्ठानस्स लद्धभावं वित्थारतो दस्सेतुं – ‘‘कथ’’न्तिआदिमाह। द्वे पदन्तरानीति कण्डम्बमूले युगन्धरपब्बतेति द्वीसु ठानेसु द्वे पदानि दस्सेत्वा। मुण्डपीठकन्ति यं सत्तङ्गं पञ्चङ्गं वा न होति, केवलं मुण्डकपीठं, तं सन्धायेतं वुत्तम्। अवत्थरित्वा निसीदीति बुद्धानुभावेन अज्झोत्थरित्वा निसीदि। तेनाह – ‘‘एवं निसीदन्तो’’तिआदि। कायसक्खिं कत्वाति नामकायेन देसनाय सम्पटिच्छनवसेन सक्खिभूतं कत्वा। कुसला धम्मा अकुसला धम्मा अब्याकता धम्माति इति-सद्दो आद्यत्थो, तेन सब्बं अभिधम्मदेसनं सङ्गण्हाति।
पाटिहारियट्ठानेति यमकपाटिहारियस्स कतट्ठाने। पस्सथाति तेसं बहुभावं सन्धाय वुत्तम्। अस्साति मनुस्ससमूहस्स एकभावम्। आकप्पन्ति आकारम्। महाजनोति सदेवके लोके सब्बो महाजनो। यथा निरयदस्सनं संवेगजननत्थं, एवं देवलोकदस्सनम्पि संवेगजननत्थमेव ‘‘अनुपुब्बिकथायं सग्गकथा विय एवं सब्बसम्पत्तिसमुपेतोपि सग्गो अनिच्चो अद्धुवो चवनधम्मो’’ति। सज्जेत्वाति समपण्णासाय मुच्छनाहि यथा कामेन निवादेतुं सक्का, एवं सज्जेत्वा।
पुथुज्जनपञ्चकं पञ्हन्ति पुथुज्जनपञ्हं आदिं कत्वा पवत्तितं खीणासवपञ्हपरियन्तं पञ्हपञ्चकम्। पठमं…पे॰… पुच्छीति पुथुज्जनविसये पञ्हं पुच्छि। पटिसम्भिदा यथाभिनीहारं यथासकं विपस्सनाभिनीहारेन पठमभूमियादयो विय पवत्तितविसयाति वुत्तं – ‘‘ते अत्तनो अत्तनो पटिसम्भिदाविसये ठत्वा कथयिंसू’’ति। बुद्धविसये पञ्हं पुच्छीति –
‘‘ये च सङ्खातधम्मासे, ये च सेखा पुथू इध।
तेसं मे निपको इरियं, पुट्ठो पब्रूहि मारिसा’’ति॥ (सु॰ नि॰ १०४४) –
इदं पञ्हं पुच्छि। तत्थ सङ्खातधम्माति सङ्खाता ञाता चतुसच्चधम्मा, ये च सङ्खातधम्मा चतूहि मग्गेहि पटिविद्धचतुसच्चधम्माति अत्थो। इमिना असेक्खा कथिता। पुथु-सद्दो उभयत्थपि योजेतब्बो ‘‘ये पुथू सङ्खातधम्मा, ये च पुथू सेखा’’ति। तेसन्ति तेसं द्विन्नं सेक्खासेक्खपुग्गलानं मे पुट्ठोति योजेतब्बं, मया पुट्ठोति अत्थो। इरियन्ति सेक्खासेक्खभूमिया आगमनप्पटिपदम्। इरियति गच्छति सेक्खभूमिं असेक्खभूमिञ्च एतायाति इरिया, तं तेसं इरियं आगमनप्पटिपदं मया पुट्ठो पब्रूहि कथेहीति अत्थो। एवं भगवा बुद्धविसये पञ्हं पुच्छित्वा ‘‘इमस्स नु खो, सारिपुत्त, संखित्तेन भासितस्स कथं वित्थारेन अत्थो दट्ठब्बो’’ति आह। थेरो पञ्हं ओलोकेत्वा ‘‘सत्था मं सेक्खासेक्खानं भिक्खूनं आगमनप्पटिपदं पुच्छती’’ति पञ्हे निक्कङ्खो हुत्वा ‘‘आगमनप्पटिपदा नाम खन्धादिवसेन बहूहिपि मुखेहि सक्का कथेतुं, कतराकारेन नु खो कथेन्तो सत्थु अज्झासयं गण्हितुं सक्खिस्सामी’’ति अज्झासये कङ्खि, तं सन्धायेतं वुत्तं – ‘‘धम्मसेनापति…पे॰… न सक्कोती’’ति। पुच्छितपञ्हं विस्सज्जेतुं पटिभाने असति दिसाविलोकनं सत्तानं सभावोति दस्सेन्तो, ‘‘पुरत्थिम…पे॰.. नासक्खी’’ति आह। तत्थ पञ्हुप्पत्तिट्ठानन्ति पञ्हुप्पत्तिकारणम्।
थेरस्स किलमनभावं जानित्वाति ‘‘सारिपुत्तो पञ्हे निक्कङ्खो, अज्झासये मे कङ्खमानो किलमती’’ति थेरस्स किलमनभावं ञत्वा। चतुमहाभूतिककायपरिग्गहन्ति एतेन खन्धमुखेन नामरूपपरिग्गहो वुत्तो। ‘‘भूतमिदन्ति, सारिपुत्त, समनुपस्ससी’’ति हि वदन्तेन भगवता खन्धवसेन नामरूपपरिग्गहो दस्सितो। एवं किरस्स भगवतो अहोसि ‘‘सारिपुत्तो मया नये अदिन्ने कथेतुं न सक्खिस्सति, दिन्ने पन नये ममज्झासयं गहेत्वा खन्धवसेन कथेस्सती’’ति। थेरस्स सह नयदानेन सो पञ्हो नयसतेन नयसहस्सेन उपट्ठासि। तेनाह – ‘‘अञ्ञातं भगवा, अञ्ञातं सुगता’’ति।
अरूपावचरे पटिसन्धि नाम न होतीति बोधिसम्भारसम्भरणस्स अनोकासभावतो वुत्तम्। तेनाह – ‘‘अभब्बट्ठानत्ता’’ति, लद्धब्याकरणानं बोधिसत्तानं उप्पत्तिया अभब्बदेसत्ताति अत्थो । रूपावचरे निब्बत्तीति कम्मवसितासम्भवतो अरूपावचरे अनिब्बत्तित्वा रूपावचरे निब्बत्ति।
परोसहस्सन्तिआदिना परोसहस्सजातकं दस्सेति। तत्थ परोसहस्सम्पीति अतिरेकसहस्सम्पि। समागतानन्ति सन्निपतितानं भासितस्स अत्थं जानितुं असक्कोन्तानं बालानम्। कन्देय्युं ते वस्ससतं अपञ्ञाति ते एवं समागता अपञ्ञा इमे बालत्ता ससा विय वस्ससतम्पि वस्ससहस्सम्पि रोदेय्युं परिदेवेय्युम्। रोदमानापि पन अत्थं वा कारणं वा नेव जानेय्युन्ति दीपेति। एकोव सेय्यो पुरिसो सपञ्ञोति एवरूपानं बालानं परोसहस्सतोपि एको पण्डितपुरिसोव सेय्यो वरतरोति अत्थो। कीदिसो सपञ्ञोति आह – ‘‘यो भासितस्स विजानाति अत्थ’’न्ति, अयं जेट्ठन्तेवासिको विय यो भासितस्स अत्थं जानाति, सो तादिसो सपञ्ञो वरतरोति अत्थो। दुतिये परोसतजातके झायेय्युन्ति याथावतो अत्थं जानितुं समाहिता हुत्वा चिन्तेय्युम्। सेसमेत्थ वुत्तनयमेव।
ततियजातके ये सञ्ञिनोति ठपेत्वा नेवसञ्ञानासञ्ञायतनलाभिनो अवसेसचित्तकसत्ते दस्सेति। तेपि दुग्गताति तस्सा नेवसञ्ञानासञ्ञायतनसमापत्तिया अलाभतो तेपि दुग्गता दुक्खं उपगता सञ्ञीभवे। ‘‘सञ्ञा रोगो सञ्ञा गण्डो सञ्ञा सल्ल’’न्ति (म॰ नि॰ ३.२४) हि ते सञ्ञाय आदीनवदस्सिनो। येपि असञ्ञिनोति असञ्ञीभवे निब्बत्ते अचित्तकसत्ते दस्सेति। तेपि इमिस्सायेव समापत्तिया अलाभतो दुग्गतायेव। झानसुखं अनङ्गणं निद्दोसं यथावुत्तदोसाभावतो। बलवचित्तेकग्गतासभावेनपि तं अनङ्गणं नाम जातम्। नेवसञ्ञी नासञ्ञीति आहाति अतीते किर बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो अरञ्ञायतने कालं करोन्तो अन्तेवासिकेहि पुट्ठो ‘‘नेवसञ्ञी नासञ्ञी’’ति आह। पुरिमजातके वुत्तनयेनेव तापसा जेट्ठन्तेवासिकस्स कथं न गण्हिंसु। बोधिसत्तो आभस्सरतो आगन्त्वा आकासे ठत्वा इमं गाथमाह। तेन वुत्तं – ‘‘सेसं वुत्तनयेनेव वेदितब्ब’’न्ति।
चतुत्थजातके (जा॰ १.१.१३५) चन्दस्स विय आभा एतस्साति चन्दाभं, ओदातकसिणम्। सूरियाभन्ति सूरियस्स विय आभा एतस्साति सूरियाभं, पीतकसिणम्। योध पञ्ञाय गाधतीति यो पुग्गलो इध सत्तलोके इदं कसिणद्वयं पञ्ञाय गाधति, आरम्मणं कत्वा अनुप्पविसति, तत्थ वा पतिट्ठहति। अवितक्केन दुतियज्झानेन आभस्सरूपगो होतीति सो पुग्गलो तथा कत्वा पटिलद्धेन दुतियेन झानेन आभस्सरब्रह्मलोकूपगो होति। सेसं पुरिमनयेनेव वेदितब्बन्ति इमिना इमं दस्सेति (जा॰ अट्ठ॰ १.१.१३५ चन्दाभजातकवण्णना) – अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो अरञ्ञायतने कालं करोन्तो अन्तेवासिकेहि पुच्छितो ‘‘चन्दाभं सूरियाभ’’न्ति वत्वा आभस्सरे निब्बत्तो। तापसा जेट्ठन्तेवासिकस्स न सद्दहिंसु। बोधिसत्तो आगन्त्वा आकासे ठितो इमं गाथं अभासि।
पञ्चमजातके आसीसेथेवाति आसाच्छेदं अकत्वा अत्तनो कम्मेसु आसं करेय्येव। न निब्बिन्देय्याति न निब्बेदं उप्पादेय्य, न उक्कण्ठेय्याति अत्थो। वोति निपातमत्तम्। यथा इच्छिन्ति अहञ्हि सट्ठिहत्था नरका उट्ठानं इच्छिं, सोम्हि तथेव जातो, ततो उट्ठितोयेवाति दीपेति।
अतीते (जा॰ अट्ठ॰ ४.१३.सरभमिगजातकवण्णना) किर बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो सरभमिगयोनियं निब्बत्तित्वा अरञ्ञे पटिवसति। राजा मिगवित्तको अहोसि थामसम्पन्नो। एकदिवसं गन्त्वा अमच्चे आह – ‘‘यस्स पस्सेन मिगो पलायति, तेनेव सो दातब्बो’’ति। अथेकदिवसं सरभमिगो उट्ठाय रञ्ञो ठितट्ठानेन पलायि। अथ नं अमच्चा उप्पण्डेसुम्। राजा चिन्तेसि – ‘‘इमे मं परिहासन्ति, मम पमाणं न जानन्ती’’ति गाळ्हं निवासेत्वा पत्तिकोव खग्गं आदाय ‘‘सरभं गण्हिस्सामी’’ति वेगेन पक्खन्दि। अथ नं दिस्वा तीणि योजनानि अनुबन्धि। सरभो अरञ्ञं पाविसि। राजापि पाविसियेव। तत्थ सरभमिगस्स गमनमग्गे सट्ठिहत्थमत्तो महापूतिपातनरकआवाटो अत्थि, सो तिंसहत्थमत्तं उदकेन पुण्णो तिणेहि च पटिच्छन्नो। सरभो उदकगन्धं घायित्वाव आवाटभावं ञत्वा थोकं ओसक्कित्वा गतो। राजा पन उजुकमेव आगच्छन्तो तस्मिं पति।
सरभो तस्स पदसद्दं असुणन्तो निवत्तित्वा तं अपस्सन्तो ‘‘नरकआवाटे पतितो भविस्सती’’ति ञत्वा आगन्त्वा ओलोकेन्तो तं गम्भीरे उदके अप्पतिट्ठे किलमन्तं दिस्वा तेन कतापराधं हदये अकत्वा सञ्जातकारुञ्ञो ‘‘मा मयि पस्सन्ते वराको नस्सतु, इमम्हा तं दुक्खा मोचेस्सामी’’ति आवाटतीरे ठितो ‘‘मा भायि, महाराज, अहं तं दुक्खा मोचेस्सामी’’ति वत्वा अत्तनो पियपुत्तं उद्धरितुं उस्साहं करोन्तो विय तस्सुद्धरणत्थाय सिलाय योग्गं कत्वा ‘‘विज्झिस्सामी’’ति आगतं राजानं सट्ठिहत्था नरका उद्धरित्वा अस्सासेत्वा पिट्ठिं आरोपेत्वा अरञ्ञा नीहरित्वा सेनाय अविदूरे ओतारेत्वा ओवादमस्स दत्वा पञ्चसु सीलेसु पतिट्ठापेसि। राजा सेनङ्गपरिवुतो नगरं गन्त्वा ‘‘इतो पट्ठाय सकलरट्ठवासिनो पञ्च सीलानि रक्खन्तू’’ति धम्मभेरिं चरापेसि। महासत्तेन पन अत्तनो कतगुणं कस्सचि अकथेत्वा सायं नानग्गरसभोजनं भुञ्जित्वा अलङ्कतसयने सयित्वा पच्चूसकाले महासत्तस्स गुणं सरित्वा उट्ठाय सयनपिट्ठे पल्लङ्केन निसीदित्वा पीतिपुण्णेन हदयेन उदानं उदानेन्तो ‘‘आसीसेथेव पुरिसो’’तिआदिना इमा छ गाथा अभासि।
तत्थ अहिता हिता चाति दुक्खफस्सा सुखफस्सा च, मरणफस्सा, जीवितफस्सातिपि अत्थो। सत्तानञ्हि मरणफस्सो अहितो, जीवितफस्सो हितो। तेसं अचिन्तितो मरणफस्सो आगच्छतीति दस्सेति । अचिन्तितम्पीति मया ‘‘आवाटे पतिस्सामी’’ति न चिन्तितं, ‘‘सरभं मारेस्सामी’’ति चिन्तितम्। इदानि पन मे चिन्तितं नट्ठं, अचिन्तितमेव जातन्ति उदानवसेन वदति। भोगाति यसपरिवारा, एते चिन्तामया न होन्ति। तस्मा ञाणवता वीरियमेव कातब्बन्ति वदति। वीरियवतो हि अचिन्तितम्पि होतियेव।
तस्सेतं उदानं उदानेन्तस्सेव अरुणं उट्ठहि। पुरोहितो पातोव सुखसेय्यपुच्छनत्थं आगन्त्वा द्वारे ठितो तस्स उदानगीतसद्दं सुत्वा चिन्तेसि – ‘‘राजा हिय्यो मिगवं अगमासि, तत्थ सरभमिगं विद्धो भविस्सति, तेन मञ्ञे उदानं उदानेती’’ति। एवं ब्राह्मणस्स रञ्ञो परिपुण्णब्यञ्जनं उदानं सुत्वा सुमज्जिते आदासे मुखं ओलोकेन्तस्स छाया विय रञ्ञा च सरभेन च कतकारणं पाकटं अहोसि, सो नखग्गेन द्वारं आकोटेसि। राजा ‘‘को एसो’’ति पुच्छि। अहं, देव, पुरोहितोति। अथस्स द्वारं विवरित्वा ‘‘इतो एहाचरिया’’ति आह। सो पविसित्वा राजानं जयापेत्वा एकमन्तं ठितो ‘‘अहं, महाराज, तया अरञ्ञे कतकारणं जानामि, त्वं एकं सरभमिगं अनुबन्धन्तो नरके पतितो, अथ नं सो सरभो सिलाय योग्गं कत्वा नरकतो उद्धरि, सो त्वं तस्स गुणं सरित्वा उदानं उदानेसी’’ति वत्वा ‘‘सरभं गिरिदुग्गस्मि’’न्तिआदिना द्वे गाथा अभासि।
तत्थ अनुसरीति अनुबन्धि। विक्कन्तन्ति उद्धरणत्थाय कतपरक्कमम्। अनुजीवसीति उपजीवसि, तस्सानुभावेन तया जीवितं लद्धन्ति अत्थो। समुद्धरीति उद्धरणं अकासि। सिलाय योग्गं सरभो करित्वाति सिलाय सोपानसदिसाय नरकतो उद्धरणयोग्गतं करित्वा। अलीनचित्तन्ति सङ्कोचं अप्पत्तचित्तम्। त मिगं वदेसीति सुवण्णसरभमिगं इध सिरिसयने निपन्नो वण्णेसि। तं सुत्वा राजा, ‘‘अयं मया सद्धिं न मिगवं आगतो, सब्बञ्च पवत्तिं जानाति, कथं नु खो जानाति, पुच्छिस्सामि न’’न्ति चिन्तेत्वा – ‘‘किं त्वं नु तत्थेवा’’ति नवमगाथमाह । तत्थ भिंसरूपन्ति किं नु ते ञाणं बलवजातिकं, तेनेतं जानासीति वदति। ब्राह्मणो ‘‘नाहं सब्बञ्ञुबुद्धो, ब्यञ्जनं अमक्खेत्वा तया कथितगाथाय पन मय्हं अत्थो उपट्ठाती’’ति दीपेन्तो ‘‘न चेवह’’न्ति दसमगाथमाह । तत्थ सुभासितानन्ति ब्यञ्जनं अमक्खेत्वा सुट्ठु भासितानम्। अत्थं तदानेन्तीति यो तेसं अत्थो, तं आनेन्ति उपधारेन्तीति अत्थो। तदा पुरोहितो धम्मसेनापति अहोसि। तेनेवाह – ‘‘अतीतेपी’’तिआदि। सेसं उत्तानत्थमेव।

अञ्ञासिकोण्डञ्ञत्थेरवत्थु

अञ्ञासिकोण्डञ्ञत्थेरादयोतिआदीसु पन याथावसरसगुणवसेनाति यथासभावगुणवसेन। पब्बज्जावसेन पटिवेधवसेन सुचिरं सुनिपुणं रत्तिन्दिवपरिच्छेदजाननवसेन च रत्तञ्ञुता वेदितब्बाति तं दस्सेन्तो ‘‘ठपेत्वा हि सम्मासम्बुद्ध’’न्तिआदिमाह। पाकटोव होतीति सतिपञ्ञावेपुल्लप्पत्तिको पाकटो विभूतो होति। अञ्ञासिकोण्डञ्ञोति सावकेसु सब्बपठमं चत्तारि अरियसच्चानि ञातकोण्डञ्ञो। सब्बेसुपि एतदग्गेसूति सब्बेसुपि एतदग्गसुत्तेसु, सब्बेसु वा एतदग्गट्ठपनेसु।
धुरपत्तानीति पत्तानं पमुखभूतानि बाहिरपत्तानि। नवुतिहत्थानीति मज्झिमपुरिसस्स हत्थेन नवुतिरतनानि। पदुमेनेव तं तं पदेसं उत्तरति अतिक्कमतीति पदुमुत्तरो, भगवा। गन्धदाममालादामादीहीति आदिसद्देन पत्तदामादिं सङ्गण्हाति। तत्थ गन्धदामेहि कतमाला गन्धदामम्। लवङ्गतक्कोलजातिपुप्फादीहि कतमाला मालादामम्। तमालपत्तादीहि कतमाला पत्तदामम्। वङ्गपट्टेति वङ्गदेसे उप्पन्नघनसुखुमवत्थे। उत्तमसुखुमवत्थन्ति कासिकवत्थमाह।
तेपरिवट्टधम्मचक्कप्पवत्तनसुत्तन्तपरियोसानेति एत्थ ‘‘इदं दुक्खं अरियसच्च’’न्तिआदिना सच्चवसेन, ‘‘दुक्खं अरियसच्चं परिञ्ञेय्य’’न्तिआदिना किच्चवसेन, ‘‘दुक्खं अरियसच्चं परिञ्ञात’’न्तिआदिना कतवसेन च तीहि आकारेहि परिवट्टेत्वा चतुन्नं सच्चानं देसितत्ता तयो परिवट्टा एतस्स अत्थीति तिपरिवट्टं, तिपरिवट्टमेव तेपरिवट्टं, तेपरिवट्टञ्च तं धम्मचक्कप्पवत्तनञ्चाति तेपरिवट्टधम्मचक्कप्पवत्तनं, तदेव सुत्तन्तं, तस्स परियोसानेति अत्थो।
सालिगब्भं फालेत्वा आदायाति सालिगब्भं फालेत्वा तत्थ लब्भमानं सालिखीररसं आदाय। अनुच्छविकन्ति बुद्धानं अनुच्छविकं खीरपायसं पचापेम। वेणियो पुरिसभाववसेन बन्धित्वा कलापकरणे कलापग्गम्। खले कलापानं ठपनदिवसे खलग्गम्। मद्दित्वा वीहीनं रासिकरणदिवसे खलभण्डग्गम्। कोट्ठेसु हि धञ्ञस्स पक्खिपनदिवसे कोट्ठग्गम्।
द्वे गतियोति द्वे एव निप्फत्तियो, द्वे निट्ठाति अत्थो। तस्मिं कुमारे सब्बञ्ञुतं पत्तेति कोण्डञ्ञमाणवस्सेव लद्धियं ठत्वा इतरेपि छ जना पुत्ते अनुसासिंसु। बोधिरुक्खमूले पाचीनपस्सं अचलट्ठानं नाम, यं ‘‘वजिरासन’’न्तिपि वुच्चति। महतं महतियो वहतीति ‘‘पाचीनमुखो’’ति अवत्वा ‘‘पाचीनलोकधातुअभिमुखो’’ति वुत्तम्। मंसचक्खुपि लोकनाथस्स अप्पटिघातं महाविसयञ्चाति। चतुरङ्गसमन्नागतन्ति ‘‘कामं तचो च न्हारु च, अट्ठि च अवसिस्सतू’’तिआदिना (म॰ नि॰ २.१८४; सं॰ नि॰ २.२२, २३७; अ॰ नि॰ २.५; महानि॰ १९६) वुत्तचतुरङ्गसमन्नागतम्।
इदं पन सब्बमेवाति ‘‘कस्स नु खो अहं पठमं धम्मं देसेस्सामी’’तिआदिनयप्पवत्तं (म॰ नि॰ १.२८४; २.३४१; महाव॰ १०) सब्बमेव। परिवितक्कमत्तमेव तथा अत्थसिद्धिया अभावतो। पुप्फितफलितं कत्वाति अभिञ्ञापटिसम्भिदाहि सब्बपालिफुल्लं, मग्गफलेहि सब्बसो फलभारभरितञ्च करोन्तो पुप्फितं फलितं कत्वा। अपक्कमितुकामो हुत्वाति द्वेपि अग्गसावके अत्तनो निपच्चकारं करोन्ते दिस्वा तेसं गुणातिरेकतं बहु मञ्ञन्तो बुद्धानं सन्तिका अपक्कमितुकामो हुत्वा। तत्थेवाति छद्दन्तदहतीरेयेव।

सारिपुत्त-मोग्गल्लानत्थेरवत्थु

१८९-१९०. दुतियततियेसु इद्धिमन्तानन्ति एत्थ मन्त-सद्दो अतिसयत्थविसयोति थेरस्स अतिसयिकइद्धितं दस्सेतुं – ‘‘इद्धिया सम्पन्नान’’न्ति वुत्तम्। सह पंसूहि कीळिंसूति सहपंसुकीळिता। इधलोकत्तभावमेवाति दिट्ठधम्मिकअत्तभावमेव। सोळस पञ्ञा पटिविज्झित्वा ठितोति मज्झिमनिकाये अनुपदसुत्तन्तदेसनाय ‘‘महापञ्ञो, भिक्खवे, सारिपुत्तो, पुथुपञ्ञो, भिक्खवे, सारिपुत्तो, हासपञ्ञो, भिक्खवे, सारिपुत्तो, जवनपञ्ञो, भिक्खवे, सारिपुत्तो, तिक्खपञ्ञो, भिक्खवे, सारिपुत्तो, निब्बेधिकपञ्ञो, भिक्खवे, सारिपुत्तो’’ति (म॰ नि॰ ३.९३) एवमागता महापञ्ञादिका छ, तस्मिंयेव सुत्ते आगता नवानुपुब्बविहारसमापत्तिपञ्ञा, अरहत्तमग्गपञ्ञाति इमा सोळसविधा पञ्ञा पटिविज्झित्वा सच्छिकत्वा ठितो।
पञ्हसाकच्छन्ति पञ्हस्स पुच्छनवसेन विस्सज्जनवसेन च साकच्छं करोति। अत्थिकेहि उपञ्ञातं मग्गन्ति एतं अनुबन्धनस्स कारणवचनम्। इदञ्हि वुत्तं होति – यंनूनाहं इमं भिक्खुं पिट्ठितो पिट्ठितो अनुबन्धेय्यम्। कस्मा? यस्मा इदं पिट्ठितो पिट्ठितो अनुबन्धनं नाम अत्थिकेहि उपञ्ञातं मग्गं, ञातो चेव उपगतो च मग्गोति अत्थो। अथ वा अत्थिकेहि अम्हेहि मरणे सति अमतेनपि भवितब्बन्ति एवं केवलं अत्थीति उपञ्ञातं, अनुमानञाणेन उपगन्त्वा ञातं निब्बानं नाम अत्थि, तं मग्गन्तो परियेसन्तोति एवम्पेत्थ अत्थो दट्ठब्बो।
नेसं परिसायाति द्विन्नं अग्गसावकानं परिवारभूतपरिसाय। द्वे अग्गसावकेति सारिपुत्तमोग्गल्लाने द्वे महानुभावे सावके। ठानन्तरेति अग्गसावकत्तसञ्ञिते ठानन्तरे ठपेसि। कस्मा पनेत्थ ‘‘अग्गसावके’’ति अवत्वा ‘‘महासावके’’ति वुत्तम्। यदि अञ्ञेपि महाथेरा अभिञ्ञातादिगुणविसेसयोगेन ‘‘महासावका’’ति वत्तब्बतं लभन्ति, इमेयेव पन सावकेसु अनञ्ञसाधारणभूता विसेसतो ‘‘महासावका’’ति वत्तब्बाति दस्सनत्थं ‘‘द्वेपि महासावके’’ति वुत्तम्।

महाकस्सपत्थेरवत्थु

१९१. चतुत्थे यस्मा धुतवादधुतधम्मधुतङ्गानि धुतमूलकानि, तस्मा ‘‘धुतो वेदितब्बो’’ति आरद्धं, तत्थ किलेसे धुनि धुतवाति धुतो, धुतकिलेसो पुग्गलो, किलेसधुननो वा धम्मो, किलेसधुननो धम्मोति च सपुब्बभागो अरियमग्गो दट्ठब्बो। तं धुतसञ्ञितं किलेसधुननधम्मं वदति, परे तत्थ पतिट्ठापेतीति धुतवादो। चतुक्कञ्चेत्थ सम्भवतीति तं दस्सेतुं – ‘‘एत्थ पना’’तिआदि आरद्धम्। तयिदन्ति निपातो, तस्स सो अयन्ति अत्थो। धुतभूतस्स धुतभूता धम्मा धुतधम्मा। अप्पिच्छता सन्तुट्ठिता हेट्ठा वुत्ता एव । किलेसे सम्मा लिखति तच्छतीति सल्लेखो, किलेसजेगुच्छी, तस्स भावो सल्लेखता। द्वीहिपि कामेहि विविच्चतीति पविवेको, योनिसोमनसिकारबहुलो पुग्गलो, तस्स भावो पविवेकता। इमिना सरीरट्ठपनमत्तेन अत्थीति इदमट्ठि त्थ-कारस्स ट्ठ-कारं कत्वा, तस्स भावो इदमट्ठिता, इमेहि वा कुसलधम्मेहि अत्थि इदमट्ठि, येन ञाणेन ‘‘पब्बजितेन नाम पंसुकूलिकङ्गादीसु पतिट्ठितेन भवितब्ब’’न्ति यथानुसिट्ठं धुतगुणे समादियति चेव परिहरति च, तं ञाणं इदमट्ठिता। तेनाह – ‘‘इदमट्ठिता ञाणमेवा’’ति। धुतधम्मा नामाति धुतङ्गसेवनाय पटिपक्खभूतानं पापधम्मानं धुननवसेन पवत्तिया धुतोति लद्धनामाय धुतङ्गचेतनाय उपकारका धम्माति कत्वा धुतधम्मा नाम । अनुपतन्तीति तदन्तोगधा तप्परियापन्ना होन्ति तदुभयस्सेव पवत्तिविसेसभावतो। पटिक्खेपवत्थूसूति धुतङ्गसेवनाय पटिक्खिपितब्बवत्थूसु पहातब्बवत्थूसु।
पंसुकूलिकङ्गं…पे॰… नेसज्जिकङ्गन्ति उद्देसोपि पेय्यालनयेन दस्सितो। यदेत्थ वत्तब्बं, तं सब्बं विसुद्धिमग्गे (विसुद्धि॰ १.२२ आदयो) वित्थारतो वुत्तम्। धुतवादग्गहणेनेव थेरस्स धुतभावोपि गहितो होतीति ‘‘धुतवादान’’न्तेव वुत्तम्। अयं महाति अभिनीहारादिमहन्ततायपि सासनस्स उपकारितायपि अयं थेरो महा, गुणमहन्तताय पसंसावचनमेव वा एतं थेरस्स यदिदं महाकस्सपोति यथा ‘‘महामोग्गल्लानो’’ति।
सत्थु धम्मदेसनाय वत्थुत्तये सञ्जातप्पसादताय उपासकभावे ठितत्ता वुत्तं – ‘‘उपोसथङ्गानि अधिट्ठाया’’तिआदि। एतस्स अग्गभावस्साति योजेतब्बम्। सच्चकारोति सच्चभावावहो कारो, अविसंवादनवसेन वा तदत्थसाधनोति अत्थो। कोलाहलन्ति कुतूहलविप्फारो। सत्था सत्तमे सत्तमे संवच्छरे धम्मं कथेन्तो सत्तानं सवनयोग्गं कालं सल्लक्खेन्तो दिवा सायन्हसमयं कथेति, रत्तियं सकलयामम्। तेनाह – ‘‘ब्राह्मणो ब्राह्मणे आह – ‘भोति किं रत्तिं धम्मं सुणिस्ससि दिवा’’’ति। विस्सासिकोति विस्सासिकभावो। ‘‘ततो पट्ठाय सो’’ति वा पाठो।
द्वे असङ्ख्येय्यानि पूरितपारमिस्साति इदं सा परम्पराय सोतपतितं अत्थं गहेत्वा आह। अदिन्नविपाकस्साति अविपक्कविपाकस्स। भद्दके कालेति युत्ते काले। नक्खत्तन्ति नक्खत्तेन लक्खितं छणम्। तस्मिं तस्मिञ्हि नक्खत्ते अनुभवितब्बछणानि नक्खत्तानि नाम, इतरानि पन छणानि नाम। सम्मापतितदुक्खतो विमोचनेन ततो निय्यानावहताय इच्छितत्थस्स लभापनतो च निय्यानिकम्। तेसन्ति सुवण्णपदुमानम्। ओलम्बकाति सुवण्णरतनविचित्ता रतनदामा। पुञ्ञनियामेनाति पुञ्ञानुभावसिद्धेन नियामेन। स्वस्स बाराणसिरज्जं दातुं कतोकासो। फुस्सरथन्ति मङ्गलरथम्। सेतच्छत्तउण्हीसवालबीजनिखग्गमणिपादुकानि पञ्चविधं राजककुधभण्डन्ति वदन्ति। इध पन सेतच्छत्तं विसुं गहितन्ति सीहासनं पञ्चमं कत्वा वदन्ति। पारुपनकण्णन्ति पारुपनवत्थस्स दसन्तम्। दिब्बवत्थदायिपुञ्ञानुभावचोदितो ‘‘ननु ताता थूल’’न्ति आह। अहो तपस्सीति अहो कपणो अहं राजाति अत्थो। बुद्धानं सद्दहित्वाति बुद्धानं सासनं सद्दहित्वा। चङ्कमनसतानीति इति-सद्दो आद्यत्थो। तेन हि अग्गिसालादीनि पब्बजितसारुप्पानि ठानानि सङ्गण्हाति।
साधुकीळितन्ति अरियानं परिनिब्बुतट्ठाने कातब्बसक्कारं वदति। नप्पमज्जि, निरोगा अय्याति पुच्छिताकारदस्सनम्। परिनिब्बुता देवाति देवी पटिवचनं अदासि। पटियादेत्वाति निय्यातेत्वा। समणकपब्बज्जन्ति समितपापेहि अरियेहि अनुट्ठातब्बपब्बज्जम्। सो हि राजा पच्चेकबुद्धानं वेसस्स दिट्ठत्ता ‘‘इदमेव भद्दक’’न्ति तादिसंयेव लिङ्गं गण्हि। तत्थेवाति ब्रह्मलोके एव। वीसतिमे वस्से सम्पत्तेति आहरित्वा सम्बन्धो। ब्रह्मलोकतो चवित्वा निब्बत्तत्ता, ब्रह्मचरियाधिकारस्स च चिरकालसम्भूतत्ता ‘‘एवरूपं कथं मा कथेथा’’ति आह। वीसति धरणानि निक्खन्ति वदन्ति, पञ्चपलं निक्खन्ति अपरे। इत्थाकरोति इत्थिरतनस्स उप्पत्तिट्ठानम्। अय्यधीताति अम्हाकं अय्यस्स धीता, भद्दकापिलानीति अत्थो। समानपण्णन्ति सदिसपण्णं सदिसलेखं कुमारस्स कुमारिकाय च युत्तं पण्णलेखम्। ते पुरिसा समागतट्ठानतो मगधरट्ठे महातित्थगामं मद्दरट्ठे सागलनगरञ्च उद्दिस्स अपक्कमन्ता अञ्ञमञ्ञं विस्सज्जन्ता नाम होन्तीति ‘‘इतो च एत्तो च पेसेसु’’न्ति वुत्ता।
पुप्फदामन्ति हत्थिहत्थप्पमाणं पुप्फदामम्। तानीति तानि उभोहि गन्थापितानि द्वे पुप्फदामानि। तेति उभो भद्दा चेव पिप्पलिकुमारो च । लोकामिसेनाति कामस्सादेन। असंसट्ठाति न संयुत्ता घटे जलन्तेन विय पदीपेन अज्झासये समुज्जलन्तेन विमोक्खबीजेन समुस्साहितचित्तत्ता। यन्तबद्धानीति सस्ससम्पादनत्थं तत्थ तत्थ द्वारकवाटयोजनवसेन बद्धानि निक्खमनतुम्बानि। कम्मन्तोति कसिकम्मकरणट्ठानम्। दासिकगामाति दासानं वसनगामा। ओसारेत्वाति पक्खिपित्वा। आकप्पकुत्तवसेनाति आकारवसेन किरियावसेन। अननुच्छविकन्ति पब्बजितभावस्स अननुरूपम्। तस्स मत्थकेति द्वेधापथस्स द्विधाभूतट्ठाने। एतेसं सङ्गहं कातुं वट्टतीति निसीदतीति सम्बन्धो। सा पन तत्थ सत्थु निसज्जा एदिसीति दस्सेतुं – ‘‘निसीदन्तो पना’’तिआदि वुत्तम्। तत्थ या बुद्धानं अपरिमितकालसम्भूताचिन्तेय्यापरिञ्ञेय्यपुञ्ञसम्भारूपचयनिब्बत्ता रूपप्पभावबुद्धगुणविज्जोतिता द्वत्तिंसमहापुरिसलक्खणअसीतिअनुब्यञ्जनसमुज्जलिता ब्यामप्पभाकेतुमालालङ्कता सभावसिद्धिताय अकित्तिमा रूपकायसिरी, तंयेव महाकस्सपस्स अदिट्ठपुब्बप्पसादसंवद्धनत्थं अनिग्गूहित्वा निसिन्नो भगवा ‘‘बुद्धवेसं गहेत्वा…पे॰… निसीदी’’ति वुत्तो। असीतिहत्थप्पदेसं ब्यापेत्वा पवत्तिया असीतिहत्थाति वुत्ता। सतसाखोति बहुसाखो अनेकसाखो। सुवण्णवण्णोव अहोसि निरन्तरं बुद्धरस्मीहि समन्ततो समोकिण्णभावतो।
तीसु ठानेसूति दूरतो नातिदूरे आसन्नेति तीसु ठानेसु। तीहि ओवादेहीति ‘‘तस्मातिह ते, कस्सप, एवं सिक्खितब्बं ‘तिब्बं मे हिरोत्तप्पं पच्चुपट्ठितं भविस्सति थेरेसु नवेसु मज्झिमेसू’ति। एवञ्हि ते, कस्सप, सिक्खितब्बम्। तस्मातिह ते, कस्सप, एवं सिक्खितब्बं ‘यं किञ्चि धम्मं सुणिस्सामि कुसलूपसंहितं, सब्बं तं अट्ठिं कत्वा मनसि करित्वा सब्बं चेतसा समन्नाहरित्वा ओहितसोतो धम्मं सुणिस्सामी’ति, एवञ्हि ते, कस्सप, सिक्खितब्बम्। तस्मातिह ते, कस्सप, एवं सिक्खितब्बं ‘सातसहगता च मे कायगतासति न विजहिस्सती’ति, एवञ्हि ते, कस्सप, सिक्खितब्ब’’न्ति (सं॰ नि॰ २.१५४) इमेहि तीहि ओवादेहि। एत्थ हि भगवा पठमं ओवादं थेरस्स ब्राह्मणजातिकत्ता जातिमानप्पहानत्थमभासि, दुतियं बाहुसच्चं निस्साय उप्पज्जनकअहंकारप्पहानत्थं, ततियं उपधिसम्पत्तिं निस्साय उप्पज्जनकअत्तसिनेहप्पहानत्थम्। मुदुका खो त्यायन्ति मुदुका खो ते अयम्। कस्मा पन भगवा एवमाह? थेरेन सह चीवरं परिवत्तेतुकामताय। कस्मा परिवत्तेतुकामो जातोति? थेरं अत्तनो ठाने ठपेतुकामताय। किं सारिपुत्तमोग्गल्लाना नत्थीति? अत्थि, एवं पनस्स अहोसि ‘‘इमेन चिरं ठस्सन्ति, कस्सपो पन वीसतिवस्ससतायुको, सो मयि परिनिब्बुते सत्तपण्णिगुहायं वसित्वा धम्मविनयसङ्गहं कत्वा मम सासनं पञ्चवस्ससहस्सपरिमाणकालप्पवत्तनकं करिस्सतीति अत्तनो ठाने ठपेसि। एवं भिक्खू कस्सपस्स सुस्सूसितब्बं मञ्ञिस्सन्ती’’ति। तस्मा एवमाह।
चन्दूपमोति चन्दसदिसो हुत्वा। किं परिमण्डलताय? नो, अपिच खो यथा चन्दो गगनतलं पक्खन्दमानो न केनचि सद्धिं सन्थवं वा सिनेहं वा आलयं वा करोति, न च न होति महाजनस्स पियो मनापो, अयम्पि एवं केनचि सद्धिं सन्थवादीनं अकरणेन बहुजनस्स पियो मनापो चन्दूपमो हुत्वा खत्तियकुलादीनि चत्तारि कुलानि उपसङ्कमतीति अत्थो। अपकस्सेव कायं अपकस्स चित्तन्ति तेनेव सन्थवादीनं अकरणेन कायञ्च चित्तञ्च अपकड्ढित्वा, अपनेत्वाति अत्थो। निच्चं नवोति निच्चनवकोव, आगन्तुकसदिसो हुत्वाति अत्थो। आगन्तुको हि पटिपाटिया सम्पत्तगेहं पविसित्वा सचे नं घरसामिका दिस्वा ‘‘अम्हाकम्पि पुत्तभातरो विप्पवासं गन्त्वा एवं विचरिंसू’’ति अनुकम्पमाना निसीदापेत्वा भोजेन्ति, भुत्तमत्तोयेव ‘‘तुम्हाकं भाजनं गण्हथा’’ति उट्ठाय पक्कमति, न तेहि सद्धिं सन्थवं वा करोति, किच्चकरणीयानि वा संविदहति, एवमयम्पि पटिपाटिया सम्पत्तं घरं पविसित्वा यं इरियापथे पसन्ना मनुस्सा देन्ति, तं गहेत्वा छिन्नसन्थवो तेसं किच्चकरणीये अब्यावटो हुत्वा निक्खमतीति दीपेति।
अप्पगब्भोति नप्पगब्भो, अट्ठट्ठानेन कायपागब्भियेन, चतुट्ठानेन वचीपागब्भियेन, अनेकट्ठानेन मनोपागब्भियेन च विरहितोति अत्थो। अट्ठट्ठानं कायपागब्भियं नाम सङ्घगणपुग्गलभोजनसालजन्ताघरनहानतित्थभिक्खाचारमग्गेसु अन्तरघरपवेसने च कायेन अप्पतिरूपकरणम्। चतुट्ठानं वचीपागब्भियं नाम सङ्घगणपुग्गलअन्तरघरेसु अप्पतिरूपवाचानिच्छारणम्। अनेकट्ठानं मनोपागब्भियं नाम तेसु तेसु ठानेसु कायवाचाहि अज्झाचारं अनापज्जित्वापि मनसा कामवितक्कादीनं वितक्कनम्। सब्बेसम्पि इमेसं पागब्भियानं अभावेन अप्पगब्भो हुत्वा कुलानि उपसङ्कमतीति अत्थो। कस्सपसंयुत्तेन च चन्दूपमप्पटिपदादिथेरस्स धुतवादेसु अग्गभावस्स बोधितत्ता वुत्तं ‘‘एतदेव कस्सपसंयुत्तं अट्ठुप्पत्तिं कत्वा’’ति।

अनुरुद्धत्थेरवत्थु

१९२. पञ्चमे भोजनपपञ्चमत्तन्ति गोचरगामे पिण्डाय चरणाहारपरिभोगसञ्ञितं भोजनपपञ्चमत्तम्। दीपरुक्खानन्ति लोहदन्तकट्ठमयानं महन्तानं दीपरुक्खानम्। लोहमयेसुपि हि तेसु दीपाधारेसु दीपरुक्खकाति रुळ्हिरेसा दट्ठब्बा। ओलम्बकदीपमण्डलदीपसञ्चरणदीपादिका सेसदीपा।
अनुपरियायि पदक्खिणकरणवसेन। अहं तेनाति येन तुय्हं अत्थो, अहं तेन पवारेमि, तस्मा तं आहरापेत्वा गण्हाति अत्थो। सुवण्णपातियंयेवस्स भत्तं उप्पज्जीति देवतानुभावेन उप्पज्जि, न किञ्चि पचनकिच्चं अत्थि। सत्त महापुरिसवितक्के वितक्केसीति ‘‘अप्पिच्छस्सायं धम्मो, नायं धम्मो महिच्छस्सा’’तिआदिके सत्त महापुरिसवितक्के वितक्केसि। अट्ठमेति ‘‘निप्पपञ्चारामस्सायं धम्मो, नायं धम्मो पपञ्चारामस्सा’’ति एतस्मिं पुरिसवितक्के।
मम सङ्कप्पमञ्ञायाति ‘‘अप्पिच्छस्सायं धम्मो, नायं धम्मो महिच्छस्सा’’तिआदिना (दी॰ नि॰ ३.३५८; अ॰ नि॰ ८.३०) महापुरिसवितक्कवसेन आरद्धमत्तं मत्थकं पापेतुं असमत्थभावेन ठितं मम सङ्कप्पं जानित्वा। मनोमयेनाति मनोमयेन विय मनसा निम्मितसदिसेन, परिणामितेनाति अत्थो। इद्धियाति ‘‘अयं कायो इदं चित्तं विय होतू’’ति एवं पवत्ताय अधिट्ठानिद्धिया।
यदा मे अहु सङ्कप्पोति यस्मिं काले मय्हं ‘‘कीदिसो नु खो अट्ठमो महापुरिसवितक्को’’ति परिवितक्को अहोसि, यदा मे अहु सङ्कप्पो, ततो मम सङ्कप्पमञ्ञाय इद्धिया उपसङ्कमि, उत्तरि देसयीति योजना। उत्तरि देसयीति ‘‘निप्पपञ्चारामस्सायं धम्मो निप्पपञ्चरतिनो , नायं धम्मो पपञ्चारामस्स पपञ्चरतिनो’’ति (दी॰ नि॰ ३.३५८; अ॰ नि॰ ८.३०) इमं अट्ठमं महापुरिसवितक्कं पूरेन्तो उपरि देसयि। तं पन देसितं दस्सेन्तो आह – ‘‘निप्पपञ्चरतो बुद्धो, निप्पपञ्चमदेसयी’’ति, पपञ्चा नाम रागादयो किलेसा, तेसं वूपसमनताय तदभावतो च लोकुत्तरधम्मा निप्पपञ्चा नाम। यथा तं पापुणाति, तथा धम्मं देसेसि, सामुक्कंसिकं चतुसच्चदेसनं अदेसयीति अत्थो।
तस्साहं धम्ममञ्ञायाति तस्स सत्थु देसनाधम्मं जानित्वा। विहासिन्ति यथानुसिट्ठं पटिपज्जन्तो विहरिम्। सासने रतोति सिक्खत्तयसङ्गहे सासने अभिरतो। तिस्सो विज्जा अनुप्पत्ताति पुब्बेनिवासञाणं, दिब्बचक्खुञाणं, आसवक्खयञाणन्ति इमा तिस्सो विज्जा मया अनुप्पत्ता सच्छिकता। ततो एव कतं बुद्धस्स सासनं, अनुसिट्ठि ओवादो अनुट्ठितोति अत्थो।

भद्दियत्थेरवत्थु

१९३. छट्ठे उच्च-सद्देन समानत्थो उच्चा-सद्दोति आह – ‘‘उच्चाकुलिकानन्ति उच्चे कुले जातान’’न्ति। काळी सा देवीति काळवण्णताय काळी सा देवी। कुलानुक्कमेन रज्जानुप्पत्ति महाकुलिनस्सेवाति वुत्तं – ‘‘सोयेव चा’’तिआदि।

लकुण्डकभद्दियत्थेरवत्थु

१९४. सत्तमे रित्तकोति देय्यवत्थुरहितो। गुणे आवज्जेत्वाति भगवतो रूपगुणे चेव आकप्पसम्पदादिगुणे च अत्तनो अधिप्पायं ञत्वा अम्बपक्कस्स पटिग्गहणं परिभुञ्जनन्ति एवमादिके यथाउपट्ठिते गुणे आवज्जेत्वा।

पिण्डोलभारद्वाजत्थेरवत्थु

१९५. अट्ठमे अभीतनादभावेन सीहस्स विय नादो सीहनादो, सो एतेसं अत्थीति सीहनादिका, तेसं सीहनादिकानम्। गरहितब्बपसंसितब्बधम्मे याथावतो जानन्तस्सेव गरहा पसंसा च युत्तरूपाति आह – ‘‘बुद्धा च नामा’’तिआदि। खीणा जातीतिआदीहि पच्चवेक्खणञाणस्स भूमिं दस्सेति। तेन हि ञाणेन अरियसावको पच्चवेक्खन्तो ‘‘खीणा जाती’’तिआदिं पजानाति। कतमा पनस्स जाति खीणा, कथञ्च पजानातीति? न तावस्स अतीता खीणा पुब्बेव खीणत्ता, न अनागता अनागते वायामाभावतो, न पच्चुप्पन्ना विज्जमानत्ता। या पन मग्गस्स अभावितत्ता उप्पज्जेय्य एकचतुपञ्चवोकारभवेसु एकचतुपञ्चक्खन्धप्पभेदा जाति, सा मग्गस्स भावितत्ता अनुप्पादधम्मतं आपज्जनेन खीणा। तं सो मग्गभावनाय पहीनकिलेसे पच्चवेक्खित्वा ‘‘किलेसाभावे विज्जमानम्पि कम्मं आयतिं अप्पटिसन्धिकं होती’’ति जानन्तो पजानाति।
वुसितन्ति वुट्ठं परिवुट्ठं, कतं चरितं निट्ठितन्ति अत्थो। ब्रह्मचरियन्ति मग्गब्रह्मचरियम्। पुथुज्जनकल्याणकेन हि सद्धिं सत्त सेक्खा मग्गब्रह्मचरियं वसन्ति नाम, खीणासवो वुट्ठवासो। तस्मा अरियसावको अत्तनो ब्रह्मचरियवासं पच्चवेक्खन्तो ‘‘वुसितं ब्रह्मचरिय’’न्ति पजानाति। कतं करणीयन्ति चतूसु सच्चेसु चतूहि मग्गेहि परिञ्ञापहानसच्छिकिरियाभावनाभिसमयवसेन सोळसविधं किच्चं निट्ठापितन्ति अत्थो। पुथुज्जनकल्याणकादयो हि तं किच्चं करोन्ति, खीणासवो कतकरणीयो। तस्मा अरियसावको अत्तनो करणीयं पच्चवेक्खन्तो ‘‘कतं करणीय’’न्ति पजानाति। नापरं इत्थत्तायाति इदानि पुन इत्थभावाय एवं सोळसविधकिच्चभावाय, किलेसक्खयाय वा मग्गभावनाय किच्चं मे नत्थीति पजानाति। अथ वा इत्थत्तायाति इत्थभावतो इमस्मा एवंपकारा इदानि वत्तमानक्खन्धसन्ताना अपरं खन्धसन्तानं मय्हं नत्थि, इमे पन पञ्चक्खन्धा परिञ्ञाता तिट्ठन्ति छिन्नमूलका रुक्खा विय, ते चरिमकविञ्ञाणनिरोधेन अनुपादानो विय जातवेदो निब्बायिस्सन्तीति पजानाति।

मन्ताणिपुत्तपुण्णत्थेरवत्थु

१९६. नवमे अट्ठारससुपि विज्जाट्ठानेसु निप्फत्तिं गतत्ता ‘‘सब्बसिप्पेसु कोविदो हुत्वा’’ति वुत्तम्। अभिदयाअब्भञ्ञावहस्सेव धम्मस्स तत्थ उपलब्भनतो ‘‘मोक्खधम्मं अदिस्वा’’ति वुत्तम्। तेनाह – ‘‘इदं वेदत्तयं नामा’’तिआदि । तथा हि अनेन दुग्गतिपरिमुच्चनम्पि दुल्लभं, अभिञ्ञापरिवारानं अट्ठन्नं समापत्तीनं लाभिताय सयं एकदेसेन उपसन्तो परमुक्कंसगतं उत्तमदमथसमथं अनञ्ञसाधारणं भगवन्तं सम्भावेन्तो ‘‘अयं पुरिसो’’तिआदिमाह। पिटकानि गहेत्वा आगच्छन्तीति फलभाजनानि गहेत्वा अस्सामिकाय आगच्छन्ति। बुद्धानन्ति गारववसेन बहुवचननिद्देसो कतो। परिभुञ्जीति देवताहि पक्खित्तदिब्बोजं वनमूलफलाफलं परिभुञ्जि। पत्ते पतिट्ठापितसमनन्तरमेव हि देवता तत्थ दिब्बोजं पक्खिपिंसु। सम्मसित्वाति पच्चवेक्खित्वा, परिवत्तेत्वाति च वदन्ति। अरहत्तं पापुणिंसूति महादेवत्थेरस्स अनुमोदनकथाय अनुपुब्बिकथासक्खिकाय सुविसोधितचित्तसन्ताना अरहत्तं पापुणिंसु।
दसहि कथावत्थूहीति अप्पिच्छकथा सन्तुट्ठिकथा पविवेककथा असंसग्गकथा वीरियारम्भकथा सीलसम्पदाकथा समाधिसम्पदाकथा पञ्ञासम्पदाकथा विमुत्तिसम्पदाकथा विमुत्तिञाणदस्सनसम्पदाकथाति इमेहि दसहि कथावत्थूहि। जातिभूमिरट्ठवासिनोति जातिभूमिवन्तदेसवासिनो, सत्थु जातदेसवासिनोति अत्थो। सीसानुलोकिकोति पुरतो गच्छन्तस्स सीसं अनु अनु पस्सन्तो। ओकासं सल्लक्खेत्वाति साकच्छाय अवसरं सल्लक्खेत्वा। सत्तविसुद्धिक्कमं पुच्छीति ‘‘किं नु खो, आवुसो, सीलविसुद्धत्थं भगवति ब्रह्मचरियं वुस्सती’’तिआदिना (म॰ नि॰ १.२५७) सत्त विसुद्धियो पुच्छि। धम्मकथिकानं अग्गट्ठाने ठपेसि सविसेसेन दसकथावत्थुलाभिताय।

महाकच्चानत्थेरवत्थु

१९७. दसमे संखित्तेन कथितधम्मस्साति मधुपिण्डिकसुत्तन्तदेसनासु विय सङ्खेपेन देसितधम्मस्स। तं देसनं वित्थारेत्वाति तं सङ्खेपदेसनं आयतनादिवसेन वित्थारेत्वा। अत्थं विभजमानानन्ति तस्सा सङ्खेपदेसनाय अत्थं विभजित्वा कथेन्तानम्। अत्थवसेन वाति ‘‘एत्तका एतस्स अत्था’’ति अत्थवसेन वा देसनं पूरेतुं सक्कोन्ति। ब्यञ्जनवसेन वाति ‘‘एत्तकानि एत्थ ब्यञ्जनानि देसनावसेन वत्तब्बानी’’ति ब्यञ्जनवसेन वा पूरेतुं सक्कोन्ति। अयं पन महाकच्चानत्थेरो उभयवसेनपि सक्कोति तस्स सङ्खेपेन उद्दिट्ठस्स वित्थारेन सत्थु अज्झासयानुरूपं देसनतो, तस्मा तत्थ अग्गोति वुत्तो। वुत्तनयेनेवाति ‘‘पातोव सुभोजनं भुञ्जित्वा उपोसथङ्गानि अधिट्ठाया’’तिआदिना हेट्ठा वुत्तनयेनेव। अञ्ञेहीति अञ्ञासं इत्थीनं केसेहि अतिविय दीघा। न केवलञ्च दीघा एव, अथ खो सिनिद्धनीलमुदुकञ्चिका च। निक्केसीति अप्पकेसी यथा ‘‘अनुदरा कञ्ञा’’ति।
पणियन्ति विक्केतब्बभण्डम्। आवज्जेत्वाति उपनिस्सयं केसानं पकतिभावापत्तिञ्च आवज्जेत्वा। गारवेनाति मुण्डसीसापि थेरे गारवेन एकवचनेनेव आगन्त्वा। निमन्तेत्वाति स्वातनाय निमन्तेत्वा। इमिस्सा इत्थियाति यथावुत्तसेट्ठिधीतरमाह। दिट्ठधम्मिकोवाति अवधारणं अट्ठानपयुत्तं, दिट्ठधम्मिको यसपटिलाभोव अहोसीति अत्थो। यसपटिलाभोति च भवसम्पत्तिपटिलाभो। सत्तसु हि जवनचेतनासु पठमा दिट्ठधम्मवेदनीयफला, पच्छिमा उपपज्जवेदनीयफला, मज्झे पञ्च अपरापरियवेदनीयफला, तस्मा पठमं एकं चेतनं ठपेत्वा सेसा यथासकं परिपुण्णफलदायिनो होन्ति, पठमचेतनाय पन दिट्ठधम्मिको यसपटिलाभोव अहोसि।
पठमएतदग्गवग्गवण्णना निट्ठिता।
१४. एतदग्गवग्गो

(१४) २. दुतियएतदग्गवग्गवण्णना

चूळपन्थकत्थेरवत्थु

१९८-२००. दुतियस्स पठमे मनेन निब्बत्तितन्ति अभिञ्ञामनेन उप्पादितम्। मनेन कतकायोति अभिञ्ञाचित्तेन देसन्तरं पत्तकायो। मनेन निब्बत्तितकायोति अभिञ्ञामनसा निम्मितकायो ‘‘अञ्ञं कायं अभिनिम्मिनाती’’तिआदीसु (दी॰ नि॰ १.२३६-२३७; पटि॰ म॰ ३.१४) विय। एकसदिसेयेवाति अत्तसदिसेयेव। एकविधमेवाति अत्तना कतप्पकारमेव। एतप्परमो हि येभुय्येन सावकानं इद्धिनिम्मानविधि। अग्गो नाम जातो एकदेसेन सत्थु इद्धिनिम्मानानुविधानतो।
लाभितायाति एत्थ लाभीति ईकारो अतिसयत्थो। तेन थेरस्स चतुन्नं रूपावचरज्झानानं अतिसयेन सविसेसलाभितं दस्सेति। अरूपावचरज्झानानं लाभितायाति एत्थापि एसेव नयो। न केवलञ्चेता चेतोसञ्ञाविवट्टकुसलता रूपारूपज्झानलाभिताय एव, अथ खो इमेहिपि कारणेहीति दस्सेतुं – ‘‘चूळपन्थको चा’’तिआदि वुत्तम्। चेतोति चेत्थ चित्तसीसेन समाधि वुत्तो, तस्मा चेतसो समाधिस्स विवट्टनं चेतोविवट्टो, एकस्मिंयेवारम्मणे समाधिचित्तं विवट्टेत्वा हेट्ठिमस्स हेट्ठिमस्स उपरूपरि हापनतो रूपावचरज्झानलाभी चेतोविवट्टकुसलो नाम। ‘‘सब्बसो रूपसञ्ञान’’न्तिआदिना (ध॰ स॰ २६५) वुत्तसञ्ञा अतिक्कमित्वा ‘‘आकासानञ्चायतनसञ्ञासहगतं…पे॰… नेवसञ्ञानासञ्ञायतनसञ्ञासहगत’’न्ति (ध॰ स॰ २६५-२६८) सञ्ञासीसेन वुत्तज्झानानं विवट्टकुसलो, तथा इत्थिपुरिसादिसञ्ञा निच्चसञ्ञादितो चित्तं विवट्टेत्वा केवले रूपारूपधम्ममत्ते असङ्खते निब्बाने च विसेसतो वट्टनतो च सुञ्ञतानुपस्सनाबहुलो सञ्ञाविवट्टकुसलो। समाधिकुसलताय चेतोविवट्टकुसलता तब्बहुलविहारिताय। तथा विपस्सनाकुसलताय सञ्ञाविवट्टकुसलता। एकोति चूळपन्थकत्थेरं वदति। समाधिलक्खणेति सवितक्कसविचारादिसमाधिसभावे। पुन एकोति महापन्थकत्थेरमाह। विपस्सनालक्खणेति सत्तअनुपस्सना अट्ठारसमहाविपस्सनादिविपस्सनासभावे। समाधिगाळ्होति समाधिस्मिं ओगाळ्हचित्तो सुभावितभावनता। अङ्गसंखित्तेति चतुरङ्गिकतिवङ्गिकादिवसेन झानङ्गानं सङ्खिपने। आरम्मणसंखित्तेति कसिणुग्घाटिमाकासादिनिब्बत्तनेन कसिणादिआरम्मणानं संखिपने। अङ्गववत्थापनेति वितक्कादीनं झानङ्गानं ववत्थापने। आरम्मणववत्थापनेति पथवीकसिणादिज्झानारम्मणानं ववत्थापने।
झानङ्गेहीति रूपावचरज्झानङ्गेहि, झानङ्गानेव झानम्। पुन झानङ्गेहीति अरूपावचरज्झानङ्गेहि। भाताति जेट्ठभाता। अस्साति कुटुम्बियस्स। सुवण्णपूजन्ति सोवण्णमयं पुप्फपूजं कत्वा। देवपुरेति तावतिंसभवने सुदस्सनमहानगरे। अग्गद्वारेनाति तस्मिं दिवसे अग्गं सब्बपठमं विवटेन नगरद्वारेन निक्खमित्वा।
कोकनदन्ति पदुमविसेसनं यथा ‘‘कोकासक’’न्ति। तं किर बहुपत्तं वण्णसम्पन्नं अतिसुगन्धञ्च होति। ‘‘कोकनदं नाम सेतपदुम’’न्तिपि वदन्ति। पातोति पगेव। अयञ्हेत्थ अत्थो – यथा कोकनदसङ्खातं पदुमं पातो सूरियुग्गमनवेलायं फुल्लं विकसितं अवीतगन्धं सिया विरोचमानं, एवं सरीरगन्धेन गुणगन्धेन च सुगन्धं सरदकाले अन्तलिक्खे आदिच्चमिव अत्तनो तेजसा तपन्तं अङ्गेहि निच्छरणकजुतिया अङ्गीरसं सम्मासम्बुद्धं पस्साति।
चूळपन्थको किर कस्सपसम्मासम्बुद्धकाले पब्बजित्वा पञ्ञवा हुत्वा अञ्ञतरस्स दन्धभिक्खुनो उद्देसगहणकाले परिहासकेळिं अकासि। सो भिक्खु तेन परिहासेन लज्जितो नेव उद्देसं गण्हि, न सज्झायमकासि। तेन कम्मेनायं पब्बजित्वाव दन्धो जातो, तस्मा गहितगहितपदं उपरिउपरिपदं गण्हन्तस्स नस्सति। इद्धिया अभिसङ्खरित्वा सुद्धं चोळखण्डं अदासीति तस्स पुब्बहेतुं दिस्वा तदनुरूपे कम्मट्ठाने नियोजेन्तो सुद्धं चोळखण्डं अदासि। सो किर पुब्बे राजा हुत्वा नगरं पदक्खिणं करोन्तो नलाटतो सेदे मुच्चन्ते परिसुद्धेन साटकेन नलाटं पुञ्छि, साटको किलिट्ठो अहोसि। सो ‘‘इमं सरीरं निस्साय एवरूपो परिसुद्धसाटको पकतिं जहित्वा किलिट्ठो जातो, अनिच्चा वत सङ्खारा’’ति अनिच्चसञ्ञं पटिलभि। तेन कारणेनस्स रजोहरणमेव पच्चयो जातो।
लोमानीति चोळखण्डतन्तगतअंसुके वदति। ‘‘किलिट्ठधातुकानी’’ति किलिट्ठसभावानि। एवंगतिकमेवाति इदं चित्तम्पि भवङ्गवसेन पकतिया पण्डरं परिसुद्धं रागादिसम्पयुत्तधम्मवसेन संकिलिट्ठं जातन्ति दस्सेति। नक्खत्तं समानेत्वाति नक्खत्तं समन्नाहरित्वा, आवज्जेत्वाति अत्थो । बिळारस्सत्थायाति बिळारस्स गोचरत्थाय। जलपथकम्मिकेनाति समुद्दकम्मिकेन। चारिन्ति खादितब्बतिणम्। सच्चकारन्ति सच्चभावावहं कारं, ‘‘अत्तना गहिते भण्डे अञ्ञेसं न दातब्ब’’न्ति वत्वा दातब्बलञ्जन्ति वुत्तं होति। ततियेन पटिहारेनाति ततियेन सासनेन। पत्तिका हुत्वाति सामिनो हुत्वा।
अप्पकेनपीति थोकेनपि परित्तेनपि। मेधावीति पञ्ञवा। पाभतेनाति भण्डमूलेन। विचक्खणोति वोहारकुसलो। समुट्ठापेति अत्तानन्ति महन्तं धनं यसञ्च उप्पादेत्वा तत्थ अत्तानं सण्ठपेति पतिट्ठापेति । यथा किं? अणुं अग्गिंव सन्धमं, यथा पण्डितो पुरिसो परित्तकं अग्गिं अनुक्कमेन गोमयचुण्णादीनि पक्खिपित्वा मुखवातेन धमेन्तो समुट्ठापेति वड्ढेति, महन्तं अग्गिक्खन्धं करोति, एवमेव पण्डितो थोकम्पि पाभतं लभित्वा नानाउपायेहि पयोजेत्वा धनञ्च यसञ्च वड्ढेति, वड्ढेत्वा पुन तत्थ अत्तानं पतिट्ठापेति। ताय एव वा पन धनस्स महन्तताय अत्तानं समुट्ठापेति, अभिञ्ञातं पाकटं करोतीति अत्थो।

सुभूतित्थेरवत्थु

२०१-२०२. ततिये रणाति हि रागादयो किलेसा वुच्चन्तीति ‘‘सरणा धम्मा’’तिआदीसु (ध॰ स॰ १०० दुकमातिका) रागादयो किलेसा ‘‘रणा’’ति वुच्चन्ति। रणन्ति एतेहीति रणा। येहि अभिभूता सत्ता नानप्पकारेन कन्दन्ति परिदेवन्ति, तस्मा ते रागादयो ‘‘रणा’’ति वुत्ता। देसितनियामतो अनोक्कमित्वाति देसितानोक्कमनतो अनुपगन्त्वा देसेति, सत्थारा देसितनियामेनेव अनोदिस्सकं कत्वा धम्मं देसेतीति वुत्तं होति। एवन्ति एवं मेत्ताझानतो वुट्ठाय भिक्खागहणे सति। भिक्खादायकानं महप्फलं भविस्सतीति इदं चूळच्छरासङ्घातसुत्तेन (अ॰ नि॰ १.५१ आदयो) दीपेतब्बम्। अच्छरासङ्घातमत्तम्पि हि कालं मेत्तचित्तं आसेवन्तस्स भिक्खुनो दिन्नदानं महप्फलं होति महानिसंसं, तेन च सो अमोघं रट्ठपिण्डं भुञ्जतीति अयमत्थो तत्थ आगतोयेव। निमित्तं गण्हित्वाति आकारं सल्लक्खेत्वा।

खदिरवनियरेवतत्थेरवत्थु

२०३. पञ्चमे वनसभागन्ति सभागं वनं, सभागन्ति च सप्पायन्ति अत्थो। यञ्हि पकतिविरुद्धं ब्याधिविरुद्धञ्च न होति, तं ‘‘सभाग’’न्ति वुच्चति। उदकसभागन्तिआदीसुपि इमिनाव नयेन अत्थो वेदितब्बो। कल्याणकम्मायूहनक्खणोति कल्याणकम्मूपचयस्स ओकासो। तिण्णं भातिकानन्ति उपतिस्सो, चुन्दो, उपसेनोति इमेसं तिण्णं जेट्ठभातिकानम्। तिस्सन्नञ्च भगिनीनन्ति चाला, उपचाला, सीसुपचालाति इमेसं तिस्सन्नं जेट्ठभगिनीनम्। एत्थ च सारिपुत्तत्थेरो सयं पब्बजित्वा चाला, उपचाला, सीसुपचालाति तिस्सो भगिनियो, चुन्दो उपसेनोति इमे भातरो पब्बाजेसि, रेवतकुमारो एकोव गेहे अवसिस्सति। तेन वुत्तं – ‘‘अम्हाकं…पे॰… पब्बाजेन्ती’’ति। महल्लकतराति वुद्धतरा। इदञ्च कुमारिकाय चिरजीवितं अभिकङ्खमाना आहंसु। सा किर तस्स अय्यिका वीसतिवस्ससतिका खण्डदन्ता पलितकेसा वलित्तचा तिलकाहतगत्ता गोपानसिवङ्का अहोसि। विधावनिकन्ति विधावनकीळिकम्। तिस्सन्नं सम्पत्तीनन्ति अनुस्सववसेन मनुस्सदेवमोक्खसम्पत्तियो सन्धाय वदति, मनुस्सदेवब्रह्मसम्पत्तियो वा। सीवलिस्स पुञ्ञं वीमंसिस्सामाति ‘‘सीवलिना कतपुञ्ञस्स विपाकदानट्ठानमिद’’न्ति ञत्वा एवमाह। सभागट्ठानन्ति समं देसम्।
तं भूमिरामणेय्यकन्ति किञ्चापि अरहन्तो गामन्ते कायविवेकं न लभन्ति, चित्तविवेकं पन लभन्तेव। तेसञ्हि दिब्बप्पटिभागानिपि आरम्मणानि चित्तं चालेतुं न सक्कोन्ति, तस्मा गामो वा होतु अरञ्ञादीनं वा अञ्ञतरं, ‘यत्थ अरहन्तो विहरन्ति, तं भूमिरामणेय्यकं’, सो भूमिप्पदेसो रमणीयो एवाति अत्थो।

कङ्खारेवतत्थेरवत्थु

२०४. छट्ठे अकप्पियो, आवुसो, गुळोति एकदिवसं थेरो अन्तरामग्गे गुळकरणं ओक्कमित्वा गुळे पिट्ठम्पि छारिकम्पि पक्खित्ते दिस्वान ‘‘अकप्पियो गुळो, सामिसो न कप्पति गुळो विकाले परिभुञ्जितु’’न्ति कुक्कुच्चायन्तो एवमाह। अकप्पिया मुग्गाति एकदिवसं अन्तरामग्गे वच्चे मुग्गं जातं दिस्वा ‘‘अकप्पिया मुग्गा, पक्कापि मुग्गा जायन्ती’’ति कुक्कुच्चायन्तो एवमाह। सेसमेत्थ सब्बं उत्तानमेव।

सोणकोळिविसत्थेरवत्थु

२०५. सत्तमे हापेतब्बमेव अहोसि अच्चारद्धवीरियत्ता। उदकेन समुपब्यूळ्हेति उदकेन थलं उस्सारेत्वा तत्थ तत्थ रासिकते। हरितूपलित्तायाति गोमयपरिभण्डकताय। तिविधेन उदकेन पोसेन्तीति खीरोदकं गन्धोदकं केवलोदकन्ति एवं तिविधेन उदकेन पोसेन्ति परिपालेन्ति। परिस्सावेत्वाति परिसोधेत्वा गहिते तण्डुलेति योजेतब्बम्। देवो मञ्ञेति देवो विय । वीणोवादेनाति ‘‘तं किं मञ्ञसि, सोण, यदा ते वीणाय तन्तियो अच्चायता होन्ति, अपि नु ते वीणा तस्मिं समये सरवती वा होति कम्मञ्ञा वाति? नो हेतं, भन्तेति। एवमेव खो, सोण, अच्चारद्धवीरियं उद्धच्चाय संवत्तति, अतिसिथिलवीरियं कोसज्जाय संवत्तति। तस्मातिह त्वं, सोण, वीरियसमतं अधिट्ठह, इन्द्रियानञ्च समतं पटिविज्झा’’ति (महाव॰ २४३) एवं वीणं उपमं कत्वा पवत्तितेन वीणोपमोवादेन। वीरियसमथयोजनत्थायाति वीरियस्स समथेन योजनत्थाय।

सोणकुटिकण्णत्थेरवत्थु

२०६. अट्ठमे कुटिकण्णोति वुच्चतीति ‘‘कोटिकण्णो’’ति वत्तब्बे ‘‘कुटिकण्णो’’ति वोहरीयति। कुलघरे भवा कुलघरिका। सा किर अवन्तिरट्ठे कुलघरे महाविभवस्स सेट्ठिस्स भरिया। दसबलस्स धम्मकथं सुत्वा सोतापत्तिफले पतिट्ठाय चिन्तेसीति इदं अङ्गुत्तरभाणकानं मतेन वुत्तम्। सुत्तनिपातट्ठकथायं पन ‘‘सपरिसो भगवन्तं उपसङ्कम्म धम्मदेसनं अस्सोसि, न च कञ्चि विसेसं अधिगञ्छि। कस्मा? सो हि धम्मं सुणन्तो हेमवतं अनुस्सरित्वा ‘आगतो नु खो मे सहायको, नो’ति दिसादिसं ओलोकेत्वा तं अपस्सन्तो ‘वञ्चितो मे सहायो, यो एवं विचित्तप्पटिभानं भगवतो देसनं न सुणाती’ति विक्खित्तचित्तो अहोसी’’ति वुत्तम्।
यस्मा पटिसन्धिजातिअभिनिक्खमनबोधिपरिनिब्बानेस्वेव द्वत्तिंस पुब्बनिमित्तानि हुत्वाव पटिविगच्छन्ति, न चिरट्ठितिकानि होन्ति, धम्मचक्कप्पवत्तने (सं॰ नि॰ ५.१०८१; पटि॰ म॰ २.३०) पन तानि सविसेसानि हुत्वा चिरतरं ठत्वा निरुज्झन्ति, तस्मा वुत्तं – ‘‘तियोजनसहस्सं हिमवन्तं अकालपुप्फितं दिस्वा’’तिआदि। अग्गबलकायाति सब्बपुरतो गच्छन्ता बलकाया। केन पुप्फितभावं जानासीति केन कारणेन हिमवन्तस्स पुप्फितभावं जानासीति, येन कारणेन इमं अकालपुप्फपाटिहारियं जातं, तं जानासीति वुत्तं होति। तस्स पवत्तितभावन्ति तस्स धम्मचक्कस्स भगवता पवत्तितभावम्। सद्दे निमित्तं गण्हीति सद्दे आकारं सल्लक्खेसि। ततोति ‘‘अहं ‘एतं अमतधम्मं तम्पि जानापेस्सामी’ति तव सन्तिकं आगतोस्मी’’ति यं वुत्तं, तदनन्तरन्ति अत्थो।
सातागिरो हेमवतस्स बुद्धुप्पादं कथेत्वा तं भगवतो सन्तिकं आनेतुकामो ‘‘अज्ज पन्नरसो’’तिआदिगाथमाह। तत्थ (सु॰ नि॰ अट्ठ॰ १.१५३) अज्जाति अयं रत्तिन्दिवो पक्खगणनतो पन्नरसो, उपवसितब्बतो उपोसथो। तीसु वा उपोसथेसु अज्ज पन्नरसो उपोसथो, न चातुद्दसिउपोसथो, न सामग्गीउपोसथो। दिवि भवानि दिब्बानि, दिब्बानि एत्थ अत्थीति दिब्बानि। कानि तानि? रूपानि। तञ्हि रत्तिं देवानं दससहस्सिलोकधातुतो सन्निपतितानं सरीरवत्थाभरणविमानप्पभाहि अब्भादिउपक्किलेसविरहिताय चन्दप्पभाय च सकलजम्बुदीपो अलङ्कतो अहोसीति अतिविय अलङ्कतो च परिविसुद्धिदेवस्स भगवतो सरीरप्पभाय। तेनाह – ‘‘दिब्बा रत्ति उपट्ठिता’’ति।
एवं रत्तिगुणवण्णनापदेसेनपि सहायस्स चित्तं पसादं जनेन्तो बुद्धुप्पादं कथेत्वा आह – ‘‘अनोमनामं सत्थारं, हन्द पस्साम गोतम’’न्ति। तत्थ अनोमेहि अलामकेहि सब्बाकारपरिपूरेहि गुणेहि नामं अस्साति अनोमनामो। तथा हिस्स ‘‘बुज्झिता सच्चानीति बुद्धो, बोधेता पजायाति बुद्धो’’तिआदिना (महानि॰ १९२; चूळनि॰ पारायनत्थुतिगाथानिद्देसो ९७; पटि॰ म॰ १.१६२) नयेन बुद्धोति अनोमेहि गुणेहि नामम्। ‘‘भग्गरागोति भगवा, भग्गदोसोति भगवा’’तिआदिना (महानि॰ ८४) नयेन भगवाति अनोमेहि गुणेहि नामम्। एस नयो ‘‘अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो’’तिआदीसु। दिट्ठधम्मिकादिअत्थेहि देवमनुस्से अनुसासति ‘‘इमं पजहथ, इमं समादाय वत्तथा’’ति सत्था। तं अनोमनामं सत्थारम्। हन्दाति वचसायत्थे निपातो। पस्सामाति तेन अत्तानं सह सङ्गहेत्वा पच्चुप्पन्नबहुवचनम्। गोतमन्ति गोतमगोत्तम्। इदं वुत्तं होति – ‘‘सत्था, न सत्था’’ति मा विमतिं अकासि, एकन्तब्यवसितो हुत्वाव एहि पस्साम गोतमन्ति।
एवं वुत्ते हेमवतो ‘‘अयं सातागिरो ‘अनोमनामं सत्थार’न्ति भणन्तो तस्स सब्बञ्ञुतं पकासेति, सब्बञ्ञुनो च दुल्लभा लोके, सब्बञ्ञुपटिञ्ञेहि पूरणादिसदिसेहेव लोको उपद्दुतो। सो पन यदि सब्बञ्ञू, अद्धा तादिलक्खणं पत्तो भविस्सति, तेन एवं गहेस्सामी’’ति चिन्तेत्वा तादिलक्खणं पुच्छन्तो आह – ‘‘कच्चि मनो’’तिआदि। तत्थ कच्चीति पुच्छा। मनोति चित्तम्। सुपणिहितोति सुट्ठु ठपितो अचलो असम्पवेधी। सब्बेसु भूतेसु सब्बभूतेसु। तादिनोति तादिलक्खणं पत्तस्सेव सतो। पुच्छा एव वा अयं ‘‘सो तव सत्था सब्बभूतेसु तादी, उदाहु नो’’ति। इट्ठे अनिट्ठेचाति एवरूपे आरम्मणे। सङ्कप्पाति वितक्का। वसीकताति वसं गमिता। इदं वुत्तं होति – यं तं सत्थारं वदसि, तस्स ते सत्थुनो कच्चि तादिलक्खणं सम्पत्तस्स सतो सब्बभूतेसु मनो सुपणिहितो, उदाहु याव पच्चयं न लभति, ताव सुपणिहितो विय खायति। सो वा ते सत्था कच्चि सब्बभूतेसु सत्तेसु तादी, उदाहु नो, ये च इट्ठानिट्ठेसु आरम्मणेसु रागदोसवसेन सङ्कप्पा उप्पज्जेय्युं, त्यास्स कच्चि वसीकता, उदाहु कदाचि तेसम्पि वसेन वत्ततीति।
तीणि वस्सानीति सोणस्स पब्बजितदिवसतो पट्ठाय तीणि वस्सानि। तदा किर भिक्खू येभुय्येन मज्झिमदेसेयेव वसिंसु, तस्मा तत्थ कतिपया एव अहेसुम्। ते च एकस्मिं निगमे एको द्वेति एवं विसुं विसुं वसिंसु, थेरानञ्च कतिपये भिक्खू आनेत्वा अञ्ञेसु आनीयमानेसु पुब्बं आनीता केनचिदेव करणीयेन पक्कमिंसु, कञ्चि कालं आगमेत्वा पुन तेसु आनीयमानेसु इतरे पक्कमिंसु, एवं पुनप्पुनं आनयनेन सन्निपातो चिरेनेव अहोसि, थेरो च तदा एकविहारी अहोसि। तेन वुत्तं – ‘‘तीणि वस्सानि गणं परियेसित्वा’’ति। तीणि वस्सानीति च अच्चन्तसंयोगे उपयोगवचनम्। सत्थु अधिप्पायं ञत्वाति अत्तनो आणापनेनेव ‘‘इमिना सद्धिं एकगन्धकुटियं वसितुकामो भगवा’’ति सत्थु अधिप्पायं जानित्वा। भगवा किर येन सद्धिं एकगन्धकुटियं वसितुकामो, तस्स सेनासनपञ्ञत्तियं आनन्दत्थेरं आणापेति।
अज्झोकासे वीतिनामेत्वाति अज्झोकासे निसज्जाय वीतिनामेत्वा। यस्मा भगवा आयस्मतो सोणस्स समापत्तिसमापज्जनेन पटिसन्थारं करोन्तो सावकसाधारणा सब्बा समापत्तियो अनुलोमप्पटिलोमं समापज्जन्तो बहुदेव रत्तिं अज्झोकासे निसज्जाय वीतिनामेत्वा पादे पक्खालेत्वा विहारं पाविसि, तस्मा आयस्मापि सोणो भगवतो अधिप्पायं ञत्वा तदनुरूपं सब्बा ता समापत्तियो समापज्जन्तो बहुदेव रत्तिं अज्झोकासे निसज्जाय वीतिनामेत्वा पादे पक्खालेत्वा विहारं पाविसीति वदन्ति। पविसित्वा च भगवता अनुञ्ञातो चीवरतिरोकरणियं कत्वा भगवतो पादपस्से निसज्जाय वीतिनामेसि। अज्झेसीति आणापेसि। पटिभातु तं भिक्खु धम्मो भासितुन्ति भिक्खु तुय्हं धम्मो भासितुं उपट्ठातु, ञाणमुखं आगच्छतु, यथासुतं यथापरियत्तं धम्मं भणाहीति अत्थो। अट्ठकवग्गियानीति अट्ठकवग्गभूतानि कामसुत्तादिसोळससुत्तानि (महानि॰ १)। सुग्गहितोति सम्मा उग्गहितो। सब्बे वरे याचीति विनयधरपञ्चमेन गणेन उपसम्पदा धुवन्हानं चम्मत्थरणं गणङ्गणूपाहनं चीवरविप्पवासोति इमे पञ्च वरे याचि। सुत्ते आगतमेवाति उदानपाळियं आगतसुत्तं सन्धाय वदति।

सीवलित्थेरवत्थु

२०७. नवमे साकच्छित्वा साकच्छित्वाति रञ्ञा सद्धिं पटिविरुज्झनवसेन पुनप्पुनं साकच्छं कत्वा। गुळदधिन्ति पत्थिन्नं गुळसदिसं कठिनदधिम्। अतिअञ्छितुन्ति अतिविय आकड्ढितुम्। कञ्जियं वाहेत्वाति दधिमत्थुं पवाहेत्वा, परिस्सावेत्वाति अत्थो। ‘‘दधितो कञ्जियं गहेत्वा’’तिपि पाठो। नन्ति सुप्पवासम्। बीजपच्छिं फुसापेन्तीति इमिना सम्बन्धो। याव न उक्कड्ढन्तीति याव दाने न उक्कड्ढन्ति, दातुकामाव होन्तीति अधिप्पायो महादुक्खं अनुभोसीति पसवनिबन्धनं महन्तं दुक्खं अनुभोसि। सामिकं आमन्तेत्वाति सत्ताहं मूळ्हगब्भा तिब्बाहि खराहि दुक्खवेदनाहि फुट्ठा ‘‘सम्मासम्बुद्धो वत सो भगवा, यो इमस्स एवरूपस्स दुक्खस्स पहानाय धम्मं देसेति। सुप्पटिपन्नो वत तस्स भगवतो सावकसङ्घो, यो इमस्स एवरूपस्स दुक्खस्स पहानाय पटिपन्नो। सुसुखं वत निब्बानं, यत्थिदं एवरूपं दुक्खं न संविज्जती’’ति (उदा॰ १८) इमेहि तीहि वितक्केहि तं दुक्खं अधिवासेन्ती सत्थु सन्तिकं पेसेतुकामताय सामिकं आमन्तेत्वा। पुरे मरणाति मरणतो पुरेतरमेव। इङ्गितन्ति आकारम्। जीवितभत्तन्ति जीवितसंसये दातब्बभत्तम्। सब्बकम्मक्खमो अहोसीति सत्तवस्सिकेहि दारकेहि कातब्बं यं किञ्चि कम्मं कातुं समत्थताय सब्बस्स कम्मस्स खमो अहोसि। तेनेव सो सत्ताहं महादाने दीयमाने जातदिवसतो पट्ठाय धम्मकरणं आदाय सङ्घस्स उदकं परिस्सावेत्वा अदासि।
योमन्तिआदिगाथाय ‘‘यो भिक्खु इमं रागपलिपथञ्चेव किलेसदुग्गञ्च संसारवट्टञ्च चतुन्नं सच्चानं अप्पटिविज्झनकमोहञ्च अतीतो चत्तारो ओघे तिण्णो हुत्वा पारं अनुप्पत्तो, दुविधेन झानेन झायी, तण्हाय अभावेन अनेजो, कथंकथाय अभावेन अकथंकथी, उपादानानं अभावेन अनुपादियित्वा किलेसनिब्बानेन निब्बुतो, तमहं ब्राह्मणं वदामी’’ति अत्थो।
सब्बेसंयेव पन केसानं ओरोपनञ्च अरहत्तसच्छिकिरिया च अपच्छाअपुरिमा अहोसीति इमिना थेरस्स खुरग्गेयेव अरहत्तुप्पत्ति दीपिता। एकच्चे पन आचरिया एवं वदन्ति ‘‘हेट्ठा वुत्तनयेन धम्मसेनापतिना ओवादे दिन्ने ‘यं मया कातुं सक्का, तमहं जानिस्सामी’ति पब्बजित्वा विपस्सनाकम्मट्ठानं गहेत्वा तं दिवसंयेव अञ्ञतरं विचित्तं कुटिकं दिस्वा पविसित्वा मातुकुच्छियं सत्त वस्सानि अत्तना अनुभूतदुक्खं अनुस्सरित्वा तदनुसारेन अतीतानागते ञाणं नेन्तस्स आदित्ता विय तयो भवा उपट्ठहिंसु। ञाणस्स परिपाकं गतत्ता विपस्सनावीथिं ओतरित्वा तावदेव मग्गप्पटिपाटिया सब्बेपि आसवे खेपेन्तो अरहत्तं पापुणी’’ति। उभयथापि थेरस्स अरहत्तुप्पत्तियेव पकासिता, थेरो पन पभिन्नप्पटिसम्भिदो छळभिञ्ञो अहोसि।

वक्कलित्थेरवत्थु

२०८. दसमे आहारकरणवेलन्ति भोजनकिच्चवेलम्। अधिगच्छे पदं सन्तन्ति सङ्खारूपसमं सुखन्ति लद्धनामं सन्तं पदं निब्बानं अधिगच्छेय्य। पठमपादेन पब्बते ठितोयेवाति पठमेन पादेन गिज्झकूटे पब्बते ठितोयेव। सेसमेत्थ सुविञ्ञेय्यमेव।
दुतियएतदग्गवग्गवण्णना निट्ठिता।
१४. एतदग्गवग्गो

(१४) ३. ततियएतदग्गवग्गवण्णना

राहुल-रट्ठपालत्थेरवत्थु

२०९-२१०. ततियस्स पठमदुतियेसु तिस्सो सिक्खाति अधिसीलअधिचित्तअधिपञ्ञासङ्खाता तिस्सो सिक्खा। चुद्दस भत्तच्छेदे कत्वाति सत्ताहं निराहारताय एकेकस्मिं दिवसे द्विन्नं भत्तच्छेदानं वसेन चुद्दस भत्तच्छेदे कत्वा।
तेसन्ति तेसं तापसानम्। लाबुभाजनादिपरिक्खारं संविधायाति लाबुभाजनादितापसपरिक्खारं संविदहित्वा। सपरिळाहकायधातुकोति उस्सन्नपित्तताय सपरिळाहकायसभावो। सतसहस्साति सतसहस्सपरिमाणा। सतसहस्सं परिमाणं एतेसन्ति सतसहस्सा उत्तरपदलोपेन यथा ‘‘रूपभवो रूप’’न्ति, अत्थिअत्थे वा अकारपच्चयो दट्ठब्बो। पाणातिपातादिअकुसलधम्मसमुदाचारसङ्खातो आमगन्धो कुणपगन्धो नत्थि एतेसन्ति निरामगन्धा, यथावुत्तकिलेससमुदाचाररहिताति अत्थो। किलेससमुदाचारो हेत्थ ‘‘आमगन्धो’’ति वुत्तो। किंकारणा? अमनुञ्ञत्ता, किलेसअसुचिमिस्सत्ता, सब्भि जिगुच्छितत्ता, परमदुग्गन्धभाववहत्ता च। तथा हि ये ये उस्सन्नकिलेसा सत्ता, ते ते अतिदुग्गन्धा होन्ति। तेनेव निक्किलेसानं मतसरीरम्पि दुग्गन्धं न होति। दानग्गपरिवहनकेति दानग्गधुरवहनके। मापकोति दिवसे दिवसे परिमितपरिब्बयदानवसेन धञ्ञमापको।
पाळियन्ति विनयपाळियम्। मिगजातकं आहरित्वा कथेसीति अतीते किर बोधिसत्तो मिगयोनियं निब्बत्तित्वा मिगगणपरिवुतो अरञ्ञे वसति। अथस्स भगिनी अत्तनो पुत्तकं उपनेत्वा ‘‘भातिक इमं भागिनेय्यं मिगमायं सिक्खापेही’’ति आह। बोधिसत्तो ‘‘साधू’’ति पटिस्सुणित्वा ‘‘गच्छ तात, असुकवेलायं नाम आगन्त्वा सिक्खेय्यासी’’ति आह। सो मातुलेन वुत्तवेलं अनतिक्कमित्वा तं उपसङ्कमित्वा मिगमायं सिक्खि। सो एकदिवसं वने विचरन्तो पासेन बद्धो बद्धरवं विरवि। मिगगणो पलायित्वा ‘‘पुत्तो ते पासेन बद्धो’’ति तस्स मातुया आरोचेसि। सा भातु सन्तिकं गन्त्वा ‘‘भातिक भागिनेय्यो ते मिगमायं सिक्खापितो’’ति पुच्छि। बोधिसत्तो ‘‘मा त्वं पुत्तस्स किञ्चि पापकं आसङ्कि, सुग्गहिता तेन मिगमाया, इदानि तं हासयमानो आगच्छिस्सती’’ति वत्वा ‘‘मिगं तिपल्लत्थ’’न्तिआदिमाह।
तत्थ मिगन्ति भागिनेय्यमिगम्। तिपल्लत्थं वुच्चति सयनं, उभोहि पस्सेहि उजुकमेव च निपन्नकवसेन तीहाकारेहि पल्लत्थं अस्स, तीणि वा पल्लत्थानि अस्साति तिपल्लत्थो, तं तिपल्लत्थम्। अनेकमायन्ति बहुमायं बहुवञ्चनम्। अट्ठक्खुरन्ति एकेकस्मिं पादे द्विन्नं द्विन्नं वसेन अट्ठहि खुरेहि समन्नागतम्। अड्ढरत्तापपायिन्ति पुरिमयामं अतिक्कमित्वा मज्झिमयामे अरञ्ञतो आगम्म पानीयस्स पिवनतो अड्ढरत्ते आपं पिवतीति अड्ढरत्तापपायी। ‘‘अड्ढरत्ते आपपायि’’न्तिपि पाठो। मम भागिनेय्यं मिगं अहं साधुकं मिगमायं उग्गण्हापेसिम्। कथं? यथा एकेन सोतेन छमायं अस्ससन्तो छहि कलाहि अतिभोति भागिनेय्यो। इदं वुत्तं होति – अयञ्हि तव पुत्तं तथा उग्गण्हापेसिं, यथा एकस्मिं उपरिमनासिकासोते वातं सन्निरुम्भित्वा पथवियं अल्लीनेन एकेन हेट्ठिमनासिकासोतेन तथेव छमायं अस्ससन्तो छहि कलाहि लुद्दकं अतिभोति, छहि कोट्ठासेहि अज्झोत्थरति वञ्चेतीति अत्थो। कतमेहि छहि? चत्तारो पादे पसारेत्वा एकेन पस्सेन सेय्याय, खुरेहि तिणपंसुखणनेन, जिव्हानिन्नामनेन, उदरस्स उद्धुमातभावकरणेन, उच्चारपस्सावविस्सज्जनेन, वातस्स निरुम्भनेनाति। अथ वा तथा नं उग्गण्हापेसिं, यथा एकेन सोतेन छमायं अस्ससन्तो। छहीति हेट्ठा वुत्तेहि छहि कारणेहि। कलाहीति कलायिस्सति, लुद्दकं वञ्चेस्सतीति अत्थो। भोतीति भगिनिं आलपति। भागिनेय्योति एवं छहि कारणेहि वञ्चकं भागिनेय्यं निद्दिसति।
एवं बोधिसत्तो भागिनेय्यस्स मिगमायं साधुकं उग्गहितभावं वदन्तो भगिनिं समस्सासेसि। सोपि मिगपोतको पासे बद्धो अनिबन्धित्वायेव भूमियं महाफासुकपस्सेन पादे पसारेत्वा निपन्नो पादानं आसन्नट्ठाने खुरेहि एव पहरित्वा पंसुञ्च तिणानि च उप्पाटेत्वा उच्चारपस्सावं विस्सज्जेत्वा सीसं पातेत्वा जिव्हं निन्नामेत्वा सरीरं खेळकिलिन्नं कत्वा वातग्गहणेन उदरं उद्धुमातकं कत्वा अक्खीनि परिवत्तेत्वा हेट्ठानासिकासोतेन वातं सञ्चरापेन्तो उपरिमनासिकासोतेन वातं सन्निरुम्भित्वा सकलसरीरं थद्धभावं गाहापेत्वा मतकाकारं दस्सेसि, नीलमक्खिकापि नं सम्परिवारेसुं, तस्मिं तस्मिं ठाने काका निलीयिंसु। लुद्दो आगन्त्वा उदरे हत्थेन पहरित्वा ‘‘पातोव बद्धो भविस्सति, पूतिको जातो’’ति तस्स बन्धनरज्जुं मोचेत्वा ‘‘एत्थेव दानि नं उक्कन्तित्वा मंसं आदाय गमिस्सामी’’ति निरासङ्को हुत्वा साखापलासं गहेतुं आरद्धो। मिगपोतकोपि उट्ठाय चतूहि पादेहि ठत्वा कायं विधुनित्वा गीवं पसारेत्वा महावातेन छिन्नवलाहको विय वेगेन मातु सन्तिकं अगमासि। सत्था ‘‘न, भिक्खवे, राहुलो इदानेव सिक्खाकामो, पुब्बेपि सिक्खाकामोयेवा’’ति एवं मिगजातकं आहरित्वा कथेसि।
अम्बलट्ठियराहुलोवादं देसेसीति ‘‘पस्ससि नो त्वं, राहुल, इमं परित्तं उदकावसेसं उदकादाने ठपितन्ति? एवं, भन्ते। एवं परित्तकं खो, राहुल, तेसं सामञ्ञं, येसं नत्थि सम्पजानमुसावादे लज्जा’’ति एवमादिना अम्बलट्ठियराहुलोवादं (म॰ नि॰ २.१०७ आदयो) कथेसि। गेहसितं वितक्कं वितक्केन्तस्साति आयस्मा किर राहुलो भगवतो पिट्ठितो पिट्ठितो गच्छन्तोव पादतलतो याव उपरि केसन्ता तथागतं ओलोकेसि, सो भगवतो बुद्धवेसविलासं दिस्वा ‘‘सोभति भगवा द्वत्तिंसमहापुरिसलक्खणविचित्तसरीरो ब्यामप्पभापरिक्खित्तताय विप्पकिण्णसुवण्णचुण्णमज्झगतो विय विज्जुलतापरिक्खित्तो कनकपब्बतो विय यन्तसमाकड्ढितरतनविचित्तसुवण्णअग्घिकं विय पंसुकूलचीवरप्पटिच्छन्नोपि रत्तकम्बलपरिक्खित्तकनकपब्बतो विय पवाळलतापटिमण्डितसुवण्णघटिकं विय चीनपिट्ठचुण्णपूजितसुवण्णचेतियं विय लाखारसानुलित्तो कनकथूपो विय रत्तवलाहकन्तरगतो तङ्खणमुग्गतपुण्णचन्दो विय अहो समतिंसपारमितानुभावेन सज्जितस्स अत्तभावस्स सिरिसम्पत्ती’’ति चिन्तेसि। ततो अत्तानम्पि ओलोकेत्वा ‘‘अहम्पि सोभामि, सचे भगवा चतूसु महादीपेसु चक्कवत्तिरज्जं अकरिस्स, मय्हं परिणायकट्ठानन्तरमदस्स, एवं सन्ते अतिविय जम्बुदीपतलं अतिसोभिस्सा’’ति अत्तभावं निस्साय गेहसितं छन्दरागं उप्पादेसि। तं सन्धायेतं वुत्तं – ‘‘सत्थु चेव अत्तनो च रूपसम्पत्तिं दिस्वा गेहसितं वितक्कं वितक्केन्तस्सा’’ति।
भगवापि पुरतो गच्छन्तोव चिन्तेसि – ‘‘परिपुण्णच्छविमंसलोहितो दानि राहुलस्स अत्तभावो, रजनीयेसु रूपारम्मणादीसु चित्तस्स पक्खन्दनकालो जातो, निप्फलताय नु खो राहुलो वीतिनामेती’’ति। अथ सहावज्जनेनेव पसन्ने उदके मच्छं विय परिसुद्धे आदासमण्डले मुखनिमित्तं विय च तस्स तं चित्तुप्पादं अद्दस, दिस्वा च ‘‘अयं राहुलो मय्हं अत्रजो हुत्वा मम पच्छतो आगच्छन्तो ‘अहं सोभामि, मय्हं वण्णायतनं पसन्न’न्ति अत्तभावं निस्साय गेहसितं छन्दरागं उप्पादेति, अतित्थे पक्खन्दो, उप्पथं पटिपन्नो, अगोचरे चरति, दिसामूळ्हअद्धिको विय अगन्तब्बं दिसं गच्छति, अयं खो पनस्स किलेसो अब्भन्तरे वड्ढन्तो अत्तत्थम्पि यथाभूतं पस्सितुं न दस्सिस्सति परत्थम्पि उभयत्थम्पि, ततो निरयेपि पटिसन्धिं गण्हापेस्सति, तिरच्छानयोनियम्पि पेत्तिविसयेपि असुरकायेपि सम्बाधेपि मातुकुच्छिस्मिन्ति अनमतग्गे संसारवट्टे परिपातेस्सति। यथा खो पन अनेकरतनपूरा महानावा भिन्नफलकन्तरेन उदकं आदियमाना मुहुत्तम्पि न अज्झुपेक्खितब्बा होति, वेगेन वेगेनस्सा विवरं पिदहितुं वट्टति, एवमेव अयम्पि न अज्झुपेक्खितब्बो। यावस्स अयं किलेसो अब्भन्तरे सीलरतनादीनि न विनासेति, तावदेव नं निग्गण्हिस्सामी’’ति अज्झासयं अकासि। ततो राहुलं आमन्तेत्वा ‘‘यं किञ्चि, राहुल, रूपं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा, सब्बं रूपं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बन्ति। रूपमेव नु खो भगवा रूपमेव नु खो सुगताति। रूपम्पि राहुल, वेदनापि राहुल, सञ्ञापि राहुल, सङ्खारापि राहुल, विञ्ञाणम्पि राहुला’’ति महाराहुलोवादसुत्तं (म॰ नि॰ २.११३ आदयो) अभासि। तं दस्सेतुं – ‘‘यं किञ्चि राहुल…पे॰… कथेसी’’ति वुत्तम्।
संयुत्तके पन राहुलोवादोति राहुलसंयुत्ते वुत्तराहुलोवादं सन्धाय वदन्ति। तत्थ ‘‘साधु मे, भन्ते, भगवा संखित्तेन धम्मं देसेतु, यमहं, भन्ते, भगवतो धम्मं सुत्वा एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरेय्य’’न्ति थेरेन याचितो ‘‘तं किं मञ्ञसि, राहुल, चक्खु निच्चं वा अनिच्चं वाति? अनिच्चं, भन्ते। यं पनानिच्चं , दुक्खं वा तं सुखं वाति? दुक्खं, भन्ते। यं पनानिच्चं दुक्खं विपरिणामधम्मं, कल्लं नु तं समनुपस्सितुं ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’’तिआदिना राहुलोवादं (सं॰ नि॰ २.१८८ आदयो) आरभि। थेरस्स विपस्सनाचारोयेव, न पन महाराहुलोवादो विय वितक्कूपच्छेदाय वुत्तोति अधिप्पायो।
अथस्स सत्था ञाणपरिपाकं ञत्वातिआदीसु भगवतो किर रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि ‘‘परिपक्का खो राहुलस्स विमुत्तिपरिपाचनीया धम्मा, यन्नूनाहं राहुलं उत्तरि आसवानं खये विनेय्य’’न्ति? अथस्स भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय सावत्थियं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो आयस्मन्तं राहुलं आमन्तेसि – ‘‘गण्हाहि, राहुल, निसीदनं, येन अन्धवनं तेनुपसङ्कमिस्साम दिवाविहाराया’’ति। ‘‘एवं, भन्ते’’ति खो आयस्मा राहुलो भगवतो पटिस्सुत्वा निसीदनं आदाय भगवतो पिट्ठितो पिट्ठितो अनुबन्धि। तेन खो पन समयेन अनेकानि देवतासहस्सानि भगवन्तं अभिवन्दित्वा अनुबन्धिता होन्ति ‘‘अज्ज भगवा आयस्मन्तं राहुलं उत्तरि आसवानं खये विनेस्सती’’ति। अथ खो भगवा अन्धवनं अज्झोगाहेत्वा अञ्ञतरस्मिं रुक्खमूले पञ्ञत्ते आसने निसीदि। आयस्मापि राहुलो भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। अथ आयस्मन्तं राहुलं आमन्तेत्वा ‘‘तं किं मञ्ञसि, राहुल, चक्खु निच्चं वा अनिच्चं वाति? अनिच्चं, भन्ते। यं पनानिच्चं, दुक्खं वा तं सुखं वाति? दुक्खं, भन्ते। यं पनानिच्चं दुक्खं विपरिणामधम्मं, कल्लं नु तं समनुपस्सितुं ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’’तिआदिना राहुलोवादं (सं॰ नि॰ ४.१२१) अदासि। तं सन्धायेतं वुत्तं – ‘‘अन्धवने निसिन्नो चूळराहुलोवादं कथेसी’’ति।
कोटिसतसहस्सदेवताहीति आयस्मता राहुलेन पदुमुत्तरस्स भगवतो पादमूले पथविन्धरराजकाले पत्थनं ठपेन्तेन सद्धिं पत्थनं ठपितदेवतायेवेता। तासु पन काचि भूमट्ठदेवता, काचि अन्तलिक्खट्ठका, काचि चातुमहाराजिकादिदेवलोके, काचि ब्रह्मलोके निब्बत्ता, इमस्मिं पन दिवसे सब्बा एकट्ठाने अन्धवनस्मिंयेव सन्निपतिता।
आभिदोसिकन्ति पारिवासिकं एकरत्तातिक्कन्तं पूतिभूतम्। एकरत्तातिक्कन्तस्सेव हि नामसञ्ञा एसा, यदिदं आभिदोसिकोति। अयं पनेत्थ वचनत्थो – पूतिभावदोसेन अभिभूतोति अभिदोसो, अभिदोसोयेव आभिदोसिको। कुम्मासन्ति यवकुम्मासम्। अधिवासेत्वाति ‘‘तेन हि, तात रट्ठपाल, अधिवासेहि स्वातनाय भत्त’’न्ति पितरा निमन्तितो स्वातनाय भिक्खं अधिवासेत्वा। एत्थ च थेरो पकतिया उक्कट्ठसपदानचारिको स्वातनाय भिक्खं नाम नाधिवासेति, मातु अनुग्गहेन पन अधिवासेति। मातु किरस्स थेरं अनुस्सरित्वा अनुस्सरित्वा महासोको उप्पज्जति, रोदनेनेव दुक्खी विय जाता, तस्मा थेरो ‘‘सचाहं तं अपस्सित्वा गमिस्सामि, हदयम्पिस्सा फलेय्या’’ति अनुग्गहेन अधिवासेसि। पण्डिता हि भिक्खू मातापितूनं आचरियुपज्झायानं वा कातब्बं अनुग्गहं अज्झुपेक्खित्वा धुतङ्गसुद्धिका न भवन्ति।
अलङ्कतपटियत्ते इत्थिजनेति पितरा उय्योजिते इत्थिजने। पिता किरस्स दुतियदिवसे सकनिवेसने महन्तं हिरञ्ञसुवण्णस्स पुञ्जं कारापेत्वा किलञ्जेहि पटिच्छादापेत्वा आयस्मतो रट्ठपालस्स पुराणदुतियिकायो ‘‘एथ तुम्हे वधू, येन अलङ्कारेन अलङ्कता पुब्बे रट्ठपालस्स कुलपुत्तस्स पिया होथ मनापा, तेन अलङ्कारेन अलङ्करोथा’’ति आणापेत्वा पणीतं खादनीयं भोजनीयं पटियादापेत्वा काले आरोचिते आगन्त्वा पञ्ञत्ते आसने निसिन्नं ‘‘इदं ते, रट्ठपाल, मत्तिकं धनं, अञ्ञं पेत्तिकं, अञ्ञं पितामहं; सक्का, तात रट्ठपाल, भोगे च भुञ्जितुं, पुञ्ञानि च कातुं? एहि त्वं, तात रट्ठपाल, सिक्खं पच्चक्खाय हीनायावत्तित्वा भोगे च भुञ्जस्सु, पुञ्ञानि च करोही’’ति याचित्वा तेन पटिक्खिपित्वा धम्मे देसिते ‘‘अहं इमं उप्पब्बाजेस्सामी’’ति आनयिं, सो ‘‘दानि मे धम्मकथं कातुं आरद्धो, अलं मे वचनं न करिस्सती’’ति उट्ठाय गन्त्वा तस्स ओरोधानं द्वारं विवरापेत्वा ‘‘अयं वो सामिको, गच्छथ, यं किञ्चि कत्वान गण्हितुं वायमथा’’ति उय्योजेसि। तीसु वयेसु ठिता नाटकित्थियो थेरं परिवारयिंसु। तासु अयं असुभसञ्ञं उप्पादेसि। तेन वुत्तं – ‘‘अलङ्कतपटियत्ते इत्थिजने असुभसञ्ञं उप्पादेत्वा’’ति।
ठितकोव धम्मं देसेत्वाति –
‘‘पस्स चित्तकतं बिम्बं, अरुकायं समुस्सितम्।
आतुरं बहुसङ्कप्पं, यस्स नत्थि धुवं ठिति॥
‘‘पस्स चित्तकतं रूपं, मणिना कुण्डलेन च।
अट्ठिं तचेन ओनद्धं, सह वत्थेहि सोभति॥
‘‘अलत्तककता पादा, मुखं चुण्णकमक्खितम्।
अलं बालस्स मोहाय, नो च पारगवेसिनो॥
‘‘अट्ठापदकता केसा, नेत्ता अञ्जनमक्खिता।
अलं बालस्स मोहाय, नो च पारगवेसिनो॥
‘‘अञ्जनीवण्णवा चित्ता, पूतिकायो अलङ्कतो।
अलं बालस्स मोहाय, नो च पारगवेसिनो॥
‘‘ओदहि मिगवो पासं, नासदा वागुरं मिगो।
भुत्वा निवापं गच्छामि, कन्दन्ते मिगबन्धके’’ति॥ (म॰ नि॰ २.३०२; थेरगा॰ ७६९-७७४) –
इमाहि गाथाहि धम्मं देसेत्वा।
आकासं उप्पतित्वाति आकासं पक्खन्दित्वा। कस्मा पन थेरो आकासेन गतो? पिता किरस्स सेट्ठि सत्तसु द्वारकोट्ठकेसु अग्गळानि दापेत्वा मल्ले आणापेसि ‘‘सचे निक्खमित्वा गच्छति, हत्थपादेसु नं गहेत्वा कासायानि हरित्वा गिहिवेसं गण्हापेथा’’ति। तस्मा थेरो ‘‘एते मादिसं महाखीणासवं हत्थे वा पादे वा गहेत्वा अपुञ्ञं पसवेय्युं, तं नेसं मा अहोसी’’ति चिन्तेत्वा आकासेन अगमासि। मिगचीरन्ति एवंनामकं उय्यानम्। चतुपारिजुञ्ञपटिमण्डितन्ति जरापारिजुञ्ञं, ब्याधिपारिजुञ्ञं, भोगपारिजुञ्ञं, ञातिपारिजुञ्ञन्ति इमेहि चतूहि पारिजुञ्ञेहि पटिमण्डितम्। पारिजुञ्ञन्ति च परिहानीति अत्थो। सेसमेत्थ सुविञ्ञेय्यमेव।

कुण्डधानत्थेरवत्थु

२११. ततिये सलाकं गण्हन्तीति सलाकगाहका। सुनापरन्तजनपदं गच्छन्तेपि पठममेव सलाकं गण्हीति सम्बन्धो। छब्बस्सन्तरेति छन्नं वस्सानं अब्भन्तरे। मेत्तीति मित्तभावो। भेदके सतीति भेदकरणे सति। गुम्बसभागतोति गुम्बसमीपतो, अयमेव वा पाठो। इत्थी हुत्वाति इत्थी विय हुत्वा, मनुस्सित्थिवण्णं मापेत्वाति अत्थो। दीघरत्तानुगतोति दीघकालं अनुबन्धो। एत्तकं अद्धानन्ति एत्तकं कालम्। हन्दावुसोति गण्हावुसो। अत्थं गहेत्वाति भूतत्थं गहेत्वा, अयमेव वा पाठो। कोण्डो जातोति धुत्तो जातो।
मावोच फरुसं कञ्चीति कञ्चि एकपुग्गलं फरुसं मा अवोच। वुत्ता पटिवदेय्यु तन्ति तया परे दुस्सीलाति वुत्ता तम्पि तथेव पटिवदेय्युम्। दुक्खा हि सारम्भकथाति एसा कारणुत्तरा युगग्गाहकथा नाम दुक्खा। पटिदण्डा फुसेय्यु तन्ति कायदण्डादीहि परं पहरन्तस्स तादिसाव पटिदण्डा तव मत्थके पतेय्युम्।
सचे नेरेसि अत्तानन्ति सचे अत्तानं निच्चलं कातुं सक्खिस्ससि। कंसो उपहतो यथाति मुखवट्टियं छिन्दित्वा तलमत्तं कत्वा ठपितं कंसतालं विय। तादिसञ्हि हत्थेहि पादेहि दण्डेन वा पहतम्पि सद्दं न करोति। एस पत्तोसि निब्बानन्ति सचे एवरूपो भवितुं सक्खिस्ससि, इमं पटिपदं पूरयमानो एसो त्वं इदानि अप्पत्तोपि निब्बानं पत्तोसि नाम। सारम्भो ते न विज्जतीति ‘‘एवञ्च सति त्वं दुस्सीलो, अहं सुसीलो’’ति एवमादिको उत्तरिकरणवाचालक्खणो सारम्भो ते न विज्जति, न भविस्सतियेवाति अत्थो। परिक्किलेसेनाति संकिलेसहेतुना।

वङ्गीसत्थेरवत्थु

२१२. चतुत्थे सम्पन्नपटिभानानन्ति परिपुण्णपटिभानानम्। चुतिं यो वेदि…पे॰… सब्बसोति यो सत्तानं चुतिञ्च पटिसन्धिञ्च सब्बाकारेन पाकटं कत्वा जानाति, तं अहं अलग्गनताय असत्तं, पटिपत्तिया सुट्ठु गतत्ता सुगतं, चतुन्नं सच्चानं सम्बुद्धत्ता बुद्धं ब्राह्मणं वदामीति अत्थो। यस्स गतिन्ति यस्सेते देवादयो गतिं न जानन्ति, तमहं आसवानं खीणताय खीणासवं, किलेसेहि आरकत्ता अरहन्तं ब्राह्मणं वदामीति अत्थो।

उपसेनवङ्गन्तपुत्तत्थेरवत्थु

२१३. पञ्चमे सब्बपासादिकानन्ति सब्बसो पसादं जनेन्तानम्। किन्तायन्ति किं ते अयम्। अतिलहुन्ति अतिसीघम्। यस्स तस्मिं अत्तभावे उप्पज्जनारहानं मग्गफलानं उपनिस्सयो नत्थि, तं बुद्धा ‘‘मोघपुरिसो’’ति वदन्ति अरिट्ठलाळुदायिआदिके विय। उपनिस्सये सतिपि तस्मिं खणे मग्गे वा फले वा असति ‘‘मोघपुरिसा’’ति वदन्तियेव धनियत्थेरादिके विय। इमस्सपि तस्मिं खणे मग्गफलानं अभावतो ‘‘मोघपुरिसा’’ति आह, तुच्छमनुस्साति अत्थो। बाहुल्लायाति परिसबाहुल्लाय। अनेकपरियायेनाति अनेककारणेन।
इच्छामहं, भिक्खवेति भगवा किर तं अद्धमासं न कञ्चि बोधनेय्यसत्तं अद्दस, तस्मा एवमाह, एवं सन्तेपि तन्तिवसेन धम्मदेसना कत्तब्बा सिया। यस्मा पनस्स एतदहोसि – ‘‘मयि ओकासं कारेत्वा पटिसल्लीने भिक्खू अधम्मिकं कतिकवत्तं करिस्सन्ति, तं उपसेनो भिन्दिस्सति, अहं तस्स पसीदित्वा भिक्खूनं दस्सनं अनुजानिस्सामि। ततो मं पस्सितुकामा बहू भिक्खू धुतङ्गानि समादियिस्सन्ति, अहञ्च तेहि उज्झितसन्थतपच्चया सिक्खापदं पञ्ञपेस्सामी’’ति, तस्मा एवमाह। थेरस्साति उपसेनत्थेरस्स। मनापानि ते भिक्खु पंसुकूलानीति ‘‘भिक्खु तव इमानि पंसुकूलानि मनापानि अत्तनो रुचिया खन्तिया गहितानी’’ति पुच्छति। न खो मे, भन्ते, मनापानि पंसुकूलानीति, भन्ते, न मया अत्तनो रुचिया खन्तिया गहितानि, गलग्गाहेन विय मत्थकताळनेन विय च गाहितो मयाति दस्सेति। पाळियं आगतमेवाति विनयपाळिं सन्धाय वदति।

दब्बत्थेरवत्थु

२१४. छट्ठे अट्ठारससु महाविहारेसूति राजगहस्स समन्ततो ठितेसु अट्ठारससु महाविहारेसु। उपविजञ्ञाति आसन्नपसूतिकाला। रहोगतोति रहसि गतो। सङ्घस्स वेय्यावच्चकरणे कायं योजेतुकामो चिन्तेसीति थेरो किर अत्तनो कतकिच्चभावं दिस्वा ‘‘अहं इमं सरीरं धारेमि, तञ्च खो वातमुखे ठितपदीपो विय अनिच्चतामुखे ठितं नचिरस्सेव निब्बायनधम्मं याव न निब्बायति, ताव किं नु खो अहं सङ्घस्स वेय्यावच्चं करेय्य’’न्ति चिन्तेन्तो इति पटिसञ्चिक्खति ‘‘तिरोरट्ठेसु बहू कुलपुत्ता भगवन्तं अदिस्वाव पब्बजन्ति, ते ‘भगवन्तं पस्सिस्साम चेव वन्दिस्सामा’ति च दूरतोपि आगच्छन्ति, तत्र येसं सेनासनं नप्पहोति, ते सिलापत्तकेपि सेय्यं कप्पेन्ति। पहोमि खो पनाहं अत्तनो आनुभावेन तेसं तेसं कुलपुत्तानं इच्छावसेन पासादविहारअड्ढयोगादीनि मञ्चपीठत्थरणानि निम्मिनित्वा दातुं? पुनदिवसे चेत्थ एकच्चे अतिविय किलन्तरूपा होन्ति, ते गारवेन भिक्खूनं पुरतो ठत्वा भत्तानिपि न उद्दिसापेन्ति, अहं खो पन तेसं भत्तानिपि उद्दिसितुं पहोमी’’ति। इति पटिसञ्चिक्खन्तो ‘‘यंनूनाहं सङ्घस्स सेनासनञ्च पञ्ञपेय्यं, भत्तानि च उद्दिसेय्य’’न्ति चिन्तेसि। सभागसभागानन्ति सुत्तन्तिकादिगुणवसेन सभागानं, न मित्तसन्थववसेन। थेरो हि यावतिका सुत्तन्तिका होन्ति, ते उच्चिनित्वा उच्चिनित्वा एकतो तेसं अनुरूपमेव सेनासनं पञ्ञपेति। वेनयिकाभिधम्मिककम्मट्ठानिककायदळ्हिबहुलेसुपि एसेव नयो। तेनेव पाळियं (पारा॰ ३८०) वुत्तं – ‘‘येते भिक्खू सुत्तन्तिका, तेसं एकज्झं सेनासनं पञ्ञपेती’’तिआदि।
अङ्गुलिया जलमानायाति तेजोकसिणचतुत्थज्झानं समापज्जित्वा वुट्ठाय अभिञ्ञाञाणेन अङ्गुलिजलनं अधिट्ठहित्वा तेनेव तेजोधातुसमापत्तिजनितेन अग्गिजालेन अङ्गुलिया जलमानाय। अयं मञ्चोतिआदीसु पन थेरे ‘‘अयं मञ्चो’’तिआदिं वदन्ते निम्मितापि अत्तनो अत्तनो गतट्ठाने ‘‘अयं मञ्चो’’तिआदिं वदन्ति। अयञ्हि निम्मितानं धम्मता।
‘‘एकस्मिं भासमानस्मिं, सब्बे भासन्ति निम्मिता।
एकस्मिं तुण्हिमासिने, सब्बे तुण्ही भवन्ति ते’’ति॥ (दी॰ नि॰ २.२८६)।
यस्मिं पन विहारे मञ्चपीठादीनि न परिपूरेन्ति, तत्थ अत्तनो आनुभावेन पूरेन्ति, तेन निम्मितानं अवत्थुकं वचनं न होति सब्बत्थ मञ्चपीठादीनं सब्भावतो। सब्बविहारेसु च गमनमग्गे समप्पमाणे कत्वा अधिट्ठाति। कतिकसण्ठानादीनं पन नानप्पकारत्ता तस्मिं तस्मिं विहारे कतिकवत्तानि विसुं विसुं कथापेतीति वेदितब्बम्। अनियमेत्वा निम्मितानञ्हि ‘‘एकस्मिं भासमानस्मि’’न्तिआदिधम्मता वुत्ता। तथा हि ये वण्णवयसरीरावयवपरिक्खारकिरियाविसेसादीहि नियमं अकत्वा निम्मिता होन्ति, ते अनियमेत्वा निम्मितत्ता इद्धिमता सदिसाव होन्ति। ठाननिसज्जादीसु भासिततुण्हीभावादीसु वा यं यं इद्धिमा करोति, तं तदेव करोन्ति। सचे पन नानप्पकारे कातुकामो होति, केचि पठमवये, केचि मज्झिमवये, केचि पच्छिमवये, तथा दीघकेसे उपड्ढमुण्डे मिस्सककेसे उपड्ढरत्तचीवरे पण्डुकचीवरे, पदभाणधम्मकथासरभञ्ञपञ्हपुच्छनपञ्हविस्सज्जनरजनपचनचीवरसिब्बनधोवनादीनि करोन्ते, अपरेपि वा नानप्पकारे कातुकामो होति, तेन पादकज्झानतो वुट्ठाय ‘‘एत्तका भिक्खू पठमवया होन्तू’’तिआदिना नयेन परिकम्मं कत्वा पुन समापज्जित्वा वुट्ठाय अधिट्ठिते अधिट्ठानचित्तेन सद्धिं इच्छितिच्छितप्पकारायेव होन्ति। पुन अत्तनो वसनट्ठानमेव आगच्छतीति तेहि सद्धिं जनपदकथं कथेन्तो अनिसीदित्वा अत्तनो वसनट्ठानं वेळुवनमेव पच्चागच्छति। पाळियन्ति विनयपाळियम्।

पिलिन्दवच्छत्थेरवत्थु

२१५. सत्तमे पियानन्ति पियायितब्बानम्। मनापानन्ति मनवड्ढनकानम्। पिलिन्दोति पनस्स गोत्तं, वच्छोति नामन्ति एत्थ वुत्तविपरियायेनपि वदन्ति ‘‘पिलिन्दोति नामं, वच्छोति गोत्त’’न्ति। तेनेव आचरियधम्मपालत्थेरेन थेरगाथासंवण्णनाय (थेरगा॰ अट्ठ॰ १.८ पिलिन्दवच्छत्थेरगाथावण्णना) वुत्तं – ‘‘पिलिन्दोतिस्स नामं अकंसु, वच्छोति पन गोत्तम्। तेन सो अपरभागे पिलिन्दवच्छोति पञ्ञायित्था’’ति। संसन्देत्वाति एकतो कत्वा।
सत्थु धम्मदेसनं सुत्वा पटिलद्धसद्धो पब्बजित्वाति इदं अङ्गुत्तरभाणकानं कथामग्गेन वुत्तम्। अपरे पन भणन्ति – अनुप्पन्नेयेव अम्हाकं भगवति सावत्थियं ब्राह्मणगेहे निब्बत्तित्वा पिलिन्दवच्छोति पञ्ञातो संसारे संवेगबहुलताय परिब्बाजकपब्बज्जं पब्बजित्वा चूळगन्धारं नाम विज्जं साधेत्वा आकासचारी परचित्तविदू च हुत्वा राजगहे लाभग्गयसग्गप्पत्तो पटिवसति। अथ यदा अम्हाकं भगवा अभिसम्बुद्धो हुत्वा अनुक्कमेन राजगहं उपगतो, ततो पट्ठाय बुद्धानुभावेन तस्स सा विज्जा न सम्पज्जति, अत्थकिच्चं न साधेति। सो चिन्तेसि – ‘‘सुतं खो पन मेतं ‘आचरियपाचरियानं भासमानानं यत्थ महागन्धारविज्जा धरति, तत्थ चूळगन्धारविज्जा न सम्पज्जती’ति। समणस्स पन गोतमस्स आगतकालतो पट्ठाय नायं मम विज्जा सम्पज्जति, निस्संसयं समणो गोतमो महागन्धारविज्जं जानाति, यन्नूनाहं तं पयिरुपासित्वा तस्स सन्तिके विज्जं परियापुणेय्य’’न्ति। सो भगवन्तं उपसङ्कमित्वा एतदवोच – ‘‘अहं, महासमण, तव सन्तिके एकं विज्जं परियापुणितुकामो, ओकासं मे करोही’’ति। भगवा ‘‘तेन हि पब्बजा’’ति आह। सो ‘‘विज्जाय परिकम्मं पब्बज्जा’’ति मञ्ञमानो पब्बजीति। परवम्भनवसेनाति परेसं गरहनवसेन।
अकक्कसन्ति अफरुसम्। विञ्ञापनिन्ति अत्थविञ्ञापनिम्। सच्चन्ति भूतत्थम्। नाभिसजेति याय गिराय अञ्ञं कुज्झापनवसेन न लगापेय्य, खीणासवो नाम एवरूपमेव गिरं न भासेय्य, तस्मा तमहं ब्रूमि ब्राह्मणं वदामीति अत्थो।
अनुविचिनित्वाति अनुविचारेत्वा। चण्डिकतं गच्छन्तन्ति सीघगतिया गच्छन्तम्।

बाहियदारुचीरियत्थेरवत्थु

२१६. अट्ठमे एकरत्तिवासेन गन्त्वाति देवतानुभावेन गन्त्वा। ‘‘बुद्धानुभावेना’’तिपि वदन्ति। एवं गतो च विहारं पविसित्वा सम्बहुले भिक्खू भुत्तपातरासे कायालसियविमोचनत्थाय अब्भोकासे चङ्कमन्ते दिस्वा ‘‘कहं एतरहि सत्था’’ति पुच्छि। भिक्खू ‘‘सावत्थियं पिण्डाय पविट्ठो’’ति वत्वा तं पुच्छिंसु – ‘‘त्वं पन कुतो आगतो’’ति? सुप्पारका आगतोम्हीति। कदा निक्खन्तोसीति? हिय्यो सायं निक्खन्तोम्हीति। दूरतो आगतो, तव पादे धोवित्वा तेलेन मक्खेत्वा थोकं विस्समाहि, आगतकाले सत्थारं दक्खिस्सतीति। अहं, भन्ते, सत्थु वा अत्तनो वा जीवितन्तरायं न जानामि, एकरत्तेनेवम्हि कत्थचि अट्ठत्वा अनिसीदित्वा वीसयोजनसतिकं मग्गं आगतो, सत्थारं पस्सित्वाव विस्समिस्सामीति। सो एवं वत्वा तरमानरूपो सावत्थिं पविसित्वा भगवन्तं अनोपमाय बुद्धसिरिया पिण्डाय चरन्तं दिस्वा ‘‘चिरस्सं वत मे दिट्ठो सम्मासम्बुद्धो’’ति दिट्ठट्ठानतो पट्ठाय ओणतसरीरो गन्त्वा अन्तरवीथियमेव पञ्चपतिट्ठितेन वन्दित्वा गोप्फकेसु दळ्हं गहेत्वा एवमाह – ‘‘देसेतु मे, भन्ते, भगवा धम्मं, देसेतु मे सुगतो धम्मं, यं ममस्स दीघरत्तं हिताय सुखाया’’ति।
अथ नं सत्था ‘‘अकालो खो ताव, बाहिय, अन्तरघरं पविट्ठोम्हि पिण्डाया’’ति पटिक्खिपि । तं सुत्वा बाहियो, ‘‘भन्ते, संसारे संसरन्तेन कबळीकाराहारो न नो लद्धपुब्बो, तुम्हाकं वा मय्हं वा जीवितन्तरायं न जानामि, देसेथ मे धम्म’’न्ति। सत्था दुतियम्पि पटिक्खिपियेव। एवं किरस्स अहोसि ‘‘इमस्स मं दिट्ठकालतो पट्ठाय सकलसरीरं पीतिया निरन्तरं अज्झोत्थटं होति, बलवपीतिवेगेन धम्मं सुत्वापि न सक्खिस्सति पटिविज्झितुं, मज्झत्तुपेक्खा ताव तिट्ठतु, एकरत्तेनेव वीसयोजनसतं मग्गं आगतत्ता दरथोपिस्स बलवा, सोपि ताव पटिप्पस्सम्भतू’’ति। तस्मा द्विक्खत्तुं पटिक्खिपित्वा ततियं याचितो अन्तरवीथियं ठितोव ‘‘तस्मातिह ते, बाहिय, एवं सिक्खितब्बं दिट्ठे दिट्ठमत्तं भविस्सती’’तिआदिना (उदा॰ १०) नयेन धम्मं देसेति। इममत्थं संखिपित्वा दस्सेन्तो ‘‘सत्थारं पिण्डाय पविट्ठ’’न्तिआदिमाह। तत्थ अन्तरघरेति अन्तरवीथियम्।
अपरिपुण्णपत्तचीवरताय पत्तचीवरं परियेसन्तोति सो किर वीसतिवस्ससहस्सानि समणधम्मं करोन्तो ‘‘भिक्खुना नाम अत्तनो पच्चये लभित्वा अञ्ञं अनोलोकेत्वा सयमेव भुञ्जितुं वट्टती’’ति एकभिक्खुस्सपि पत्तेन वा चीवरेन वा सङ्गहं नाकासि। तेनस्स ‘‘इद्धिमयपत्तचीवरं न उप्पज्जिस्सती’’ति ञत्वा एहिभिक्खुभावेन पब्बज्जं न अदासि। तावदेव च पब्बज्जं याचितो ‘‘परिपुण्णं ते पत्तचीवर’’न्ति पुच्छित्वा ‘‘अपरिपुण्ण’’न्ति वुत्ते ‘‘तेन हि पत्तचीवरं परियेसाही’’ति वत्वा पक्कामि। तस्मा सो पत्तचीवरं परियेसन्तो सङ्कारट्ठानतो चोळखण्डानि संकड्ढति।
सहस्समपीति परिच्छेदवचनम्। एकसहस्सं द्वेसहस्सानीति एवं सहस्सेन चे परिच्छिन्ना गाथा होन्ति, ता च अनत्थपदसंहिता आकासवण्णपब्बतवण्णादीनि पकासकेहि अनिब्बानदीपकेहि अनत्थकेहि पदेहि संहिता याव बहुका होन्ति, ताव पापिका एवाति अत्थो । एकं गाथापदं सेय्योति ‘‘अप्पमादो अमतपदं…पे॰… यथा मता’’ति (ध॰ प॰ २१) एवरूपा एकगाथापि सेय्योति अत्थो।

कुमारकस्सपत्थेरवत्थु

२१७. नवमे एकं बुद्धन्तरं सम्पत्तिं अनुभवमानोति सावकबोधिया नियतताय पुञ्ञसम्भारस्स च सातिसयत्ता विनिपातं अगन्त्वा एकं बुद्धन्तरं देवेसु च मनुस्सेसु च सम्पत्तिं अनुभवमानो। ‘‘एकिस्सा कुलदारिकाय कुच्छिम्हि उप्पन्नो’’ति वत्वा तमेवस्स उप्पन्नभावं मूलतो पट्ठाय दस्सेतुं – ‘‘सा चा’’तिआदि वुत्तम्। तत्थ साति कुलदारिका। च-सद्दो ब्यतिरेकत्थो। तेन वुच्चमानं विसेसं जोतयति। कुलघरन्ति पतिकुलगेहम्। गब्भनिमित्तन्ति गब्भस्स सण्ठितभावविग्गहम्। सतिपि विसाखाय सावत्थिवासिकुलपरियापन्नत्ते तस्सा तत्थ पधानभावदस्सनत्थं ‘‘विसाखञ्चा’’तिआदि वुत्तं यथा ‘‘ब्राह्मणा आगता, वासिट्ठोपि आगतो’’ति। भगवता एवं गहितनामत्ताति योजना। यस्मा राजपुत्ता लोके ‘‘कुमारा’’ति वोहरीयन्ति, अयञ्च रञ्ञो कित्तिमपुत्तो, तस्मा आह – ‘‘रञ्ञो…पे॰… सञ्जानिंसू’’ति।
पञ्चदस पञ्हे अभिसङ्खरित्वाति ‘‘भिक्खु, भिक्खु, अयं वम्मिको रत्तिं धूपायति, दिवा पज्जलती’’तिआदिना वम्मिकसुत्ते (म॰ नि॰ १.२४९) आगतनयेन पञ्चदस पञ्हे अभिसङ्खरित्वा। पायासिरञ्ञोति ‘‘नत्थि परलोको, नत्थि सत्ता ओपपातिका, नत्थि सुकतदुक्कटानं कम्मानं फलं विपाको’’ति (दी॰ नि॰ २.४१०, ४१२) एवंलद्धिकस्स पायासिराजस्स। राजा हि तदा अनभिसित्तो हुत्वा पसेनदिना कोसलेन दिन्नसेतब्यनगरं अज्झावसन्तो इमं दिट्ठिं गण्हि। पञ्चदसहि पञ्हेहि पटिमण्डेत्वाति ‘‘तं किं मञ्ञसि, राजञ्ञ, इमे चन्दिमसूरिया इमस्मिं वा लोके परस्मिं वा देवा वा ते मनुस्सा’’ति एवमादीहि (दी॰ नि॰ २.४११) पञ्चदसहि पञ्हेहि पटिमण्डितं कत्वा। सुत्तन्तेति पायासिसुत्तन्ते (दी॰ नि॰ २.४०६ आदयो)।

महाकोट्ठिकत्थेरवत्थु

२१८. दसमं उत्तानत्थमेव।
ततियएतदग्गवग्गवण्णना निट्ठिता।
१४. एतदग्गवग्गो

(१४) ४. चतुत्थएतदग्गवग्गवण्णना

आनन्दत्थेरवत्थु

२१९-२२३. चतुत्थवग्गस्स पठमे हेट्ठा वुत्तप्पमाणन्ति हेट्ठा कोण्डञ्ञत्थेरस्स वत्थुम्हि ‘‘तस्स धुरपत्तानि नवुतिहत्थानि होन्ति, केसरं तिंसहत्थं, कण्णिका द्वादसहत्था, पादेन पतिट्ठितट्ठानं एकादसहत्थ’’न्ति एवं वुत्तप्पमाणम्। रञ्ञो पेसेसीति पच्चन्तस्स कुपितभावं आरोचेत्वा पेसेसि। थेरगाथासंवण्णनायं (थेरगा॰ अट्ठ॰ २.१०१६ आनन्दत्थेरगाथावण्णना) पन ‘‘पच्चन्तस्स कुपितभावं रञ्ञो अनारोचेत्वा सयमेव तं वूपसमेसि, तं सुत्वा राजा तुट्ठमानसो पुत्तं पक्कोसापेत्वा ‘वरं ते, सुमन, दम्मि, गण्हाही’ति आहा’’ति वुत्तम्। न मेतं चित्तं अत्थीति मम एवरूपं चित्तं नत्थि। अवञ्झन्ति अतुच्छम्। अञ्ञं वरेहीति अञ्ञं पत्थेहि, अञ्ञं गण्हाहीति वुत्तं होति। उदकं अधिट्ठायाति ‘‘उदकं होतू’’ति अधिट्ठहित्वा। गतेनाति गमनेन। न आमिसचक्खुकाति चीवरादिपच्चयसङ्खातं आमिसं न ओलोकेन्ति।
वसनट्ठानसभागेयेवाति वसनट्ठानसमीपेयेव। एकन्तवल्लभोति उपट्ठाकट्ठाने एकन्तेन वल्लभो। एतस्सेवाति एतस्सेव भिक्खुस्स। द्वेज्झकथा न होन्तीति द्विधाभूतकथा न होन्ति, अनेकन्तिककथा न होन्तीति वुत्तं होति। अनिबद्धाति अनियता। लोहितेन गलन्तेनाति इत्थम्भूतक्खाने करणवचनं, गलन्तेन लोहितेन युत्तोति अत्थो। अन्वासत्तोति अनुगतो। उट्ठेहि, आवुसो आनन्द, उट्ठेहि, आवुसो आनन्दाति तुरिते इदमामेडितवचनम्। दुविधेन उदकेनाति सीतुदकेन उण्हुदकेन च। तिविधेन दन्तकट्ठेनाति खुद्दकं महन्तं मज्झिमन्ति एवं तिप्पकारेन दन्तकट्ठेन। नव वारे अनुपरियायतीति सत्थरि पक्कोसन्ते पटिवचनदानाय थिनमिद्धविनोदनत्थं नवक्खत्तुं अनुपरियायति। तेनेवाह – ‘‘एवञ्हिस्स अहोसी’’तिआदि। सेसमेत्थ सुविञ्ञेय्यमेव।

उरुवेलकस्सपत्थेरवत्थु

२२४. दुतिये यं वत्तब्बं, तं वित्थारतो विनयपाळियं आगतमेव।

काळुदायित्थेरवत्थु

२२५. ततिये गमनाकप्पन्ति गमनाकारम्। सेसमेत्थ उत्तानमेव।

बाकुलत्थेरवत्थु

२२६. चतुत्थे निराबाधानन्ति आबाधरहितानम्। यथा ‘‘द्वावीसति द्वत्तिंसा’’तिआदिम्हि वत्तब्बे ‘‘बावीसति बात्तिंसा’’तिआदीनि वुच्चन्ति, एवमेवं द्वे कुलानि अस्साति द्विकुलो, द्वेकुलोति वा वत्तब्बे बाकुलोति वुत्तन्ति आह – ‘‘बाकुलोति द्वीसु कुलेसु वड्ढितत्ता एवंलद्धनामो’’ति। उपयोगेनाति आनुभावेन। फासुककालेति अरोगकाले। गद्दुहनमत्तम्पीति गोदुहनमत्तम्पि कालम्। इध पन न सकलो गोदुहनक्खणो अधिप्पेतो, अथ खो गाविं थने गहेत्वा एकखीरबिन्दुदुहनकालमत्तं अधिप्पेतम्। आरोग्यसालन्ति आतुरानं अरोगभावकरणत्थाय कतसालम्।
निमुज्जनुम्मुज्जनवसेनाति जाणुप्पमाणे उदके थोकंयेव निमुज्जनुम्मुज्जनवसेन। छड्डेत्वा पलायीति मच्छस्स मुखसमीपेयेव छड्डेत्वा पलायि। दारकस्स तेजेनाति दारकस्स पुञ्ञतेजेन। मारियमानाव मरन्तीति दण्डादीहि पोथेत्वा मारियमानाव मरन्ति, न जालेन बद्धतामत्तेन अमारियमाना। नीहटमत्तोव मतोति नीहटक्खणेयेव मतो। तेनस्स मारणत्थं उपक्कमो न कतो, येन उपक्कमेन दारकस्स आबाधो सिया। तन्ति मच्छम्। सकलमेवाति अविकलमेव परिपुण्णावयवमेव। न केळायतीति न नन्दति, किस्मिञ्चि न मञ्ञति। पिट्ठितो फालेन्तीति दारकस्स पुञ्ञतेजेन पिट्ठितो फालेन्ती। भेरिं चरापेत्वाति ‘‘पुत्तं लभि’’न्ति उग्घोसनवसेन भेरिं चरापेत्वा। पकतिं आचिक्खीति अत्तनो पुत्तभावं कथेसि। कुच्छिया धारितत्ता अमाता कातुं न सक्काति जननीभावतो अमाता कातुं न सक्का। मच्छं गण्हन्तापीति मच्छं विक्किणित्वा गण्हन्तापि। तथा गण्हन्ता च तप्परियापन्नं सब्बं गण्हन्ति नामाति आह – ‘‘वक्कयकनादीनि बहि कत्वा गण्हन्ता नाम नत्थी’’ति। अयम्पि अमाता कातुं न सक्काति दिन्नपुत्तभावतो न सक्का।

सोभितत्थेरवत्थु

२२७. पञ्चमं उत्तानत्थमेव।

उपालित्थेरवत्थु

२२८. छट्ठे भारुकच्छकवत्थुन्ति अञ्ञतरो किर भारुकच्छदेसवासी भिक्खु सुपिनन्ते पुराणदुतियिकाय मेथुनं धम्मं पटिसेवित्वा ‘‘अस्समणो अहं विब्भमिस्सामी’’ति भारुकच्छं गच्छन्तो अन्तरामग्गे आयस्मन्तं उपालिं पस्सित्वा एतमत्थं आरोचेसि। आयस्मा उपालि, एवमाह – ‘‘अनापत्ति, आवुसो, सुपिनन्तेना’’ति। यस्मा सुपिनन्ते अविसयत्ता एवं होति। तस्मा उपालित्थेरो भगवता अविनिच्छितपुब्बम्पि इमं वत्थुं नयग्गाहेन एवं विनिच्छिनि। गहपतिनो द्वे दारका होन्ति पुत्तो च भागिनेय्यो च। अथ सो गहपति गिलानो हुत्वा आयस्मन्तं अज्जुकं एतदवोच – ‘‘इमं, भन्ते, ओकासं यो इमेसं दारकानं सद्धो होति पसन्नो, तस्स आचिक्खेय्यासी’’ति। तेन च समयेन तस्स च गहपतिनो भागिनेय्यो सद्धो होति पसन्नो। अथायस्मा अज्जुको तं ओकासं तस्स दारकस्स आचिक्खि। सो तेन सापतेय्येन कुटुम्बञ्च सण्ठपेसि, दानञ्च पट्ठपेसि। अथ तस्स गहपतिनो पुत्तो आयस्मन्तं आनन्दं एतदवोच – ‘‘को नु खो, भन्ते आनन्द, पितुनो दायज्जो पुत्तो वा भागिनेय्यो वा’’ति। पुत्तो खो, आवुसो, पितुनो दायज्जोति। आयस्मा, भन्ते, अय्यो अज्जुको अम्हाकं सापतेय्यं अम्हाकं मेथुनकस्स आचिक्खीति। अस्समणो, आवुसो, सो अज्जुकोति। अथायस्मा अज्जुको आयस्मन्तं आनन्दं एतदवोच – ‘‘देहि मे, आवुसो आनन्द, विनिच्छय’’न्ति। ते उभोपि उपालित्थेरस्स सन्तिकं अगमंसु। अथायस्मा उपालि, आयस्मन्तं आनन्दं एतदवोच – ‘‘यो नु खो, आवुसो आनन्द, सामिकेन ‘इमं ओकासं इत्थन्नामस्स आचिक्खा’ति वुत्तो, तस्स आचिक्खति, किं सो आपज्जती’’ति? न, भन्ते, किञ्चि आपज्जति अन्तमसो दुक्कटमत्थम्पीति। अयं, आवुसो, आयस्मा अज्जुको सामिकेन ‘‘इमं ओकासं इत्थन्नामस्स आचिक्खा’’ति वुत्तो तस्स आचिक्खति, अनापत्ति, आवुसो, आयस्मतो अज्जुकस्साति। भगवा तं सुत्वा ‘‘सुकथितं, भिक्खवे, उपालिना’’ति वत्वा साधुकारमदासि, तं सन्धायेतं वुत्तम्। कुमारकस्सपवत्थु (अ॰ नि॰ अट्ठ॰ १.१.२१७) पन हेट्ठा आगतमेव।
छन्नं खत्तियानन्ति भद्दियो सक्यराजा अनुरुद्धो आनन्दो भगु किमिलो देवदत्तोति इमेसं छन्नं खत्तियानम्। पसाधकोति मण्डयिता। पाळियन्ति सङ्घभेदक्खन्धकपाळियन्ति (चूळव॰ ३३० आदयो)।

नन्दकत्थेरवत्थु

२२९. सत्तमे एकसमोधानेति एकस्मिं समोधाने, एकस्मिं सन्निपातेति अत्थो। सेसं सुविञ्ञेय्यमेव।

नन्दत्थेरवत्थु

२३०. अट्ठमे न तं चतुसम्पजञ्ञवसेन अपरिच्छिन्दित्वा ओलोकेतीति सात्थकसप्पायगोचरअसम्मोहसम्पजञ्ञसङ्खातानं चतुन्नं सम्पजञ्ञानं वसेन अपरिच्छिन्दित्वा तं दिसं न ओलोकेति। सो हि आयस्मा ‘‘यमेवाहं इन्द्रियेसु अगुत्तद्वारतं निस्साय सासने अनभिरतिआदिविप्पकारप्पत्तो, तमेव सुट्ठु निग्गहेस्सामी’’ति उस्साहजातो बलवहिरोत्तप्पो, तत्थ च कताधिकारत्ता इन्द्रियसंवरो उक्कंसपारमिप्पत्तो चतुसम्पजञ्ञं अमुञ्चित्वाव सब्बदिसं आलोकेति। वुत्तञ्चेतं भगवता –
‘‘सचे, भिक्खवे, नन्दस्स पुरत्थिमा दिसा आलोकेतब्बा होति, सब्बं चेतसो समन्नाहरित्वा नन्दो पुरत्थिमं दिसं आलोकेति ‘एवं मे पुरत्थिमं दिसं आलोकयतो नाभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वासविस्सन्ती’ति। इतिह तत्थ सम्पजानो होति। सचे, भिक्खवे, नन्दस्स पच्छिमा दिसा, उत्तरा दिसा, दक्खिणा दिसा, उद्धं, अधो, अनुदिसा अनुविलोकेतब्बा होति, सब्बं चेतसो समन्नाहरित्वा नन्दो अनुदिसं अनुविलोकेति ‘एवं मे अनुदिसं अनुविलोकयतो…पे॰… सम्पजानो होती’’’ति (अ॰ नि॰ ८.९)।
अभिसेकगेहपवेसनआवाहमङ्गलेसु वत्तमानेसूति इध तीणि मङ्गलानि वुत्तानि, विनयट्ठकथायं पन ‘‘तं दिवसमेव नन्दकुमारस्स केसविस्सज्जनं, पट्टबन्धो, घरमङ्गलं, छत्तमङ्गलं, आवाहमङ्गलन्ति पञ्च मङ्गलानि होन्ती’’ति वुत्तम्। तत्थ कुलमरियादवसेन केसोरोपनं केसविस्सज्जनम्। युवराजपट्टबन्धनं पट्टबन्धो। अभिनवघरप्पवेसनमहो घरमङ्गलम्। विवाहकरणमहो आवाहमङ्गलम्। युवराजछत्तमहो छत्तमङ्गलम्।
नन्दकुमारं अभिसेकमङ्गलं न तथा पीळेसि, यथा जनपदकल्याणिया वुत्तवचनन्ति अज्झाहरितब्बम्। तदेव पन वचनं सरूपतो दस्सेतुं – ‘‘पत्तं आदाय गमनकाले’’तिआदि वुत्तम्। जनपदकल्याणीति जनपदम्हि कल्याणी उत्तमा छ सरीरदोसरहिता पञ्च कल्याणसमन्नागता। सा हि यस्मा नातिदीघा नातिरस्सा नातिकिसा नातिथूला नातिकाळी नाच्चोदाताति अतिक्कन्ता मानुसवण्णं, असम्पत्ता दिब्बवण्णं, तस्मा छ सरीरदोसरहिता। छविकल्याणं मंसकल्याणं न्हारुकल्याणं अट्ठिकल्याणं वयकल्याणन्ति इमेहि पन कल्याणेहि समन्नागतत्ता पञ्च कल्याणसमन्नागता नाम। तस्सा हि आगन्तुकोभासकिच्चं नत्थि, अत्तनो सरीरोभासेनेव द्वादसहत्थे ठाने आलोकं करोति, पियङ्गुसामा वा होति सुवण्णसामा वा, अयमस्सा छविकल्याणता। चत्तारो पनस्सा हत्थपादा मुखपरियोसानञ्च लाखारसपरिकम्मकतं विय रत्तपवाळरत्तकम्बलसदिसं होति, अयमस्सा मंसकल्याणता। वीसति पन नखपत्तानि मंसतो अमुत्तट्ठाने लाखारसपूरितानि विय, मुत्तट्ठाने खीरधारासदिसानि होन्ति, अयमस्सा न्हारुकल्याणता। द्वत्तिंस दन्ता सुफुसिता सुधोतवजिरपन्ति विय खायन्ति, अयमस्सा अट्ठिकल्याणता। वीसंवस्ससतिकापि समाना सोळसवस्सुद्देसिका विय होति निप्पलितेन, अयमस्सा वयकल्याणता। इति इमेहि पञ्चहि कल्याणेहि समन्नागतत्ता ‘‘जनपदकल्याणी’’ति वुच्चति। तुवटन्ति सीघम्।
इमस्मिं ठाने निवत्तेस्सति, इमस्मिं ठाने निवत्तेस्सतीति चिन्तेन्तमेवाति सो किर तथागते गारववसेन ‘‘पत्तं वो, भन्ते, गण्हथा’’ति वत्तुं अविसहन्तो एवं चिन्तेसि – ‘‘सोपानसीसे पत्तं गण्हिस्सती’’ति । सत्था तस्मिम्पि ठाने न गण्हि। इतरो ‘‘सोपानपादमूले गण्हिस्सती’’ति चिन्तेसि। सत्था तत्थापि न गण्हि। इतरो ‘‘राजङ्गणे गण्हिस्सती’’ति चिन्तेसि। सत्था तत्थापि न गण्हि। एवं ‘‘इध गण्हिस्सति, एत्थ गण्हिस्सती’’ति चिन्तेन्तमेव सत्था विहारं नेत्वा पब्बाजेसि।

महाकप्पिनत्थेरवत्थु

२३१. नवमे सुतवित्तकोति धम्मस्सवनपियो। पटिहारकस्साति दोवारिकस्स। सच्चकारेनाति सच्चकिरियाय। सत्था ‘‘उप्पलवण्णा आगच्छतू’’ति चिन्तेसि। थेरी आगन्त्वा सब्बा पब्बाजेत्वा भिक्खुनीउपस्सयं गताति इदं अङ्गुत्तरभाणकानं कथामग्गं दस्सेन्तेन वुत्तम्। तेनेव धम्मपदट्ठकथायं (ध॰ प॰ अट्ठ॰ १.महाकप्पिनत्थेरवत्थु) वुत्तं –
‘‘ता सत्थारं वन्दित्वा एकमन्तं ठिता पब्बज्जं याचिंसु। एवं किर वुत्ते सत्था उप्पलवण्णाय आगमनं चिन्तेसीति एकच्चे वदन्ति। सत्था पन ता उपासिकायो आह – ‘सावत्थिं गन्त्वा भिक्खुनीउपस्सये पब्बाजेथा’ति। ता अनुपुब्बेन जनपदचारिकं चरमाना अन्तरामग्गे महाजनेन अभिहटसक्कारसम्माना पदसाव वीसयोजनसतिकं मग्गं गन्त्वा भिक्खुनीउपस्सये पब्बजित्वा अरहत्तं पापुणिंसू’’ति।
धम्मपीतीति धम्मपायको, धम्मं पिवन्तोति अत्थो। धम्मो च नामेस न सक्का भाजनेन यागुआदीनि विय पातुं, नवविधं पन लोकुत्तरधम्मं नामकायेन फुसन्तो आरम्मणतो सच्छिकरोन्तो परिञ्ञाभिसमयादीहि दुक्खादीनि अरियसच्चानि पटिविज्झन्तो धम्मं पिवति नाम। सुखं सेतीति देसनामत्तमेतं, चतूहिपि इरियापथेहि सुखं विहरतीति अत्थो। विप्पसन्नेनाति अनाविलेन निरुपक्किलेसेन। अरियप्पवेदितेति बुद्धादीहि अरियेहि पवेदिते सतिपट्ठानादिभेदे बोधिपक्खियधम्मे। सदा रमतीति एवरूपो धम्मपीति विप्पसन्नेन चेतसा विहरन्तो पण्डिच्चेन समन्नागतो सदा रमति अभिरमति। बाहितपापत्ता ‘‘ब्राह्मणा’’ति थेरं आलपति।

सागतत्थेरवत्थु

२३२. दसमे छब्बग्गियानं वचनेनाति कोसम्बिका किर उपासका आयस्मन्तं सागतं उपसङ्कमित्वा अभिवादेत्वा एकमन्तं ठिता एवमाहंसु – ‘‘किं, भन्ते, अय्यानं दुल्लभञ्च मनापञ्च, किं पटियादेमा’’ति? एवं वुत्ते छब्बग्गिया भिक्खू कोसम्बिके उपासके एतदवोचुं – ‘‘अत्थावुसो कापोतिका, नाम पसन्ना भिक्खूनं दुल्लभा च मनापा च, तं पटियादेथा’’ति। अथ कोसम्बिका उपासका घरे घरे कापोतिकं पसन्नं पटियादेत्वा आयस्मन्तं सागतं पिण्डाय चरन्तं दिस्वा एतदवोचुं – ‘‘पिवतु, भन्ते, अय्यो सागतो कापोतिकं पसन्नं, पिवतु, भन्ते, अय्यो सागतो कापोतिकं पसन्न’’न्ति। अथायस्मा सागतो घरे घरे कापोतिकं पसन्नं पिवित्वा नगरम्हा निक्खमन्तो नगरद्वारे पति। तेन वुत्तं – ‘‘छब्बग्गियानं वचनेन सब्बगेहेसु कापोतिकं पसन्नं पटियादेत्वा’’तिआदि। तत्थ कापोतिका नाम कपोतपादसमानवण्णा रत्तोभासा। पसन्नाति सुरामण्डस्सेतं अधिवचनम्। विनये समुट्ठितन्ति सुरापानसिक्खापदे (पाचि॰ ३२६ आदयो) आगतम्।

राधत्थेरवत्थु

२३३. एकादसमे सत्था सारिपुत्तत्थेरस्स सञ्ञं अदासीति ब्राह्मणं पब्बाजेतुं सञ्ञं अदासि, आणापेसीति वुत्तं होति। भगवा किर तं ब्राह्मणं पब्बज्जं अलभित्वा किसं लूखं दुब्बण्णं उप्पण्डुप्पण्डुकजातं दिस्वा भिक्खू आमन्तेसि – ‘‘को, भिक्खवे, तस्स ब्राह्मणस्स अधिकारं सरती’’ति। एवं वुत्ते आयस्मा सारिपुत्तो भगवन्तं एतदवोच – ‘‘अहं खो, भन्ते, तस्स ब्राह्मणस्स अधिकारं सरामी’’ति। किं पन त्वं, सारिपुत्त, ब्राह्मणस्स अधिकारं सरसीति। इध मे, भन्ते, सो ब्राह्मणो राजगहे पिण्डाय चरन्तस्स कटच्छुभिक्खं दापेसि, इमं खो अहं, भन्ते, तस्स ब्राह्मणस्स अधिकारं सरामी’’ति। साधु साधु, सारिपुत्त। कतञ्ञुनो हि, सारिपुत्त, सप्पुरिसा कतवेदिनो, तेन हि त्वं, सारिपुत्त, तं ब्राह्मणं पब्बाजेहि उपसम्पादेहीति। अट्ठुप्पत्तियं आगतोति अलीनचित्तजातकस्स (जा॰ १.२.११-१२) अट्ठुप्पत्तियं (जा॰ अट्ठ॰ २.२.अलीनचित्तजातकवण्णना) आगतो।
निधीनन्ति तत्थ तत्थ निदहित्वा ठपितानं हिरञ्ञसुवण्णादिपूरानं निधिकुम्भीनम्। पवत्तारन्ति किच्छजीविके दुग्गतमनुस्से अनुकम्पं कत्वा ‘‘एहि, ते सुखेन जीवनुपायं दस्सेस्सामी’’ति निधिट्ठानं नेत्वा हत्थं पसारेत्वा ‘‘इमं गहेत्वा सुखं जीवा’’ति आचिक्खितारं विय। वज्जदस्सिनन्ति द्वे वज्जदस्सिनो ‘‘इमिना नं असारुप्पेन वा खलितेन वा सङ्घमज्झे निग्गण्हिस्सामी’’ति रन्धगवेसको च, अनञ्ञातं ञापनत्थाय ञातं अनुग्गण्हनत्थाय सीलादीनमस्स वुद्धिकामताय तं तं वज्जं ओलोकनेन उल्लुम्पनसभावसण्ठितो च। अयं इध अधिप्पेतो। यथा हि दुग्गतमनुस्सो ‘‘इमं गण्हाही’’ति तज्जेत्वापि पोथेत्वापि निधिं दस्सेन्ते कोपं न करोति, पमुदितोव होति, एवमेवं एवरूपे पुग्गले असारुप्पं वा खलितं वा दिस्वा आचिक्खन्ते कोपो न कातब्बो, तुट्ठेनेव भवितब्बम्। ‘‘भन्ते, महन्तं वो कम्मं कतं मय्हं आचरियुपज्झायट्ठाने ठत्वा ओवदन्तेहि, पुनपि मं वदेय्याथा’’ति पवारेतब्बमेव।
निग्गय्हवादिन्ति एकच्चो हि सद्धिविहारिकादीनं असारुप्पं वा खलितं वा दिस्वा ‘‘अयं मे मुखोदकदानादीहि सक्कच्चं उपट्ठहति, सचे नं वक्खामि, न मं उपट्ठहिस्सति, एवं मे परिहानि भविस्सती’’ति तं वत्तुं अविसहन्तो न निग्गय्हवादी नाम होति, सो इमस्मिं सासने कचवरं आकिरति। यो पन तथारूपं वज्जं दिस्वा वज्जानुरूपं तज्जेन्तो पणामेन्तो दण्डकम्मं करोन्तो विहारा नीहरन्तो सिक्खापेति, अयं निग्गय्हवादी नाम सेय्यथापि, सम्मासम्बुद्धो। वुत्तञ्हेतं – ‘‘निग्गय्ह निग्गय्हाहं, आनन्द, वक्खामि, पवय्ह पवय्ह , आनन्द, वक्खामि, यो सारो, सो ठस्सती’’ति (म॰ नि॰ ३.१९६)। मेधाविन्ति धम्मोजपञ्ञाय समन्नागतम्। तादिसन्ति एवरूपं पण्डितं भजेय्य पयिरुपासेय्य। तादिसञ्हि आचरियं भजमानस्स अन्तेवासिकस्स सेय्यो होति न पापियो, वड्ढियेव होति, नो परिहानीति।

मोघराजत्थेरवत्थु

२३४. द्वादसमे कट्ठवाहननगरेति कट्ठवाहनेन गहितत्ता एवंलद्धनामके नगरे। अतीते किर बाराणसिवासी एको रुक्खवड्ढकी सके आचरियके अदुतियो। तस्स सोळस सिस्सा एकमेकस्स सहस्सं अन्तेवासिका। एवं ते सत्तरसाधिका सोळस सहस्सा आचरियन्तेवासिका सब्बेपि बाराणसिं उपनिस्साय जीविकं कप्पेन्ता पब्बतसमीपं गन्त्वा रुक्खे गहेत्वा तत्थेव नानापासादविकतियो निट्ठापेत्वा कुल्लं बन्धित्वा गङ्गाय बाराणसिं आनेत्वा सचे राजा अत्थिको होति, रञ्ञो एकभूमकं वा सत्तभूमकं वा पासादं योजेत्वा देन्ति। नो चे, अञ्ञेसम्पि विक्किणित्वा पुत्तदारं पोसेन्ति। अथ नेसं एकदिवसं आचरियो ‘‘न सक्का वड्ढकिकम्मेन निच्चं जीवितुं, दुक्करञ्हि जराकाले एतं कम्म’’न्ति चिन्तेत्वा अन्तेवासिके आमन्तेसि – ‘‘ताता, उदुम्बरादयो अप्पसाररुक्खे आनेथा’’ति। ते ‘‘साधू’’ति पटिस्सुणित्वा आनयिंसु। सो तेहि कट्ठसकुणं कत्वा तस्सब्भन्तरं पविसित्वा वातेन यन्तं पूरेसि। कट्ठसकुणो सुवण्णहंसराजा विय आकासे लङ्घित्वा वनस्स उपरि चरित्वा अन्तेवासीनं पुरतो ओरुहि।
अथाचरियो सिस्से आह – ‘‘ताता ईदिसानि कट्ठवाहनानि कत्वा सक्का सकलजम्बुदीपे रज्जे गहेतुं, तुम्हेपि ताता एतानि करोथ, रज्जं गहेत्वा जीविस्साम, दुक्करं वड्ढकिसिप्पेन जीवितु’’न्ति। ते तथा कत्वा आचरियस्स पटिवेदेसुम्। ततो ने आचरियो आह – ‘‘कतमं ताता रज्जं गण्हामा’’ति? बाराणसिरज्जं आचरियाति। अलं ताता, मा एतं रुचित्थ, मयञ्हि तं गहेत्वापि ‘‘वड्ढकिराजा, वड्ढकियुवराजा’’ति वड्ढकिवादा न मुच्चिस्साम, महन्तो जम्बुदीपो, अञ्ञत्थ गच्छामाति। ततो सपुत्तदारका कट्ठवाहनानि अभिरुहित्वा सज्जावुधा हुत्वा हिमवन्ताभिमुखा गन्त्वा हिमवति अञ्ञतरं नगरं पविसित्वा रञ्ञो निवेसनेयेव पच्चुट्ठंसु। ते तत्थ रज्जं गहेत्वा आचरियं रज्जे अभिसिञ्चिंसु। सो ‘‘कट्ठवाहनो राजा’’ति पाकटो अहोसि, तं नगरं तेन गहितत्ता ‘‘कट्ठवाहननगर’’न्तेव नामं लभि।
तपचारन्ति तपचरणम्। पासाणचेतिये पिट्ठिपासाणे निसीदीति पासाणकचेतियन्ति लद्धवोहारे पिट्ठिपासाणे सक्केन मापिते महामण्डपे निसीदि। तत्थ किर महतो पासाणस्स उपरि पुब्बे देवट्ठानं अहोसि, उप्पन्ने पन भगवति विहारो जातो, सो तेनेव पुरिमवोहारेन ‘‘पासाणचेतिय’’न्ति वुच्चति।
तेन पुच्छिते दुतियो हुत्वा सत्थारं पञ्हं पुच्छीति –
‘‘मुद्धं मुद्धाधिपातञ्च, बावरी परिपुच्छति।
तं ब्याकरोहि भगवा, कङ्खं विनय नो इसे’’ति॥ (सु॰ नि॰ १०३१) –
एवं तेन पञ्हे पुच्छिते भगवता च –
‘‘अविज्जा मुद्धाति जानाहि, विज्जा मुद्धाधिपातिनी।
सद्धासतिसमाधीहि, छन्दवीरियेन संयुता’’ति॥ (सु॰ नि॰ १०३२) –
पञ्हे विस्सज्जिते दुतियो हुत्वा पञ्हं पुच्छि।
अथस्स…पे॰… पञ्हं कथेसीति –
‘‘कथं लोकं अवेक्खन्तं, मच्चुराजा न पस्सती’’ति॥ (सु॰ नि॰ ११२४) –
तेन पञ्हे पुच्छिते –
‘‘सुञ्ञतो लोकं अवेक्खस्सु, मोघराज सदा सतो।
अत्तानुदिट्ठिं ऊहच्च, एवं मच्चुतरो सिया।
एवं लोकं अवेक्खन्तं, मच्चुराजा न पस्सती’’ति॥ (सु॰ नि॰ ११२५) –
पञ्हं विस्सज्जेसि।
सेसजनाति तस्मिं समागमे सन्निपतिता सेसजना। न कथीयन्तीति ‘‘एत्तका सोतापन्ना’’तिआदिना न वुच्चन्ति। एवं पारायने वत्थु समुट्ठितन्ति पारायनवग्गे इदं वत्थु समुट्ठितम्।
चतुत्थएतदग्गवग्गवण्णना निट्ठिता।
थेरपाळिसंवण्णना निट्ठिता।
१४. एतदग्गवग्गो

(१४) ५. पञ्चमएतदग्गवग्गवण्णना

महापजापतिगोतमीथेरीवत्थु

२३५. थेरिपाळिसंवण्णनाय पठमे यदिदं महागोतमीति एत्थ ‘‘यदिदं महापजापति गोतमी’’ति च पठन्ति। तत्थ गोतमीति गोत्तम्। नामकरणदिवसे पनस्सा लद्धसक्कारा ब्राह्मणा लक्खणसम्पत्तिं दिस्वा ‘‘सचे अयं धीतरं लभिस्सति, चक्कवत्तिरञ्ञो महेसी भविस्सति। सचे पुत्तं लभिस्सति, चक्कवत्तिराजा भविस्सती’’ति उभयथापि ‘‘महतीयेवस्सा पजा भविस्सती’’ति ब्याकरिंसु, तस्मा पुत्तपजाय चेव धीतुपजाय च महन्तताय ‘‘महापजापती’’ति वोहरिंसु। तदुभयं पन संसन्देत्वा ‘‘महापजापतिगोतमी’’ति वुत्तम्। वारभिक्खन्ति वारेन दातब्बं भिक्खम्। नामं अकंसूति गोत्तंयेव नामं अकंसु। मातुच्छन्ति चूळमातरम्। मातुभगिनी हि मातुच्छाति वुच्चति। कलहविवादसुत्तपरियोसानेति ‘‘कुतोपहूता कलहा विवादा’’तिआदिना सुत्तनिपाते आगतस्स कलहविवादसुत्तस्स (सु॰ नि॰ ८६८ आदयो) परियोसाने। इदञ्च अङ्गुत्तरभाणकानं कथामग्गानुसारेन वुत्तम्। अपरे पन ‘‘तस्मिंयेव सुत्तनिपाते ‘अत्तदण्डाभयं जात’न्तिआदिना आगतस्स अत्तदण्डसुत्तस्स (सु॰ नि॰ ९४१ आदयो) परियोसाने’’ति वदन्ति। निक्खमित्वा पब्बजितानन्ति एत्थ एहिभिक्खुपब्बज्जाय एते पब्बजिताति वदन्ति। तेनेव सुत्तनिपाते अत्तदण्डसुत्तसंवण्णनाय (सु॰ नि॰ अट्ठ॰ २.९४२ आदयो) वुत्तं – ‘‘देसनापरियोसाने पञ्चसता साकियकुमारा कोळियकुमारा च एहिभिक्खुपब्बज्जाय पब्बजिता। ते गहेत्वा भगवा महावनं पाविसी’’ति। सेसमेत्थ सुविञ्ञेय्यमेव।

खेमाथेरीवत्थु

२३६. दुतिये परपरियापन्ना हुत्वाति परेसं दासी हुत्वा। सुवण्णरसपिञ्जरो अहोसीति सुवण्णरसपिञ्जरो विय अहोसि।
मक्कटकोव जालन्ति यथा नाम मक्कटको सुत्तजालं कत्वा मज्झट्ठाने नाभिमण्डले निपन्नो परियन्ते पतितं पटङ्गं वा मक्खिकं वा वेगेन गन्त्वा विज्झित्वा तस्स रसं पिवित्वा पुनागन्त्वा तस्मिंयेव ठाने निपज्जति, एवमेव ये सत्ता रागरत्ता दोसपदुट्ठा मोहमूळ्हा सयंकतं तण्हासोतं अनुपतन्ति, ते तं समतिक्कमितुं न सक्कोन्ति, एवं दुरतिक्कमम्। एतम्पि छेत्वान वजन्ति धीराति पण्डिता एतं बन्धनं छिन्दित्वा अनपेक्खिनो निरालया हुत्वा अरहत्तमग्गेन सब्बं दुक्खं पहाय वजन्ति गच्छन्तीति अत्थो।

उप्पलवण्णाथेरीवत्थु

२३७. ततियं उत्तानत्थमेव।

पटाचाराथेरीवत्थु

२३८. चतुत्थे पटिहारसतेनपीति द्वारसतेनपि। पटिहारसद्दो हि द्वारे दोवारिके च दिस्सति। कुलसभागन्ति अत्तनो गेहसमीपम्।
ताणायाति ताणभावाय पतिट्ठानत्थाय। बन्धवाति पुत्ते च पितरो च ठपेत्वा अवसेसा ञातिसुहज्जा। अन्तकेनाधिपन्नस्साति मरणेन अभिभूतस्स। पवत्तियञ्हि पुत्तादयो अन्नपानादिदानेन चेव उप्पन्नकिच्चनित्थरणेन च ताणा हुत्वापि मरणकाले केनचि उपायेन मरणं पटिबाहितुं असमत्थताय ताणत्थाय लेणत्थाय न सन्ति नाम। तेनेव वुत्तं – ‘‘नत्थि ञातीसु ताणता’’ति।
एतमत्थवसन्ति एतं तेसं अञ्ञमञ्ञस्स ताणं भवितुं असमत्थभावसङ्खातं कारणं जानित्वा पण्डितो चतुपारिसुद्धिसीलेन संवुतो रक्खितगोपितो हुत्वा निब्बानगमनं अट्ठङ्गिकं मग्गं सीघं सोधेय्याति अत्थो।

धम्मदिन्नाथेरीवत्थु

२३९. पञ्चमे परायत्तट्ठानेति परेसं दासिट्ठाने। सुजातत्थेरस्स अधिकारकम्मं कत्वाति सा किर अत्तनो केसे विक्किणित्वा सुजातत्थेरस्स नाम अग्गसावकस्स दानं दत्वा पत्थनं अकासि । तं सन्धायेतं वुत्तम्। हत्थे पसारितेति तस्स हत्थावलम्बनत्थं पुब्बाचिण्णवसेन हत्थे पसारिते। सो किर अनागामी हुत्वा गेहं आगच्छन्तो यथा अञ्ञेसु दिवसेसु इतो चितो च ओलोकेन्तो सितं कुरुमानो हसमानो आगच्छति, एवं अनागन्त्वा सन्तिन्द्रियो सन्तमानसो हुत्वा अगमासि। धम्मदिन्ना सीहपञ्जरं उग्घाटेत्वा वीथिं ओलोकयमाना तस्स आगमनाकारं दिस्वा ‘‘किं नु खो एत’’न्ति चिन्तेत्वा तस्स पच्चुग्गमनं कुरुमाना सोपानसीसे ठत्वा ओलम्बनत्थं हत्थं पसारेसि। उपासको अत्तनो हत्थं समिञ्जेसि। सा ‘‘पातरासभोजनकाले जानिस्सामी’’ति चिन्तेसि। उपासको पुब्बे ताय सद्धिं एकतो भुञ्जति। तं दिवसं पन तं अनपलोकेत्वा योगावचरभिक्खु विय एककोव भुञ्जि। तेनाह – ‘‘भुञ्जमानोपि इमं देथ, इमं हरथाति न ब्याहरी’’ति। तत्थ इमं देथाति इमं खादनीयं वा भोजनीयं वा देथ। इमं हरथाति इमं खादनीयं वा भोजनीयं वा अपहरथ। सन्थववसेनाति किलेससन्थववसेन। चिरकालपरिभाविताय घटदीपजालाय विय अब्भन्तरे दिब्बमानाय हेतुसम्पत्तिया चोदियमाना आह – ‘‘एवं सन्ते…पे॰… मय्हं पब्बज्जं अनुजानाथा’’ति।
अयं ताव सेट्ठि घरमज्झे ठितोव दुक्खस्सन्तं अकासीति सा किर ‘‘धम्मदिन्ने तुय्हं दोसो नत्थि, अहं पन अज्ज पट्ठाय सन्थववसेन…पे॰… कुलघरं गच्छा’’ति वुत्ते एवं चिन्तेसि – ‘‘पकतिपुरिसो एवं वत्ता नाम नत्थि, अद्धा एतेन लोकुत्तरधम्मो नाम पटिविद्धो’’ति। तेनस्सा अयं सङ्कप्पो अहोसि ‘‘अयं ताव सेट्ठि घरमज्झे ठितोव दुक्खस्सन्तं अकासी’’ति। मज्झिमनिकायट्ठकथायं (म॰ नि॰ अट्ठ॰ १.४६०) पन ‘‘अथ कस्मा मया सद्धिं यथापकतिया आलापसल्लापमत्तम्पि न करोथाति सो चिन्तेसि – ‘अयं लोकुत्तरधम्मो नाम गरु भारियो न पकासेतब्बो; सचे खो पनाहं न कथेस्सामि, अयं हदयं फालेत्वा एत्थेव कालं करेय्या’ति तस्सा अनुग्गहत्थाय कथेसि – ‘धम्मदिन्ने अहं सत्थु धम्मदेसनं सुत्वा लोकुत्तरधम्मं नाम अधिगतो, तं अधिगतस्स एवरूपा लोकियकिरिया न वट्टती’’’ति वुत्तम्।
पञ्चक्खन्धादिवसेन पञ्हे पुच्छीति ‘‘सक्कायो सक्कायोति अय्ये वुच्चति, कतमो नु खो अय्ये सक्कायो वुत्तो भगवता’’तिआदिना चूळवेदल्लसुत्ते (म॰ नि॰ १.४६० आदयो) आगतनयेन पुच्छि। पुच्छितं पुच्छितं विस्सज्जेसीति ‘‘पञ्च खो इमे, आवुसो विसाख, उपादानक्खन्धा सक्कायो वुत्तो भगवता’’तिआदिना (म॰ नि॰ १.४६० आदयो) तत्थेव आगतनयेन विस्सज्जेसि। सूरभावन्ति तिक्खभावम्। अनधिगतअरहत्तमग्गस्स उग्गहेन विना तत्थ पञ्हो न उपट्ठातीति आह – ‘‘उग्गहवसेन अरहत्तमग्गेपि पुच्छी’’ति। तं निवत्तेन्तीति ‘‘विमुत्तिया पनाय्ये किं पटिभागो’’ति पुच्छिते ‘‘विमुत्तिया खो, आवुसो विसाख, निब्बानं पटिभागो’’ति (म॰ नि॰ १.४६६) वुत्ते ‘‘निब्बानस्स, पनाय्ये, किं पटिभागो’’ति पुन पुच्छिते तं निवत्तेन्ती ‘‘अच्चसरावुसो विसाखा’’तिआदिमाह। तत्थ अच्चसराति अपुच्छितब्बं पुच्छन्तो पञ्हं अतिक्कामिता अहोसीति अत्थो। नासक्खि पञ्हानं परियन्तं गहेतुन्ति पञ्हानं परिच्छेदप्पमाणं गहेतुं नासक्खि। पञ्हानञ्हि परिच्छेदं गहेतुं युत्तट्ठाने अट्ठत्वा ततो परं पुच्छन्तो नासक्खि पञ्हानं परियन्तं गहेतुम्। अप्पटिभागधम्मस्स च पटिभागं पुच्छि। निब्बानं नामेतं अप्पटिभागं, न सक्का नीलं वा पीतकं वाति केनचि धम्मेन सद्धिं पटिभागं कत्वा दस्सेतुं, तञ्च त्वं इमिना अधिप्पायेन पुच्छसीति अत्थो। निब्बानोगधन्ति निब्बानं ओगाहेत्वा ठितं, निब्बानन्तोगधं निब्बानं अनुप्पविट्ठन्ति अत्थो। निब्बानपरायणन्ति निब्बानं परं अयनमस्स परागति, न ततो परं गच्छतीति अत्थो। निब्बानं परियोसानं अवसानं अस्साति निब्बानपरियोसानम्।
पुरेति अतीतेसु खन्धेसु। पच्छाति अनागतेसु खन्धेसु। मज्झेति पच्चुप्पन्नेसु खन्धेसु। अकिञ्चनन्ति यस्स एतेसु तीसु तण्हागाहसङ्खातं किञ्चनं नत्थि, तमहं रागकिञ्चनादीहि अकिञ्चनं कस्सचि गहणस्स अभावेन अनादानं ब्राह्मणं वदामीति अत्थो।
पण्डिताति धातुआयतनादिकुसलतासङ्खातेन पण्डिच्चेन समन्नागता। वुत्तञ्हेतं –
‘‘कित्तावता नु खो, भन्ते, पण्डितो होति? यतो खो, आनन्द, भिक्खु धातुकुसलो च होति आयतनकुसलो च पटिच्चसमुप्पादकुसलो च ठानाट्ठानकुसलो च, एत्तावता खो, आनन्द, भिक्खु पण्डितो होती’’ति।
महापञ्ञाति महन्ते अत्थे महन्ते धम्मे महन्ता निरुत्तियो महन्तानि पटिभानानि परिग्गहणे समत्थाय पञ्ञाय समन्नागता। इमिस्सा हि थेरिया असेक्खप्पटिसम्भिदाप्पत्तताय पटिसम्भिदायो पूरेत्वा ठितताय पञ्ञामहत्तम्। यथा तं धम्मदिन्नायाति यथा धम्मदिन्नाय भिक्खुनिया ब्याकतं, अहं एवमेव ब्याकरेय्यन्ति अत्थो। तन्ति निपातमत्थम्।

नन्दाथेरीवत्थु

२४०. छट्ठे अञ्ञं मग्गं अपस्सन्तीति अञ्ञं उपायं अपस्सन्ती। विस्सत्थाति निरासङ्का। इत्थिनिमित्तन्ति इत्थिया सुभनिमित्तं, सुभाकारन्ति वुत्तं होति। धम्मपदे गाथं वत्वाति –
‘‘अट्ठीनं नगरं कतं, मंसलोहितलेपनम्।
यत्थ जरा च मच्चु च, मानो मक्खो च ओहितो’’ति॥ (ध॰ प॰ १५०) –
इमं गाथं वत्वा। तत्रायमधिप्पायो – यथेव हि पुब्बण्णापरण्णादीनं ओदहनत्थाय कट्ठानि उस्सापेत्वा वल्लीहि बन्धित्वा मत्तिकाय विलिम्पित्वा नगरसङ्खातं बहिद्धा गेहं करोन्ति, एवमिदं अज्झत्तिकम्पि तीणि अट्ठिसतानि उस्सापेत्वा न्हारुविनद्धं मंसलोहितलेपनं तचपटिच्छन्नं जीरणलक्खणाय जराय मरणलक्खणस्स मच्चुनो आरोग्यसम्पदादीनि पटिच्च उप्पज्जनलक्खणस्स मानस्स सुकतकारणविनासनलक्खणस्स मक्खस्स च ओदहनत्थाय नगरं कतम्। एवरूपो एव हि एत्थ कायिकचेतसिको आबाधो ओहितो, इतो उद्धं किञ्चि गय्हूपगं नत्थीति।
सुत्तं अभासीति –
‘‘चरं वा यदि वा तिट्ठं, निसिन्नो उद वा सयम्।
समिञ्जेति पसारेति, एसा कायस्स इञ्जना॥
‘‘अट्ठिनहारुसंयुत्तो, तचमंसावलेपनो।
छविया कायो पटिच्छन्नो, यथाभूतं न दिस्सती’’ति॥ (सु॰ नि॰ १९५-१९६) –
आदिना सुत्तमभासि।

सोणाथेरीवत्थु

२४१. सत्तमे सब्बेपि विसुं विसुं घरावासे पतिट्ठापेसीति एत्थ सब्बेपि विसुं विसुं घरावासे पतिट्ठापेत्वा ‘‘पुत्ताव मं पटिजग्गिस्सन्ति, किं मे विसुं कुटुम्बेना’’ति सब्बं सापतेय्यम्पि विभजित्वा अदासीति वेदितब्बम्। तेनेव हि ततो पट्ठाय ‘‘अयं अम्हाकं किं करिस्सती’’ति अत्तनो सन्तिकं आगतं ‘‘माता’’ति सञ्ञम्पि न करिंसु। तथा हि नं कतिपाहच्चयेन जेट्ठपुत्तस्स भरिया ‘‘अहो अम्हाकं अयं जेट्ठेपुत्तो मेति द्वे कोट्ठासे दत्वा विय इममेव गेहं आगच्छती’’ति आह। सेसपुत्तानं भरियायोपि एवमेवं वदिंसु। जेट्ठधीतरं आदिं कत्वा तासं गेहं गतकाले तापि नं एवमेव वदिंसु। सा अवमानप्पत्ता हुत्वा ‘‘किं मे इमेसं सन्तिके वुत्थेन, भिक्खुनी हुत्वा जीविस्सामी’’ति भिक्खुनीउपस्सयं गन्त्वा पब्बज्जं याचि, ता नं पब्बाजेसुम्। इममेव वत्थुं दस्सेन्तो ‘‘बहुपुत्तिकसोणा तेसं अत्तनि अगारवभावं ञत्वा ‘घरावासेन किं करिस्सामी’ति निक्खमित्वा पब्बजी’’ति आह।
विहारं गच्छन्तियोति भिक्खुविहारं गच्छन्तियो। धम्ममुत्तमन्ति नवविधलोकुत्तरधम्मम्। सो हि उत्तमधम्मो नाम यो हि तं न पस्सति, तस्स वस्ससतम्पि जीवनतो तं धम्मं पस्सन्तस्स पटिविज्झन्तस्स एकाहम्पि एकक्खणम्पि जीवितं सेय्यो। आगन्तुकजनोति विहारगतं भिक्खुनीजनं सन्धाय वदति। अनुपधारेत्वाति असल्लक्खेत्वा।

बकुलाथेरीवत्थु

२४२. अट्ठमं उत्तानत्थमेव।

कुण्डलकेसाथेरीवत्थु

२४३. नवमे चतुक्केति वीथिचतुक्के। चतुन्नं समाहारो चतुक्कम्। चारकतोति बन्धनागारतो। उब्बट्टेत्वाति उद्धरित्वा।
मुहुत्तमपि चिन्तयेति मुहुत्तं तङ्खणम्पि ठानुप्पत्तिकपञ्ञाय तङ्खणानुरूपं अत्थं चिन्तितुं सक्कुणेय्य। सहस्समपि चे गाथा, अनत्थपदसंहिताति अयं गाथा दारुचीरियत्थेरस्स भगवता भासिता, इधापि च सायेव गाथा दस्सिता। थेरिगाथासंवण्णनायं आचरियधम्मपालत्थेरेनपि कुण्डलकेसित्थेरिया वत्थुम्हि अयमेव गाथा वुत्ता। धम्मपदट्ठकथायं पन कुण्डलकेसित्थेरिया वत्थुम्हि –
‘‘यो च गाथासतं भासे, अनत्थपदसंहिता।
एकं धम्मपदं सेय्यो, यं सुत्वा उपसम्मती’’ति॥ (ध॰ प॰ अट्ठ॰ १.१०२) –
अयं गाथा आगता। तंतंभाणकानं कथामग्गानुसारेन तत्थ तत्थ तथा वुत्तन्ति न इध आचरियस्स पुब्बापरविरोधो सङ्कितब्बो।

भद्दाकापिलानीथेरी-भद्दाकच्चानाथेरीवत्थु

२४४-२४५. दसमं एकादसमञ्च उत्तानत्थमेव।

किसागोतमीथेरीवत्थु

२४६. द्वादसमे तीहि लूखेहीति वत्थलूखसुत्तलूखरजनलूखसङ्खातेहि तीहि लूखेहि। सिद्धत्थकन्ति सासपबीजम्।
तं पुत्तपसुसम्मत्तन्ति तं रूपबलादिसम्पन्ने पुत्ते च पसू च लभित्वा ‘‘मम पुत्ता अभिरूपा बलसम्पन्ना पण्डिता सब्बकिच्चसमत्था, मम गोणो अरोगो अभिरूपो महाभारवहो, मम गावी बहुखीरा’’ति एवं पुत्तेहि च पसूहि च सम्मत्तं नरम्। ब्यासत्तमनसन्ति चक्खुविञ्ञेय्यादीसु आरम्मणेसु हिरञ्ञसुवण्णादीसु पत्तचीवरादीसु वा यं यं लद्धं होति, तत्थ तत्थेव लग्गनाय सत्तमानसम्। सुत्तं गामन्ति निद्दं उपगतं सत्तकायम्। महोघोवाति यथा एवरूपं गामं गम्भीरतो वित्थारतो च महन्तो महानदिओघो अन्तमसो सुनखम्पि असेसेत्वा सब्बं आदाय गच्छति, एवं वुत्तप्पकारं नरं मच्चु आदाय गच्छतीति अत्थो। अमतं पदन्ति मरणरहितं कोट्ठासं, अमतं महानिब्बानन्ति अत्थो। सेसमेत्थ उत्तानमेव।

सिङ्गालकमाताथेरीवत्थु

२४७. तेरसमं उत्तानत्थमेव।
(पञ्चमएतदग्गवग्गवण्णना निट्ठिता।)
थेरिपाळिसंवण्णना निट्ठिता।
१४. एतदग्गवग्गो

(१४) ६. छट्ठएतदग्गवग्गवण्णना

तपुस्स-भल्लिकवत्थु

२४८. उपासकपाळिसंवण्णनाय पठमे सब्बपठमं सरणं गच्छन्तानन्ति सब्बेसं पठमं हुत्वा सरणं गच्छन्तानम्। इतो परन्ति सत्तसत्ताहतो परम्। गमनूपच्छेदं अकासीति गमनविच्छेदं अकासि। यथा ते गोणा धुरं छड्डेत्वा पोथियमानापि न गच्छन्ति, तथा अकासीति अत्थो। तेसन्ति तपुस्सभल्लिकानम्। अधिमुच्चित्वाति आविसित्वा। यक्खस्स आवट्टो यक्खावट्टो। एवं सेसेसुपि। अतीतबुद्धानं आचिण्णं ओलोकेसीति अतीतबुद्धा केन भाजनेन पटिग्गण्हिंसूति बुद्धाचिण्णं ओलोकेसि। द्वेवाचिके सरणे पतिट्ठायाति सङ्घस्स अनुप्पन्नत्ता बुद्धधम्मवसेन द्वेवाचिके सरणे पतिट्ठहित्वा। चेतियन्ति पूजनीयवत्थुम्। जीवकेसधातुयाति जीवमानस्स भगवतो केसधातुया।

अनाथपिण्डिकसेट्ठिवत्थु

२४९. दुतिये तेनेव गुणेनाति तेनेव दायकभावसङ्खातेन गुणेन। सो हि सब्बकामसमिद्धताय विगतमच्छेरताय करुणादिगुणसमङ्गिताय च निच्चकालं अनाथानं पिण्डमदासि। तेन सब्बकालं उपट्ठितो अनाथानं पिण्डो एतस्स अत्थीति अनाथपिण्डिकोति सङ्खं गतो। योजनिकविहारे कारेत्वाति योजने योजने एकमेकं विहारं कारेत्वा। ‘‘एवरूपं दानं पवत्तेसी’’ति वत्वा तमेव दानं विभजित्वा दस्सेन्तो ‘‘देवसिकं पञ्च सलाकभत्तानि होन्ती’’तिआदिमाह। तत्थ सलाकाय गाहेतब्बं भत्तं सलाकभत्तम्। एकस्मिं पक्खे एकदिवसं दातब्बं भत्तं पक्खिकभत्तम्। धुरगेहे ठपेत्वा दातब्बं भत्तं धुरभत्तम्। आगन्तुकानं दातब्बं भत्तं आगन्तुकभत्तम्। एवं सेसेसुपि। पञ्च आसनसतानि गेहे निच्चपञ्ञत्तानेव होन्तीति गेहे निसीदापेत्वा भुञ्जन्तानं पञ्चन्नं भिक्खुसतानं पञ्च आसनसतानि निच्चपञ्ञत्तानि होन्ति।

चित्तगहपतिवत्थु

२५०. ततिये मिगा एव मिगरूपानि। भिक्खं समादापेत्वाति, ‘‘भन्ते, मय्हं अनुग्गहं करोथ, इध निसीदित्वा भिक्खं गण्हथा’’ति भिक्खागहणत्थं समादापेत्वा । विवट्टं उद्दिस्स उपचितं निब्बेधभागियकुसलं उपनिस्सयो। सळायतनविभत्तिमेव देसेसीति सळायतनविभागप्पटिसंयुत्तमेव धम्मकथं कथेसि। थेरेनाति तत्थ सन्निहितानं सब्बेसं जेट्ठेन महाथेरेन। पञ्हं विस्सज्जेतुं असक्कोन्तेनाति चित्तेन गहपतिना ‘‘या इमा, भन्ते थेर, अनेकविहिता दिट्ठियो लोके उप्पज्जन्ति, ‘सस्सतो लोको’ति वा, ‘असस्सतो लोको’ति वा, ‘अन्तवा लोको’ति वा, ‘अनन्तवा लोको’ति वा, ‘तं जीवं तं सरीर’न्ति वा, ‘अञ्ञं जीवं अञ्ञं सरीर’न्ति वा, ‘होति तथागतो परं मरणा’ति वा, ‘न होति तथागतो परं मरणा’ति वा, ‘होति च न होति च तथागतो परं मरणा’ति वा, ‘नेव होति न न होति तथागतो परं मरणा’ति वा यानि चिमानि द्वासट्ठि दिट्ठिगतानि ब्रह्मजाले गणितानि, इमा नु खो, भन्ते, दिट्ठियो किस्मिं सति होन्ति, किस्मिं असति न होन्ती’’ति एवमादिना (सं॰ नि॰ ४.३४५) पञ्हे पुट्ठे तं पञ्हं विस्सज्जेतुं असक्कोन्तेन। इमं किर पञ्हं यावततियं पुट्ठो महाथेरो तुण्ही अहोसि। अथ इसिदत्तत्थेरो चिन्तेसि – ‘‘अयं थेरो नेव अत्तना ब्याकरोति, न अञ्ञं अज्झेसति, उपासको च भिक्खुसङ्घं विहेसति, अहमेतं ब्याकरित्वा फासुविहारं कत्वा दस्सामी’’ति। एवं चिन्तेत्वा च आसनतो वुट्ठाय थेरस्स सन्तिकं गन्त्वा ‘‘ब्याकरोमहं, भन्ते, चित्तस्स गहपतिनो एतं पञ्ह’’न्ति (सं॰ नि॰ ४.३४५) आह। एवं वुत्ते थेरो ‘‘ब्याकरोहि त्वं, आवुसो इसिदत्त, चित्तस्स गहपतिनो एतं पञ्ह’’न्ति इसिदत्तं अज्झेसि। तेन वुत्तं – ‘‘पञ्हं विस्सज्जेतुं असक्कोन्तेन अज्झिट्ठो’’ति।
पञ्हं विस्सज्जेत्वाति ‘‘या इमा, गहपति, अनेकविहिता दिट्ठियो लोके उप्पज्जन्ति ‘सस्सतो लोको’ति वा, ‘असस्सतो लोको’ति वा…पे॰… यानि चिमानि द्वासट्ठि दिट्ठिगतानि ब्रह्मजाले गणितानि, इमा खो, गहपति, दिट्ठियो सक्कायदिट्ठिया सति होन्ति, सक्कायदिट्ठिया असति न होन्ती’’तिआदिना नयेन पञ्हं विस्सज्जेत्वा। गिहिसहायकभावे ञातेति थेरस्स गिहिसहायकभावे चित्तेन गहपतिना ञाते। चित्तो किर, गहपति, तस्स पञ्हवेय्याकरणे तुट्ठो ‘‘कुतो, भन्ते, अय्यो इसिदत्तो आगच्छती’’ति वत्वा ‘‘अवन्तिया खो अहं, गहपति, आगच्छामी’’ति वुत्तो ‘‘अत्थि, भन्ते, अवन्तिया इसिदत्तो नाम कुलपुत्तो अम्हाकं अदिट्ठसहायो पब्बजितो, दिट्ठो सो आयस्मता’’ति पुच्छि। थेरो च ‘‘एवं, गहपती’’ति वत्वा ‘‘कहं नु खो, भन्ते, सो आयस्मा एतरहि विहरती’’ति पुन पुट्ठो तुण्ही अहोसि। अथ चित्तो गहपति ‘‘अय्यो नो, भन्ते, इसिदत्तो’’ति पुच्छित्वा ‘‘एवं, गहपती’’ति वुत्ते अत्तनो गिहिसहायभावं अञ्ञासि।
तेजोसमापत्तिपाटिहारियं दस्सेत्वाति एकस्मिं किर दिवसे चित्तो गहपति ‘‘साधु मे, भन्ते, अय्यो उत्तरिमनुस्सधम्मा इद्धिपाटिहारियं दस्सेतू’’ति महाथेरं याचि। थेरो ‘‘तेन हि त्वं, गहपति, आळिन्दे उत्तरासङ्गं पञ्ञापेत्वा तत्थ तिणकलापं ओकिरा’’ति वत्वा तेन च तथा कते सयं विहारं पविसित्वा च घटिकं दत्वा तथारूपं इद्धाभिसङ्खारं अभिसङ्खारेसि, यथा ताळच्छिग्गळेन च अग्गळन्तरिकाय च अच्चि निक्खमित्वा तिणानि झापेति, उत्तरासङ्गं न झापेति। अथ चित्तो गहपति उत्तरासङ्गं पप्फोटेत्वा संविग्गो लोमहट्ठजातो एकमन्तं ठितो थेरं बहि निक्खमन्तं दिस्वा ‘‘अभिरमतु, भन्ते, अय्यो मच्छिकासण्डे, रमणीयं अम्बाटकवनं, अहं अय्यस्स उस्सुक्कं करिस्सामि चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारान’’न्ति आह। ततो थेरो ‘‘न दानि इध वसितुं सक्का’’ति तम्हा विहारा पक्कामि। तं सन्धायेतं वुत्तं – ‘‘तेजोसमापत्ति पाटिहारियं दस्सेत्वा ‘इदानि इध वसितुं न युत्त’न्ति यथासुखं पक्कामी’’ति। द्वे अग्गसावकातिआदीसु यं वत्तब्बं, तं वित्थारतो विनयपाळियं आगतमेव।
सद्धोति लोकियलोकुत्तराय सद्धाय समन्नागतो। सीलेनाति अगारियसीलं अनगारियसीलन्ति दुविधं सीलं, तेसु इध अगारियं सीलं अधिप्पेतं, तेन समन्नागतोति अत्थो। यसोभोगसमप्पितोति यादिसो अनाथपिण्डिकादीनं पञ्चउपासकसतपरिवारसङ्खातो अगारियो यसो, तादिसेनेव यसेन, यो च धनधञ्ञादिको चेव सत्तविधअरियधनसङ्खातो चाति दुविधो भोगो, तेन च समन्नागतोति अत्थो। यं यं पदेसन्ति पुरत्थिमादीसु दिसासु एवरूपो कुलपुत्तो यं यं पदेसं भजति, तत्थ तत्थ एवरूपेन लाभसक्कारेन पूजितोव होतीति अत्थो।

हत्थकआळवकवत्थु

२५१. चतुत्थे चतुब्बिधेन सङ्गहवत्थुनाति दानपियवचनअत्थचरियासमानत्ततासङ्खातेन चतुब्बिधेन सङ्गहवत्थुना। ‘‘स्वे भत्तचाटिया सद्धिं आळवकस्स पेसेतब्बो अहोसी’’ति वुत्तमत्थं पाकटं कत्वा दस्सेतुं – ‘‘तत्रायं अनुपुब्बिकथा’’तिआदिमाह। मिगवत्थाय अरञ्ञं गन्त्वाति आळवको राजा विविधनाटकूपभोगं छड्डेत्वा चोरप्पटिबाहनत्थञ्च पटिराजनिसेधनत्थञ्च ब्यायामकरणत्थञ्च सत्तमे सत्तमे दिवसे मिगवं गच्छन्तो एकदिवसं बलकायेन सद्धिं ‘‘यस्स पस्सेन मिगो पलायति, तस्सेव सो भारो’’ति कतकतिकवत्तो मिगवत्थाय अरञ्ञं गन्त्वा। एकं मिगन्ति अत्तनो ठितट्ठानेन पलातं एणिमिगम्। अनुबन्धित्वाति तियोजनमग्गं एककोव अनुबन्धित्वा। जवसम्पन्नो हि राजा धनुं गहेत्वा पत्तिकोव तियोजनं तं मिगमनुबन्धि। घातेत्वाति यस्मा एणिमिगा तियोजनवेगा एव होन्ति, तस्मा परिक्खिणजवं तं मिगं उदकं पविसित्वा ठितं घातेत्वा। द्विधा छेत्वा धनुकोटियं लगेत्वा निवत्तेत्वा आगच्छन्तोति अनत्थिकोपि मंसेन ‘‘नासक्खि मिगं गहेतु’’न्ति अपवादमोचनत्थं द्विधा छिन्नं धनुकोटियं लगेत्वा आगच्छन्तो। सन्दच्छायन्ति घनच्छायं बहलपत्तपलासम्।
रुक्खे अधिवत्था देवताति आळवकं यक्खं सन्धाय वदति। सो हि महाराजूनं सन्तिका वरं लभित्वा मज्झन्हिकसमये तस्स रुक्खस्स छायाय फुट्ठोकासं पविट्ठे पाणिनो खादन्तो तत्थ पटिवसति। आळवकस्स निसीदनपल्लङ्के निसीदीति यत्थ अभिलक्खितेसु मङ्गलदिवसादीसु आळवको निसीदित्वा सिरिं अनुभोति, तस्मिंयेव दिब्बरतनपल्लङ्के निसीदि। अत्तनो गमने असम्पज्जमाने ‘‘किं नु खो कारण’’न्ति आवज्जेन्ताति तदा किर सातागिरहेमवता भगवन्तं जेतवनेयेव वन्दित्वा ‘‘यक्खसमागमं गमिस्सामा’’ति सपरिवारा नानायानेहि आकासेन गच्छन्ति, आकासे च यक्खानं न सब्बत्थ मग्गो अत्थि, आकासट्ठानि विमानानि परिहरित्वा मग्गट्ठानेनेव मग्गो होति, आळवकस्स पन विमानं भूमट्ठं सुगुत्तं पाकारपरिक्खित्तं सुसंविहितद्वारट्टालकगोपुरं उपरि कंसजालसञ्छन्नमञ्जूसासदिसं तियोजनं उब्बेधेन, तस्स उपरि मग्गो होति, ते तं पदेसमागम्म गन्तुमसमत्था अहेसुम्। बुद्धानञ्हि निसिन्नोकासस्स उपरिभागेन याव भवग्गा कोचि गन्तुमसमत्थो, तस्मा अत्तनो गमने असम्पज्जमाने ‘‘किं नु खो कारण’’न्ति आवज्जेसुम्। तेसं कथं सुत्वा चिन्तेसीति यस्मा अस्सद्धस्स सद्धाकथा दुक्कथा होति दुस्सीलादीनं सीलकथादयो विय, तस्मा तेसं यक्खानं सन्तिका भगवतो पसंसं सुत्वा एव अग्गिम्हि पक्खित्तलोणसक्खरा विय अब्भन्तरे उप्पन्नकोपेन पटपटायमानहदयो हुत्वा चिन्तेसि। पब्बतकूटन्ति केलासपब्बतकूटम्।
इतो पट्ठाय आळवकयुद्धं वित्थारेतब्बन्ति सो किर मनोसिलातले वामपादेन ठत्वा ‘‘पस्सथ दानि तुम्हाकं वा सत्था महानुभावो, अहं वा’’ति दक्खिणपादेन सट्ठियोजनमत्तं केलासकूटपब्बतं अक्कमि, तं अयोकूटप्पहतो विय निद्धन्तअयपिण्डो पपटिकायो मुञ्चि। सो तत्र ठत्वा ‘‘अहं आळवको’’ति उग्घोसेसि, सकलजम्बुदीपं सद्दो फरि। तियोजनसहस्सवित्थतहिमवापि सम्पकम्पि यक्खस्सानुभावेन। सो वातमण्डलं समुट्ठापेसि ‘‘एतेनेव समणं पलापेस्सामी’’ति। ते पुरत्थिमादिभेदा वाता समुट्ठहित्वा अड्ढयोजनयोजनद्वियोजनतियोजनप्पमाणानि पब्बतकूटानि पदालेत्वा वनगच्छरुक्खादीनि उम्मूलेत्वा आळविनगरं पक्खन्दा जिण्णहत्थिसालादीनि चुण्णेन्ता छदनिट्ठका आकासे भमेन्ता। भगवा ‘‘मा कस्सचि उपरोधो होतू’’ति अधिट्ठासि। ते वाता दसबलं पत्वा चीवरकण्णमत्तम्पि चालेतुं नासक्खिंसु। ततो महावस्सं समुट्ठापेसि ‘‘उदकेन अज्झोत्थरित्वा समणं मारेस्सामी’’ति। तस्सानुभावेन उपरूपरि सतपटलसहस्सपटलादिभेदा वलाहका उट्ठहित्वा पवस्सिंसु। वुट्ठिधारावेगेन पथवी छिद्दा अहोसि। वनरुक्खादीनं उपरि महोघो आगन्त्वा दसबलस्स चीवरे उस्सावबिन्दुमत्तम्पि तेमेतुं नासक्खि। ततो पासाणवस्सं समुट्ठापेसि। महन्तानि महन्तानि पब्बतकूटानि धूमायन्तानि पज्जलन्तानि आकासेनागन्त्वा दसबलं पत्वा दिब्बमालागुळानि सम्पज्जिंसु। ततो पहरणवस्सं समुट्ठापेसि। एकतोधारा उभतोधारा असिसत्तिखुरप्पादयो धूमायन्ता पज्जलन्ता आकासेनागन्त्वा दसबलस्स पादमूले दिब्बपुप्फानि अहेसुम्।
ततो अङ्गारवस्सं समुट्ठापेसि। किंसुकवण्णा अङ्गारा आकासेनागन्त्वा दसबलस्स पादमूले दिब्बपुप्फानि हुत्वा विकिरिंसु। ततो कुक्कुळवस्सं समुट्ठापेसि। अच्चुण्हो कुक्कुळो आकासेनागन्त्वा दसबलस्स पादमूले चन्दनचुण्णं हुत्वा निपति। ततो वालिकवस्सं समुट्ठापेसि। अतिसुखुमा वालिका धूमायन्ता पज्जलन्ता आकासेनागन्त्वा दसबलस्स पादमूले दिब्बपुप्फानि हुत्वा निपतिंसु। ततो कललवस्सं समुट्ठापेसि। तं धूमायन्तं पज्जलन्तं आकासेनागन्त्वा दसबलस्स पादमूले दिब्बगन्धं हुत्वा निपति। ततो अन्धकारं समुट्ठापेसि ‘‘भिंसेत्वा समणं पलापेस्सामी’’ति। चतुरङ्गसमन्‍नागतं अन्धकारसदिसं हुत्वा दसबलं पत्वा सूरियप्पभाविहतमिवन्धकारं अन्तरधायि। एवं यक्खो इमाहि नवहि वातवस्सपासाणपहरणङ्गारकुक्‍कुळवालिककललन्धकारवुट्ठीहि भगवन्तं पलापेतुमसक्‍कोन्तो नानाविधप्पहरणहत्थअनेकप्पकाररूपभूतगणसमाकुलाय चतुरङ्गिनिया सेनाय सयमेव भगवन्तं अभिगतो। ते भूतगणा अनेकप्पकारविकारे कत्वा ‘‘गण्हथ हनथा’’ति भगवतो उपरि आगच्छन्ता विय च होन्ति। अपिच खो निद्धन्तलोहपिण्डं विय मक्खिका भगवन्तं अल्‍लीयितुमसमत्था एव अहेसुम्।
एवं सब्बरत्तिं अनेकप्पकारविभिंसाकारदस्सनेनपि भगवन्तं चालेतुमसक्‍कोन्तो आळवको चिन्तेसि – ‘‘यंनूनाहं केनचि अजेय्यं दुस्सावुधं मुञ्‍चेय्य’’न्ति। सचे हि सो दुट्ठो आकासे तं दुस्सावुधं मुञ्‍चेय्य, द्वादस वस्सानि देवो न वस्सेय्य। सचे पथवियं मुञ्‍चेय्य , सब्बरुक्खतिणादीनि सुस्सित्वा द्वादसवस्सन्तरं न पुन रुहेय्युम्। सचे समुद्दे मुञ्‍चेय्य, तत्तकपाले उदकबिन्दु विय सब्बं सुस्सेय्य। सचे सिनेरुपब्बते मुञ्‍चेय्य, खण्डाखण्डं हुत्वा विकिरेय्य। सो एवंमहानुभावं दुस्सावुधं उत्तरिसाटकं मुञ्‍चित्वा अग्गहेसि। येभुय्येन दससहस्सिलोकधातुदेवता वेगेन सन्‍निपतिंसु ‘‘अज्‍ज भगवा आळवकं दमेस्सति, तत्थ धम्मं सोस्सामा’’ति। युद्धदस्सनकामापि देवता सन्‍निपतिंसु। एवं सकलम्पि आकासं देवताहि परिपुण्णं अहोसि। अथाळवको भगवतो समीपे उपरूपरि विचरित्वा वत्थावुधं मुञ्‍चि । तं असनिचक्‍कं विय आकासे भेरवसद्दं करोन्तं धूमायन्तं पज्‍जलन्तं भगवन्तं पत्वा यक्खस्स मानमद्दनत्थं पादपुञ्छनचोळं हुत्वा पादमूले निपति। आळवको तं दिस्वा छिन्‍नविसाणो विय उसभो, उद्धटदाठो विय सप्पो नित्तेजो निम्मदो निपातितमानद्धजो अहोसि। एवमिदं आळवकयुद्धं वित्थारेतब्बम्।
अट्ठ पञ्हे पुच्छीति –
‘‘किं सूध वित्तं पुरिसस्स सेट्ठं,
किं सु सुचिण्णं सुखमावहाति।
किं सु हवे सादुतरं रसानं,
कथं जीविं जीवितमाहु सेट्ठ’’न्ति॥ (सं॰ नि॰ १.२४६; सु॰ नि॰ १८३) –
आदिना अट्ठ पञ्हे पुच्छि। सत्था विस्सज्‍जेसीति –
‘‘सद्धीध वित्तं पुरिसस्स सेट्ठं,
धम्मो सुचिण्णो सुखमावहाति।
सच्‍चं हवे सादुतरं रसानं,
पञ्‍ञाजीविं जीवितमाहु सेट्ठ’’न्ति॥ (सं॰ नि॰ १.२४६; सु॰ नि॰ १८४) –
आदिना विस्सज्‍जेसि। विक्‍कन्दमानायाति अच्‍चन्तं परिदेवमानाय।

महानामसक्‍कवत्थु

२५२. पञ्‍चमे सत्था ततो परं पटिञ्‍ञं नादासीति संवच्छरतो परं सिक्खापदपञ्‍ञत्तिया पच्‍चयप्पवारणासादियनस्स वारितत्ता ‘‘पटिञ्‍ञं नादासी’’ति वुत्तम्। तथा हि भगवा ततियवारेपि महानामेन सक्‍केन ‘‘इच्छामहं, भन्ते, सङ्घं यावजीवं भेसज्‍जेन पवारेतु’’न्ति (पाचि॰ ३०४-३०५) वुत्ते ‘‘साधु साधु, महानाम, तेन हि त्वं, महानाम, सङ्घं यावजीवं भेसज्‍जेन पवारेही’’ति पटिञ्‍ञं अदासियेव। एवं पटिञ्‍ञं दत्वा पच्छा छब्बग्गियेहि भिक्खूहि महानामस्स सक्‍कस्स विहेठितभावं सुत्वा छब्बग्गिये भिक्खू विगरहित्वा सिक्खापदं पञ्‍ञपेसि ‘‘अगिलानेन भिक्खुना चातुमासप्पच्‍चयपवारणा सादितब्बा अञ्‍ञत्र पुनप्पवारणाय अञ्‍ञत्र निच्‍चप्पवारणाय। ततो चे उत्तरि सादियेय्य, पाचित्तिय’’न्ति। तस्मा पठमं अनुजानित्वापि पच्छा सिक्खापदबन्धनेन वारितत्ता ‘‘पटिञ्‍ञं नादासी’’ति वुत्तम्।

उग्गगहपत्यादिवत्थु

२५३-२५६. छट्ठसत्तमअट्ठमनवमानि सुविञ्‍ञेय्यानेव।

नकुलपितुगहपतिवत्थु

२५७. दसमे सुसुमारगिरिनगरेति एवंनामके नगरे। तस्स किर नगरस्स वत्थुपरिग्गहदिवसे अविदूरे उदकरहदे सुसुमारो सद्दमकासि, गिरं निच्छारेसि। अथ नगरे अनन्तरायेन मापिते तमेव सुसुमारगिरकरणं सुभनिमित्तं कत्वा ‘‘सुसुमारगिरी’’त्वेवस्स नामं अकंसु। केचि पन ‘‘सुसुमारसण्ठानत्ता सुसुमारो नाम एको गिरि, सो तस्स नगरस्स समीपे, तस्मा तं सुसुमारगिरि एतस्स अत्थीति सुसुमारगिरीति वुच्‍चती’’ति वदन्ति। भेसकळावनेति भेसकळानामके वने। ‘‘भेसकलावने’’तिपि पाठो। कथं पन भगवति नेसं पुत्तसञ्‍ञा पतिट्ठासीति आह – ‘‘अयं किरा’’तिआदि। दहरस्सेव दहरा आनीताति मे दहरस्सेव सतो दहरा आनीताति अत्थो। अतिचरिताति अतिक्‍कमित्वा चरन्तो।
(छट्ठएतदग्गवग्गवण्णना निट्ठिता।)
उपासकपाळिसंवण्णना निट्ठिता।
१४. एतदग्गवग्गो

(१४) ७. सत्तमएतदग्गवग्गवण्णना

सुजातावत्थु

२५८. उपासिकापाळिसंवण्णनाय पठमं सुविञ्‍ञेय्यमेव।

विसाखावत्थु

२५९. दुतिये महालतापसाधनस्साति महालतापिळन्धनस्स। तस्मिञ्‍च पिळन्धने चतस्सो वजिरनाळियो उपयोगं अगमंसु। मुत्तानं एकादस नाळियो, पवाळस्स द्वावीसति नाळियो, पदुमरागमणीनं तेत्तिंस नाळियो। इति एतेहि च अञ्‍ञेहि च इन्दनीलादीहि नीलपीतलोहितोदातमञ्‍जिट्ठसामकबरवण्णवसेन सत्तवण्णेहि वररतनेहि निट्ठानं अगमासि, तं सीसे पटिमुक्‍कं याव पादपिट्ठिया भस्सति, पञ्‍चन्‍नं हत्थीनं बलं धारयमानाव नं इत्थी धारेतुं सक्‍कोति। अन्तोअग्गि बहि न नीहरितब्बोतिआदीनं अत्थो उपरि आवि भविस्सति। सेसमेत्थ सुविञ्‍ञेय्यमेव।

खुज्‍जुत्तरा-सामावतीवत्थु

२६०-२६१. ततियचतुत्थेसु पायासस्साति बहलतरस्स पायासस्स। तं पायासं भुञ्‍जन्तेसूति तं बहलतरं गरुसिनिद्धं पायासं भुञ्‍जन्तेसु। जीरापेतुं असक्‍कोन्तोति अन्तरामग्गे अप्पाहारताय मन्दगहणिकत्ता जीरापेतुं असक्‍कोन्तो। वाळमिगट्ठानेति वाळमिगेहि अधिट्ठितट्ठाने। अनुविज्‍जन्तोति विचारेन्तो। सालाति नळकारसाला। मुधा न करिस्सतीति मूल्यं विना न करिस्सति। आलिम्पेसीति अग्गिं अदासि, अग्गिं जालेसीति अत्थो। पेक्खाति आगमेहि। उपधिसम्पदाति सरीरसम्पत्ति। वटरुक्खं पत्वाति निग्रोधरुक्खं पत्वा। सुवण्णकटकेति सुवण्णवलये। अब्भुं मेति मे अवड्ढीति अत्थो। अन्तो असोधेत्वाति पण्णसालाय अन्तो कस्सचि अत्थिभावं वा नत्थिभावं वा अनुपधारेत्वा। सेसं सुविञ्‍ञेय्यमेव।

उत्तरानन्दमातावत्थु

२६२. पञ्‍चमे उपनिस्सयं दिस्वाति इमिना यथा विसेसाधिगमस्स सतिपि पच्‍चुप्पन्‍नपच्‍चयसमवाये अवस्सं उपनिस्सयसम्पदा इच्छितब्बा, एवं दिट्ठधम्मवेदनीयभावेन विपच्‍चनकस्स कम्मस्सपि पच्‍चुप्पन्‍नसमवायो विय उपनिस्सयसम्पदापि सविसेसा इच्छितब्बाति दस्सेति। तथा हि उक्‍कंसगतसप्पुरिसूपनिस्सययोनिसोमनसिकारेसु लब्भमानेसुपि उपनिस्सयरहितस्स विसेसाधिगमो न सम्पज्‍जतेवाति। कप्पियं कत्वाति यथा कप्पियं होति, तथा कत्वा। पत्ते पतिट्ठपेय्याति आहारं दानमुखे विस्सज्‍जेय्य। तीहि चेतनाहीति पुब्बभागमुञ्‍चअनुमोदनाचेतनाहि। वुत्तञ्हेतं –
‘‘पुब्बेव दाना सुमनो, ददं चित्तं पसादये।
दत्वा अत्तमनो होति, एसा पुञ्‍ञस्स सम्पदा’’ति॥ (अ॰ नि॰ ६.३७; पे॰ व॰ ३०५)।
तव मनं सन्धारेहीति ‘‘अज्‍ज भत्तं चिरायित’’न्ति कोधतो तव चित्तं सन्धारेहि, मा कुज्झीति अत्थो। ओलोकितोलोकितट्ठानं…पे॰… सम्परिकिण्णं विय अहोसीति तेन कसितट्ठानं सब्बं सुवण्णभावापत्तिया महाकोसातकिपुप्फेहि सञ्छन्‍नं विय अहोसि। तादिसेति तया सदिसे। न कोपेमीति न विनासेमि, जातिया न हीळेमि। पूजं करोतीति सम्मासम्बुद्धस्स पूजं करोति। अन्तरवत्थुन्ति गेहङ्गणम्। भोति सम्बोधने निपातो। जेति अवञ्‍ञालपनम्। सयं अरियसाविकाभावतो सत्थुवसेन ‘‘सपितिका धीता’’ति वत्वा सत्थु सम्मुखा धम्मस्सवनेन तस्सा विसेसाधिगमं पच्‍चासीसन्ती ‘‘दसबले खमन्तेयेव खमिस्सामी’’ति आह। कदरियन्ति थद्धमच्छरिम्।

सुप्पवासावत्थु

२६३. छट्ठे पणीतदायिकानन्ति पणीतरसवत्थूनं दायिकानम्। आयुनो ठितिहेतुं भोजनं देन्ती आयुं देति नाम। एस नयो वण्णं देतीतिआदीसु। तेनाह – ‘‘पञ्‍च ठानानी’’ति। कम्मसरिक्खकञ्‍चेतं फलन्ति दस्सेन्तो ‘‘आयुं खो पन दत्वा’’तिआदिमाह। तत्थ दत्वाति दानहेतु। भागिनीति भागवती लद्धुं भब्बा।

सुप्पियावत्थु

२६४. सत्तमे ऊरुमंसं छिन्दित्वा दासिया अदासीति आगतफला विञ्‍ञातसासना अरियसाविका अत्तनो सरीरदुक्खं अचिन्तेत्वा तस्स भिक्खुनो रोगवूपसममेव पच्‍चासीसन्ती अत्तनो ऊरुमंसं छिन्दित्वा दासिया अदासि। सत्थापि तस्सा तथापवत्तं अज्झासयसम्पत्तिं दिस्वा ‘‘मम सम्मुखीभावूपगमनेनेवस्सा वणो रुहित्वा सञ्छवि जायति, फासुभावो होती’’ति च दिस्वा ‘‘पक्‍कोसथ न’’न्ति आह। सा चिन्तेसीति ‘‘सब्बलोकस्स हितानुकम्पको सत्था न मं दुक्खापेतुं पक्‍कोसति, अत्थेत्थ कारण’’न्ति चिन्तेसि। अत्तना कतकारणं सब्बं कथेसीति बुद्धानुभावविभावनत्थं कथेसि, न अत्तनो दळ्हज्झासयताय विभावनत्थम्। गिलानुपट्ठाकीनं अग्गट्ठाने ठपेसीति अगणितत्तदुक्खा गिलानानं भिक्खूनं गेलञ्‍ञवूपसमने युत्तप्पयुत्ताति गिलानुपट्ठाकीनं अग्गट्ठाने ठपेसीति।

कातियानीवत्थु

२६५. अट्ठमे अवेच्‍चप्पसन्‍नानन्ति रतनत्तयगुणे याथावतो ञत्वा पसन्‍नानं, सो पनस्स पसादो मग्गेनागतत्ता केनचि अकम्पनीयो। अधिगतेनाति मग्गाधिगमेनेव अधिगतेन। ‘‘अविगतेना’’ति वा पाठो, तस्सत्थो ‘‘कदाचि अविगच्छन्तेना’’ति। सो अप्पधंसियो च होति, तस्मा वुत्तं – ‘‘अधिगतेन अचलप्पसादेना’’ति। तत्थ कायसक्खिं कत्वाति पमुखं कत्वा, वचनत्थतो पन नामकायेन देसनाय सम्पटिच्छनवसेन सक्खिभूतं कत्वाति अत्थो। उम्मग्गं खनित्वाति घरसन्धिच्छेदनेन अन्तोपविसनमग्गं खनित्वा। दुल्‍लभस्सवनन्ति दुल्‍लभसद्धम्मस्सवनम्। महापथवी पविसितब्बा भवेय्याति अवीचिप्पवेसनं वदति।

नकुलमातावत्थु

२६६. नवमे विस्सासकथनेनेव नकुलमाता नकुलपिता च सत्थुविस्सासिका नाम जाताति वुत्तं – ‘‘विस्सासिकानन्ति विस्सासकथं कथेन्तीनं उपासिकान’’न्ति। गहपतानीति गेहसामिनी। वुत्तमेवाति उपासकपाळियं नकुलपितुकथायं वुत्तनयमेव।

काळीकुररघरिकावत्थु

२६७. दसमे अनुस्सवेनेवाति पच्‍चक्खतो रूपदस्सनेन सत्थु सम्मुखा धम्मस्सवनेन च विना केवलं अनुस्सवनेनेव परस्स वचनं अनुगतस्सवनेनेव उप्पन्‍नेन पसादेन। अनुस्सविकप्पसादन्ति अनुस्सवतो आगतप्पसादम्।
(सत्तमएतदग्गवग्गवण्णना निट्ठिता।)
उपासिकापाळिसंवण्णना समत्ता।
निट्ठिता च मनोरथपूरणिया
अङ्गुत्तरनिकाय-अट्ठकथाय
एतदग्गवग्गवण्णनाय अनुत्तानत्थदीपना।