२. नीवरणप्पहानवग्गवण्णना
११. दुतियस्साति दुतियवग्गस्स। एकधम्मम्पीति एत्थ ‘‘एकसभावम्पी’’ति इमिना सभावत्थोयं धम्मसद्दो ‘‘कुसला धम्मा’’तिआदीसु वियाति दस्सितं होति। यदग्गेन च सभावत्थो, तदग्गेन निस्सत्तत्थो सिद्धो एवाति ‘‘निस्सत्तट्ठेन धम्मो वेदितब्बो’’ति वुत्तम्। सुभनिमित्तन्ति धम्मपरियायेन वुत्तम्। तञ्हि अत्थतो कामच्छन्दो वा सिया। सो हि अत्तनो गहणाकारेन सुभन्ति, तेनाकारेन पवत्तनकस्स अञ्ञस्स कामच्छन्दस्स निमित्तत्ता ‘‘सुभनिमित्त’’न्ति च वुच्चति। तस्स आरम्मणं वा सुभनिमित्तम्। इट्ठञ्हि इट्ठाकारेन वा गय्हमानं रूपादिआरम्मणं ‘‘सुभनिमित्त’’न्ति वुच्चति। आरम्मणमेव चेत्थ निमित्तम्। तथा हि वक्खति – ‘‘सुभनिमित्तन्ति रागट्ठानियं आरम्मण’’न्ति। समुच्चयत्थो वा-सद्दो अनेकत्थत्ता निपातानम्। भिय्योभावायाति पुनप्पुनं भावाय। वेपुल्लायाति विपुलभावाय, वड्ढियाति अत्थो। अजातो निज्जातो। सेसपदानि तस्सेव वेवचनानि। कामेसूति पञ्चसु कामगुणेसु। कामच्छन्दोति कामसङ्खातो छन्दो, न कत्तुकम्यताछन्दो न धम्मच्छन्दो। कामनवसेन रज्जनवसेन च कामो एव रागो कामरागो। कामनवसेन नन्दनवसेन च कामो एव नन्दीति कामनन्दी। कामनवसेन तण्हायनवसेन च कामतण्हा। आदिसद्देन ‘‘कामस्नेहो कामपरिळाहो काममुच्छा कामज्झोसान’’न्ति एतेसं पदानं सङ्गहो दट्ठब्बो। तत्थ वुत्तनयेनेव कामत्थं विदित्वा सिनेहनट्ठेन कामस्नेहो, परिळाहनट्ठेन कामपरिळाहो, मुच्छनट्ठेन काममुच्छा, गिलित्वा परिनिट्ठापनट्ठेन कामज्झोसानं वेदितब्बम्। कामच्छन्दो एव कुसलप्पवत्तितो चित्तस्स नीवरणट्ठेन कामच्छन्दनीवरणं, सोति कामच्छन्दो। असमुदाचारवसेनाति असमुदाचारभावेन। अननुभूतारम्मणवसेनाति ‘‘इदं नामेत’’न्ति वत्थुवसेन उत्वा तस्मिं अत्तभावे अननुभूतस्स आरम्मणस्स वसेन। रूपसद्दादिभेदं पन आरम्मणं एकस्मिम्पि अत्तभावे अननुभूतं नाम नत्थेव, किमङ्गं पन अनादिमति संसारे।
यं वुत्तं – ‘‘असमुदाचारवसेन चा’’तिआदि, तं अतिसंखित्तन्ति वित्थारतो दस्सेतुं – ‘‘तत्था’’तिआदिमाह। तत्थ भवग्गहणेन महग्गतभवो गहितो। सो हि ओळारिककिलेससमुदाचाररहितो। तज्जनीयकम्मकतादिकाले पारिवासिककाले च चरितब्बानि द्वेअसीति खुद्दकवत्तानि नाम। न हि तानि सब्बासु अवत्थासु चरितब्बानि, तस्मा तानि न महावत्तेसु अन्तोगधानीति ‘‘चुद्दस महावत्तानी’’ति वुत्तम्। तथा आगन्तुकवत्तआवासिकगमिक-अनुमोदनभत्तग्ग- पिण्डचारिकआरञ्ञकसेनासनजन्ताघरवच्चकुटिउपज्झाय- सद्धिविहारिकआचरिय-अन्तेवासिकवत्तानीति एतानि चुद्दस महावत्तानि नामाति वुत्तम्। इतरानि पन ‘‘पारिवासिकानं भिक्खूनं वत्तं पञ्ञापेस्सामी’’ति (चूळव॰ ७५) आरभित्वा ‘‘न उपसम्पादेतब्बं, न छमायं चङ्कमन्ते चङ्कमे चङ्कमितब्ब’’न्ति (चूळव॰ ८१) वुत्तानि पकतत्ते चरितब्बवत्तानि छसट्ठि, ततो परं ‘‘न, भिक्खवे, पारिवासिकेन भिक्खुना पारिवासिकवुड्ढतरेन भिक्खुना सद्धिं, मूलायपटिकस्सनारहेन, मानत्तारहेन, मानत्तचारिकेन, अब्भानारहेन भिक्खुना सद्दिं एकच्छन्ने आवासे वत्थब्ब’’न्तिआदीनि पकतत्ते चरितब्बेहि अनञ्ञत्ता विसुं विसुं अगणेत्वा पारिवासिकवुड्ढतरादीसु पुग्गलन्तरेसु चरितब्बत्ता तेसं वसेन सम्पिण्डेत्वा एकेकं कत्वा गणितानि पञ्चाति एकसत्ततिवत्तानि। उक्खेपनीयकम्मकतवत्तेसु वत्तपञ्ञापनवसेन वुत्तं – ‘‘न पकतत्तस्स भिक्खुनो अभिवादनं पच्चुट्ठानं…पे॰… पिट्ठिपरिकम्मं सादितब्ब’’न्ति इदं अभिवादनादीनं अस्सादियनं एकं, ‘‘न पकतत्तो भिक्खु सीलविपत्तिया अनुद्धंसेतब्बो’’तिआदीनि (चूळव॰ ५१) च दसाति एवं द्वासीति होन्ति। एतेस्वेव पन कानिचि तज्जनीयकम्मकतादिवत्तानि कानिचि पारिवासिकादिवत्तानीति अग्गहितग्गहणेन द्वावीसतिवत्तन्ति वेदितब्बम्। ‘‘चुद्दस महावत्तानी’’ति वत्वापि ‘‘आगन्तुकगमिकवत्तानि चा’’ति इमेसं विसुं गहणं इमानि अभिण्हं सम्भवन्तीति कत्वा। किलेसो ओकासं न लभति सब्बदा वत्तप्पटिपत्तियंयेव ब्यावटचित्तताय। अयोनिसोमनसिकारन्ति अनिच्चादीसु ‘‘निच्च’’न्तिआदिना पवत्तं अनुपायमनसिकारम्। सतिवोस्सग्गन्ति सतिया विस्सज्जनं, सतिविरहन्ति अत्थो। एवम्पीति वक्खमानापेक्खाय अवुत्तसम्पिण्डनत्थो पि-सद्दो।
अनुसन्धिवसेनाति पुच्छानुसन्धिआदिअनुसन्धिवसेन। पुब्बापरवसेनाति पुब्बापरगन्थसल्लक्खणवसेन। गण्हन्तस्साति आचरियमुखतो गण्हन्तस्स। सज्झायन्तस्साति आचरियमुखतो उग्गहितगन्थं सज्झायन्तस्स। वाचेन्तस्साति पाळिं तदत्थञ्च उग्गण्हापनवसेन परेसं वाचेन्तस्स। देसेन्तस्साति देसनावसेन परेसं धम्मं देसेन्तस्स। पकासेन्तस्साति अत्तनो अत्तनो संसयट्ठाने पुच्छन्तानं याथावतो अत्थं पकासेन्तस्स। किलेसो ओकासं न लभति रत्तिन्दिवं गन्थकम्मेसुयेव ब्यावटचित्तताय। एवम्पीति वुत्तसम्पिण्डनत्थो पि-सद्दो। एवं सेसेसुपि।
धुतङ्गधरो होतीति वुत्तमेवत्थं पकासेति ‘‘तेरस धुतङ्गगुणे समादाय वत्तती’’ति। बाहुल्लायाति चीवरादिपच्चयबाहुल्लाय। यथा चीवरादयो पच्चया बहुलं उप्पज्जन्ति, तथा आवत्तस्स पवत्तस्साति अत्थो। परिहीनज्झानस्साति झानन्तरायकरेन विसभागरूपदस्सनादिना केनचि निमित्तेन परिहीनज्झानस्स। विस्सट्ठज्झानस्साति असमापज्जनवसेन परिच्चत्तज्झानस्स। भस्सादीसूति आदि-सद्देन गणसङ्गणिकनिद्दानवकम्मादिं सङ्गण्हाति। सत्तसु वा अनुपस्सनासूति एत्थ सत्त अनुपस्सना नाम अनिच्चानुपस्सना दुक्खानुपस्सना अनत्तानुपस्सना निब्बिदानुपस्सना विरागानुपस्सना निरोधानुपस्सना पटिनिस्सग्गानुपस्सना खयानुपस्सना वयानुपस्सना विपरिणामानुपस्सना अनिमित्तानुपस्सना अप्पणिहितानुपस्सना सुञ्ञतानुपस्सना अधिपञ्ञाधम्मविपस्सना यथाभूतञाणदस्सनं आदीनवानुपस्सना पटिसङ्खानुपस्सना विवट्टानुपस्सनाति इमासु अट्ठारससु महाविपस्सनासु आदितो वुत्ता अनिच्चानुपस्सनादि-पटिनिस्सग्गानुपस्सनापरियन्ता सत्त। एत्थ यं वत्तब्बं, तं विसुद्धिमग्गसंवण्णनातो (विसुद्धि॰ महाटी॰ २.७४१) गहेतब्बम्।
अनासेवनतायाति पुरिमत्तभावे झानेन विक्खम्भितकिलेसस्स कामच्छन्दादिआसेवनाय अभावतो। अननुभूतपुब्बन्ति तस्मिं अत्तभावे अननुभूतपुब्बम्। जातोति एतस्सेव वेवचनं सञ्जातोतिआदि। ननु च खणिकत्ता सब्बधम्मानं उप्पन्नस्स कामच्छन्दस्स तङ्खणंयेव अवस्सं निरोधसम्भवतो निरुद्धे च तस्मिं पुन अञ्ञस्सेव उप्पज्जनतो च कथं तस्स पुनप्पुनभावो रासिभावो चाति आह – ‘‘तत्थ सकिं उप्पन्नो कामच्छन्दो’’तिआदि। अट्ठानमेतन्ति अकारणमेतम्। येन कारणेन उप्पन्नो कामच्छन्दो न निरुज्झति, निरुद्धो च स्वेव पुन उप्पज्जिस्सति, तादिसं कारणं नत्थीति अत्थो।
रागट्ठानियन्ति रागजनकम्। अनिच्चादीसु निच्चादिवसेन विपरीतमनसिकारो, इध अयोनिसोमनसिकारोति आह – ‘‘अनिच्चे निच्च’’न्तिआदि। अयोनिसोमनसिकारोति अनुपायमनसिकारो, कुसलधम्मप्पवत्तिया अकारणभूतो मनसिकारोति अत्थो। उप्पथमनसिकारोति कुसलधम्मप्पवत्तिया अमग्गभूतो मनसिकारो। सच्चविप्पटिकूलेनाति सच्चाभिसमयस्स अनुनुलोमवसेन। आवज्जनातिआदिना आवज्जनाय पच्चयभूता ततो पुरिमुप्पन्ना मनोद्वारिका अकुसलजवनप्पवत्ति फलवोहारेन तथा वुत्ता। तस्स हि वसेन सा अकुसलप्पवत्तिया उपनिस्सयो होति। आवज्जनाति भवङ्गचित्तं आवज्जयतीति आवज्जना। अनु अनु आवज्जेतीति अन्वावज्जना। भवङ्गारम्मणतो अञ्ञं आभुजतीति आभोगो। समन्नाहरतीति समन्नाहारो। तदेवारम्मणं अत्तानं अनुबन्धित्वा उप्पज्जमानो मनसि करोति ठपेतीति मनसिकारो। अयं वुच्चति अयोनिसोमनसिकारोति अयं अनुपायउप्पथमनसिकारलक्खणो अयोनिसोमनसिकारो नाम वुच्चति।
१२. दुतिये भत्तब्यापत्ति वियाति भत्तस्स पूतिभावेन विप्पकारप्पत्ति विय, चित्तस्स ब्यापज्जनन्ति चित्तस्स विकारभावापादनम्। तेनेवाह – ‘‘पकतिविजहनभावो’’ति। ब्यापज्जति तेन चित्तं पूतिकुम्मासादयो विय पुरिमपकतिं जहतीति ब्यापादो। पटिघोयेव उपरूपरि उप्पज्जमानस्स पटिघस्स निमित्तभावतो पटिघनिमित्तं, पटिघस्स च कारणभूतं आरम्मणं पटिघनिमित्तन्ति आह – ‘‘पटिघस्सपि पटिघारम्मणस्सपि एतं अधिवचन’’न्ति। अट्ठकथायन्ति महाअट्ठकथायम्।
१३. ततिये थिनता थिनं, सप्पिपिण्डो विय अविप्फारिकताय चित्तस्स घनभावो बद्धताति अत्थो। मेधतीति मिद्धं, अकम्मञ्ञभावेन हिंसतीति अत्थो। ‘‘या तस्मिं समये चित्तस्स अकल्यता’’तिआदिना (ध॰ स॰ ११६२) थिनस्स, ‘‘या तस्मिं समये कायस्स अकल्यता’’तिआदिना (ध॰ स॰ ११६३) च मिद्धस्स अभिधम्मे निद्दिट्ठत्ता वुत्तं – ‘‘चित्तस्स अकम्मञ्ञता थिनं, तिण्णं खन्धानं अकम्मञ्ञता मिद्ध’’न्ति। सतिपि अञ्ञमञ्ञाविप्पयोगे चित्तकायलहुतादीनं विय चित्तचेतसिकानं यथाक्कमं तंतंविसेसो सिया, या तेसं अकल्यतादीनं विसेसपच्चयता, अयमेतेसं सभावोति दट्ठब्बम्। कपिमिद्धस्साति वुत्तमेवत्थं विभावेति ‘‘पचलायिकभावस्सा’’ति। अक्खिदलानं पचलभावं करोतीति पचलायिको, पचलायिकस्स भावो पचलायिकभावो, पचलायिकत्तन्ति वुत्तं होति। उभिन्नन्ति थिनमिद्धानम्। ‘‘वित्थारो वेदितब्बो’’ति इमिना सम्बन्धो वेदितब्बो। चित्तस्स अकल्यताति चित्तस्स गिलानभावो। गिलानो हि अकल्यकोति वुच्चति। विनयेपि वुत्तं – ‘‘नाहं, भन्ते, अकल्यको’’ति (पारा॰ १५१)। कालं खमतीति हि कल्यं, अरोगता, तस्सं नियुत्तो कल्यको, न कल्यको अकल्यको। अकम्मञ्ञताति चित्तगेलञ्ञसङ्खातोव अकम्मञ्ञताकारो। ओलीयनाति ओलीयनाकारो। इरियापथूपत्थम्भितञ्हि चित्तं इरियापथं सन्धारेतुं असक्कोन्तं रुक्खे वग्गुलि विय खीले लग्गितफाणितवारको विय च ओलीयति लम्बति, तस्स तं आकारं सन्धाय – ‘‘ओलीयना’’ति वुत्तम्। दुतियपदं उपसग्गेन वड्ढितम्। कायस्साति वेदनादिक्खन्धत्तयसङ्खातस्स नामकायस्स। अकल्यता अकम्मञ्ञताति हेट्ठा वुत्तनयमेव। मेघो विय आकासं ओनय्हतीति ओनाहो। ओनय्हतीति च छादेति अवत्थरति वाति अत्थो । सब्बतोभागेन ओनाहोति परियोनाहो। अरतिआदीनं अत्थो विभङ्गे (विभ॰ ८५६) वुत्तनयेनेव वेदितब्बोति तत्थ वुत्तपाळिया दस्सेतुं – ‘‘वुत्तं हेत’’न्तिआदिमाह।
तत्थ पन्तेसूति दूरेसु, विवित्तेसु वा। अधिकुसलेसूति समथविपस्सनाधम्मेसु। अरतीति रतिप्पटिक्खेपो। अरतिताति अरमनाकारो। अनभिरतीति अनभिरतभावो। अनभिरमनाति अनभिरमनाकारो । उक्कण्ठिताति उक्कण्ठनाकारो। परितस्सिताति उक्कण्ठनवसेनेव परितस्सना, उक्कण्ठितस्सेव तत्थ तत्थ तण्हायनाति वुत्तं होति। परितस्सिताति वा कम्पना। तन्दीति जातिआलसियं, पकतिआलसियन्ति अत्थो। तथा हि कुसलकरणे कायस्स अविप्फारिकता लीनता जातिआलसियं तन्दी नाम, न रोगउतुजादीहि कायगेलञ्ञम्। तन्दियनाति तन्दियनाकारो। तन्दिमनताति तन्दिया अभिभूतचित्तता। अलसस्स भावो आलस्यं, आलस्यायनाकारो आलस्यायना। आलस्यायितस्स भावो आलस्यायितत्तम्। इति सब्बेहिपि इमेहि पदेहि किलेसवसेन कायालसियं कथितम्। थिनमिद्धकारणानञ्हि रागादिकिलेसानं वसेन नामकायस्स आलसियं, तदेव रूपकायस्सापीति दट्ठब्बम्। जम्भनाति फन्दना। पुनप्पुनं जम्भना विजम्भना। आनमनाति पुरतो नमना। विनमनाति पच्छतो नमना। सन्नमनाति समन्ततो नमना। पणमनाति यथा तन्ततो उट्ठितपेसकारो किस्मिञ्चिदेव गहेत्वा उजुं कायं उस्सापेति, एवं कायस्स उद्धं ठपना। ब्याधियकन्ति उप्पन्नब्याधिता। इति सब्बेहिपि इमेहि पदेहि थिनमिद्धकारणानं रागादिकिलेसानं वसेन कायबद्धनमेव कथितम्। भुत्ताविस्साति भुत्तवतो। भत्तमुच्छाति भत्तगेलञ्ञम्। बलवभत्तेन हि मुच्छापत्तो विय होति। भत्तकिलमथोति भत्तेन किलन्तभावो। भत्तपरिळाहोति भत्तदरथो। तस्मिञ्हि समये परिळाहुप्पत्तिया उपहतिन्द्रियो होति, कायो जीरतीति। कायदुट्ठुल्लन्ति भत्तं निस्साय कायस्स अकम्मञ्ञतम्। अकल्यतातिआदि हेट्ठा वुत्तनयमेव। लीनन्ति अविप्फारिकताय पटिकुटितम्। इतरे द्वे आकारभावनिद्देसा। थिनन्ति सप्पिपिण्डो विय अविप्फारिकताय घनभावेन ठितम्। थियनाति आकारनिद्देसो। थियिभावो थियितत्तं , अविप्फारवसेनेव बद्धताति अत्थो। इमेहि पन सब्बेहिपि पदेहि थिनमिद्धकारणानं रागादिकिलेसानं वसेन चित्तस्स गिलानाकारो कथितोति वेदितब्बो। पुरिमा चत्तारो धम्माति अरति, तन्दी, विजम्भिता, भत्तसम्मदोति एते चत्तारो धम्मा। यदा थिनमिद्धं उप्पन्नं होति, तदा अरतिआदीनम्पि सम्भवतो ‘‘उपनिस्सयकोटिया पन होती’’ति वुत्तं, उपनिस्सयकोटिया पच्चयो होतीति अत्थो।
१४. चतुत्थे उद्दतस्स भावो उद्धच्चम्। यस्स धम्मस्स वसेन उद्धतं होति चित्तं, तंसम्पयुत्ता वा धम्मा, सो धम्मो उद्दच्चम्। कुच्छितं कतं कुकतं, दुच्चरितं सुचरितञ्च। अकतम्पि हि कुकतमेव। एवञ्हि वत्तारो होन्ति ‘‘यं मया न कतं, तं कुकत’’न्ति। एवं कताकतं दुच्चरितं सुचरितञ्च कुकतं, तं आरब्भ विप्पटिसारवसेन पवत्तं पन चित्तं इध कुकतन्ति वेदितब्बम्। तस्स भावो कुक्कुच्चम्। चित्तस्स उद्धताकारोति चित्तस्स अवूपसमाकारोव वुत्तो। अवूपसमलक्खणञ्हि उद्धच्चम्। यथापवत्तस्स कताकताकारविसिट्ठस्स दुच्चरितसुचरितस्स अनुसोचनवसेन विरूपं पटिसरणं विप्पटिसारो। कुक्कुच्चस्सपि कताकतानुसोचनवसेन चित्तविक्खेपभावतो अवूपसमाकारो सम्भवतीति आह – ‘‘चेतसो अवूपसमोति उद्धच्चकुक्कुच्चस्सेवतं नाम’’न्ति। स्वेव च चेतसो अवूपसमोति उद्धच्चकुक्कुच्चमेव निद्दिट्ठम्। तञ्च अत्तनोव अत्तना सहजातं न होतीति आह – ‘‘अयं पन उपनिस्सयकोटिया पच्चयो होती’’ति। उपनिस्सयपच्चयता च पुरिमुप्पन्नवसेन वेदितब्बा।
१५. पञ्चमे विगता चिकिच्छा अस्साति विचिकिच्छा। सभावं विचिनन्तो ताय किच्छतीति वा विचिकिच्छा।
१६. छट्ठे हेतुं वा पच्चयं वा न लभतीति एत्थ हेतुग्गहणेन जनकं कारणमाह, पच्चयग्गहणेन अनुपालनकं कारणम्। हेतुन्ति वा उपादानकारणम्। पच्चयन्ति सहकारणं वुत्तम्। तन्ति किलेसम्। विवट्टेत्वा अरहत्तं गण्हातीति विवट्टाभिमुखं चित्तं पेसेत्वा विपस्सनं वड्ढेन्तो अरहत्तफलं गण्हाति। भिक्खाय चरन्ति एत्थाति भिक्खाचारो, गोचरगामस्सेतं अधिवचनं, तस्मिं भिक्खाचारे। वयं आगम्माति दारभरणानुरूपं वयं आगम्म। आयूहन्तोति उपचिनन्तो। अङ्गारपक्कन्ति वीतच्चिकङ्गारेसु पक्कम्। किं नामेतन्ति भिक्खू गरहन्तो आह। जीवमानपेतकसत्तोति जीवमानो हुत्वा ‘‘तेनेव अत्तभावेन पेतभावं पत्तसत्तो भविस्सती’’ति परिकप्पवसेन वुत्तम्। कुटन्ति पानीयघटम्। याव दारुणन्ति अतिविय दारुणम्। विपाको कीदिसो भविस्सतीति तया कतकम्मस्स आयतिं अनुभवितब्बविपाको कीदिसो भविस्सति।
विसङ्खरित्वाति छेदनभेदनादीहि विनासेत्वा। दीपकमिगपक्खिनोति अत्तनो निसिन्नभावस्स दीपनतो एवंलद्धनामा मिगपक्खिनो, येन अरञ्ञं नेत्वा नेसादो तेसं सद्देन आगतागते मिगपक्खिनो वधित्वा गण्हाति। थेरन्ति चूळपिण्डपातिकतिस्सत्थेरम्। इद्धिया अभिसङ्खरित्वाति अधिट्ठानादिवसेन इद्धिं अभिसङ्खरित्वा। उपयोगत्थे चेतं करणवचनम्। अग्गिपपटिकन्ति अच्चिकरणं, विप्फुलिङ्गन्ति अत्थो। पस्सन्तस्सेवाति अनादरे सामिवचनम्। तस्स थेरस्साति तस्स मिलक्खतिस्सत्थेरस्स। तस्साति तस्सा अग्गिपपटिकाय। पटिबलस्साति उग्गहणसज्झायादीसु पटिबलस्स। दुक्खं उपनिसा कारणमेतिस्साति दुक्खूपनिसा, दुक्खनिबन्धना दुक्खहेतुका सद्धाति वुत्तं होति। वत्तमुखेन कम्मट्ठानस्स कथितत्ता ‘‘वत्तसीसे ठत्वा’’ति वुत्तम्। पलालवरणकन्ति पलालपुञ्जम्।
आरम्भथाति समथविपस्सनादीसु वीरियं करोथ। निक्कमथाति कोसज्जतो निक्खमथ, कामानं वा पनूदनाय निक्खमथ, उभयेनपि वीरियमेव वुत्तम्। वीरियञ्हि आरम्भनकवसेन आरम्भो, कोसज्जतो निक्खमनवसेन ‘‘निक्कमो’’ति वुच्चति। युञ्जथ बुद्धसासनेति बुद्धस्स भगवतो परियत्तिपटिपत्तिपटिवेधसङ्खाते तिविधसासने युञ्जथ योगं करोथ। एवमनुयुञ्जन्ता मच्चुनो सेनं धुनाथ विद्धंसेथ। तत्थ मच्चुनो सेनन्ति –
‘‘कामा ते पठमा सेना, दुतिया अरति वुच्चति।
ततिया खुप्पिपासा ते, चतुत्थी तण्हा पवुच्चति॥
‘‘पञ्चमं थिनमिद्धं ते, छट्ठा भीरू पवुच्चति।
सत्तमी विचिकिच्छा ते, मक्खो थम्भो ते अट्ठमो॥
‘‘लाभो सिलोको सक्कारो,
मिच्छालद्धो च यो यसो।
यो चत्तानं समुक्कंसे,
परे च अवजानाति॥
‘‘एसा नमुचि ते सेना, कण्हस्साभिप्पहारिनी।
न नं असूरो जिनाति, जेत्वा च लभते सुख’’न्ति॥ (सु॰ नि॰ ४३८-४४१) –
एवमागतं कामादिभेदं मच्चुनो सेनम्। एत्थ च यस्मा आदितोव अगारियभूते सत्ते वत्थुकामेसु किलेसकामा मोसयन्ति, ते अभिभुय्य अनगारियभावं उपगतानं पन्तेसु सेनासनेसु अञ्ञतरञ्ञतरेसु वा अधिकुसलेसु धम्मेसु अरति उप्पज्जति। वुत्तञ्हेतं – ‘‘पब्बजितेन खो, आवुसो, अभिरति दुक्करा’’ति (सं॰ नि॰ ४.३३१)। ततो ते परप्पटिबद्धजीविकत्ता खुप्पिपासा बाधति, ताय बाधितानं परियेसनतण्हा चित्तं किलमयति। अथ नेसं किलन्तचित्तानं थिनमिद्धं ओक्कमति, ततो विसेसमनधिगच्छन्तानं दुरभिसम्भवेसु अरञ्ञवनपत्थेसु पन्तेसु सेनासनेसु विहरतं उत्राससञ्ञिता भीरु जायति। तेसं उस्सङ्कितपरिसङ्कितानं दीघरत्तं विवेकरसमनस्सादयमानानं विहरतं ‘‘न सिया नु खो एस मग्गो’’ति पटिपत्तियं विचिकिच्छा उप्पज्जति। तं विनोदेत्वा विहरतं अप्पमत्तकेन विसेसाधिगमेन मानमक्खथम्भा जायन्ति। तेपि विनोदेत्वा विहरतं ततो अधिकतरं विसेसाधिगमनं निस्साय लाभसक्कारसिलोका उप्पज्जन्ति। लाभादीहि मुच्छित्वा धम्मप्पतिरूपकानि पकासेन्तो मिच्छायसं अधिगन्त्वा तत्थ ठिता जातिआदीहि अत्तानं उक्कंसेन्ति, परं वम्भेन्ति, तस्मा कामादीनं पठमसेनादिभावो वेदितब्बो। नळागारन्ति नळेहि विनद्धतिणच्छन्नगेहम्।
विहस्सतीति उग्गहणसज्झायनमनसिकारादीहि विहरिस्सति। जातिसंसारन्ति पुनप्पुनं जातिसङ्खातसंसारवट्टम्। दुक्खस्सन्तं करिस्सतीति दुक्खस्स अन्तसङ्खातं निब्बानं सच्छिकरिस्सति। पलालपुञ्जाहन्ति पलालपुञ्जं अहन्ति पदच्छेदो। ततियं ठानन्ति अनागामिफलं सन्धाय वदति।
तिवस्सभिक्खुकालेति उपसम्पदतो तीणि वस्सानि अस्साति तिवस्सो, तिवस्सो च सो भिक्खु चाति तिवस्सभिक्खु, तस्स, तेन वा उपलक्खितो कालो तिवस्सभिक्खुकालो, तस्मिम्। यदा सो तिवस्सो भिक्खु नाम होति, तदाति वुत्तं होति। कम्मं करोतीति भावनाकम्मं करोति। गन्थकम्मन्ति गन्थविसयं उग्गहणादिकम्मम्। पिण्डापचितिं कत्वाति अन्तोवस्से तेमासं दिन्नपिण्डस्स किलेसक्खयकरणेन अपचितिं पूजं कत्वा। पिण्डापचितिं करोन्तो हि भिक्खु येहि अत्तनो यो पिण्डपातो दिन्नो, तेसं तस्स महप्फलभावं इच्छन्तो अत्तनो सन्तानमेव किलेसक्खयकरणेन विसोधेत्वा अरहत्तं गण्हाति।
महाभूतीति एत्थ पूजावचनो महन्तसद्दो, भूतीति च नामेकदेसेन तिस्सभूतित्थेरं आलपति। भवति हि नामेकदेसेनपि वोहारो यथा ‘‘देवदत्तो दत्तो’’ति। महाभूतीति वा पियसमुदाहारो, सो महति भूति विभूति पुञ्ञञाणादिसम्पदा अस्साति महाभूति। छन्नं सेपण्णिगच्छमूलन्ति साखापलासादीहि छन्नं घनच्छायं सेपण्णिगच्छमूलम्। असुभकम्मट्ठानं पादकं कत्वाति केसादिअसुभकोट्ठासभावनाय पटिलद्धं उपचारसमाधिं अप्पनासमाधिं वा पादकं कत्वा। असुभविसयं उपचारज्झानादिकम्ममेवेत्थ उपरि पवत्तेतब्बभावनाकम्मस्स कारणभावतो ठानन्ति कम्मट्ठानम्।
सहस्सद्विसहस्ससङ्खामत्तत्ता ‘‘महागणे’’ति वुत्तम्। अत्तनो वसनट्ठानतो थेरस्स सन्तिकं गन्त्वाति अत्तनो वसनट्ठानतो आकासेन गन्त्वा विहारसमीपे ओतरित्वा दिवाट्ठाने निसिन्नत्थेरस्स सन्तिकं गन्त्वा। किं आगतोसीति किंकारणा आगतोसि। सब्बेसु रत्तिदिवसभागेसु ओकासं अलभन्तोति सो किर थेरो ‘‘तुय्हं ओकासो न भविस्सति, आवुसो’’ति वुत्तेपि ‘‘वितक्कमाळके ठितकाले पुच्छिस्सामि, भन्ते’’ति वत्वा ‘‘तस्मिं ठाने अञ्ञे पुच्छिस्सन्ती’’ति वुत्ते ‘‘भिक्खाचारमग्गे, भन्ते’’ति वत्वा ‘‘तत्रापि अञ्ञे पुच्छन्ती’’ति वुत्ते दुपट्टनिवासनट्ठाने, सङ्घाटिपारुपनट्ठाने, पत्तनीहरणट्ठाने, गामे चरित्वा आसनसालाय यागुपीतकाले, भन्तेति। तत्थापि थेरा अत्तनो कङ्खं विनोदेन्ति, आवुसोति। अन्तोगामतो निक्खमनकाले पुच्छिस्सामि, भन्तेति। तत्रापि अञ्ञे पुच्छन्ति, आवुसोति। अन्तरामग्गे, भन्तेति। भोजनसालाय भत्तकिच्चपरियोसाने, भन्ते। दिवाट्ठाने पादधोवनकाले, भन्तेति। ततो पट्ठाय याव अरुणा अपरे पुच्छन्ति, आवुसोति। दन्तकट्ठं गहेत्वा मुखधोवनत्थं गमनकाले, भन्तेति। तदापि अञ्ञे पुच्छन्तीति। मुखं धोवित्वा आगमनकाले, भन्तेति। तत्रापि अञ्ञे पुच्छिस्सन्तीति। सेनासनं पविसित्वा निसिन्नकाले, भन्तेति। तत्रापि अञ्ञे पुच्छन्ति, आवुसोति। एवं सब्बेसु रत्तिदिवसभागेसु याचमानो ओकासं न लभि, तं सन्धायेतं वुत्तं – ‘‘एवं ओकासे असति मरणस्स कथं ओकासं लभिस्सथा’’ति। भन्ते, ननु मुखं धोवित्वा सेनासनं पविसित्वा तयो चत्तारो पल्लङ्के उण्हापेत्वा योनिसोमनसिकारकम्मं करोन्तानं ओकासलाभेन भवितब्बं सियाति अधिप्पायेन वदति। मणिवण्णेति इन्दनीलमणिवण्णे।
घटेन्तस्सेवाति वायामन्तस्सेव। विसुद्धिपवारणन्ति ‘‘परिसुद्धो अह’’न्ति एवं पवत्तं विसुद्धिपवारणम्। अरहन्तानमेव हेसा पवारणा। काळकं वाति महन्तं काळकं सन्धाय वदति, तिलको वाति खुद्दकं सन्धाय। उभयेनपि सीलस्स परिसुद्धभावमेव विभावेति।
पधानकम्मिकाति पधानकम्मे नियुत्ता। लद्धमग्गन्ति लद्धूपायं, पठममेव लद्धूपदेसन्ति वुत्तं होति। अपत्तानीति छड्डितानि। अलाबूनेव सारदेति सरदकाले वातातपहतानि तत्थ तत्थ विप्पकिण्णअलाबूनि विय। कापोतकानीति कपोतकवण्णानि। तानि दिस्वान का रतीति तानि एवरूपानि अट्ठीनि दिस्वा तुम्हाकं का नाम रति, ननु अप्पमत्तकापि रति कातुं न वट्टतियेवाति अत्थो। दुतियकथं अकथितपुब्बोति अत्तनो वुड्ढतरेन सद्धिं वुत्तवचनस्स पच्चनीकं दुतियकथं अकथितपुब्बो।
तदङ्गेन, तदङ्गस्स पहानं तदङ्गप्पहानम्। यञ्हि रत्तिभागे समुज्जलितेन दीपेन अन्धकारस्स विय तेन तेन विपस्सनाय अवयवभूतेन ञाणङ्गेन पटिपक्खवसेनेव तस्स तस्स पहातब्बधम्मस्स पहानमिदं तदङ्गप्पहानं नाम। यथा कामच्छन्दादयो न चित्तं परियुट्ठाय तिट्ठन्ति, एवं परियुट्ठानस्स निसेधनं अप्पवत्तिकरणं विक्खम्भनं विक्खम्भनप्पहानम्। यञ्हि ससेवाले उदके पक्खित्तेन घटेन सेवालस्स विय तेन तेन लोकियसमाधिना नीवरणादीनं पच्चनीकधम्मानं विक्खम्भनमिदं विक्खम्भनप्पहानं नाम। सम्मा उपच्छिज्जन्ति एतेन किलेसाति समुच्छेदो, पहीयन्ति एतेन किलेसाति पहानं, समुच्छेदसङ्खातं पहानं निरवसेसप्पहानन्ति समुच्छेदप्पहानम्। यञ्हि असनिविचक्काभिहतस्स रुक्खस्स विय अरियमग्गञाणेन संयोजनादीनं धम्मानं यथा न पुन वत्तन्ति, एवं पहानमिदं समुच्छेदप्पहानं नाम। पटिप्पस्सम्भति वूपसम्मति किलेसदरथो एतायाति पटिप्पस्सद्धि, फलं, सायेव पहानन्ति पटिप्पस्सद्धिप्पहानम्। सब्बे किलेसा सब्बसङ्खता वा निस्सरन्ति अपगच्छन्ति एतेनाति निस्सरणं, निब्बानं, तदेव पहानन्ति निस्सरणप्पहानम्। पटिप्पस्सम्भयमानन्ति पटिप्पस्सम्भं किलेसवूपसमं कुरुमानम्। लोकियलोकुत्तरेहीति तदङ्गविक्खम्भनप्पहानानं लोकियत्ता, इतरेसं लोकुत्तरत्ता वुत्तम्।
निमीयति फलं एतेन उप्पज्जनट्ठाने पक्खिपमानं विय होतीति निमित्तं, कारणस्सेतं अधिवचनम्। असुभस्स निमित्तं, असुभमेव वा निमित्तन्ति असुभनिमित्तम्। असुभनिस्सितम्पि हि झानं निस्सिते निस्सयवोहारेन असुभन्ति वोहरीयति यथा ‘‘मञ्चा उक्कुट्ठिं करोन्ती’’ति। तेनेवाह – ‘‘दससु असुभेसु उप्पन्नं सारम्मणं पठमज्झान’’न्ति। अनिच्चे अनिच्चन्तिआदिना नयेन वुत्तस्साति इमिना चतुब्बिधं योनिसोमनसिकारं दस्सेति। हेट्ठा चेत्थ इध च चतुब्बिधस्स अयोनिसोमनसिकारस्स योनिसोमनसिकारस्स च गहणं निरवसेसदस्सनत्थं कतन्ति दट्ठब्बम्। तेसु पन असुभे ‘‘असुभ’’न्ति मनसिकारो इधाधिप्पेतो, तदनुकूलत्ता वा इतरेसम्पि गहणं दट्ठब्बम्।
एकादससु असुभेसु पटिकूलाकारस्स उग्गण्हनं, यथा वा तत्थ उग्गहनिमित्तं उप्पज्जति, तथा पटिपत्ति असुभनिमित्तस्स उग्गहो। उपचारप्पनावहाय असुभभावनाय अनुयुञ्जनं असुभभावनानुयोगो। भोजने मत्तञ्ञुनो थिनमिद्धाभिभवाभावा ओतारं अलभमानो कामच्छन्दो पहीयतीति वदन्ति। भोजननिस्सितं पन आहारे पटिकूलसञ्ञं, तब्बिपरिणामस्स तदाधारस्स तस्स च उदरियभूतस्स असुभतादस्सनं, कायस्स च आहारट्ठितिकतादस्सनं यो उप्पादेति, सो विसेसतो भोजने पमाणञ्ञू नाम, तस्स च कामच्छन्दो पहीयतेव। दसविधञ्हि असुभनिमित्तन्ति पाकटवसेन वुत्तम्। कायगतासतिं पन गहेत्वा एकादसविधम्पि असुभनिमित्तं वेदितब्बम्।
अभुत्वा उदकं पिवेति पानीयस्स ओकासदानत्थं चत्तारो पञ्च आलोपे अभुत्वा पानीयं पिवेय्याति अत्थो। तेन वुत्तं – ‘‘चतुन्नं पञ्चन्नं आलोपानं ओकासे सती’’ति। अभिधम्मटीकाकारेन पनेत्थ ‘‘चत्तारो पञ्च आलोपे, भुत्वान उदकं पिवे’’ति पाठं परिकप्पेत्वा अञ्ञथा अत्थो वण्णितो, सो अट्ठकथाय न समेति। असुभकम्मिकतिस्सत्थेरो दन्तट्ठिदस्सावी।
१७. सत्तमे मिज्जति हितफरणवसेन सिनिय्हतीति मित्तो, हितेसी पुग्गलो, तस्मिं मित्ते भवा, मित्तस्स वा एसाति मेत्ता, हितेसिता। तत्थ ‘‘मेत्ता’’ति वुत्ते अप्पनापि उपचारोपि वट्टति साधारणवचनभावतोति आह – ‘‘मेत्ताति एत्तावता पुब्बभागोपि वट्टती’’ति। अपि-सद्दो अप्पनं सम्पिण्डेति। अप्पनं अप्पत्ताय मेत्ताय सुट्ठु मुच्चनस्स अभावतो चेतोविमुत्तीति ‘‘अप्पनाव अधिप्पेता’’ति वुत्तम्।
सत्तेसु मेत्तायनस्स हितूपसंहारस्स उप्पादनं पवत्तनं मेत्तानिमित्तस्स उग्गहो। पठमुप्पन्नो मेत्तामनसिकारो परतो उप्पज्जनकस्स कारणभावतो मेत्तामनसिकारोव मेत्तानिमित्तम्। कम्मंयेव सकं एतेसन्ति कम्मस्सका, सत्ता, तब्भावो कम्मस्सकता, कम्मदायादता। दोसमेत्तासु याथावतो आदीनवानिसंसानं पटिसङ्खानवीमंसा इध पटिसङ्खानम्। मेत्ताविहारीकल्याणमित्तवन्तता इध कल्याणमित्तता। ओदिस्सकअनोदिस्सकदिसाफरणानन्ति अत्तअतिपियमज्झत्तवेरिवसेन ओदिस्सकता, सीमासम्भेदे कते अनोदिस्सकता, एकादिदिसाफरणवसेन दिसाफरणता मेत्ताय उग्गहणे वेदितब्बा। विहाररच्छगामादिवसेन वा ओदिस्सकदिसाफरणम्। विहारादिउद्देसरहितं पुरत्थिमादिदिसावसेन अनोदिस्सकदिसाफरणम्। एवं वा द्विधा उग्गहणं सन्धाय – ‘‘ओदिस्सकअनोदिस्सकदिसाफरण’’न्ति वुत्तम्। उग्गहो च याव उपचारा दट्ठब्बो। उग्गहिताय आसेवना भावना। तत्थ सब्बे सत्ता, पाणा, भूता, पुग्गला, अत्तभावपरियापन्नाति एतेसं वसेन पञ्चविधा। एकेकस्मिं अवेरा होन्तु, अब्यापज्झा, अनीघा, सुखी अत्तानं परिहरन्तूति चतुधा पवत्तितो वीसतिविधा अनोधिसोफरणा मेत्ता। सब्बा इत्थियो, पुरिसा, अरिया, अनरिया, देवा, मनुस्सा, विनिपातिकाति सत्ताधिकरणवसेन पवत्ता सत्तविधा अट्ठवीसतिविधा वा, दसहि दिसाहि दिसाधिकरणवसेन पवत्ता दसविधा च, एकेकाय वा दिसाय सत्तादिइत्थादिअवेरादिभेदेन असीताधिकचतुसतप्पभेदा च ओधिसोफरणा वेदितब्बा। मेत्तं भावेन्तस्साति मेत्ताझानं भावेन्तस्स। त्वं एतस्स कुद्धोतिआदि पच्चवेक्खणाविधिदस्सनम्। अप्पटिच्छितपहेणकं वियाति असम्पटिच्छितपण्णाकारं विय। पटिसङ्खानेति वीमंसायम्। वत्तनिअटवियं अत्तगुत्तत्थेरसदिसे।
१८. अट्ठमे कुसलधम्मसम्पटिपत्तिया पट्ठपनसभावताय तप्पटिपक्खानं विसोसनसभावताय च आरम्भधातुआदितो पवत्तवीरियन्ति आह – ‘‘पठमारम्भवीरिय’’न्ति। यस्मा पठमारम्भमत्तस्स कोसज्जविधमनं थामगमनञ्च नत्थि, तस्मा वुत्तं – ‘‘कोसज्जतो निक्खन्तत्ता ततो बलवतर’’न्ति। यस्मा पन अपरापरुप्पत्तिया लद्धासेवनं उपरूपरि विसेसं आवहन्तं अतिविय थामगतमेव होति, तस्मा वुत्तं – ‘‘परं परं ठानं अक्कमनतो ततोपि बलवतर’’न्ति। पनूदनायाति नीहरणाय। यथा महतो पलिघस्स उग्घाटकजनस्स महन्तो उस्साहो इच्छितब्बो, एवमिधापीति ‘‘निक्कमो चेतसो पलिघुग्घाटनाया’’ति वुत्तम्। महापरक्कमो एव परेन कतं बन्धनं छिन्देय्य, एवमिधापीति वुत्तं – ‘‘परक्कमो चेतसो बन्धनच्छेदनाया’’ति।
आरद्धं संसाधितं परिपूरितं वीरियं एतस्साति आरद्धवीरियो, निप्फन्नवीरियो, आरद्धं पट्ठपितं वीरियं एतस्साति आरद्धवीरियो। वीरियारम्भप्पसुतोति आह – ‘‘आरद्धवीरियस्साति परिपुण्णवीरियस्सचेव पग्गहितवीरियस्स चा’’ति। चतुदोसापगतन्ति अतिलीनतादीहि चतूहि दोसेहि अपगतम्। चतुदोसापगतत्तमेव विभावेति ‘‘न च अतिलीन’’न्तिआदिना। अतिलीनञ्हि भावनाचित्तं कोसज्जपक्खिकं सिया, अतिपग्गहितञ्च उद्धच्चपक्खिकम्। भावनावीथिं अनज्झोगाहेत्वा सङ्कोचापत्ति अतिलीनता। अज्झोगाहेत्वा अन्तोसङ्कोचो अज्झत्तं संखित्तता। अतिपग्गहितता अच्चारद्धवीरियता। बहिद्धा विक्खित्तता बहिविसटवितक्कानुधावना। तदेतं वीरियं चङ्कमादिकायिकप्पयोगावहं कायिकं, तदञ्ञं चेतसिकम्। रत्तिदिवस्स पञ्च कोट्ठासेति पुब्बण्हसायन्हपठममज्झिमपच्छिमयामसङ्खाते पञ्च कोट्ठासे। तदुभयम्पीति कायिकं चेतसिकञ्च वीरियम्। मिलक्खतिस्सत्थेरस्स महासीवत्थेरस्स च वत्थु हेट्ठा दस्सितमेव।
पीतिमल्लकत्थेरस्स वत्थु पन एवं वेदितब्बम्। सो किर गिहिकाले मल्लयुद्धाय आहिण्डन्तो तीसु रज्जेसु पटाकं गहेत्वा तम्बपण्णिदीपं आगम्म राजानं दिस्वा रञ्ञा कतानुग्गहो एकदिवसं किलञ्चकासनसालाद्वारेन गच्छन्तो ‘‘रूपं, भिक्खवे, न तुम्हाकं, तं पजहथ, तं वो पहीनं दीघरत्तं हिताय सुखाय भविस्सती’’ति (सं॰ नि॰ ३.३३-३४; ४.१०२; म॰ नि॰ १.२४७) नतुम्हाकवग्गं सुत्वा चिन्तेसि – ‘‘नेव किर रूपं अत्तनो, न वेदना’’ति। सो तंयेव अङ्कुसं कत्वा निक्खमित्वा महाविहारं गन्त्वा पब्बज्जं याचित्वा पब्बजितो उपसम्पन्नो द्वेमातिका पगुणं कत्वा तिंस भिक्खू गहेत्वा अवरवालियअङ्गणं गन्त्वा समणधम्मं अकासि। पादेसु अवहन्तेसु जण्णुकेहि चङ्कमति। तमेनं रत्तिं एको मिगलुद्दको ‘‘मिगो’’ति मञ्ञमानो पहरि, सत्ति विनिविज्झित्वा गता। सो तं सत्तिं हरापेत्वा पहारमुखानि तिणवट्टिया पूरापेत्वा पासाणपिट्ठियं अत्तानं निसीदापेत्वा ओकासं कारेत्वा विपस्सनं वड्ढेत्वा सह पटिसम्भिदाहि अरहत्तं पत्वा उक्कासितसद्देन आगतानं भिक्खूनं ब्याकरित्वा इमं उदानं उदानेसि –
‘‘भासितं बुद्धसेट्ठस्स, सब्बलोकग्गवादिनो।
न तुम्हाकं इदं रूपं, तं जहेय्याथ भिक्खवो॥ (दी॰ नि॰ अट्ठ॰ २.३७३; म॰ नि॰ अट्ठ॰ १.१०६)।
‘‘अनिच्चा वत सङ्खारा, उप्पादवयधम्मिनो।
उप्पज्जित्वा निरुज्झन्ति, तेसं वूपसमो सुखो’’ति॥ (दी॰ नि॰ अट्ठ॰ २.३७३; म॰ नि॰ अट्ठ॰ १.१०६; थेरगा॰ ११६८)।
कुटुम्बियपुत्ततिस्सत्थेरस्सपि वत्थु एवं वेदितब्बम्। सावत्थियं किर तिस्सो नाम कुटुम्बियपुत्तो चत्तालीस हिरञ्ञकोटियो पहाय पब्बजित्वा अगामके अरञ्ञे विहरति, तस्स कनिट्ठभातुभरिया ‘‘गच्छथ, नं जीविता वोरोपेथा’’ति पञ्चसते चोरे पेसेसि, ते गन्त्वा थेरं परिवारेत्वा निसीदिंसु। थेरो आह – ‘‘कस्मा आगतत्थ उपासका’’ति? तं जीविता वोरोपेस्सामाति। पाटिभोगं मे उपासका गहेत्वा अज्जेकरत्तिं जीवितं देथाति। को ते, समण, इमस्मिं ठाने पाटिभोगो भविस्सतीति? थेरो महन्तं पासाणं गहेत्वा ऊरुट्ठीनि भिन्दित्वा ‘‘वट्टति उपासका पाटिभोगो’’ति आह। ते अपक्कमित्वा चङ्कमनसीसे अग्गिं कत्वा निपज्जिंसु। थेरस्स वेदनं विक्खम्भेत्वा सीलं पच्चवेक्खतो परिसुद्धसीलं निस्साय पीतिपामोज्जं उप्पज्जि। ततो अनुक्कमेन विपस्सनं वड्ढेन्तो तियामरत्तिं समणधम्मं कत्वा अरुणुग्गमने अरहत्तं पत्तो इमं उदानं उदानेसि –
‘‘उभो पादानि भिन्दित्वा, सञ्ञपेस्सामि वो अहम्।
अट्टियामि हरायामि, सरागमरणं अहं॥
‘‘एवाहं चिन्तयित्वान, यथाभूतं विपस्सिसम्।
सम्पत्ते अरुणुग्गम्हि, अरहत्तं अपापुणि’’न्ति॥ (विसुद्धि॰ १.२०; दी॰ नि॰ अट्ठ॰ २.३७३; म॰ नि॰ अट्ठ॰ १.१०६)।
अतिभोजने निमित्तग्गाहोति अतिभोजने थिनमिद्धस्स निमित्तग्गाहो, ‘‘एत्तके भुत्ते तं भोजनं थिनमिद्धस्स कारणं होति, एत्तके न होती’’ति थिनमिद्धस्स कारणाकारणग्गाहो होतीति अत्थो। ब्यतिरेकवसेन चेतं वुत्तं, तस्मा एत्तके भुत्ते तं भोजनं थिनमिद्धस्स कारणं न होतीति भोजने मत्तञ्ञुताव अत्थतो दस्सिताति दट्ठब्बम्। तेनाह – ‘‘चतुपञ्च…पे॰… तं न होती’’ति। दिवा सूरियालोकन्ति दिवा गहितनिमित्तं सूरियालोकं रत्तियं मनसिकरोन्तस्सपीति एवमेत्थ अत्थो वेदितब्बो। धुतङ्गानं वीरियनिस्सितत्ता वुत्तं – ‘‘धुतङ्गनिस्सितसप्पायकथायपी’’ति।
१९. नवमे झानेन वा विपस्सनाय वा वूपसमितचित्तस्साति झानेन वा विपस्सनाय वा अवूपसमकरकिलेसविगमनेन वूपसमितचित्तस्स। कुक्कुच्चम्पि कताकतानुसोचनवसेन पवत्तमानं चेतसो अवूपसमावहताय उद्धच्चेन समानलक्खणन्ति उभयस्स पहानकारणं अभिन्नं कत्वा वुत्तम्। बहुस्सुतस्स गन्थतो अत्थतो च सुत्तादीनि विचारेन्तस्स तब्बहुलविहारिनो अत्थवेदादिप्पटिलाभसम्भवतो विक्खेपो न होति। यथा विधिप्पटिपत्तिया यथानुरूपपत्तिकारप्पवत्तिया च विक्खेपो च कताकतानुसोचनञ्च न होतीति ‘‘बाहुसच्चेनपि उद्धच्चकुक्कुच्चं पहीयती’’ति आह। यदग्गेन बाहुसच्चेन उद्धच्चकुक्कुच्चं पहीयति, तदग्गेन परिपुच्छकताविनयप्पकतञ्ञुताहिपि तं पहीयतीति दट्ठब्बम्। वुद्धसेविता च वुद्धसीलितं आवहतीति चेतसो वूपसमकरत्ता ‘‘उद्धच्चकुक्कुच्चप्पहानकारी’’ति वुत्तं, वुद्धतं पन अनपेक्खित्वा कुक्कुच्चविनोदका विनयधरा कल्याणमित्ताति वुत्ताति दट्ठब्बम्। विक्खेपो च पब्बजितानं येभुय्येन कुक्कुच्चहेतुको होतीति ‘‘कप्पियाकप्पियपरिपुच्छाबहुलस्सा’’तिआदिना विनयनयेनेव परिपुच्छकतादयो निद्दिट्ठा।
२०. दसमे बहुस्सुतानं धम्मसभावावबोधसम्भवतो विचिकिच्छा अनवकासा एवाति आह – ‘‘बाहुसच्चेनपि…पे॰… विचिकिच्छा पहीयती’’ति। कामं बाहुसच्चपरिपुच्छकताहि सब्बापि अट्ठवत्थुका विचिकिच्छा पहीयति, तथापि रतनत्तयविचिकिच्छामूलिका सेसविचिकिच्छाति आह – ‘‘तीणि रतनानि आरब्भ परिपुच्छाबहुलस्सपी’’ति। रतनत्तयगुणावबोधेहि ‘‘सत्थरि कङ्खती’’तिआदिविचिकिच्छाय असम्भवोति। विनये पकतञ्ञुता ‘‘सिक्खाय कङ्खती’’ति (ध॰ स॰ १००८; विभ॰ ९१५) वुत्ताय विचिकिच्छाय पहानं करोतीति आह – ‘‘विनये चिण्णवसीभावस्सपी’’ति। ओकप्पनियसद्धासङ्खातअधिमोक्खबहुलस्साति सद्धेय्यवत्थुनो अनुप्पविसनसद्धासङ्खातअधिमोक्खेन अधिमुच्चनबहुलस्स। अधिमुच्चनञ्च अधिमोक्खुप्पादनमेवाति दट्ठब्बम्। सद्धाय वा तंनिन्नपोणता अधिमुत्ति अधिमोक्खो । नीवरणानं पच्चयस्स चेव पच्चयघातस्स च विभावितत्ता वुत्तं – ‘‘वट्टविवट्टं कथित’’न्ति।
नीवरणप्पहानवग्गवण्णना निट्ठिता।