१३. एकपुग्गलवग्गवण्णना

१३. एकपुग्गलवग्गवण्णना
१७०. एकपुग्गलस्साति एकपुग्गलवग्गस्स। तेनाह – ‘‘पठमे’’ति। एकोति गणनपरिच्छेदो, ततो एव दुतियादिपटिक्खेपत्थो। पधानासहायत्थोपि एकसद्दो होतीति तन्निवत्तनत्थं ‘‘गणनपरिच्छेदो’’ति आह। सम्मुतिया देसना सम्मुतिदेसना। परमत्थस्स देसना परमत्थदेसना। तत्थाति सम्मुतिपरमत्थदेसनासु, न सम्मुतिपरमत्थेसु। तेनाह – ‘‘एवरूपा सम्मुतिदेसना, एवरूपा परमत्थदेसना’’ति। तत्रिदं सम्मुतिपरमत्थानं लक्खणं – यस्मिं भिन्ने, बुद्धिया वा अवयवविनिब्भोगे कते न तंसमञ्ञा, सा घटपटादिप्पभेदा सम्मुति, तब्बिपरियायेन परमत्था। न हि कक्खळफुसनादिसभावे सो नयो लब्भति। तत्थ रूपादिधम्मसमूहं सन्तानवसेन पवत्तमानं उपादाय पुग्गलवोहारोति पुग्गलोति सम्मुतिदेसना। सेसपदेसुपि एसेव नयो। उप्पादवयवन्तो सभावधम्मा न निच्चाति अनिच्चाति आह – ‘‘अनिच्चन्ति परमत्थदेसना’’ति। एस नयो सेसपदेसुपि। ननु खन्धदेसनापि सम्मुतिदेसनाव। रासट्ठो वा हि खन्धट्ठो कोट्ठासट्ठो वाति? सच्चमेतं, अयं पन खन्धसमञ्ञा फस्सादीसु पवत्ततज्जापञ्ञत्ति विय परमत्थसन्निस्सया तस्स आसन्नतरा, पुग्गलसमञ्ञादयो विय न दूरेति परमत्थसङ्गहा वुत्ता। खन्धसीसेन वा तदुपादानसभावधम्मा एव गहिता। ननु च सभावधम्मा सब्बेपि सम्मुतिमुखेनेव देसनं आरोहन्ति, न समुखेनाति सब्बापि देसना सम्मुतिदेसनाव सियाति? नयिदमेवं, देसेतब्बधम्मविभागेन देसनाविभागस्स अधिप्पेतत्ता। न हि सद्दो केनचि पवत्तिनिमित्तेन विना अत्थं पकासेतीति।
सम्मुतिवसेन देसनं सुत्वाति ‘‘इधेकच्चो पुग्गलो अत्तन्तपो होति अत्तपरितापानुयोगमनुयुत्तो’’तिआदिना (पु॰ प॰ १७४) सम्मुतिमुखेन पवत्तितदेसनं सुतमयञाणुप्पादवसेन सुत्वा। अत्थं पटिविज्झित्वाति तदनुसारेन चतुसच्चसङ्खातं अत्थं सह विपस्सनाय मग्गपञ्ञाय पटिविज्झित्वा। मोहं पहायाति तदेकट्ठकिलेसेहि सद्धिं अनवसेसं मोहं पजहित्वा। विसेसन्ति अग्गफलनिब्बानसङ्खातं विसेसम्। तेसन्ति तादिसानं वेनेय्यानम्। परमत्थवसेनाति ‘‘पञ्चिमानि, भिक्खवे, इन्द्रियानी’’तिआदिना (सं॰ नि॰ ५.४७१-४७६ आदयो) परमत्थधम्मवसेन। सेसं अनन्तरनये वुत्तसदिसमेव।
तत्राति तस्सं सम्मुतिवसेन परमत्थवसेन च देसनायम्। देसभासाकुसलोति नानादेसभासासु कुसलो। तिण्णं वेदानन्ति निदस्सनमत्तं, तिण्णं वेदानं सिप्पुग्गहणट्ठानानम्पीति अधिप्पायो। तेनेव सिप्पुग्गहणं परतो वक्खति। सिप्पानि वा विज्जाट्ठानभावेन वेदन्तोगधानि कत्वा ‘‘तिण्णं वेदान’’न्ति वुत्तम्। कथेतब्बभावेन ठितानि, न कत्थचि सन्निचितभावेनाति वेदानम्पि कथेतब्बभावेनेव ठानं दीपेन्तो ‘‘गुहा तीणि निहिता न गय्हन्ती’’तिआदिमिच्छावादं पटिक्खिपति। नानाविधा देसभासा एतेसन्ति नानादेसभासा।
परमो उत्तमो अत्थो परमत्थो, धम्मानं यथाभूतसभावो। लोकसङ्केतमत्तसिद्धा सम्मुति। यदि एवं कथं सम्मुतिकथाय सच्चताति आह – ‘‘लोकसम्मुतिकारणा’’ति, लोकसमञ्ञं निस्साय पवत्तनतोति अत्थो। लोकसमञ्ञा हि अभिनिवेसेन विञ्ञेय्या, नाञ्ञापना एकच्चस्स सुतस्स सावना विय न मुसा अनतिधावितब्बतो तस्सा। तेनाह भगवा – ‘‘जनपदनिरुत्तिं नाभिनिवेसेय्य, समञ्ञं नातिधावये’’ति। धम्मानन्ति सभावधम्मानम्। भूतकारणाति यथाभूतकारणा यथाभूतं निस्साय पवत्तनतो। सम्मुतिं वोहरन्तस्साति ‘‘पुग्गलो, सत्तो’’तिआदिना लोकसमञ्ञं कथेन्तस्स।
हिरोत्तप्पदीपनत्थन्ति लोकपालनकिच्चे हिरोत्तप्पधम्मे किच्चतो पकासेतुम्। तेसञ्हि किच्चं सत्तसन्ताने एव पाकटं होतीति पुग्गलाधिट्ठानाय कथाय तं वत्तब्बम्। एस नयो सेसेसुपि। यस्मिञ्हि चित्तुप्पादे कम्मं उप्पन्नं, तंसन्ताने एव तस्स फलस्स उप्पत्ति कम्मस्सकता। एवञ्हि कतविञ्ञाणनासो अकतागमो च नत्थीति सा पुग्गलाधिट्ठानाय एव देसनाय दीपेतब्बा। तेहि सत्तेहि कातब्बपुञ्ञकिरिया पच्चत्तपुरिसकारो। सोपि सन्तानवसेन निट्ठपेतब्बतो पुग्गलाधिट्ठानाय एव कथाय दीपेतब्बो। आनन्तरियदीपनत्थन्ति चुतिअनन्तरं फलं अनन्तरं नाम, तस्मिं अनन्तरे नियुत्तानि तंनिब्बत्तनेन अनन्तरकरणसीलानि, अनन्तरकरणपयोजनानि वाति आनन्तरियानि, मातुघातादीनि, तेसं दीपनत्थम्। तानिपि हि सन्तानवसेन निट्ठपेतब्बतो ‘‘मातरं जीविता वोरोपेती’’तिआदिना (पट्ठा॰ १.१.४२३) पुग्गलाधिट्ठानाय एव कथाय दीपेतब्बानि, तथा ‘‘सो मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरती’’तिआदिना (दी॰ नि॰ १.५५६; ३.३०८; म॰ नि॰ १.७७; २.३०९; ३.२३०; विभ॰ ६४२-६४३) ‘‘सो अनेकविहितं पुब्बेनिवासं अनुस्सरति एकम्पि जाति’’न्तिआदिना (दी॰ नि॰ १.२४४-२४५; म॰ नि॰ १.१४८, ३८४, ४३१; पारा॰ १२), ‘‘अत्थि दक्खिणा दायकतो विसुज्झति, नो पटिग्गाहकतो’’तिआदिना (म॰ नि॰ ३.३८१) च पवत्ता ब्रह्मविहारपुब्बेनिवासदक्खिणाविसुद्धिकथा पुग्गलाधिट्ठाना एव कत्वा दीपेतब्बा सत्तसन्तानविसयत्ता। ‘‘अट्ठ पुरिसपुग्गला (सं॰ नि॰ १.२४९) न समयविमुत्तो पुग्गलो’’तिआदिना (पु॰ प॰ २) च परमत्थकथं कथेन्तोपि लोकसम्मुतिया अप्पहानत्थं पुग्गलकथं कथेति। एतेन वुत्तावसेसाय कथाय पुग्गलाधिट्ठानभावे पयोजनं सामञ्ञवसेन सङ्गहितन्ति दट्ठब्बम्। कामञ्चेतं सब्बं अपरिञ्ञातवत्थुकानं वसेन वुत्तं, परिञ्ञातवत्थुकानम्पि पन एवं देसना सुखावहा होति।
एकपुग्गलोति विसिट्ठसमाचारापस्सयविरहितो एकपुग्गलो। बुद्धानञ्हि सीलादिगुणेन सदेवके लोके विसिट्ठो नाम कोचि नत्थि, तथा सदिसोपि समानकाले। तेनाह – ‘‘न इमस्मिं लोके परस्मिं वा पन बुद्धेन सेट्ठो सदिसो च विज्जती’’ति (वि॰ व॰ १०४७; कथा॰ ७९९), तस्मा सदिसोपि कोचि नत्थि। हीनोपि अपस्सयभूतो नत्थेव। तेन वुत्तं – ‘‘विसिट्ठसमाचारापस्सयविरहितो एकपुग्गलो’’ति। ये च सीलादिगुणेहि नत्थि एतेसं समाति असमा, पुरिमका सम्मासम्बुद्धा। तेहि समो मज्झे भिन्नसुवण्णनेक्खं विय निब्बिसिट्ठोति असमसमट्ठेनपि एकपुग्गलो अञ्ञस्स तादिसस्स अभावा। तेन वुत्तं – ‘‘असदिसट्ठेना’’तिआदि।
सत्तलोको अधिप्पेतो सत्तनिकाये उप्पज्जनतो। मनुस्सलोके एव उप्पज्जति देवब्रह्मलोकानं बुद्धानं उप्पत्तिया अनोकासभावतो। कामदेवलोके ताव नुप्पज्जति ब्रह्मचरियवासस्स अट्ठानभावतो तथा अनच्छरियभावतो। अच्छरियधम्मा हि बुद्धा भगवन्तो। तेसं सा अच्छरियधम्मता देवत्तभावे ठितानं लोके न पाकटा होति यथा मनुस्सभूतानम्। देवभूते हि सम्मासम्बुद्धे दिस्समानं बुद्धानुभावं देवानुभावतोव लोके दहति, न बुद्धानुभावतो। तथा सति ‘‘अयं सम्मासम्बुद्धो’’ति नाधिमुच्चति न सम्पसीदति, इस्सरकुत्तग्गाहं न विस्सज्जेति, देवत्तभावस्स च चिरकालावट्ठानतो एकच्चसस्सतवादतो न परिमुच्चति। ब्रह्मलोके नुप्पज्जतीति एत्थापि एसेव नयो। सत्तानं तादिसग्गाहविनिमोचनत्थञ्हि बुद्धा भगवन्तो मनुस्ससुगतियंयेव उप्पज्जन्ति, न देवसुगतियम्। यस्मा इमं चक्कवाळं मज्झे कत्वा इमिना सद्धिं चक्कवाळानं दससहस्सस्सेव जातिक्खेत्तभावो दीपितो इतो अञ्ञस्स बुद्धानं उप्पत्तिट्ठानस्स तेपिटके बुद्धवचने आगतट्ठानस्स अभावतो। तस्मा वुत्तं – ‘‘इमस्मिंयेव चक्कवाळे उप्पज्जती’’ति।
इध उप्पज्जन्तोपि कस्मा जम्बुदीपे एव उप्पज्जति, न सेसदीपेसूति? केचि ताव आहु – ‘‘यस्मा पथविया नाभिभूता बुद्धभावसहा अचलट्ठानभूता बोधिमण्डभूमि जम्बुदीपे एव , तस्मा जम्बुदीपे एव उप्पज्जती’’ति। एतेनेव ‘‘तत्थ मज्झिमदेसे एव उप्पज्जती’’ति एतम्पि संवण्णितन्ति दट्ठब्बं तथा इतरेसम्पि अविजहितट्ठानानं तत्थेव लब्भनतो। यस्मा पुरिमबुद्धानं महाबोधिसत्तानं पच्चेकबुद्धानञ्च निब्बत्तिया सावकबोधिसत्तानं सावकबोधिया अभिनीहारो सावकपारमिया सम्भरणपरिपाचनञ्च बुद्धक्खेत्तभूते इमस्मिंयेव चक्कवाळे जम्बुदीपे एव इज्झति, न अञ्ञत्थ। वेनेय्यजनविनयनत्थो च बुद्धुप्पादो, तस्मा अग्गसावकमहासावकादिवेनेय्यविसेसापेक्खाय इमस्मिं जम्बुदीपे एव बुद्धा निब्बत्तन्ति, न सेसदीपेसु। अयञ्च नयो सब्बबुद्धानं आचिण्णसमाचिण्णोति तेसं उत्तमपुरिसानं तत्थेव उप्पत्ति सम्पत्तिचक्कानं विय अञ्ञमञ्ञूपनिस्सयताय दट्ठब्बा। तेन वुत्तं – अट्ठकथायं ‘‘तीसु दीपेसु बुद्धा न निब्बत्तन्ति, जम्बुदीपे एव निब्बत्तन्तीति दीपं पस्सी’’ति (दी॰ नि॰ अट्ठ॰ २.१७; बु॰ वं॰ अट्ठ॰ २७ अविदूरेनिदानकथा)।
उभयम्पिदं विप्पकतवचनमेव उप्पादकिरियाय वत्तमानकालिकत्ता। उप्पज्जमानोति वा उप्पज्जितुं समत्थो। सत्तिअत्थो चायं मान-सद्दो। यावता हि सामत्थियेन महाबोधिसत्तानं चरिमभवे उप्पत्ति इच्छितब्बा, तत्थकेन बोधिसम्भारसम्भूतेन परिपुण्णेन समन्नागतोति अत्थो। भेदोति विसेसो। तमेव हि तिविधं विसेसं दस्सेतुं – ‘‘एस ही’’तिआदि वुत्तम्। अट्ठङ्गसमन्नागतस्स महाभिनीहारस्स सिद्धकालतो पट्ठाय महाबोधिसत्तो बुद्धभावाय नियतभावप्पत्तताय बोधिसम्भारपटिपदं पटिपज्जमानो यथावुत्तसामत्थिययोगेन उप्पज्जमानो नामाति अत्थो उप्पादस्स एकन्तिकत्ता। परियेसन्तोति विचिनन्तो। परिपक्कगते ञाणेति इमिना ततो पुब्बे ञाणस्स अपरिपक्कताय एव लद्धावसराय कम्मपिलोतिया वसेन बोधिसत्तो तथा महापधानं पदहीति दस्सेति। अरहत्तफलक्खणे उप्पन्नो नाम ‘‘उप्पन्नो होती’’ति वत्तब्बत्ता। आगतोव नाम हेतुसम्पदाय सम्मदेव निप्फन्नत्ता।
हितत्थायाति लोकियलोकुत्तरस्स हितस्स सिद्धिया। सुखत्थायाति एत्थापि एसेव नयो। तस्साति तस्स सत्तलोकस्स। सो पनायं सत्तलोको येन अनुक्कमेन धम्माभिसमयं पापुणि, तं तेनेव अनुक्कमेन दस्सेन्तो ‘‘महाबोधिमण्डे’’तिआदिमाह। यावज्जदिवसाति एत्थ अज्ज-सद्देन सासनस्स अवट्ठानकालं वदति। देवमनुस्सानन्ति उक्कट्ठनिद्देसोति दस्सेतुं – ‘‘न केवल’’न्तिआदि वुत्तम्। एतेसम्पीति नागसुपण्णादीनम्पि।
अयं पुच्छाति इमिना ‘‘कतमो’’ति पदस्स सामञ्ञतो पुच्छाभावो दस्सितो, न विसेसतोति तस्स पुच्छाविसेसभावञापनत्थं महानिद्देसे (महानि॰ १५०) आगता सब्बापि पुच्छा अत्थुद्धारनयेन दस्सेति ‘‘पुच्छा च नामेसा’’तिआदिना। अदिट्ठं जोतीयति एतायाति अदिट्ठजोतना। दिट्ठं संसन्दीयति एतायाति दिट्ठसंसन्दना। संसन्दनञ्च साकच्छावसेन विनिच्छयकरणम्। विमतिं छिन्दति एतायाति विमतिच्छेदना। अनुमतिया पुच्छा अनुमतिपुच्छा। ‘‘तं किं मञ्ञथ, भिक्खवे’’तिआदि पुच्छाय ‘‘का तुम्हाकं अनुमती’’ति अनुमति पुच्छिता होति। कथेतुकम्यतापुच्छाति कथेतुकम्यताय पुच्छा। लक्खणन्ति ञातुं इच्छितो यो कोचि सभावो। अञ्ञातन्ति येन केनचि ञाणेन अञ्ञातभावमाह। अदिट्ठन्ति दस्सनभूतेन ञाणेन पच्चक्खं विय अदिट्ठतम्। अतुलितन्ति ‘‘एत्तकं एत’’न्ति तुलाभूतेन अतुलिततम्। अतीरितन्ति तीरणभूतेन अकतञाणकिरियासमापनतम्। अविभूतन्ति ञाणस्स अपाकटभावम्। अविभावितन्ति ञाणेन अपाकटकतभावम्।
येहि गुणविसेसेहि निमित्तभूतेहि भगवति ‘‘तथागतो’’ति अयं समञ्ञा पवत्ता, तंदस्सनत्थं ‘‘अट्ठहि कारणेहि भगवा तथागतो’’तिआदि वुत्तम्। गुणविसेसनेमित्तिकानेव हि भगवतो सब्बानि नामानि। यथाह –
‘‘असङ्ख्येय्यानि नामानि, सगुणेन महेसिनो।
गुणेन नाममुद्धेय्यं, अपि नामसहस्सतो’’ति॥ (ध॰ स॰ अट्ठ॰ १३१३; उदा॰ अट्ठ॰ ५३; पटि॰ म॰ अट्ठ॰ १.१.७६)।
तथा आगतोति एत्थ आकारनियमनवसेन ओपम्मसम्पटिपादनत्थो तथा-सद्दो। सामञ्ञजोतनापि हि विसेसे अवतिट्ठतीति। पटिपदागमनत्थो आगत-सद्दो, न ञाणगमनत्थो ‘‘तथलक्खणं आगतो’’तिआदीसु (दी॰ नि॰ अट्ठ॰ १.७; म॰ नि॰ अट्ठ॰ १.१२; सं॰ नि॰ अट्ठ॰ २.३.७८; अ॰ नि॰ अट्ठ॰ १.१.१७०; उदा॰ अट्ठ॰ १८) विय, नापि कायगमनत्थो ‘‘आगतो खो महासमणो, मगधानं गिरिब्बज’’न्तिआदीसु (महाव॰ ६३) विय। तत्थ यदाकारनियमनवसेन ओपम्मसम्पटिपादनत्थो तथा-सद्दो, तंकरुणापधानत्ता महाकरुणामुखेन पुरिमबुद्धानं आगमनप्पटिपदं उदाहरणवसेन सामञ्ञतो दस्सेन्तो यं-तं-सद्दानं एकन्तसम्बन्धभावतो ‘‘यथा सब्बलोक…पे॰… आगता’’ति साधारणतो वत्वा पुन तं पटिपदं महापधानसुत्तादीसु (दी॰ नि॰ २.१ आदयो) सम्बहुलनिद्देसेन सुपाकटानं आसन्नानञ्च विपस्सिआदीनं छन्नं सम्मासम्बुद्धानं वसेन निदस्सेन्तो ‘‘यथा विपस्सी भगवा’’तिआदिमाह। तत्थ येन अभिनीहारेनाति मनुस्सत्तलिङ्गसम्पत्तिहेतुसत्थुदस्सनपब्बज्जाअभिञ्ञादिगुणसम्पत्तिअधिकारच्छन्दानं वसेन अट्ठङ्गसमन्नागतेन महापणिधानेन। सब्बेसञ्हि बुद्धानं कायप्पणिधानं इमिनाव अभिनीहारेन समिज्झतीति। एवं महाभिनीहारविसेसेन ‘‘तथागतो’’ति पदस्स अत्थं दस्सेत्वा इदानि पारमिपूरणवसेन दस्सेतुं – ‘‘यथा विपस्सी भगवा…पे॰… कस्सपो भगवा दानपारमिं पूरेत्वा’’तिआदिमाह।
एत्थ च सुत्तन्तिकानं महाबोधिप्पटिपदाय कोसल्लजननत्थं का पनेता पारमियो, केनट्ठेन पारमियो, कतिविधा चेता, को तासं कमो, कानि लक्खणरसपच्चुपट्ठानपदट्ठानानि, को पच्चयो, को संकिलेसो, किं वोदानं, को पटिपक्खो, का पटिपत्ति, को विभागो, को सङ्गहो, को सम्पादनूपायो, कित्तकेन कालेन सम्पादनं, को आनिसंसो, किञ्चेतासं फलन्ति पारमीसु अयं वित्थारकथा वेदितब्बा। सा पनेसा इच्छन्तेन दीघागमटीकायं (दी॰ नि॰ टी॰ १.७) वुत्तनयेनेव वेदितब्बा, न इध दस्सिता। यथावुत्ताय पटिपदाय यथावुत्तविभागानं पारमीनं पूरितभावं सन्धायाह – ‘‘समतिंस पारमियो पूरेत्वा’’ति।
सतिपि महापरिच्चागानं दानपारमिभावे परिच्चागविसेसभावदस्सनत्थञ्चेव सुदुक्करभावदस्सनत्थञ्च महापरिच्चागेहि विसुं गहणम्। ततोयेव च अङ्गपरिच्चागतो विसुं नयनपरिच्चागग्गहणं, परिच्चागभावसामञ्ञेपि धनरज्जपरिच्चागतो पुत्तदारपरिच्चागग्गहणञ्च कतम्। गतपच्चागतिकवत्तसङ्खाताय पुब्बभागप्पटिपदाय सद्धिं अभिञ्ञासमापत्तिनिप्फादनं पुब्बयोगो। दानादीसुयेव सातिसयप्पटिपत्तिनिप्फादनं पुब्बचरिया, या वा चरियापिटकसङ्गहिता। ‘‘अभिनीहारो पुब्बयोगो, दानादिप्पटिपत्ति वा कायविवेकवसेन एकचरिया वा पुब्बचरिया’’ति केचि। दानादीनञ्चेव अप्पिच्छतादीनञ्च संसारनिब्बानेसु आदीनवानिसंसानञ्च विभावनवसेन सत्तानं बोधित्तये पतिट्ठापनपरिपाचनवसेन च पवत्ता कथा धम्मक्खानम्। ञातीनं अत्थचरिया ञातत्थचरिया। सापि करुणायनवसेनेव। आदि-सद्देन लोकत्थचरियादयो सङ्गण्हाति। कम्मस्सकतञाणवसेन अनवज्जकम्मायतनसिप्पायतनविज्जाट्ठानपरिचयवसेन खन्धायतनादिपरिचयवसेन लक्खणत्तयतीरणवसेन च ञाणचारो बुद्धिचरिया। सा पन अत्थतो पञ्ञापारमीयेव, ञाणसम्भारदस्सनत्थं विसुं गहणम्। कोटीति परियन्तो, उक्कंसोति अत्थो। चत्तारो सतिपट्ठाने भावेत्वाति सम्बन्धो। तत्थ भावेत्वाति उप्पादेत्वा। ब्रूहेत्वाति वड्ढेत्वा। सतिपट्ठानादिग्गहणेन आगमनप्पटिपदं मत्थकं पापेत्वा दस्सेति। विपस्सनासहगता एव वा सतिपट्ठानादयो दट्ठब्बा। एत्थ च ‘‘येन अभिनीहारेना’’तिआदिना आगमनप्पटिपदाय आदिं दस्सेति, ‘‘दानपारमि’’न्तिआदिना मज्झं, ‘‘चत्तारो सतिपट्ठाने’’तिआदिना परियोसानन्ति वेदितब्बम्।
सम्पतिजातोति मुहुत्तजातो निक्खन्तमत्तो। निक्खन्तमत्तञ्हि महासत्तं पठमं ब्रह्मानो सुवण्णजालेन पटिग्गण्हिंसु, तेसं हत्थतो चत्तारो महाराजानो अजिनप्पवेणिया, तेसं हत्थतो मनुस्सा दुकूलचुम्बटकेन पटिग्गण्हिंसु, मनुस्सानं हत्थतो मुच्चित्वा पथवियं पतिट्ठितो। यथाहातिआदिना महापदानदेसनाय वुत्तवचनं निदस्सेति। सेतम्हि छत्तेति दिब्बसेतच्छत्ते। अनुधारियमानेति धारियमाने। एत्थ च छत्तग्गहणेनेव खग्गादीनि पञ्च ककुधभण्डानि वुत्तानेवाति दट्ठब्बम्। खग्गतालवण्टमोरहत्थकवालबीजनिउण्हीसपट्टापि हि छत्तेन सह तदा उपट्ठिता अहेसुम्। छत्तादीनियेव च तदा पञ्ञायिंसु, न छत्तादिग्गाहका। सब्बा च दिसाति दस दिसा, नयिदं सब्बदिसाविलोकनं सत्तपदवीतिहारुत्तरकालम्। महासत्तो हि मनुस्सानं हत्थतो मुच्चित्वा पुरत्थिमं दिसं ओलोकेसि, तत्थ देवमनुस्सा गन्धमालादीहि पूजयमाना, ‘‘महापुरिस, इध तुम्हेहि सदिसोपि नत्थि, कुतो उत्तरितरो’’ति आहंसु। एवं चतस्सो दिसा चतस्सो अनुदिसा हेट्ठा उपरीति सब्बा दिसा अनुविलोकेत्वा सब्बत्थ अत्तना सदिसं अदिस्वा ‘‘अयं उत्तरा दिसा’’ति सत्तपदवीतिहारेन अगमासि। आसभिन्ति उत्तमम्। अग्गोति सब्बपठमो। जेट्ठोति सेट्ठोति च तस्सेव वेवचनम्। अयमन्तिमा जाति, नत्थि दानि पुनब्भवोति इमस्मिं अत्तभावे पत्तब्बं अरहत्तं ब्याकासि। ‘‘अनेकेसं विसेसाधिगमानं पुब्बनिमित्तभावेना’’ति संखित्तेन वुत्तमत्थं ‘‘यञ्ही’’तिआदिना वित्थारतो दस्सेति। तत्थ एत्थाति –
‘‘अनेकसाखञ्च सहस्समण्डलं,
छत्तं मरू धारयुमन्तलिक्खे।
सुवण्णदण्डा वीतिपतन्ति चामरा,
न दिस्सरे चामरछत्तगाहका’’ति॥ (सु॰ नि॰ ६९३) –
इमिस्सा गाथाय। सब्बञ्ञुतञ्ञाणमेव सब्बत्थ अप्पटिहतचारताय अनावरणञाणन्ति आह – ‘‘सब्बञ्ञुतानावरणञाणपटिलाभस्सा’’ति। तथा अयं भगवापि गतो…पे॰… पुब्बनिमित्तभावेनाति एतेन अभिजातियं धम्मतावसेन उप्पज्जनकविसेसा सब्बबोधिसत्तानं साधारणाति दस्सेति। पारमितानिस्सन्दा हि तेति।
विक्कमीति अगमासि। मरूति देवा। समाति विलोकनसमताय समा सदिसियो। महापुरिसो हि यथा एकं दिसं विलोकेसि, एवं सेसदिसापि, न कत्थचि विलोकने विबन्धो तस्स अहोसीति। समाति वा विलोकेतुं युत्ताति अत्थो। न हि तदा बोधिसत्तस्स विरूपबीभच्छविसमरूपानि विलोकेतुं अयुत्तानि दिसासु उपट्ठहन्तीति।
‘‘एवं तथा गतो’’ति कायगमनट्ठेन गतसद्देन तथागतसद्दं निद्दिसित्वा इदानि ञाणगमनट्ठेन तं दस्सेतुं – ‘‘अथ वा’’तिआदिमाह। तत्थ नेक्खम्मेनाति अलोभप्पधानेन कुसलचित्तुप्पादेन। कुसला हि धम्मा इध नेक्खम्मं, न पब्बज्जादयो। ‘‘पठमज्झानेना’’ति च वदन्ति। पहायाति पजहित्वा। गतो अधिगतो, पटिपन्नो उत्तरिविसेसन्ति अत्थो। पहायाति वा पहानहेतु, पहानलक्खणं वा। हेतुलक्खणत्थो हि अयं पहायसद्दो। कामच्छन्दादिप्पहानहेतुकञ्हि ‘‘गतो’’ति एत्थ वुत्तं गमनं अवबोधो, पटिपत्ति एव वा कामच्छन्दादिप्पहानेन च लक्खीयति। एस नयो पदालेत्वातिआदीसुपि। अब्यापादेनाति मेत्ताय। आलोकसञ्ञायाति विभूतं कत्वा मनसिकरणेन उपट्ठितआलोकसञ्जाननेन। अविक्खेपेनाति समाधिना। धम्मववत्थानेनाति कुसलादिधम्मानं याथावनिच्छयेन। ‘‘सप्पच्चयनामरूपववत्थानेना’’तिपि वदन्ति। एवं कामच्छन्दादिनीवरणप्पहानेन ‘‘अभिज्झं लोके पहाया’’तिआदिना (विभ॰ ५०८) वुत्ताय पठमज्झानस्स पुब्बभागप्पटिपदाय भगवतो तथागतभावं दस्सेत्वा इदानि सह उपायेन अट्ठहि समापत्तीहि अट्ठारसहि च महाविपस्सनाहि तं दस्सेतुं – ‘‘ञाणेना’’तिआदिमाह। नामरूपपरिग्गहकङ्खावितरणानञ्हि विबन्धभूतस्स मोहस्स दूरीकरणेन ञातपरिञ्ञायं ठितस्स अनिच्चसञ्ञादयो सिज्झन्ति, तथा झानसमापत्तीसु अभिरतिनिमित्तेन पामोज्जेन तत्थ अनभिरतिया विनोदिताय झानादीनं समधिगमोति समापत्तिविपस्सनानं अरतिविनोदनअविज्जापदालनादिउपायो, उप्पटिपाटिनिद्देसो पन नीवरणसभावाय अविज्जाय हेट्ठा नीवरणेसुपि सङ्गहदस्सनत्थन्ति दट्ठब्बो। समापत्तिविहारप्पवेसविबन्धनेन नीवरणानि कवाटसदिसानीति आह – ‘‘नीवरणकवाटं उग्घाटेत्वा’’ति।
‘‘रत्तिं वितक्केत्वा विचारेत्वा दिवा कम्मन्ते पयोजेती’’ति (म॰ नि॰ १.२५१) वुत्तट्ठाने वितक्कविचारा धूमायना अधिप्पेताति आह – ‘‘वितक्कविचारधूम’’न्ति। किञ्चापि पठमज्झानूपचारेयेव दुक्खं, चतुत्थज्झानोपचारेयेव च सुखं पहीयति, अतिसयप्पहानं पन सन्धायाह – ‘‘चतुत्थज्झानेन सुखदुक्खं पहाया’’ति। रूपसञ्ञाति सञ्ञासीसेन रूपावचरज्झानानि चेव तदारम्मणानि च वुत्तानि। रूपावचरज्झानम्पि हि ‘‘रूप’’न्ति वुच्चति उत्तरपदलोपेन ‘‘रूपी रूपानि पस्सती’’तिआदीसु (म॰ नि॰ २.२४८; ३.३१२; ध॰ स॰ २४८; पटि॰ म॰ १.२०९)। तस्स आरम्मणम्पि कसिणरूपं ‘‘रूप’’न्ति वुच्चति पुरिमपदलोपेन ‘‘बहिद्धा रूपानि पस्सति सुवण्णदुब्बण्णानी’’तिआदीसु (दी॰ नि॰ २.१७३-१७४; म॰ नि॰ २.२४९; ध॰ स॰ २४४-२४५)। तस्मा इध रूपे रूपज्झाने तंसहगतसञ्ञा रूपसञ्ञाति एवं सञ्ञासीसेन रूपावचरज्झानानि वुत्तानि। रूपं सञ्ञा अस्साति रूपसञ्ञं, रूपस्स नामन्ति वुत्तं होति। एवं पथवीकसिणादिभेदस्स तदारम्मणस्स चेतं अधिवचनन्ति वेदितब्बम्। पटिघसञ्ञाति चक्खादीनं वत्थूनं रूपादीनं आरम्मणानञ्च पटिघातेन पटिहननेन विसयिविसयसमोधाने समुप्पन्ना द्विपञ्चविञ्ञाणसहगता सञ्ञा पटिघसञ्ञा। नानत्तसञ्ञायोति नानत्ते गोचरे पवत्ता सञ्ञा, नानत्ता वा सञ्ञा नानत्तसञ्ञा, अट्ठ कामावचरकुसलसञ्ञा, द्वादस अकुसलसञ्ञा, एकादस कामावचरकुसलविपाकसञ्ञा, द्वे अकुसलविपाकसञ्ञा, एकादस कामावचरकिरियसञ्ञाति एतासं चतुचत्तालीससञ्ञानमेतं अधिवचनम्। एता हि यस्मा रूपसञ्ञादिभेदे नानत्ते नानासभावे गोचरे पवत्तन्ति, यस्मा च नानत्ता नानासभावा अञ्ञमञ्ञं असदिसा, तस्मा ‘‘नानत्तसञ्ञा’’ति वुच्चन्ति।
अनिच्चस्स, अनिच्चन्ति वा अनुपस्सना अनिच्चानुपस्सना, तेभूमकधम्मानं अनिच्चतं गहेत्वा पवत्ताय अनुपस्सनायेतं नामम्। निच्चसञ्ञन्ति सङ्खतधम्मे ‘‘निच्चा सस्सता’’ति पवत्तं मिच्छासञ्ञम्। सञ्ञासीसेन दिट्ठिचित्तानम्पि गहणं दट्ठब्बम्। एस नयो इतो परेसुपि। निब्बिदानुपस्सनायाति सङ्खारेसु निब्बिज्जनाकारेन पवत्ताय अनुपस्सनाय। नन्दिन्ति सप्पीतिकतण्हम्। विरागानुपस्सनायाति सङ्खारेसु विरज्जनाकारेन पवत्ताय अनुपस्सनाय। निरोधानुपस्सनायाति सङ्खारानं निरोधस्स अनुपस्सनाय। ‘‘ते सङ्खारा निरुज्झन्तियेव, आयतिं समुदयवसेन न उप्पज्जन्ती’’ति एवं वा अनुपस्सना निरोधानुपस्सना। तेनेवाह – ‘‘निरोधानुपस्सनाय निरोधेति, नो समुदेती’’ति। मुच्चितुकम्यता हि अयं बलप्पत्ताति। पटिनिस्सज्जनाकारेन पवत्ता अनुपस्सना पटिनिस्सग्गानुपस्सना। पटिसङ्खा सन्तिट्ठना हि अयम्। आदानन्ति निच्चादिवसेन गहणम्। सन्ततिसमूहकिच्चारम्मणानं वसेन एकत्तग्गहणं घनसञ्ञा। आयूहनं अभिसङ्खरणम्। अवत्थाविसेसापत्ति विपरिणामो। धुवसञ्ञन्ति थिरभावग्गहणम्। निमित्तन्ति समूहादिघनवसेन सकिच्चपरिच्छेदताय च सङ्खारानं सविग्गहग्गहणम्। पणिधिन्ति रागादिपणिधिम्। सा पनत्थतो तण्हावसेन सङ्खारेसु नन्दिता। अभिनिवेसन्ति अत्तानुदिट्ठिम्।
अनिच्चदुक्खादिवसेन सब्बधम्मतीरणं अधिपञ्ञाधम्मविपस्सना। सारादानाभिनिवेसन्ति असारे सारग्गहणविपल्लासम्। इस्सरकुत्तादिवसेन लोको समुप्पन्नोति अभिनिवेसो सम्मोहाभिनिवेसो । केचि पन ‘‘अहोसिं नु खो अहमतीतमद्धानन्तिआदिना पवत्तसंसयापत्ति सम्मोहाभिनिवेसो’’ति वदन्ति। सङ्खारेसु लेणताणभावग्गहणं आलयाभिनिवेसो। ‘‘आलयरता आलयसम्मुदिता’’ति (दी॰ नि॰ २.६४; म॰ नि॰ १.२८१; २.३३७; सं॰ नि॰ १.१७२; महाव॰ ७) वचनतो आलयो तण्हा, सायेव चक्खादीसु रूपादीसु च अभिनिवेसवसेन पवत्तिया आलयाभिनिवेसोति केचि। ‘‘एवंविधा सङ्खारा पटिनिस्सज्जीयन्ती’’ति पवत्तं ञाणं पटिसङ्खानुपस्सना। वट्टतो विगतत्ता विवट्टं, निब्बानम्। तत्थ आरम्मणकरणसङ्खातेन अनुपस्सनेन पवत्तिया विवट्टानुपस्सना, गोत्रभू। संयोगाभिनिवेसन्ति संयुज्जनवसेन सङ्खारेसु अभिनिविसनम्। दिट्ठेकट्ठेति दिट्ठिया सहजातेकट्ठे पहानेकट्ठे च। ओळारिकेति उपरिमग्गवज्झे किलेसे अपेक्खित्वा वुत्तं, अञ्ञथा दस्सनपहातब्बापि दुतियमग्गवज्झेहि ओळारिकाति। अणुसहगतेति अणुभूते। इदं हेट्ठिममग्गवज्झे अपेक्खित्वा वुत्तम्। सब्बकिलेसेति अवसिट्ठसब्बकिलेसे। न हि पठमादिमग्गेहिपि पहीना किलेसा पुन पहीयन्तीति।
कक्खळत्तं कथिनभावो। पग्घरणं द्रवभावो। लोकियवायुना भस्ताय विय येन तंतंकलापस्स उद्धुमायनं, थद्धभावो वा, तं वित्थम्भनम्। विज्जमानेपि कलापन्तरभूतानं कलापन्तरभूतेहि फुट्ठभावे तंतंभूतविवित्तता रूपपरियन्तो आकासोति येसं यो परिच्छेदो, तेहि सो असम्फुट्ठोव, अञ्ञथा भूतानं परिच्छेदभावो न सिया ब्यापितभावापत्तितो। यस्मिं कलापे भूतानं परिच्छेदो, तेहि असम्फुट्ठभावो असम्फुट्ठलक्खणम्। तेनाह – भगवा आकासधातुनिद्देसे (ध॰ स॰ ६३७) ‘‘असम्फुट्ठो चतूहि महाभूतेही’’ति।
विरोधिपच्चयसन्निपाते विसदिसुप्पत्ति रुप्पनम्। चेतनापधानत्ता सङ्खारक्खन्धधम्मानं चेतनावसेनेतं वुत्तं – ‘‘सङ्खारानं अभिसङ्खरणलक्खण’’न्ति। तथा हि सुत्तन्तभाजनीये सङ्खारक्खन्धविभङ्गे (विभ॰ ९२) ‘‘चक्खुसम्फस्सजा चेतना’’तिआदिना चेतनाव विभत्ता। अभिसङ्खरलक्खणा च चेतना। यथाह – ‘‘तत्थ कतमो पुञ्ञाभिसङ्खारो, कुसला चेतना कामावचरा’’तिआदि। फरणं सविप्फारिकता। अस्सद्धियेति अस्सद्धियहेतु। निमित्तत्थे भुम्मम्। एस नयो कोसज्जेतिआदीसु। वूपसमलक्खणन्ति कायचित्तपरिळाहूपसमलक्खणम्। लीनुद्धच्चरहिते अधिचित्ते पवत्तमाने पग्गहनिग्गहसम्पहंसनेसु अब्यावटताय अज्झुपेक्खनं पटिसङ्खानं पक्खपातुपच्छेदतो।
मुसावादादीनं विसंवादनादिकिच्चताय लूखानं अपरिग्गाहकानं पटिपक्खभावतो परिग्गाहकसभावा सम्मावाचा, सिनिद्धभावतो सम्पयुत्तधम्मे सम्मावाचापच्चयसुभासितानं सोतारञ्च पुग्गलं परिग्गण्हातीति सा परिग्गहलक्खणा। कायिककिरिया किञ्चि कत्तब्बं समुट्ठापेति, सयञ्च समुट्ठहनं घटनं होतीति सम्माकम्मन्तसङ्खाता विरतीपि समुट्ठानलक्खणा दट्ठब्बा, सम्पयुत्तधम्मानं वा उक्खिपनं समुट्ठापनं कायिककिरियाय भारुक्खिपनं विय। जीवमानस्स सत्तस्स, सम्पयुत्तधम्मानं वा जीवितिन्द्रियपवत्तिया, आजीवस्सेव वा सुद्धि वोदानम्। ‘‘सङ्खारा’’ति इध चेतना अधिप्पेताति वुत्तं – ‘‘सङ्खारानं चेतनालक्खण’’न्ति। नमनं आरम्मणाभिमुखभावो। आयतनं पवत्तनम्। आयतनवसेन हि आयसङ्खातानं चित्तचेतसिकानं पवत्ति। तण्हाय हेतुलक्खणन्ति वट्टस्स जनकहेतुभावो, मग्गस्स पन निब्बानसम्पापकत्तन्ति अयमेतेसं विसेसो।
तथलक्खणं अविपरीतसभावो। एकरसो अञ्ञमञ्ञनातिवत्तनं अनूनाधिकभावो। युगनद्धा समथविपस्सनाव। ‘‘सद्धापञ्ञा पग्गहाविक्खेपा’’तिपि वदन्ति। खयोति किलेसक्खयो मग्गो। अनुप्पादपरियोसानताय अनुप्पादो फलम्। पस्सद्धि किलेसवूपसमो। छन्दस्साति कत्तुकामताछन्दस्स। मूललक्खणं पतिट्ठाभावो। समुट्ठानलक्खणं आरम्मणप्पटिपादकताय सम्पयुत्तधम्मानं उप्पत्तिहेतुता। समोधानं विसयादिसन्निपातेन गहेतब्बाकारो, या सङ्गतीति वुच्चति। समं, सह ओदहन्ति अनेन सम्पयुत्तधम्माति वा समोधानं, फस्सो। समोसरन्ति सन्निपतन्ति एत्थाति समोसरणम्। वेदनाय विना अप्पवत्तमाना सम्पयुत्तधम्मा वेदनानुभवननिमित्तं समोसटा विय होन्तीति एवं वुत्तम्। गोपानसीनं कूटं विय सम्पयुत्तानं पामोक्खभावो पमुखलक्खणम्। ततो, तेसं वा सम्पयुत्तधम्मानं उत्तरि पधानन्ति ततुत्तरि। पञ्ञुत्तरा हि कुसला धम्मा। विमुत्तियाति फलस्स। तञ्हि सीलादिगुणसारस्स परमुक्कंसभावेन सारम्। अयञ्च लक्खणविभागो छधातुपञ्चझानङ्गादिवसेन तंतंसुत्तपदानुसारेन पोराणट्ठकथायं आगतनयेन च कतोति दट्ठब्बम्। तथा हि पुब्बे वुत्तोपि कोचि धम्मो परियायन्तरप्पकासनत्थं पुन दस्सितो, ततो एव च ‘‘छन्दमूलका कुसला धम्मा मनसिकारसमुट्ठाना फस्ससमोधाना वेदनासमोसरणा’’ति, ‘‘पञ्ञुत्तरा कुसला धम्मा’’ति, ‘‘विमुत्तिसारमिदं ब्रह्मचरिय’’न्ति, ‘‘निब्बानोगधञ्हि, आवुसो, ब्रह्मचरियं निब्बानपरियोसान’’न्ति (सं॰ नि॰ ५.५१२) च सुत्तपदानं वसेन ‘‘छन्दस्स मूललक्खण’’न्तिआदि वुत्तम्।
तथधम्मा नाम चत्तारि अरियसच्चानि अविपरीतसभावत्ता। तथानि तंसभावत्ता, अवितथानि अमुसासभावत्ता, अनञ्ञथानि अञ्ञाकाररहितत्ता। जातिपच्चयसम्भूतसमुदागतट्ठोति जातिपच्चया सम्भूतं हुत्वा सहितस्स अत्तनो पच्चयानुरूपस्स उद्धं उद्धं आगतभावो, अनुपवत्तत्थोति अत्थो। अथ वा सम्भूतट्ठो च समुदागतट्ठो च सम्भूतसमुदागतट्ठो, न जातितो जरामरणं न होति, न च जातिं विना अञ्ञतो होतीति जातिपच्चयसम्भूतट्ठो, इत्थञ्च जातितो समुदागच्छतीति जातिपच्चयसमुदागतट्ठो। या या जाति यथा यथा पच्चयो होति, तदनुरूपं पातुभावोति अत्थो। अविज्जाय सङ्खारानं पच्चयट्ठोति एत्थापि न अविज्जा सङ्खारानं पच्चयो न होति, न च अविज्जं विना सङ्खारा उप्पज्जन्ति। या या अविज्जा येसं येसं सङ्खारानं यथा यथा पच्चयो होति, अयं अविज्जाय सङ्खारानं पच्चयट्ठो, पच्चयभावोति अत्थो।
भगवा तं जानाति पस्सतीति सम्बन्धो। तेनाति भगवता। तं विभज्जमानन्ति योजेतब्बम्। तन्ति रूपायतनम्। इट्ठानिट्ठादीति आदि-सद्देन मज्झत्तं सङ्गण्हाति, तथा अतीतानागतपच्चुप्पन्नपरित्तअज्झत्तबहिद्धातदुभयादिभेदम्। लब्भमानकपदवसेनाति ‘‘रूपायतनं दिट्ठं, सद्दायतनं सुतं, गन्धायतनं रसायतनं फोट्ठब्बायतनं मुतं, सब्बं रूपं मनसा विञ्ञात’’न्ति (ध॰ स॰ ९६६) वचनतो दिट्ठपदञ्च विञ्ञातपदञ्च रूपारम्मणे लब्भति। अनेकेहि नामेहीति ‘‘रूपारम्मणं इट्ठं अनिट्ठं मज्झत्तं परित्तं अतीतं अनागतं पच्चुप्पन्नं अज्झत्तं बहिद्धा दिट्ठं विञ्ञातं रूपं रूपायतनं रूपधातु वण्णनिभा सनिदस्सनं सप्पटिघं नीलं पीतक’’न्ति एवमादीहि अनेकेहि नामेहि। तेरसहि वारेहीति रूपकण्डे आगते तेरस निद्देसवारे सन्धायाह। द्वेपञ्ञासाय नयेहीति एकेकस्मिं वारे चतुन्नं चतुन्नं ववत्थापननयानं वसेन द्विपञ्ञासाय नयेहि। तथमेवाति अविपरीतदस्सिताय अप्पटिवत्तियदेसनताय च तथमेव होति। जानामि अब्भञ्ञासिन्ति वत्तमानातीतकालेसु ञाणप्पवत्तिदस्सनेन अनागतेपि ञाणप्पवत्ति वुत्तायेवाति दट्ठब्बा। विदित-सद्दो अनामट्ठकालविसेसो वेदितब्बो ‘‘दिट्ठं सुतं मुत’’न्तिआदीसु (दी॰ नि॰ ३.१८८; म॰ नि॰ १.७-८; सं॰ नि॰ ३.२०८; अ॰ नि॰ ४.२३) विय। न उपट्ठासीति अत्तत्तनियवसेन न उपगञ्छि । यथा रूपारम्मणादयो धम्मा यंसभावा यंपकारा च, तथा ने पस्सति जानाति गच्छतीति तथागतोति एवं पदसम्भवो वेदितब्बो। केचि पन ‘‘निरुत्तिनयेन पिसोदरादिपक्खेपेन वा दस्सीसद्दस्स लोपं, आगत-सद्दस्स चागमं कत्वा तथागतो’’ति वण्णेन्ति।
यं रत्तिन्ति यस्सं रत्तियम्। अच्चन्तसंयोगे चेतं उपयोगवचनम्। तिण्णं मारानन्ति किलेसाभिसङ्खारदेवपुत्तसङ्खातानं तिण्णं मारानम्। अनुपवज्जन्ति निद्दोसताय न उपवज्जम्। अनूनन्ति पक्खिपितब्बाभावेन न ऊनम्। अनधिकन्ति अपनेतब्बाभावेन न अधिकम्। सब्बाकारपरिपुण्णन्ति अत्थब्यञ्जनादिसम्पत्तिया सब्बाकारेन परिपुण्णम्। नो अञ्ञथाति ‘‘तथेवा’’ति वुत्तमेवत्थं ब्यतिरेकेन सम्पादेति। तेन यदत्थं भासितं, तदत्थनिप्फादनतो यथा भासितं भगवता, तथेवाति अविपरीतदेसनतं दस्सेति। गदत्थोति एतेन तथं गदतीति तथागतोति द-कारस्स त-कारं कत्वा निरुत्तिनयेन वुत्तन्ति दस्सेति। तथा गतमस्साति तथागतो। गतन्ति च कायस्स वाचाय वा पवत्तीति अत्थो। तथाति च वुत्ते यं-तं-सद्दानं अब्यभिचारितसम्बन्धताय यथाति अयमत्थो उपट्ठितोयेव होति। कायवाचाकिरियानञ्च अञ्ञमञ्ञानुलोमेन वचनिच्छायं कायस्स वाचा, वाचाय च कायो सम्बन्धभावेन उपतिट्ठतीति इममत्थं दस्सेन्तो आह – ‘‘भगवतो ही’’तिआदि। इमस्मिं पन अत्थे तथावादिताय तथागतोति अयम्पि अत्थो सिद्धो होति। सो पन पुब्बे पकारन्तरेन दस्सितोति आह – ‘‘एवं तथाकारिताय तथागतो’’ति।
तिरियं अपरिमाणासु लोकधातूसूति एतेन यदेके ‘‘तिरियं विय उपरि अधो च सन्ति लोकधातुयो’’ति वदन्ति, तं पटिसेधेति। देसनाविलासोयेव देसनाविलासमयो यथा ‘‘पुञ्ञमयं दानमय’’न्तिआदीसु (दी॰ नि॰ ३.३०५; इतिवु॰ ६०; नेत्ति॰ ३३)। निपातानं वाचकसद्दसन्निधाने तदत्थजोतनभावेन पवत्तनतो गत-सद्दोयेव अवगतत्थं अतीतत्थञ्च वदतीति आह – ‘‘गतोति अवगतो अतीतो’’ति। अथ वा अभिनीहारतो पट्ठाय याव सम्बोधि, एत्थन्तरे महाबोधियानपटिपत्तिया हानट्ठानसंकिलेसनिवत्तीनं अभावतो यथा पणिधानं, तथा गतो अभिनीहारानुरूपं पटिपन्नोति तथागतो। अथ वा महिद्धिकताय पटिसम्भिदानं उक्कंसाधिगमेन अनावरणञाणताय च कत्थचिपि पटिघाताभावतो यथा रुचि, तथा कायवाचाचित्तानं गतानि गमनानि पवत्तियो एतस्साति तथागतो। यस्मा च लोके विधयुत्तगतपकारसद्दा समानत्था दिस्सन्ति, तस्मा यथाविधा विपस्सिआदयो भगवन्तो, अयम्पि भगवा तथाविधोति तथागतो। यथा युत्ता च ते भगवन्तो, अयम्पि भगवा तथा युत्तोति तथागतो। अथ वा यस्मा सच्चं तत्वं तच्छं तथन्ति ञाणस्सेतं अधिवचनं, तस्मा तथेन ञाणेन आगतोति तथागतोति एवम्पि तथागतसद्दस्स अत्थो वेदितब्बो।
‘‘पहाय कामादिमले यथा गता,
समाधिञाणेहि विपस्सिआदयो।
महेसिनो सक्यमुनी जुतिन्धरो,
तथागतो तेन तथागतो मतो॥
‘‘तथञ्च धातायतनादिलक्खणं,
सभावसामञ्ञविभागभेदतो।
सयम्भुञाणेन जिनोयमागतो,
तथागतो वुच्चति सक्यपुङ्गवो॥
‘‘तथानि सच्चानि समन्तचक्खुना,
तथा इदप्पच्चयता च सब्बसो।
अनञ्ञनेय्येन यतो विभाविता,
याथावतो तेन जिनो तथागतो॥
‘‘अनेकभेदासुपि लोकधातुसु,
जिनस्स रुपायतनादिगोचरे।
विचित्तभेदे तथमेव दस्सनं,
तथागतो तेन समन्तलोचनो॥
‘‘यतो च धम्मं तथमेव भासति,
करोति वाचायनुलोममत्तनो।
गुणेहि लोकं अभिभुय्यिरीयति,
तथागतो तेनपि लोकनायको॥
‘‘यथाभिनीहारमतो यथारुचि,
पवत्तवाचा तनुचित्तभावतो।
यथाविधा येन पुरा महेसिनो,
तथाविधो तेन जिनो तथागतो’’ति॥ (दी॰ नि॰ टी॰ १.७) –
सङ्गहगाथा मुखमत्तमेव, कस्मा? अप्पमादपदं विय सकलकुसलधम्मसम्पटिपत्तिया सब्बबुद्धगुणानं सङ्गाहकत्ता। तेनेवाह – ‘‘सब्बाकारेना’’तिआदि। सेसमेत्थ उत्तानत्थमेव।
१७१. दुतिये उप्पत्तीति पठमाय जातिया निब्बत्तिं वत्वा अरियाय जातिया निब्बत्तिं दस्सेतुं – ‘‘निप्फत्ती’’ति आह। तदा हिस्स बुद्धभावनिप्फत्तीति। ‘‘दुल्लभो’’तिआदिं वत्वा कारणस्स दूरसम्भारभावतो तत्थ कारणं दस्सेन्तो ‘‘एकवार’’न्तिआदिमाह। इदं वुत्तं होति – तत्थ वारगणना नाम माससंवच्छरकप्पगणनादिका, कप्पानं एकं असङ्ख्येय्यं द्वे असङ्ख्येय्यानि तीणि असङ्ख्येय्यानिपि पारमियो पूरेत्वापि बुद्धेन भवितुं न सक्का, हेट्ठिमकोटिया पन चत्तारि असङ्ख्येय्यानि कप्पसतसहस्सञ्च निरन्तरं दस पारमियो पूरेत्वा बुद्धभावं पत्तुं सक्का, न इतो अञ्ञथाति इमिना कारणेन दुल्लभो पातुभावो बुद्धानन्ति।
१७२. ततिये निच्चं न होतीति अभिण्हप्पवत्तिकं न होति कदाचिदेव सम्भवतो। येभुय्येन मनुस्सा अच्छरियं दिस्वा अच्छरं पहरन्ति, तं सन्धाय वुत्तं – ‘‘अच्छरं पहरित्वा पस्सितब्बो’’ति। समन्नागतत्ताति एतेन अच्छरिया गुणधम्मा एतस्मिं सन्तीति अच्छरियोति दस्सेति। अपिच आदितो पभुति अभिनीहारावहो, ततो परम्पि अनञ्ञसाधारणे गुणधम्मे आचिण्णवाति अच्छरियोति आह – ‘‘आचिण्णमनुस्सोतिपि अच्छरियमनुस्सो’’तिआदि। महाबोधिञाणमेव मण्डभूतं महाबोधिमण्डो। सब्बञ्ञुतञ्ञाणपदट्ठानञ्हि मग्गञाणं, मग्गञाणपदट्ठानञ्च सब्बञ्ञुतञ्ञाणं ‘‘महाबोधी’’ति वुच्चति। अनिवत्तकेनाति बोधिया नियतभावापत्तिया महाबोधिसत्तभावतो अनिवत्तनसभावेन। बुद्धकारकधम्मानं पूरणम्पि न अञ्ञस्स कस्सचि आचिण्णन्तिआदिना हेतुअवत्थाय फलावत्थाय सत्तानं उपकारावत्थाय चाति तीसुपि अवत्थासु लोकनाथो अनञ्ञसाधारणानं गुणधम्मानं आचिण्णताय अच्छरियमनुस्सो वुत्तोति दस्सेति।
१७३. चतुत्थे काले किरियाति कालकिरिया। कतरस्मिं काले कीदिसी किरिया। सामञ्ञजोतना हि विसेसे अवतिट्ठति, विसेसत्थिना च विसेसो अनुप्पयोजितब्बोति आह – ‘‘एकस्मिं काले पाकटा किरिया’’ति। कतरस्मिं पन एकस्मिं काले, कथञ्च पाकटाति? कप्पानं सतसहस्साधिकानि अनेकानि असङ्ख्येय्यानि अभिक्कमित्वा यथाधिप्पेतमनोरथपारिपूरिवसेन समुपलद्धे एकस्मिं काले, सदेवलोके अतिविय अच्छरियमनुस्सस्स परिनिब्बानन्ति अच्चन्तपाकटा। अनुतापकराति चेतोदुक्खावहा। दससहस्सचक्कवाळेसूति वुत्तं तस्स बुद्धक्खेत्तभावेन परिच्छिन्नत्ता, तदञ्ञेसञ्च अविसयत्ता।
१७४. पञ्चमे दुतियस्स बुद्धस्साति दुतियस्स सब्बञ्ञुबुद्धस्स अभावा। सुतबुद्धो नाम सुतमयेन ञाणेन बुज्झितब्बस्स बुद्धत्ता। चतुसच्चबुद्धो नाम चतुन्नं अरियसच्चानं अनवसेसतो बुद्धत्ता। पच्चेकबुद्धो नाम पच्चेकं अत्तनोयेव यथा चतुसच्चसम्बोधो होति, एवं बुद्धत्ता। सम्मासम्बुद्धो एव हि यथा सदेवकस्स लोकस्स चतुसच्चसम्बोधो होति, एवं सच्चानि अभिसम्बुज्झति। चत्तारि वा अट्ठ वा सोळस वाति इदं कतमहाभिनीहारानं महाबोधिसत्तानं पञ्ञाधिकसद्धाधिकवीरियाधिकविभागवसेन वुत्तम्। ‘‘पञ्ञाधिकानञ्हि सद्धा मन्दा होति, पञ्ञा तिक्खा। सद्धाधिकानं पञ्ञा मज्झिमा होति। वीरियाधिकानं पञ्ञा मन्दा, पञ्ञानुभावेन च सम्मासम्बोधि अधिगन्तब्बा’’ति अट्ठकथायं वुत्तम्। अविसेसेन पन विमुत्तिपरिपाचनीयधम्मानं तिक्खमज्झिममुदुभावेन तयोपेते भेदा युत्ताति वदन्ति। तिविधा हि बोधिसत्ता अभिनीहारक्खणे भवन्ति उग्घटितञ्ञुविपञ्चितञ्ञुनेय्यभेदेन। तेसु उग्घटितञ्ञू सम्मासम्बुद्धस्स सम्मुखा चातुप्पदिकं गाथं सुणन्तो ततियपदे अपरियोसितेयेव छहि अभिञ्ञाहि सह पटिसम्भिदाहि अरहत्तं पत्तुं समत्थूपनिस्सयो होति। दुतियो सत्थु सम्मुखा एकं गाथं सुणन्तो अपरियोसितेयेव चतुत्थपदे छहि अभिञ्ञाहि अरहत्तं पत्तुं समत्थूपनिस्सयो होति। इतरो भगवतो सम्मुखा चातुप्पदिकगाथं सुत्वा परियोसिताय गाथाय छहि अभिञ्ञाहि अरहत्तं पत्तुं समत्थूपनिस्सयो होति। तयोपेते विना कालभेदेन कताभिनीहारा लद्धब्याकरणा पारमियो पूरेन्तो यथाक्कमं यथावुत्तभेदेन कालेन सम्मासम्बोधिं पापुणन्ति, तेसु तेसु पन कालभेदेसु अपरिपुण्णेसु ते ते महासत्ता दिवसे दिवसे वेस्सन्तरदानसदिसं दानं देन्तापि तदनुरूपं सीलादिसेसपारमिधम्मे आचिनन्तापि अन्तरा बुद्धा भविस्सन्तीति अकारणमेतम्। कस्मा? ञाणस्स अपरिपच्चनतो। परिच्छिन्नकालनिप्फादितं विय हि सस्सं परिच्छिन्नकाले निप्फादिता सम्मासम्बोधि तदन्तरा सब्बुस्साहेन वायमन्तेनपि न सक्का पापुणितुन्ति पारमिपूरी यथावुत्तकालविसेसेन सम्पज्जतीति वेदितब्बम्। सद्धिन्ति समानकाले।
असहायोति निप्परियायतो वुत्तम्। सहअयनट्ठो हि सहायट्ठो। पटिपत्तिवसेन भगवता सह समं अयनं नाम कस्सचिपि नत्थेव। हत्थादिअवयवतो पटि पटि मिनितब्बतो पटिमा वुच्चति अत्तभावो। समत्थो नाम नत्थीति देवो वा मारो वा ब्रह्मा वा कोचि नत्थि। पटिसमोति पटिनिधिभावेन समो। पटिभागं दातुन्ति ‘‘चत्तारो सतिपट्ठाना’’तिआदिना वुत्तस्स धम्मभागस्स धम्मकोट्ठासस्स पटिपक्खभूतं कत्वा भागं कोट्ठासं पटिवचनं दातुं समत्थो नाम नत्थि। नत्थि एतस्स सीलादिगुणेहि पटिबिम्बभूतो पुग्गलोति अप्पटिपुग्गलो। तेनाह – ‘‘अञ्ञो कोची’’तिआदि। तिसहस्सिमहासहस्सीनं विभागो परतो आवि भविस्सति। सेसमेत्थ सुविञ्ञेय्यमेव।
१७५. छट्ठादीसु तस्मिं पुग्गलेति सम्मासम्बुद्धे। तन्ति पञ्ञाचक्खु। पातुभूतमेव होति तस्स सहस्स उप्पज्जनतो। उप्पत्तीति उप्पज्जनम्। निप्फत्तीति परिवुद्धि। कीवरूपस्साति कीदिसस्स। सावकविसयेव हत्थगतं पञ्ञाचक्खु नाम द्विन्नं अग्गसावकानंयेवाति आह – ‘‘सारिपुत्तत्थेरस्सा’’तिआदि। समाधिपञ्ञाति समाधिसहगता पञ्ञा। ‘‘समाधिसंवत्तनिका खिप्पनिसन्तिआदिविसेसावहा पञ्ञा’’ति केचि। आलोकोति पञ्ञाआलोको एव। तथा ओभासो। तीणिपीति तीणिपि सुत्तानि। लोकियलोकुत्तरमिस्सकानीति पुब्बभागपञ्ञाय अधिप्पेतत्ता वुत्तम्।
उत्तमधम्मानन्ति अत्तनो उत्तरितरस्स अभावेन सेट्ठधम्मानम्। दट्ठब्बतो दस्सनं, भगवतो रूपकायो। तत्थपि विसेसतो रूपायतनम्। तेनाह – ‘‘चक्खुविञ्ञाणेन दट्ठुं लभती’’ति। नत्थि इतो उत्तरन्ति अनुत्तरं, तदेव अनुत्तरियं, दस्सनञ्च तं अनुत्तरियञ्चाति दस्सनानुत्तरियम्। सेसपदेसुपि एसेव नयो। अयं पन पदविसेसो – सुय्यतीति सवनं, भगवतो वचनम्। लब्भतीति लाभो, भगवति सद्धा। सिक्खितब्बतो सिक्खा। सीलसमाधिपञ्ञापरिचरणं पारिचरिया, उपट्ठानम्। अनुस्सरणं अनुस्सति, सत्थु गुणानुस्सरणम्। इमेसन्ति यथावुत्तानं छन्नं अनुत्तरियानम्। पातुभावो होतीति तथागतस्स पातुभावा तप्पटिबद्धत्ता तब्बिसयत्ता च पातुभावो होति। ‘‘दस्सनानुत्तरिय’’न्ति च सदेवके लोके उत्तरितरस्स भगवतो रूपस्स न दस्सनमत्तं अधिप्पेतं, अथ खो तस्स रूपदस्सनमुखेन अवेच्चप्पसादेन बुद्धगुणे ओकप्पेत्वा ओगाहेत्वा दस्सनं दट्ठब्बम्। तेनाह – ‘‘आयस्मा ही’’तिआदि। इदम्पि दस्सनानुत्तरियन्ति पुब्बे वुत्ततो निब्बिसेसत्ता वुत्तम्। दसबलं दस्सनाय लभित्वाति आनन्दत्थेरो विय पसादभत्तिमेत्तापुब्बकं दसबलं दस्सनाय लभित्वा। दस्सनं वड्ढेत्वाति दस्सनमुखेन पवत्तं विपस्सनाचारं वड्ढेत्वा। दस्सनमुखेन याव अनुलोमञाणं विपस्सनाचारं वड्ढेत्वा तदनन्तरं अट्ठमकमहाभूमिं ओक्कमन्तो दस्सनं सोतापत्तिमग्गं पापेति नाम। इध परतो पवत्तं दस्सनं दस्सनमेव नाम, मूलदस्सनं पन सच्चदस्सनस्सपि कारणभावतो दस्सनानुत्तरियं नाम। एस नयो सेसानुत्तरियेसुपि।
दसबले सद्धं पटिलभतीति सम्मासम्बुद्धे भगवति सद्धं पटिलभति। तिस्सो सिक्खा सिक्खित्वाति तिस्सो पुब्बभागसिक्खा सिक्खित्वा। परिचरतीति उपट्ठानं करोति। ‘‘इतिपि सो भगवा’’तिआदिना बुद्धानुस्सतिवसेन अनुस्सतिज्झानं उप्पादेत्वा तं पदट्ठानं कत्वा विपस्सनं वड्ढेन्तो ‘‘अनुस्सतिं वड्ढेत्वा’’ति वुत्तो।
सच्छिकिरिया होतीति पच्चक्खकरणं होति। मग्गक्खणे हि लब्भमाना पटिसम्भिदा फलक्खणे सच्छिकता नाम होति ततो परं अत्थादीसु यथिच्छितं विनियोगक्खमभावतो। चतस्सोति गणनपरिच्छेदो। पटिसम्भिदाति पभेदा। कस्स पन पभेदाति? ‘‘अत्थे ञाणं अत्थपटिसम्भिदा’’तिआदिवचनतो (विभ॰ ७१८-७२१) ञाणस्सेता पभेदा। तस्मा चतस्सो पटिसम्भिदाति चत्तारो ञाणप्पभेदाति अत्थो। अत्थपटिसम्भिदाति अत्थे पटिसम्भिदा, अत्थपभेदस्स सलक्खणविभावनववत्थानकरणसमत्थं अत्थे पभेदगतं ञाणन्ति अत्थो। तथा धम्मपभेदस्स सलक्खणविभावनववत्थानकरणसमत्थं धम्मे पभेदगतं ञाणं धम्मपटिसम्भिदा। निरुत्तिपभेदस्स सलक्खणविभावनववत्थानकरणसमत्थं निरुत्ताभिलापे पभेदगतं ञाणं निरुत्तिपटिसम्भिदा। पटिभानपभेदस्स सलक्खणविभावनववत्थानकरणसमत्थं पटिभाने पभेदगतं ञाणं पटिभानपटिसम्भिदा।
अत्थेसु ञाणन्तिआदीसु अत्थोति सङ्खेपतो हेतुफलम्। तञ्हि हेतुवसेन अरणीयं गन्तब्बं पत्तब्बं, तस्मा ‘‘अत्थो’’ति वुच्चति। पभेदतो पन यं किञ्चि पच्चयुप्पन्नं, निब्बानं, भासितत्थो, विपाको, किरियाति इमे पञ्च धम्मा ‘‘अत्थो’’ति वेदितब्बा। तं अत्थं पच्चवेक्खन्तस्स तस्मिं पभेदगतं ञाणं अत्थपटिसम्भिदा। धम्मोति सङ्खेपतो पच्चयो। सो हि यस्मा तन्ति दहति विदहति पवत्तेति चेव पापेति च ठपेति च, तस्मा ‘‘धम्मो’’ति वुच्चति। पभेदतो पन यो कोचि फलनिब्बत्तको हेतु अरियमग्गो भासितं कुसलं अकुसलन्ति पञ्चविधोति वेदितब्बो, तं धम्मं पच्चवेक्खन्तस्स तस्मिं धम्मे पभेदगतं ञाणं धम्मपटिसम्भिदा।
अत्थधम्मनिरुत्ताभिलापे ञाणन्ति तस्मिं अत्थे च धम्मे च सभावनिरुत्तिसद्दं आरम्मणं कत्वा पच्चवेक्खन्तस्स तस्मिं सभावनिरुत्तिअभिलापे पभेदगतं ञाणम्। एवमयं निरुत्तिपटिसम्भिदा सद्दारम्मणा नाम जाता, न पञ्ञत्तिआरम्मणा। कस्मा? यस्मा सद्दं सुत्वा ‘‘अयं सभावनिरुत्ति, अयं न सभावनिरुत्ती’’ति पजानाति। पटिसम्भिदापत्तो हि ‘‘फस्सो’’ति वुत्ते ‘‘अयं सभावनिरुत्ती’’ति जानाति, ‘‘फस्सा’’ति वा ‘‘फस्स’’न्ति वा वुत्ते ‘‘अयं न सभावनिरुत्ती’’ति जानाति। वेदनादीसुपि एसेव नयो। अयं पनेस नामाख्यातोपसग्गाब्ययपदम्पि जानातियेव सभावनिरुत्तिया याथावतो जाननतो। ञाणेसु ञाणन्ति सब्बत्थकञाणं आरम्मणं कत्वा पच्चवेक्खन्तस्स पभेदगतं ञाणम्।
इमा पन चतस्सो पटिसम्भिदा सेक्खभूमियं असेक्खभूमियन्ति द्वीसु ठानेसु पभेदं गच्छन्ति। अधिगमो परियत्ति सवनं परिपुच्छा पुब्बयोगोति इमेहि पञ्चहि कारणेहि विसदा होन्ति। अधिगमो नाम सच्चप्पटिवेधो। परियत्ति नाम बुद्धवचनम्। तञ्हि गण्हन्तस्स पटिसम्भिदा विसदा होन्ति। सवनं नाम धम्मस्सवनम्। सक्कच्चं धम्मं सुणन्तस्सपि हि पटिसम्भिदा विसदा होन्ति। परिपुच्छा नाम अट्ठकथा। उग्गहितपाळिया अत्थं कथेन्तस्सपि हि पटिसम्भिदा विसदा होन्ति। पुब्बयोगो नाम पुब्बयोगावचरता। हरणपच्चाहरणनयेन पटिपाकटकम्मट्ठानस्सपि पटिसम्भिदा विसदा होन्तीति। लोकियलोकुत्तरा वाति एत्थ तिस्सो पटिसम्भिदा लोकिया, अत्थपटिसम्भिदा सिया लोकिया, सिया लोकुत्तराति एवं विभजित्वा अत्थो वेदितब्बो।
बुद्धुप्पादेयेवाति अवधारणेन बुद्धुप्पादे एव लब्भनतो, अबुद्धुप्पादे अलब्भनतो अनञ्ञसाधारणो पटिवेधो अधिप्पेतो। एवञ्च कत्वा ‘‘महतो चक्खुस्सा’’तिआदीसु पञ्ञामहत्तादिकम्पि अनञ्ञसाधारणमेव अधिप्पेतन्ति दट्ठब्बम्। तथा विज्जाविमुत्तिफलसच्छिकिरियादयोपि परेसं तब्भावावहा दट्ठब्बा। या काचि धातुयो लोकिया लोकुत्तरा वा, सब्बा ता इमाहेव सङ्गहिता, एत्थेव अन्तोगधाति वुत्तं – ‘‘इमाव अट्ठारस धातुयो नानासभावतो नानाधातुयो’’ति। स्वायमत्थो अनेकधातुनानाधातुञाणविभङ्गेन (विभ॰ ७५१) दीपेतब्बो। ‘‘सच्छिकिरिया’’ति वुत्तत्ता ‘‘विज्जाति फले ञाण’’न्ति वुत्तम्।
१८७. यस्मा चक्कति अपरापरं परिवत्ततीति चक्कं, तस्मा इरियापथापि अपरापरं परिवत्तनट्ठेन चक्कसदिसत्ता चक्कन्ति वुत्ता, तथा पतिरूपदेसवासादिसम्पत्तियो। ततो पट्ठाय धम्मचक्कं अभिनीहरति नामाति एत्थ तदा महासत्तो अत्तानं अभिनीहारयोगं करोन्तो ‘‘धम्मचक्कं अभिनीहरति नामा’’ति वुत्तो ततो पट्ठाय धम्मचक्काभिनीहारविबन्धकरधम्मानुप्पज्जनतो। अभिनीहटं नामाति एत्थपि अयमेव नयो। अरहत्तमग्गं पटिविज्झन्तोपि धम्मचक्कं उप्पादेतियेव नाम तदत्थं ञाणं परिपाचेतीति कत्वा। अरहत्तफलक्खणे धम्मचक्कं उप्पादितं नाम तस्मिं खणे धम्मचक्कस्स उप्पादनाय कातब्बकिच्चस्स कस्सचि अभावा। पटिवेधञाणञ्हि इध ‘‘धम्मचक्क’’न्ति अधिप्पेतम्। इदानि देसनाञाणवसेन धम्मचक्कं दस्सेतुं – ‘‘कदा पवत्तेति नामा’’तिआदिमाह। न केवलं थेरस्सेव, अथ खो सब्बेसम्पि सासनिकानं धम्मकथा भगवतो धम्मदेसना चतुन्नं अरियसच्चानं चतुन्नञ्च एकत्तादिनयानं अविराधनतोति दस्सेतुं – ‘‘यो हि कोचि भिक्खु वा’’तिआदि आरद्धम्। सेसं सुविञ्ञेय्यमेव।
एकपुग्गलवग्गवण्णना निट्ठिता।