०६. अच्छरासङ्घातवग्गवण्णना

६. अच्छरासङ्घातवग्गवण्णना
५१. छट्ठस्स पठमे अस्सुतवाति एत्थ ‘‘साधु पञ्ञाणवा नरो’’तिआदीसु (जा॰ २.१८.१०१) अत्थितामत्तस्स बोधको वा-सद्दो। ‘‘सीलवा होति कल्याणधम्मो’’तिआदीसु (म॰ नि॰ ३.३८१) पसंसाविसिट्ठाय अत्थिताय। ‘‘पञ्ञवा होति उदयत्थगामिनिया पञ्ञाय समन्नागतो’’तिआदीसु (दी॰ नि॰ ३.३१७; म॰ नि॰ २.२५) अतिसयत्थविसिट्ठाय अत्थिताय, तस्मा यस्स पसत्थं अतिसयेन वा सुतं अत्थि, सो सुतवा, संकिलेसविद्धंसनसमत्थं परियत्तिधम्मस्सवनं, तं सुत्वा तथत्ताय पटिपत्ति च ‘‘सुतवा’’ति इमिना पदेन पकासिता। सोतब्बयुत्तं सुत्वा कत्तब्बनिप्फत्तिवसेन सुणीति वा सुतवा, तप्पटिक्खेपेन न सुतवाति अस्सुतवा।
अयञ्हि अकारो ‘‘अहेतुका धम्मा (ध॰ स॰ २ दुकमातिका), अभिक्खुको आवासो’’तिआदीसु (पाचि॰ १०४७) तंसमायोगनिवत्तियं दिट्ठो। ‘‘अप्पच्चया धम्मा’’ति (ध॰ स॰ ७ दुकमातिका) तंसम्बन्धिभावनिवत्तियम्। पच्चयुप्पन्नञ्हि पच्चयसम्बन्धीति अपच्चयुप्पन्नत्ता अतंसम्बन्धिता एत्थ जोतिता। ‘‘अनिदस्सना धम्मा’’ति (ध॰ स॰ ९ दुकमातिका) तंसभावनिवत्तियम्। निदस्सनञ्हि एत्थ दट्ठब्बता। अथ वा पस्सतीति निदस्सनं, चक्खुविञ्ञाणम्। तग्गहेतब्बतानिवत्तियं, तथा ‘‘अनासवा धम्मा’’ति (ध॰ स॰ १५ दुकमातिका)। ‘‘अप्पटिघा धम्मा (ध॰ स॰ १० दुकमातिका) अनारम्मणा धम्मा’’ति (ध॰ स॰ ५५ दुकमातिका) तंकिच्चनिवत्तियम्। ‘‘अरूपिनो धम्मा अचेतसिकाधम्मा’’ति तंसभावनिवत्तियम्। तदञ्ञता हि इध पकासिता। ‘‘अमनुस्सो’’ति तब्भावमत्तनिवत्तियम्। मनुस्सत्तमत्तं नत्थि, अञ्ञं तंसदिसन्ति। सदिसता हि एत्थ सूचिता। ‘‘अस्समणो समणपटिञ्ञो अब्रह्मचारी ब्रह्मचारिपटिञ्ञो’’ति (अ॰ नि॰ ३.१३) च तंसम्भावनीयगुणनिवत्तियम्। गरहा हि इध ञायति। ‘‘कच्चि भोतो अनामयं (जा॰ १.१५.१४६; २.२०.१२९) अनुदरा कञ्ञा’’ति च तदनप्पभावनिवत्तियम्। ‘‘अनुप्पन्ना धम्मा’’ति (ध॰ स॰ १७ तिकमातिका) तंसदिसभावनिवत्तियम्। अतीतानञ्हि उप्पन्नपुब्बत्ता उप्पादिधम्मानञ्च पच्चयेकदेससिद्धिया आरद्धुप्पादभावतो कालविनिमुत्तस्स च विज्जमानत्ता उप्पन्नानुकूलता, पगेव पच्चुप्पन्नानन्ति तब्बिधुरता हेत्थ विञ्ञायति। ‘‘असेक्खा धम्मा’’ति (ध॰ स॰ ११ तिकमातिका) तदपरियोसाननिवत्तियम्। तन्निट्ठानञ्हेत्थ पकासितन्ति एवं अनेकेसं अत्थानं जोतको। इध पन ‘‘अरूपिनो धम्मा (ध॰ स॰ ११ दुकमातिका), अचेतसिका धम्मा’’तिआदीसु (ध॰ स॰ ५७ दुकमातिका) विय तंसभावनिवत्तियं दट्ठब्बो, अञ्ञत्थेति अत्थो। एतेनस्स सुतादिञाणविरहं दस्सेति। तेन वुत्तं – ‘‘आगमाधिगमाभावा ञेय्यो अस्सुतवा इती’’ति।
इदानि तस्सत्थं विवरन्तो ‘‘यो ही’’तिआदिमाह। तत्थ यस्मा खन्धधातादिकोसल्लेनपि उपक्किलेसउपक्किलिट्ठानं जाननहेतुभूतं बाहुसच्चं होति। यथाह – ‘‘कित्तावता नु खो, भन्ते, बहुस्सुतो होति? यतो खो, भिक्खु, खन्धकुसलो होति। धातु…पे॰… आयतन…पे॰… पटिच्चसमुप्पादकुसलो होति। एत्तावता खो, भिक्खु, बहुस्सुतो होती’’ति। तस्मा ‘‘यस्स च खन्धधातुआयतनपच्चयाकारसतिपट्ठानादीसू’’तिआदि वुत्तम्। तत्थ वाचुग्गतकरणं उग्गहो। अत्थपरिपुच्छनं पुरिपुच्छा। कुसलेहि सह चोदनापरिहरणवसेन विनिच्छयकरणं विनिच्छयो। आचरिये पन पयिरुपासित्वा अत्थधम्मानं आगमनं सुतमयञाणवसेन अवबुज्झनं आगमो। मग्गफलनिब्बानानं सच्छिकिरिया अधिगमो।
बहूनं नानप्पकारानं सक्कायदिट्ठादीनं अविहतत्ता ता जनेन्ति, ताहि वा जनिताति पुथुज्जना। अविघातमेव वा जन-सद्दो वदति। पुथु सत्थारानं मुखुल्लोकिकाति एत्थ पुथू जना सत्थुपटिञ्ञा एतेसन्ति पुथुज्जना। सब्बगतीहि अवुट्ठिताति एत्थ जनेतब्बा, जायन्ति वा एत्थ सत्ताति जना, गतियो, ता पुथू एतेसन्ति पुथुज्जना। इतो परे जायन्ति एतेहीति जना, अभिसङ्खारादयो, ते एतेसं पुथू विज्जन्तीति पुथुज्जना। अभिसङ्खारादिअत्थो एव वा जन-सद्दो दट्ठब्बो। ओघा कामोघादयो। रागग्गिआदयो सन्तापा। ते एव सब्बेपि वा किलेसा परिळाहा। पुथु पञ्चसु कामगुणेसु रत्ताति एत्थ जायतीति जनो, रागो गेधोति एवमादिको, पुथु जनो एतेसन्ति पुथुज्जना। पुथूसु जना जाता रत्ताति एवं रागादिअत्थो एव वा जन-सद्दो दट्ठब्बो।
रत्ताति वत्थं विय रङ्गजातेन चित्तस्स विपरिणामकरेन छन्दरागेन रत्ता सारत्ता। गिद्धाति अभिकङ्खनसभावेन अभिगिज्झनेन गिद्धा गेधं आपन्ना। गधिताति गन्थिता विय दुम्मोचनीयभावेन तत्थ पटिबद्धा। मुच्छिताति किलेसवसेन विसञ्ञिभूता विय अनञ्ञकिच्चा मोहमापन्ना। अज्झोपन्नाति अनञ्ञसाधारणे विय कत्वा गिलित्वा परिनिट्ठापेत्वा ठिता। लग्गाति वङ्ककण्टके विय आसत्ता, महापलिपे याव नासिकग्गा पलिपन्नपुरिसो विय उद्धरितुं असक्कुणेय्यभावेन निमुग्गा । लग्गिताति मक्कटालेपे आलग्गभावेन सम्मसितो विय मक्कटो पञ्चन्नं इन्द्रियानं वसेन आलग्गिता। पलिबुद्धाति सम्बद्धा, उपद्दुता वा। आवुताति आवरिता। निवुताति निवारिता। ओवुताति पलिगुण्ठिता, परियोनद्धा वा। पिहिताति पिदहिता। पटिच्छन्नाति छादिता। पटिकुज्जिताति हेट्ठामुखजाता।
‘‘अस्सुतवा’’ति एतेन अविज्जन्धता वुत्ताति आह – ‘‘अन्धपुथुज्जनो वुत्तो’’ति। चित्तट्ठिति चित्तपरिग्गहो नत्थीति याय पटिपत्तिया चित्तस्स उपक्किलेसं ततो विप्पमुत्तिञ्च यथासभावतो जानेय्य, सा चित्तभावना चित्तट्ठिति। एकारम्मणे सुट्ठु समाधानवसेन अवट्ठितिं पादकं कत्वा पवत्तिता सम्पयुत्तधम्मेहि निस्सयारम्मणेहि च सद्धिं चित्तस्स परिग्गहसञ्ञिता विपस्सनाभावनापि नत्थि, याय वुत्तमत्थं यथासभावतो जानेय्य।
५२. दुतिये सुतवाति पदस्स अत्थो अनन्तरसुत्ते वुत्तोयेव। अरियसावकोति एत्थ चतुक्कं सम्भवतीति तं दस्सेतुं – ‘‘अत्थि अरियो’’तिआदि आरद्धम्। पच्चेकं सच्चानि बुद्धवन्तोति पच्चेकबुद्धा। ननु सब्बेपि अरिया पच्चेकमेव सच्चानि पटिविज्झन्ति धम्मस्स पच्चत्तवेदनीयभावतो? नयिदमीदिसं पटिवेधं सन्धाय वुत्तम्। यथा पन सावका अञ्ञेसं निस्सयेन सच्चानि पटिविज्झन्ति परतोघोसेन विना तेसं दस्सनमग्गस्स अनुप्पज्जनतो। यथा च सम्मासम्बुद्धा अञ्ञेसं निस्सयभावेन सच्चानि अभिसम्बुज्झन्ति, न एवमेते, एते पन अपरनेय्या हुत्वा अपरनायकभावेन सच्चानि पटिविज्झन्ति। तेन वुत्तं – ‘‘पच्चेकं सच्चानि बुद्धवन्तोति पच्चेकबुद्धा’’ति।
अत्थि सावको न अरियोति एत्थ पोथुज्जनिकाय सद्धाय रतनत्तये अभिप्पसन्नो सद्धोपि गहितो एव। गिही अनागतफलोति इदं पन निदस्सनमत्तं दट्ठब्बम्। यथावुत्तपुग्गलो हि सरणगमनतो पट्ठाय सोतापत्तिफलसच्छिकिरियाय पटिपन्नोइच्चेव वत्तब्बतं लभति। स्वायमत्थो दक्खिणाविसुद्धिसुत्तेन (म॰ नि॰ ३.३७६ आदयो) दीपेतब्बो। सुतवाति एत्थ वुत्तअत्थो नाम अत्तहितपरहितप्पटिपत्ति, तस्स वसेन सुतसम्पन्नो। यं सन्धाय वुत्तं – ‘‘सो च होति सुतेन उपपन्नो, अप्पम्पि चे सहितं भासमानो’’ति च आदि। अरियसावकोति वेदितब्बोति अरियस्स भगवतो धम्मस्सवनकिच्चे युत्तप्पयुत्तभावतो वुत्तम्। उपक्किलेसेहि विप्पमुत्ति अनुपक्किलिट्ठता, तस्सा यथासभावजाननं दळ्हतराय एव चित्तभावनाय सति होति, न अञ्ञथाति ‘‘बलवविपस्सना कथिता’’ति वुत्तम्।
५३. ततिये अग्गिक्खन्धोपमसुत्तन्तअट्ठुप्पत्तियन्ति अग्गिक्खन्धोपमसुत्ते (अ॰ नि॰ ७.७२) देसनाअट्ठुप्पत्तियम्। तंदेसनाहेतुकञ्हि एकच्चानं भिक्खूनं मिच्छापटिपत्तिं निमित्तं कत्वा भगवा इमं सुत्तं देसेसि। अविजहितमेव होति सब्बकालं सुप्पतिट्ठितसतिसम्पजञ्ञत्ता। यस्मा बुद्धानं रूपकायो बाहिरब्भन्तरेहि मलेहि अनुपक्किलिट्ठो सुधोतजातिमणिसदिसो, तस्मा वुत्तं – ‘‘उपट्ठाकानुग्गहत्थं सरीरफासुकत्थञ्चा’’ति। वीतिनामेत्वाति फलसमापत्तीहि वीतिनामेत्वा। कालपरिच्छेदवसेन विवित्तासने वीतिनामनं विवेकनिन्नताय चेव परेसं दिट्ठानुगतिआपज्जनत्थञ्च। निवासेत्वाति विहारनिवासनपरिवत्तनवसेन निवासेत्वा। कदाचि एककस्स, कदाचि भिक्खुसङ्घपरिवुतस्स, कदाचि पकतिया, कदाचि पाटिहारियेहि वत्तमानेहि च गामप्पवेसो तथा तथा विनेतब्बपुग्गलवसेन। उपसंहरित्वाति हिमवन्तादीसु पुप्फितरुक्खादितो आनेत्वा। ओणतुण्णताय भूमिया सत्थु पदनिक्खेपसमये समभावापत्ति, सुखसम्फस्सविकसितपदुमसम्पटिच्छनञ्च सुप्पतिट्ठितपादताय निस्सन्दफलं, न इद्धिनिम्मानम्। निदस्सनमत्तञ्चेतं सक्खराकठलकण्टकसङ्कुकललादिअपगमो सुचिभावापत्तीति एवमादीनम्पि तदा लब्भनतो।
इन्दखीलस्स अन्तो ठपितमत्तेति इदं यावदेव वेनेय्यजनविनयत्थाय सत्थु पाटिहारियं पवत्तन्ति कत्वा वुत्तम्। दक्खिणपादेति इदं बुद्धानं सब्बपदक्खिणताय। ‘‘छब्बण्णरस्मियो’’ति वत्वापि ‘‘सुवण्णरसपिञ्जरानि विया’’ति इदं बुद्धानं सरीरे पीताभाय येभुय्यताय वुत्तम्। मधुरेनाकारेन सद्दं करोन्ति दट्ठब्बसारस्स दिट्ठताय। भेरिआदीनं पन सद्दायनं धम्मताव। पटिमानेन्तीति ‘‘सुदुल्लभं इदं अज्ज अम्हेहि लब्भति, ये मयं ईदिसेन पणीतेन आहारेन भगवन्तं उपट्ठहामा’’ति पतीतमानसा मानेन्ति पूजेन्ति। तेसं सन्तानानि ओलोकेत्वाति तेसं तथा उपट्ठाकानं पुग्गलानं अतीते एतरहि च पवत्तचित्तसन्तानानि ओलोकेत्वा। अरहत्ते पतिट्ठहन्तीति सम्बन्धो। तत्थाति विहारे। गन्धमण्डलमाळेति चतुज्जातियगन्धेन कतपरिभण्डे मण्डलमाळे।
दुल्लभा खणसम्पत्तीति सतिपि मनुस्सत्तप्पटिलाभे पतिरूपदेसवासइन्द्रियावेकल्लसद्धापटिलाभादयो गुणा दुल्लभाति अत्थो। चातुमहाराजिक…पे॰… वसवत्तिभवनं गच्छन्तीति इदं तत्थ सुञ्ञविमानानि सन्धाय वुत्तम्। भगवा गन्धकुटिं पविसित्वा पच्छाभत्तं तयो भागे कत्वा पठमभागे सचे आकङ्खति, दक्खिणेन पस्सेन सीहसेय्यं कप्पेति। सचे आकङ्खति, बुद्धाचिण्णफलसमापत्तिं समापज्जति। अथ यथाकालपरिच्छेदं ततो वुट्ठहित्वा दुतियभागे पच्छिमयामे ततियकोट्ठासे विय लोकं वोलोकेति वेनेय्यानं ञाणपरिपाकं पस्सितुम्। तेनाह – ‘‘सचे आकङ्खती’’तिआदि।
कालयुत्तन्ति पत्तकल्लं, ‘‘इमिस्सा वेलाय इमस्स एवं वत्तब्ब’’न्ति तंकालानुरूपम्। समययुत्तन्ति तस्सेव वेवचनं, अट्ठुप्पत्तिअनुरूपं वा। समययुत्तन्ति वा अरियसमयसंयुत्तम्। देसकालानुरूपमेव हि बुद्धा भगवन्तो धम्मं देसेन्ति, देसेन्ता च अरियसम्मतं पटिच्चसमुप्पादनयं दीपेन्ताव देसेन्ति। अथ वा समययुत्तन्ति हेतूदाहरणसहितम्। कालेन सापदेसञ्हि भगवा धम्मं देसेति, कालं विदित्वा परिसं उय्योजेति, न याव समन्धकारा धम्मं देसेति।
उतुं गण्हापेति, न पन मलं पक्खालेतीति अधिप्पायो। न हि भगवतो काये रजोजल्लं उपलिम्पतीति। ततो ततोति अत्तनो अत्तनो दिवाट्ठानादितो। ओकासं लभमानाति पुरेभत्तपच्छाभत्तपुरिमयामेसु ओकासं अलभित्वा इदानि मज्झिमयामे ओकासं लभमाना, भगवता वा कतोकासताय ओकासं लभमाना। पच्छाभत्तस्स तीसु भागेसु पठमभागे सीहसेय्यकप्पनं एकन्तिकं न होतीति आह – ‘‘पुरेभत्ततो पट्ठाय निसज्जापीळितस्स सरीरस्सा’’ति। तेनेव हि तत्थ ‘‘सचे आकङ्खती’’ति तदा सीहसेय्यकप्पनस्स अनिबद्धता विभाविता। किलासुभावो परिस्समो । सीहसेय्यं कप्पेति सरीरस्स किलासुभावमोचनत्थन्ति योजेतब्बम्। बुद्धचक्खुना लोकं वोलोकेतीति इदं पच्छिमयामे भगवतो बहुलं आचिण्णवसेन वुत्तम्। अप्पेकदा अवसिट्ठबलञाणेहि सब्बञ्ञुतञ्ञाणेनेव च भगवा तमत्थं साधेतीति।
इमस्मिंयेव किच्चेति पच्छिमयामकिच्चे। बलवता पच्चनुतापेन संवड्ढमानेन करजकाये महापरिळाहो उप्पज्जतीति आह – ‘‘नामकाये सन्तत्ते करजकायो सन्तत्तो’’ति। निधानगतन्ति सन्निचितलोहितं सन्धाय वुत्तम्। उण्हं लोहितं मुखतो उग्गञ्छीति लोहितं उण्हं हुत्वा मुखतो उग्गञ्छि। ठानन्ति भिक्खुपटिञ्ञम्। तं पापं वड्ढमानन्ति भिक्खुपटिञ्ञाय अविजहितत्ता तथा पवड्ढमानपापम्। अन्तिमवत्थुअज्झापन्नानम्पि उपायेन पवत्तियमानो योनिसोमनसिकारो सात्थको होतियेवाति दस्सेन्तो ‘‘जातसंवेगा’’तिआदिमाह। अहो सल्लेखितन्ति अहो अतिविय सल्लेखेन इतं पवत्तम्। कासावपज्जोतोति भिक्खूनं बहुभावतो इतो चितो च विचरन्तानं तेसं कासावजुतिया पज्जोतितो। इसिवातपरिवातोति सीलक्खन्धादीनं निब्बानस्स च एसनतो इसीनं भिक्खूनं गुणगन्धेन चेव गुणगन्धवासितेन सरीरगन्धेन च परितो समन्ततो वायितो।
धम्मसंवेगो उप्पज्जि अनावज्जनेन पुब्बे तस्स अत्थस्स असंविदितत्ता। धम्मसंवेगोति च तादिसे अत्थे धम्मतावसेन उप्पज्जनकं सहोत्तप्पञाणम्। अस्सासट्ठानन्ति चित्तस्सासकारणं कम्मट्ठानम्। सब्बेसं किच्चानं पुब्बभागो सब्बपुब्बभागो। ‘‘सब्बे सत्ता अवेरा होन्तू’’तिआदिना हि चित्तस्स पट्ठानं उपट्ठानं हितफरणम्। इतरं इतो थोकं महन्तन्ति कत्वा इदं ‘‘चूळच्छरासङ्घातसुत्त’’न्ति वुत्तम्। अच्छरासङ्घातो वुच्चति अङ्गुलिफोटनक्खणो अक्खिनिमिसकालो, यो एकस्स अक्खरस्स उच्चारणक्खणो। तेनाह – ‘‘द्वे अङ्गुलियो पहरित्वा सद्दकरणमत्त’’न्ति। सब्बसत्तानं हितफरणचित्तन्ति सब्बेसम्पि सत्तानं सम्मदेव हितेसितवसेन पवत्तचित्तम्। आवज्जेन्तो आसेवतीति हितेसितवसेन आवज्जेन्तो। आवज्जनेन आभुजन्तोपि आसेवति नाम ञाणविप्पयुत्तेन। जानन्तोति तथा ञाणमत्तं उप्पादेन्तोपि। पस्सन्तोति तथा ञाणचक्खुना पच्चक्खतो विय विपस्सन्तोपि। पच्चवेक्खन्तोति तमत्थं पति पति अवेक्खन्तोपि। सद्धाय अधिमुच्चन्तोतिआदि पञ्चन्नं इन्द्रियानं वसेन वुत्तम्। अभिञ्ञेय्यन्तिआदि चतुसच्चवसेन वुत्तम्। सब्बमेव चेतं वित्थारतो, सामञ्ञेन आसेवनदस्सनमेवाति इधाधिप्पेतमेव आसेवनत्थं दस्सेतुं – ‘‘इध पना’’तिआदि वुत्तम्।
अरित्तज्झानोति अविरहितज्झानो। अतुच्छज्झानोति झानेन अतुच्छो। चागो वा वेवचनन्ति आह – ‘‘अपरिच्चत्तज्झानो’’ति। विहरतीति पदस्स विभङ्गे (विभ॰ ५४०) आगतनयेन अत्थं दस्सेन्तो ‘‘विहरतीति इरियती’’तिआदिमाह। अयं पनेत्थ सद्दत्थो – विहरतीति एत्थ वि-सद्दो विच्छेदत्थजोतनो। हरतीति नेति, पवत्तेतीति अत्थो, विच्छिन्दित्वा हरति विहरतीति वुत्तं होति। सो हि एकं इरियापथबाधनं अञ्ञेन इरियापथेन विच्छिन्दित्वा अपरिपतन्तं अत्तभावं हरति पवत्तेति, तस्मा ‘‘विहरती’’ति वुच्चति। इरियतीति ठाननिसज्जादिकिरियं करोन्तो पवत्तति। पवत्ततीति ठानादिसमङ्गी हुत्वा पवत्तति। पालेतीति एकं इरियापथबाधनं इरियापथन्तरेहि रक्खन्तो पालेति। यपेति यापेतीति तस्सेव वेवचनम्। एकञ्हि इरियापथबाधनं अञ्ञेन इरियापथेन विच्छिन्दित्वा अपरिपतन्तं अत्तभावं पालेन्तो यपेति यापेतीति वुच्चति। चरतीति ठाननिसज्जादीसु अञ्ञतरसमङ्गी हुत्वा पवत्तति। इमिना पदेनाति ‘‘विहरती’’ति इमिना पदेन।
इरियापथविहारोति एत्थ इरियनं पवत्तनं इरिया, कायप्पयोगो कायिककिरिया। तस्सा पवत्तनूपायभावतो इरियाय पथो इरियापथो, ठाननिसज्जादि। न हि ठाननिसज्जादीहि अवत्थाहि विना किञ्चि कायिककिरियं पवत्तेतुं सक्का। ठानसमङ्गी वा हि कायेन किञ्चि करेय्य, गमनादीसु अञ्ञतरसमङ्गी वा। विहरणं, विहरति एतेनाति वा विहारो, इरियापथोव विहारो इरियापथविहारो, सो च अत्थतो ठाननिसज्जादिआकारप्पवत्तो चतुसन्ततिरूपप्पबन्धो एव। ओवादानुसासनीनं एकानेकवारादिविसिट्ठोयेव भेदो, न पन परमत्थतो तेसं नानाकरणन्ति दस्सेतुं – ‘‘परमत्थतो पना’’तिआदिमाह। तत्थ एसे एके एकट्ठेतिआदीसु एसो एको एकत्थोतिआदिना अत्थो वेदितब्बो।
रट्ठस्स , रट्ठतो वा लद्धो पिण्डो रट्ठपिण्डो। तेनाह – ‘‘ञातिपरिवट्टं पहाया’’तिआदि। तत्थ ‘‘अम्हाकमेते’’ति विञ्ञायन्तीति ञाती, पितामहपितुपुत्तादिवसेन परिवट्टनट्ठेन परिवट्टो, ञातियेव परिवट्टो ञातिपरिवट्टो। थेय्यपरिभोगो नाम अनरहस्स परिभोगो। भगवता हि अत्तनो सासने सीलवतो पच्चया अनुञ्ञाता, न दुस्सीलस्स। दायकानम्पि सीलवतो एव परिच्चागो, न दुस्सीलस्स अत्तनो कारानं महप्फलभावस्स पच्चासीसनतो। इति सत्थारा अननुञ्ञातत्ता दायकेहि च अपरिच्चत्तत्ता सङ्घमज्झेपि निसीदित्वा परिभुञ्जन्तस्स दुस्सीलस्स परिभोगो थेय्याय परिभोगो थेय्यपरिभोगो। इणवसेन परिभोगो इणपरिभोगो पटिग्गाहकतो दक्खिणाविसुद्धिया अभावतो इणं गहेत्वा परिभोगो वियाति अत्थो।
दातब्बट्ठेन दायं, तं आदियन्तीति दायादा, पुत्तानमेतं अधिवचनं, तेसं भावो दायज्जं, दायज्जवसेन परिभोगो दायज्जपरिभोगो, पुत्तभावेन परिभोगोति वुत्तं होति। सेक्खा हि भिक्खू भगवतो ओरसपुत्ता, ते पितु सन्तकानं दायादा हुत्वा ते पच्चये परिभुञ्जन्ति। किं पन ते भगवतो पच्चये परिभुञ्जन्ति, उदाहु गिहीनन्ति? गिहीहि दिन्नापि भगवता अनुञ्ञातत्ता भगवतो सन्तका अननुञ्ञातेसु सब्बेन सब्बं परिभोगाभावतो, अनुञ्ञातेसुयेव च परिभोगसम्भवतो। धम्मदायादसुत्तञ्चेत्थ साधकम्।
वीतरागा एव तण्हाय दासब्यं अतीतत्ता सामिनो हुत्वा परिभुञ्जन्तीति आह – ‘‘खीणासवस्स परिभोगो सामिपरिभोगो नामा’’ति। अवीतरागानञ्हि तण्हापरवसताय पच्चयपरिभोगे सामिभावो नत्थि, तदभावेन वीतरागानं तत्थ सामिभावो यथारुचिपरिभोगसम्भवतो। तथा हि ते पटिकूलम्पि अप्पटिकूलाकारेन, अप्पटिकूलम्पि पटिकूलाकारेन, तदुभयम्पि वज्जेत्वा अज्झुपेक्खनाकारेन पच्चये परिभुञ्जन्ति, दायकानञ्च मनोरथं पूरेन्ति। यो पनायं सीलवतो पच्चवेक्खितपरिभोगो, सो इणपरिभोगस्स पच्चनीकत्ता आणण्यपरिभोगो नाम होति। यथा हि इणायिको अत्तनो रुचिया इच्छितं देसं गन्तुं न लभति, एवं इणपरिभोगयुत्तो लोकतो निस्सरितुं न लभतीति तप्पटिपक्खत्ता सीलवतो पच्चवेक्खितपरिभोगो ‘‘आणण्यपरिभोगो’’ति वुच्चति, तस्मा निप्परियायतो चतुपरिभोगविनिमुत्तो विसुंयेवायं परिभोगोति वेदितब्बो। सो इध विसुं न वुत्तो, दायज्जपरिभोगेयेव वा सङ्गहं गच्छति। सीलवापि हि इमाय सिक्खाय समन्नागतत्ता ‘‘सेखो’’त्वेव वुच्चति। इमेसु परिभोगेसु सामिपरिभोगो दायज्जपरिभोगो च अरियानं पुथुज्जनानञ्च वट्टति, इणपरिभोगो न वट्टति। थेय्यपरिभोगे कथायेव नत्थि। कथं पनेत्थ सामिपरिभोगो दायज्जपरिभोगो च पुथुज्जनानं सम्भवति? उपचारवसेन। यो हि पुथुज्जनस्सपि सल्लेखप्पटिपत्तियं ठितस्स पच्चयगेधं पहाय तत्थ अनुपलित्तेन चित्तेन परिभोगो, सो सामिपरिभोगो विय होति। सीलवतो पन पच्चवेक्खितपरिभोगो दायज्जपरिभोगो विय होति दायकानं मनोरथस्स अविराधनतो। कल्याणपुथुज्जनस्स परिभोगे वत्तब्बमेव नत्थि तस्स सेक्खसङ्गहतो। सेक्खसुत्तं (सं॰ नि॰ ५.१३) हेतस्स अत्थस्स साधकम्।
इमस्स भिक्खुनोति अच्छरासङ्घातमत्तम्पि कालं मेत्तचित्तं आसेवन्तस्स भिक्खुनो। अमोघो रट्ठपिण्डपरिभोगोति ‘‘अयं पब्बजितो समणो भिक्खूति आमिसं देन्तानं ताय मेत्तासेवनाय अत्तनो सन्ताने दोसमलस्स वा तदेकट्ठानञ्च पापधम्मानं पब्बाजनतो वूपसमनतो संसारे च भयस्स सम्माव इक्खणतो अज्झासयस्स अविसंवादनेनस्स अमोघो रट्ठपिण्डपरिभोगो। महट्ठियन्ति महत्थिकं महापयोजनम्। महप्फलन्ति विपुलप्फलम्। महानिसंसन्ति महानिस्सन्दप्फलम्। महाजुतिकन्ति महानुभावम्। महाविप्फारन्ति महावित्थारम्। एत्थ च पठमं कारणं मेत्तासेवनाय तस्स भिक्खुनो सामिआदिभावेन रट्ठपिण्डपरिभोगारहता, दुतियं परेहि दिन्नस्स दानस्स महट्ठियभावकरणम्। को पन वादोति मेत्ताय आसेवनमत्तम्पि एवंमहानुभावं, को पन वादो बहुलीकारे, एत्थ वत्तब्बमेव नत्थी’’ति अत्थो।
५४. चतुत्थे उप्पादेति वड्ढेतीति एत्थ भावनासद्दस्स उप्पादनवड्ढनत्थता पुब्बे वुत्ता एव।
५५. पञ्चमे इमेसु द्वीसूति चतुत्थपञ्चमेसु। ‘‘ततिये वुत्तनयेनेव वेदितब्ब’’न्ति वत्वा तथा वेदितब्बतं दस्सेतुं – ‘‘यो हि आसेवती’’तिआदि वुत्तम्। तेन आसेवनाभावनामनसिकारानं अत्थविसेसाभावमाह। यदि एवं सुत्तन्तस्स देसना कथन्ति आह – ‘‘सम्मासम्बुद्धो पना’’तिआदि। याय धम्मधातुयाति सब्बञ्ञुतञ्ञाणमाह। तेन हि धम्मानं आकारभेदं ञत्वा तदनुरूपं एकम्पि धम्मं तथा विभजित्वा भगवा दस्सेति। तीहि कोट्ठासेहीति आसेवनाभावनामनसिकारभागेहि। मेत्ता हि सब्बवत्थुनो मेत्तायनवसेन आनीता सेवना आसेवना, तस्सा वड्ढना भावना, अविस्सज्जेत्वा मनसि ठपनं मनसिकारो।
५६. छट्ठे अनियमितवचनं ‘‘इमे नामा’’ति नियमेत्वा अवुत्तत्ता। नियमितवचनं ‘‘अकुसला’’ति सरूपेनेव वुत्तत्ता। असेसतो परियादिन्ना होन्ति अप्पकस्सपि अकुसलभागस्स अग्गहितस्स अभावतो। अकुसलं भजन्तीति अकुसलभागिया। अकुसलपक्खे भवाति अकुसलपक्खिका। तेनाह – ‘‘अकुसलायेवा’’तिआदि। पठमतरं गच्छतीति पठमतरं पवत्तति, पठमो पधानो हुत्वा वत्ततीति अत्थो। एकुप्पादादिवसेन हि एकज्झं पवत्तमानेसु चतूसु अरूपक्खन्धेसु अयमेव पठमं उप्पज्जतीति इदं नत्थि, लोकुत्तरमग्गेसु विय पन पञ्ञिन्द्रियस्स, लोकियधम्मेसु मनिन्द्रियस्स पुरेतरस्स भावो सातिसयोति ‘‘सब्बेते मनोपुब्बङ्गमा’’ति वुत्तम्। तथा हि अभिधम्मेपि (ध॰ स॰ १) ‘‘यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होती’’ति चित्तं पुब्बङ्गमं जेट्ठं कत्वा देसना पवत्ता। सुत्तेसुपि वुत्तं – ‘‘मनोपुब्बङ्गमा धम्मा (ध॰ प॰ १, २), छद्वाराधिपति राजा’’ति (ध॰ प॰ अट्ठ॰ २.बुद्धवग्गो, एरकपत्तनागराजवत्थु)। तेनाह – ‘‘एते ही’’तिआदि। तेसं मनो उप्पादकोति च यदग्गेन मनो सम्पयुत्तधम्मानं जेट्ठको हुत्वा पवत्तति, तदग्गेन ते अत्तानं अनुवत्तापेन्तो ते तथा उप्पादेन्तो नाम होतीति कत्वा वुत्तम्। अट्ठकथायं पन चित्तस्स जेट्ठकभावमेव सन्धाय राजगमनञ्ञायेन सहुप्पत्तिपि पठमुप्पत्ति विय कत्वा वुत्ताति अयमत्थो दस्सितो। अन्वदेवाति एतेनेव चित्तस्स खणवसेन पठमुप्पत्तिया अभावो दीपितोति दट्ठब्बो। तेनेवाह – ‘‘एकतोयेवाति अत्थो’’ति।
५७. सत्तमे चतुभूमकापि कुसला धम्मा कथिताति ‘‘ये केचि कुसला धम्मा’’ति अनवसेसपरियादानतो वुत्तम्।
५८. अट्ठमे इदन्ति लिङ्गविपल्लासेन निद्देसो, निपातपदं वा एतं ‘‘यदिद’’न्तिआदीसु वियाति आह – ‘‘अयं पमादोति अत्थो’’ति। पमज्जनाकारोति पमादापत्ति। चित्तस्स वोस्सग्गोति इमेसु एत्तकेसु ठानेसु सतिया अनिग्गण्हित्वा चित्तस्स वोस्सज्जनं सतिविरहो। वोस्सग्गानुप्पदानन्ति वोस्सग्गस्स अनु अनु पदानं पुनप्पुनं विस्सज्जनम्। असक्कच्चकिरियताति एतेसं दानादीनं कुसलधम्मानं पवत्तने पुग्गलस्स वा देय्यधम्मस्स वा असक्कच्चकिरिया। सततभावो सातच्चं, सातच्चेन किरिया सातच्चकिरिया, सायेव सातच्चकिरियता, न सातच्चकिरियता असातच्चकिरियता। अनट्ठितकिरियताति अनिट्ठितकिरियता निरन्तरं न अनुट्ठितकिरियता च। ओलीनवुत्तिताति निरन्तरकरणसङ्खातस्स विप्फारस्स अभावेन ओलीनवुत्तिता। निक्खित्तछन्दताति कुसलकिरियाय वीरियछन्दस्स निक्खित्तभावो। निक्खित्तधुरताति वीरियधुरस्स ओरोपनं, ओसक्कितमानसताति अत्थो। अनधिट्ठानन्ति कुसलकरणे अप्पतिट्ठितभावो। अननुयोगोति अननुयुञ्जनम्। कुसलधम्मेसु आसेवनादीनं अभावो अनासेवनादयो। पमादोति सरूपनिद्देसो। पमज्जनाति आकारनिद्देसो। पमज्जितत्तन्ति भावनिद्देसो। परिहायन्तीति इमिना पमादस्स सावज्जतं दस्सेति। तयिदं लोकियानं वसेन, न लोकुत्तरानन्ति आह – ‘‘उप्पन्ना…पे॰… इद’’न्तिआदि।
५९. नवमे न पमज्जति एतेनाति अप्पमादो, पमादस्स पटिपक्खो सतिया अविप्पवासो। अत्थतो निच्चं उपट्ठिताय सतिया एतं नामम्। पमादो पन सतिया सतिसम्पजञ्ञस्स वा पटिपक्खभूतो अकुसलचित्तुप्पादो दट्ठब्बो। तेनाह – ‘‘पमादस्स पटिपक्खवसेन वित्थारतो वेदितब्बो’’ति।
६०. दसमे कुच्छितं सीदतीति कुसीतो द-कारस्स त-कारं कत्वा, तस्स भावो कोसज्जं, आलसियन्ति अत्थो।
अच्छरासङ्घातवग्गवण्णना निट्ठिता।