१२. सच्चसंयुत्तम्
१. समाधिवग्गो
१. समाधिसुत्तवण्णना
१०७१. चित्तेकग्गतायाति निस्सक्कवचनं ‘‘परिहायन्ती’’ति पदं अपेक्खित्वा। यथाभूतादिवसेनाति यथागतादिवसेन। यथाभूतं नाम इमस्मिं सुत्ते ‘‘समाहितो, भिक्खवे, भिक्खु यथाभूतं पजानाती’’तिआदि। आदि-सद्देन ‘‘तथा यस्मा’’तिआदिसङ्गहो दट्ठब्बो। तथा हि यथाभूतवसेन कारणच्छेदो कतो ‘‘तथा यस्मा’’तिआदिवचनेहि। वण्णाति अक्खरा, ‘‘गुणा’’ति केचि। पदब्यञ्जनानीति नामादिपदानि चेव तंसमुदायभूतब्यञ्जनानि च।
३. पठमकुलपुत्तसुत्तादिवण्णना
१०७३-७५. सासनावचरा अधिप्पेता बाहिरकानं सच्चाभिसमयस्स अभावतो। तथाति इमिना चतुत्थपञ्चमेसु अत्थविसेसाभावं दस्सेति। यदि एवं कस्मा विसुं विसुं देसनाति आह ‘‘तेन तेन अभिलापेना’’तिआदि।
१०. तिरच्छानकथासुत्तवण्णना
१०८०. दुग्गतितो संसारतो च निय्याति एतेनाति निय्यानं, सग्गमग्गो मोक्खमग्गो च। तस्मिं निय्याने नियुत्ता, तं एत्थ अत्थीति निय्यानिका। वचीदुच्चरितसंकिलेसतो वा निय्यातीति ई-कारस्स रस्सत्तं य-कारस्स क-कारं कत्वा निय्यानिका। चेतनाय सद्धिं सम्फप्पलापा वेरमणि। तप्पटिपक्खतो अनिय्यानिका, तस्स भावो अनिय्यानिकत्तम्। तिरच्छानभूतन्ति तिरोकरणभूतम्। कम्मट्ठानभावेति अनिच्चतापटिसंयुत्तचतुसच्चकम्मट्ठानभावे। सात्थकन्ति दानसीलादिनिस्सितत्ता हितपटिसंयुत्तम्।
विसिखाति घरसन्निवेसो। विसिखागहणेन च गामादिगहणे विय तन्निवासिनो विसेसतो गहिता ‘‘आगतो गामो’’तिआदीसु विय । तेनाह ‘‘सूरा समत्था’’ति। कुम्भट्ठानापदेसेन कुम्भदासियो वुत्ताति आह – ‘‘कुम्भदासिकथा’’ति। अयाथावतो उप्पत्तिट्ठितिसंहारादिवसेन लोको अक्खायति एतेनाति लोकक्खायिका। इति इमिना पकारेन भवो, इमिना अभवोति एवं पवत्ताय इतिभवाभवकथाय सद्धिम्।
समाधिवग्गवण्णना निट्ठिता।
२. धम्मचक्कप्पवत्तनवग्गो
१. धम्मचक्कप्पवत्तनसुत्तवण्णना
१०८१. ‘‘इसीनं पतनुप्पतनवसेन ओसीदनउप्पतनट्ठानवसेन एवं ‘इसिपतन’न्ति ‘लद्धनामे’ति सङ्खेपतो वुत्तमत्थं विवरितुं ‘एत्थ ही’’’तिआदि वुत्तम्।
आमन्तेसीति एत्थ यस्मा धम्मचक्कप्पवत्तनत्थं अयं आमन्तना, तस्मा समुदागमतो पट्ठाय सत्थु पुब्बचरितं सङ्खेपेनेव पकासेतुं वट्टतीति ‘‘दीपङ्करपादमूले कताभिनीहारतो पट्ठाया’’तिआदि आरद्धम्। तत्थ मारबलं भिन्दित्वाति मारञ्च मारबलञ्च भञ्जित्वा। अथ वा मारस्स अब्भन्तरं बाहिरञ्चाति दुविधं बलं भञ्जित्वा। ‘‘द्वेमे, भिक्खवे, अन्ता’’ति एत्थ अन्त-सद्दो ‘‘पुब्बन्ते ञाणं अपरन्ते ञाण’’न्तिआदीसु (ध॰ स॰ १०६३) विय भागपरियायोति आह ‘‘द्वे इमे, भिक्खवे, कोट्ठासा’’ति। सह समुदाहारेनाति उच्चारणसमकालम्। पत्थरित्वा अट्ठासि बुद्धानुभावेन। ब्रह्मानो समागच्छिंसु परिपक्ककुसलमूला सच्चाभिसम्बोधाय कताधिकारा।
गिहिसञ्ञोजनन्ति गिहिबन्धनम्। छिन्दित्वाति हरित्वा। न वळञ्जेतब्बाति नानुयुञ्जेतब्बा। किलेसकामसुखस्साति किलेसकामयुत्तस्स सुखस्स। अनुयोगोति अनुभवो। गामवासीहि सेवितब्बत्ता गामवासीनं सन्तको। अत्तनोति अत्तभावस्स। आहितो अहंमानो एत्थाति अत्ता, अत्तभावो। दुक्खकरणन्ति दुक्खुप्पादनम्। अत्तमारणेहीति अत्तबाधनेहि। उपसमायाति किलेसवूपसमो अधिप्पेतो, तदत्थसम्पदानवचनन्ति आह ‘‘किलेसूपसमत्थाया’’ति। एस नयो सेसेसुपि।
सच्चञाणादिवसेन तयो परिवट्टा एतस्साति तिपरिवट्टं, ञाणदस्सनम्। तेनाह ‘‘सच्चञाणा’’तिआदि। यथाभूतं ञाणन्ति पटिवेधञाणं आह। तेसुयेव सच्चेसु। ञाणेन कत्तब्बस्स च परिञ्ञापटिवेधादिकिच्चस्स च जाननञाणं, ‘‘तञ्च खो पटिवेधतो पगेवा’’ति केचि। पच्छाति अपरे। तथा कतञाणम्। द्वादसाकारन्ति द्वादसविधआकारभेदम्। अञ्ञत्थाति अञ्ञेसु सुत्तेसु।
पटिवेधञाणम्पि देसनाञाणम्पि धम्मचक्कन्ति इदं तत्थ ञाणकिच्चं पधानन्ति कत्वा वुत्तम्। सद्धिन्द्रियादिधम्मसमुदायो पन पवत्तनट्ठेन चक्कन्ति धम्मचक्कम्। अथ वा चक्कन्ति आणा, धम्मतो अनपेतत्ता धम्मञ्च तं चक्कञ्च, धम्मेन ञायेन चक्कन्तिपि धम्मचक्कम्। यथाह ‘‘धम्मञ्च पवत्तेति चक्कञ्चाति धम्मचक्कं, चक्कञ्च पवत्तेति धम्मञ्चाति धम्मचक्कं, धम्मेन पवत्ततीति धम्मचक्कं, धम्मचरियाय पवत्ततीति धम्मचक्क’’न्तिआदि (पटि॰ म॰ २.४०-४१)। उभयम्पीति पटिवेधञाणं देसनाञाणन्ति उभयम्पि। एतन्ति तदुभयम्। इमाय देसनायाति इमिना सुत्तेन पकासेन्तेन भगवता यथावुत्तञाणद्वयसङ्खातं धम्मचक्कं पवत्तितं नाम पवत्तनकिच्चस्स अनिट्ठितत्ता। पतिट्ठितेति अञ्ञासि कोण्डञ्ञत्थेरेन सोतापत्तिफले पतिट्ठिते। पवत्तितं नाम कस्सपसम्मासम्बुद्धस्स सासनन्तरधानतो पट्ठाय याव बुद्धुप्पादो, एत्तकं कालं अप्पवत्तपुब्बस्स पवत्तितत्ता, उपरिमग्गाधिगमो पनस्स अत्थङ्गतो एवाति।
एकप्पहारेनाति एकेनेव पहारसञ्ञितेन कालेन। दिवसस्स हि ततियो भागो पहारो नाम। पाळियं पन ‘‘तेन खणेन तेन लयेन तेन मुहुत्तेना’’ति वुत्तम्। तं पहारक्खणसल्लक्खणमेव। सब्बञ्ञुतञ्ञाणोभासोति सब्बञ्ञुतञ्ञाणानुभावेन पवत्तो ओभासो चित्तं पटिच्च उतुसमुट्ठानो वेदितब्बो। यस्मा भगवतो धम्मचक्कप्पवत्तनस्स आरम्भे विय परिसमापने अतिविय उळारतमं पीतिसोमनस्सं उदपादि, तस्मा ‘‘इमस्सपि उदानस्सा’’तिआदि वुत्तम्।
९. सङ्कासनसुत्तवण्णना
१०८९. अत्थसंवण्णने वण्णीयन्तेति वण्णा। तेयेव परियायेन अक्खरणतो अक्खरानि । अत्थं ब्यञ्जेन्तीति ब्यञ्जनानि। यस्मा पन अकारादिके सरसमञ्ञा, ककारादिके ब्यञ्जनसमञ्ञा, उभयत्थ वण्णसमञ्ञा, तस्मा वुत्तं ‘‘वण्णानं वा एकदेसा यदिदं ब्यञ्जना नामा’’ति। नेत्तियं पन वाक्ये ब्यञ्जनसमञ्ञा। ब्यञ्जनग्गहणेनेव चेत्थ आकारनिरुत्तिनिद्देसा गहिता एवाति दट्ठब्बम्। सङ्कासनाति अत्थस्स ञापना भागसो। तेनाह ‘‘विभत्तियो’’ति। सङ्कासनग्गहणेनेव चेत्थ पकासना वुत्ता होति। विभत्तियो हि अत्थवचनेनेव विवरन्ति, ताहि कारणपञ्ञत्तियो वुत्तायेवाति, ताहिपि अत्थपदानि गहितानेव होन्ति। अयमेत्थ सङ्खेपो, वित्थारो पन विसुद्धिमग्गवण्णनायं नेत्तिअट्ठकथायञ्च वुत्तनयेन वेदितब्बो। सब्बाकारेनाति सभागादिविभावनाकारेन। वण्णादीनन्ति तस्मिं पन वित्थारे पवत्तवण्णादीनम्। तस्माति वण्णादीनं अन्तअभावतो। एवमाहाति ‘‘अपरिमाणा वण्णा ब्यञ्जना सङ्कासना’’ति एवमाह।
१०. तथसुत्तवण्णना
१०९०. सभावाविजहनट्ठेनाति अत्तनो दुक्खसभावस्स कदाचिपि अपरिच्चजनेन तथसभावम्। तेनाह ‘‘दुक्खञ्हि दुक्खमेव वुत्त’’न्ति। सभावस्साति दुक्खसभावस्स। अमोघतायाति अवञ्झताय। अवितथन्ति न वितथम्। तेनाह ‘‘न हि दुक्खं अदुक्खं नाम होती’’ति। अञ्ञभावानुपगमेनाति समुदयादिसभावानुपगमनेन मुसा न होतीति अञ्ञो अञ्ञथा न होतीति अनञ्ञथम्। तेनाह ‘‘न ही’’तिआदि।
धम्मचक्कप्पवत्तनवग्गवण्णना निट्ठिता।
३. कोटिगामवग्गो
१. कोटिगामसुत्तवण्णना
१०९१. अननुबोधाति पटिवेधस्स अनुरूपबोधाभावेन। अप्पटिवेधाति सच्चानं पटिमुखं वेधाभावेन।
२. दुतियकोटिगामसुत्तवण्णना
१०९२. फलसमाधिफलपञ्ञानन्ति अग्गफलसमाधिअग्गफलपञ्ञानम्।
७. तथसुत्तवण्णना
१०९७. अरियानन्ति बुद्धानं अरियानम्। तेनाह ‘‘न ही’’तिआदि।
८. लोकसुत्तवण्णना
१०९८. पटिविद्धत्ता देसितत्ता चाति इमिना पटिवेधञाणेन देसनाञाणेन च परिग्गहितत्ता अरियसन्तकानि होन्ति अरियस्स भगवतो सन्तकभावतो।
१०. गवम्पतिसुत्तवण्णना
११००. एकप्पटिवेधोति एकेनेव ञाणेन चतुन्नं अरियसच्चानं एकज्झं पटिवेधो।
कोटिगामवग्गवण्णना निट्ठिता।
४. सीसपावनवग्गो
३. दण्डसुत्तवण्णना
११०१. पुनप्पुनं वट्टस्मिंयेव निब्बत्तन्ति अदिट्ठत्ता चतुन्नं अरियसच्चानम्।
५. सत्तिसतसुत्तवण्णना
११०५. भवेय्य चेति दुक्खदोमनस्सानि अज्झुपेक्खित्वा सहितेहि तेहि सच्चाभिसमयो भवेय्याति एवं परिकप्पना न कातब्बाति।
९. इन्दखीलसुत्तवण्णना
११०९. अज्झासयन्ति सस्सतादिभेदं अज्झासयम्। सो हि ‘‘इदमेव सच्चं मोघमञ्ञ’’न्ति गाहस्स मुखभूतत्ता मुखन्ति अधिप्पेतो। तञ्च अपरे अदिट्ठसच्चा ओलोकेन्ति, दिट्ठसच्चा पन नेव ओलोकेन्ति।
१०. वादत्थिकसुत्तवण्णना
१११०. कुक्कुको पमाणमज्झिमस्स पुरिसस्स हत्थोति अत्थो। कुक्कूति तस्सेव नामम्।
सीसपावनवग्गवण्णना निट्ठिता।
५. पपातवग्गो
१. लोकचिन्तासुत्तवण्णना
११११. लोकचिन्तन्ति लोकसन्निवेसपटिसंयुत्तवीमंसाव। ‘‘लोकचित्त’’न्तिपि पाठो, तंतंलोकपरियापन्नं चित्तन्ति अत्थो। नाळिकेरादयोति आदि-सद्देन अवुत्तानं ओसधितिणवनप्पतिआदीनं सङ्गहो। एवरूपन्ति एदिसं अञ्ञम्पि तंतंलोकचित्तम्।
विगतचित्तोति अत्तत्थपरत्थतो अपगतवितक्को अद्दस एवं अधिट्ठहिंसूति सम्बन्धो। सम्बरिमायन्ति सम्बरेन असुरिन्देन उप्पादितं असुरमायं, यं ‘‘इन्दजाल’’न्तिपि वुच्चति इन्दस्स मोहनत्थं उप्पादितत्ता। सम्परिवत्तेत्वाति परिधावेत्वा। यथा नेति ने असुरे यथा सो पुरिसो पस्सति, एवं अधिट्ठहिंसु। कस्मा पनेते एवं अधिट्ठहिंसूति? तं पुरिसं तत्थ तथानिसिन्नं दिस्वा ‘‘अयञ्च देवो’’ति आसङ्कन्ता तथा अधिट्ठहित्वा भिसमुळालछिद्देहि पविसित्वा अत्तनो असुरभवनं गता। तेनाह भगवा – ‘‘देवानंयेव मोहयमाना’’ति।
२-३. पपातसुत्तादिवण्णना
१११२-३. मरियादपासाणोति गिज्झकूटपब्बतस्स मरियादपाकारसदिसो महन्तो पासाणो। अनिट्ठरूपन्ति एत्थ रूप-सद्दो सभावत्थो ‘‘पियरूपे सातरूपे’’तिआदीसु (म॰ नि॰ १.४०८-४०९) वियाति आह – ‘‘अनिट्ठसभाव’’न्ति।
५. वालसुत्तवण्णना
१११५. उपासनन्ति आचरियउपासनं, आचरियं अन्तेवासिना वा दिवसे दिवसे सिक्खनवसेन उपासितब्बतो उपासनन्ति लद्धनामं कण्डखिपनसिप्पम्। कण्डं अतिक्कमन्तेति सरं खिपन्ते। पोङ्खानुपोङ्खन्ति पोङ्खसद्दत्थं पाकटं कत्वा दस्सेतुं ‘‘एकं कण्डं खिपित्वा’’तिआदि वुत्तम्। अपरं अनुपोङ्खन्ति एत्थ अपरन्ति ततियकण्डम्। अनुपोङ्खं नाम इदन्ति दस्सेतुं ‘‘अनुपोङ्खं नाम दुतियस्स पोङ्ख’’न्ति वुत्तम्। तञ्हि ततियेन सरेन विज्झीयति। पुन अपरं तस्स पोङ्खन्ति इदं पन अपरापरं अविरज्झनं दस्सेतुं वुत्तम्। दुरभिसम्भवतरन्ति अभिभवितुं असक्कुणेय्यतरम्। वालन्ति केसम्। सत्तधा भिन्दित्वाति सत्तक्खत्तुं विफालेत्वा। तस्स एकं भेदन्ति तस्स केसस्स एकं अंसुसङ्खातं भेदं गहेत्वा। वातिङ्गणमज्झे बन्धित्वाति वातिङ्गणफलस्स मज्झट्ठाने बन्धित्वा। अपरं भेदन्ति अपरं केसस्स अंसुसङ्खातं भेदम्। अग्गकोटियं बन्धित्वाति यथा तस्स वालभेदस्स ऊकामत्तं लिखामत्तं वा कण्डस्स अग्गकोटिं अधिकं हुत्वा तिट्ठति, एवं बन्धित्वा। उसभमत्तेति वीसतियट्ठिमत्ते ठाने ठितो। कण्डबद्धाय कोटियाति कण्डबद्धाय वालस्स कोटिया वातिङ्गणबन्धनवालस्स कोटिं पटिविज्झेय्य।
८. दुतियछिग्गळयुगसुत्तवण्णना
१११८. अधिच्चुप्पत्तिकन्ति यदिच्छावसेन उप्पज्जनकम्। छिग्गळेनाति छिग्गळपदेसेन। छिग्गळुपरीति हेट्ठिमयुगस्स छिग्गळपदेसस्स उपरि। आरुळ्हस्स छिग्गळेनाति उभिन्नम्पि छिद्देन। गीवप्पवेसनं वियाति चतुन्नं युगानं छिद्दपदेसेनेव उपरूपरि ठितानं छिद्दन्तरेन काणकच्छपस्स गीवप्पवेसनं अधिच्चतरसम्भवम्। ततोपि अधिच्चतरसम्भवो मनुस्सत्तलाभो, ततो अधिच्चतमसम्भवो अरियमग्गपटिलाभोति दस्सेन्तो आह ‘‘चतुसच्चपटिवेधो अतिविय अधिच्चतरसम्भवो’’ति।
पपातवग्गवण्णना निट्ठिता।
६. अभिसमयवग्गवण्णना
११२१. अभिसमयसंयुत्ते वित्थारितोव, तस्मा तत्थ वुत्तनयेनेव तस्स अत्थो वेदितब्बो।
७. पठमआमकधञ्ञपेय्यालवग्गो
३. पञ्ञासुत्तवण्णना
११३३. लोकियम्पि विसुद्धत्थेन ‘‘अरिय’’न्ति वत्तब्बतं लभतीति ‘‘लोकियलोकुत्तरेना’’ति वुत्तम्।
४. सुरामेरयसुत्तवण्णना
११३४. पिट्ठसुराति पिट्ठेन कातब्बसुरा, तथा ओदनसुरा पूवसुरा, मज्जरसादिभूते किण्णे पक्खिपित्वा कत्तब्बा सुरा किण्णपक्खित्तसुरा। सम्भारसंयुत्ताति मूलभेसज्जसम्भारेहि संयुत्ता। पुप्फासवोति नाळिकेरपुप्फादितो अस्सवनकआसवो। मुद्दिकफलादितो अस्सवनकआसवो फलासवो। इतीतिआदिअत्थो। तेन मध्वासवगुळासवसम्भारसंयुत्ते सङ्गण्हाति। सुरासवविनिमुत्तन्ति यथावुत्तसुरासवविनिमुत्तम्।
१०. पचायिकसुत्तवण्णना
११४०. नीचवुत्तिनोति कुले जेट्ठानं महापितुचूळपितुजेट्ठभातिकादीनं अभिवादनपच्चुट्ठानअञ्जलिकम्मसामीचिकम्मादिवसेन नीचवुत्तिनो।
८. दुतियआमकधञ्ञपेय्यालवग्गो
८. बीजगामसुत्तवण्णना
११४८. ‘‘मूलबीज’’न्तिआदीसु मूलमेव बीजन्ति मूलबीजं, मूलबीजं एतस्सातिपि मूलबीजम्। तत्थ पुरिमेन बीजगामो वुत्तो ‘‘बीजानं समूहो’’ति कत्वा, दुतियेन भूतगामो। दुविधोपेसो सामञ्ञनिद्देसेन, ‘‘मूलबीजञ्च मूलबीजञ्च मूलबीज’’न्ति एकसेसनयेन वा बीजत्थो वेदितब्बो। एस नयो सेसेसुपि। फळुबीजन्ति पब्बबीजम्। बाहिरपच्चयन्तरसमवाये सदिसफलुप्पत्तिया विसेसकारणभावतो विरुहनसमत्थे सारफले निरुळ्हो बीज-सद्दो। तदत्थसिद्धिया मूलादीसुपि केसुचि पवत्ततीति ततो निवत्तनत्थं एकेन बीज-सद्देन विसेसेत्वा वुत्तं ‘‘बीजबीज’’न्ति ‘‘रूपरूपं, दुक्खदुक्ख’’न्ति (सं॰ नि॰ ४.३२७) च यथा। नीलतिणरुक्खादिकस्साति अल्लतिणस्स चेव अल्लरुक्खादिकस्स च। आदि-सद्देन ओसधिगच्छलतादीनं गहणम्।
९. विकालभोजनसुत्तवण्णना
११४९. अरुणुग्गमनतो पट्ठाय याव मज्झन्हिको, अयं बुद्धादिअरियानं आचिण्णसमाचिण्णो भोजनस्स कालो, तदञ्ञो विकालोति आह – ‘‘विकालभोजनाति कालातिक्कन्तभोजना’’ति।
१०. गन्धविलेपनसुत्तवण्णना
११५०. यं किञ्चि पुप्फन्ति गन्थिमं अगन्थिमं वा यं किञ्चि पुप्फजातं, तथा पिसितादिभेदं यं किञ्चि गन्धजातम्।
९. ततियआमकधञ्ञपेय्यालवग्गो
१. नच्चगीतसुत्तवण्णना
११५१. सङ्खेपतो ‘‘सब्बपापस्स अकरण’’न्तिआदिनयप्पवत्तं (दी॰नि॰ २.९०; ध॰प॰ १८३) भगवतो सासनं अच्चन्तछन्दरागपवत्तितो नच्चादीनं दस्सनं न अनुलोमेतीति आह ‘‘सासनस्स अननुलोमत्ता’’ति। अत्तना परेहि च पयोजियमानं पयोजापियमानञ्च एतेनेव नच्च-सद्देन गहितं, तथा गीतवादितसद्देहि चाति आह – ‘‘नच्चननच्चापनादिवसेना’’ति। आदि-सद्देन गायन-गायापन-वादन-वादापनादीनि सङ्गण्हाति। दस्सनेन चेत्थ सवनम्पि सङ्गहितं विरूपेकसेसनयेन। यथासकं विसयस्स आलोचनसभावताय वा पञ्चन्नं विञ्ञाणानं सवनकिरियायपि दस्सनसङ्खेपसब्भावतो ‘‘दस्सना’’इच्चेव वुत्तम्। अविसूकभूतस्स गीतस्स सवनं कदाचि वट्टतीति आह – ‘‘विसूकभूता दस्सना चा’’ति। तथा हि वुत्तं परमत्थजोतिकाय खुद्दकअट्ठकथाय (खु॰ पा॰ अट्ठ॰ २.पच्छिमपञ्चसिक्खापदवण्णना) – ‘‘धम्मूपसंहितं गीतं वट्टति, गीतूपसंहितो धम्मो न वट्टती’’ति।
२. उच्चासयनसुत्तवण्णना
११५२. उच्चाति उच्च-सद्देन समानत्थं एकं सद्दन्तरम्। सेति एत्थाति सयनं, उच्चासयनं महासयनञ्च समणसारुप्परहितं पटिक्खित्तन्ति आह – ‘‘पमाणातिक्कन्तं अकप्पियत्थरण’’न्ति। आसन्दादिआसनञ्चेत्थ सयनेनेव सङ्गहितम्। यस्मा पन आधारे पटिक्खित्ते तदाधारकिरिया पटिक्खित्ताव होति, तस्मा ‘‘उच्चासयनमहासयना’’इच्चेव वुत्तम्। अत्थतो पन तदुपभोगभूतनिसज्जानिपज्जनेहि विरति दस्सिताति दट्ठब्बम्। अथ वा उच्चासयनमहासयनञ्च उच्चासयनमहासयनञ्चाति उच्चासयनमहासयनन्ति एतस्मिं अत्थे एकसेसनयेन अयं निद्देसो कतो यथा – ‘‘नामरूपपच्चया सळायतन’’न्ति (उदा॰ १)। आसनकिरियापुब्बकत्ता वा सयनकिरियाय सयनग्गहणेनेव आसनम्पि गहितन्ति दट्ठब्बम्।
३. जातरूपसुत्तवण्णना
११५३. अञ्ञेपि उग्गहापने उपनिक्खित्तसादियने च पटिग्गहणत्थो लब्भतीति आह – ‘‘न उग्गण्हापेन्ति, न उपनिक्खित्तं सादियन्ती’’ति। अथ वा तिविधं पटिग्गहणं कायेन वाचाय मनसाति। तत्थ कायेन पटिग्गहणं उग्गहणं, वाचाय पटिग्गहणं उग्गहापणं, मनसा पटिग्गहणं सादियनम्। तिविधम्पि पटिग्गहणं सामञ्ञनिद्देसेन, एकसेसनयेन वा गहेत्वा ‘‘पटिग्गहणा’’ति वुत्तन्ति आह – ‘‘नेव नं उग्गण्हन्ती’’तिआदि। एस नयो ‘‘आमकधञ्ञपटिग्गहणा’’तिआदीसुपि।
४. आमकधञ्ञसुत्तवण्णना
११५४. नीवारादिउपधञ्ञस्स सालिआदिमूलधञ्ञन्तोगधत्ता वुत्तं ‘‘सत्तविधस्सा’’ति।
५. आमकमंससुत्तवण्णना
११५५. ‘‘अनुजानामि, भिक्खवे, पञ्च वसानि भेसज्जानि – अच्छवसं, मच्छवसं, सुसुकावसं, सूकरवसं, गद्रभवस’’न्ति (महाव॰ २६२; पारा॰ अट्ठ॰ ६२३) वुत्तत्ता इदं उद्दिस्स अनुञ्ञातं नाम। तस्स पन ‘‘काले पटिग्गहित’’न्ति (महाव॰ २६२) वुत्तत्ता पटिग्गहणं वट्टतीति आह – ‘‘अञ्ञत्र उद्दिस्स अनुञ्ञाता’’ति। विनयवसेन उपपरिक्खितब्बो, तस्मा समन्तपासादिकाय विनयट्ठकथाय वुत्तनयेनेत्थ विनिच्छयो वेदितब्बो।
१०. चतुत्थआमकधञ्ञपेय्यालवग्गो
२-३. कयविक्कयसुत्तादिवण्णना
११६२-६३. कस्सचि भण्डस्स गहणं कयो, दानं विक्कयो। तत्थ तत्थाति गामन्तरे सन्तिके च गमनं दूतकम्मन्ति वुच्चतीति योजना। पहिणगमनं खुद्दकगमनम्।
४. तुलाकूटसुत्तवण्णना
११६४. रूपकूटं सरूपेन सदिसेन छलवोहारो। अङ्गकूटं अत्तनो हत्थादिना अङ्गानं छलकरणम्। गहणकूटं मानेसु गहणवसेन। पटिच्छन्नकूटं अयचुण्णादिना पटिच्छन्नेन छलकरणम्। महतिया तुलाय। पच्छाभागेति तुलाय पच्छिमभागे। हत्थेनाति हत्थपदेसेन। अक्कमतीति उट्ठातुं अदेन्तो गण्हाति। ददन्तो पुब्बभागेति परेसं ददन्तो पुब्बभागे हत्थेन तुलं अक्कमति। तन्ति अयचुण्णम्।
लोहपातियोति तम्बलोहपातियो। सुवण्णवण्णा करोन्तीति असनिखादसुवण्णकनकलिम्पिता सुवण्णवण्णा करोन्ति। मानभाजनस्स हदयभूतस्स अब्भन्तरस्स भिन्नं हदयभेदो। निमियमानस्स तिलतण्डुलादिकस्स सिखाय अग्गकोटिया भिन्नं सिखाभेदो। खेत्तादीनं मिननरज्जुया अञ्ञथाकरणं रज्जुभेदो। रज्जुगहणेनेव चेत्थ दण्डकस्स गहणं कतमेवाति दट्ठब्बम्।
६-११. छेदनसुत्तादिवण्णना
११६६-७१. वधोति मुट्ठिप्पहारकसाताळनादीहि हिंसनं, विहेठनन्ति अत्थो। विहेठनत्थोपि हि वध-सद्दो दिस्सति ‘‘अत्थानं वधित्वा वधित्वा रोदेय्या’’तिआदीसु। अट्ठकथायं पन ‘‘मारण’’न्ति वुत्तं, तं पन पोथनं सन्धायाति सक्का विञ्ञातुं मारणसद्दस्स विहिंसनेपि दिस्सनतो। सेसं सुविञ्ञेय्यमेव।
आमकधञ्ञपेय्यालवग्गवण्णना निट्ठिता।
सारत्थप्पकासिनिया संयुत्तनिकाय-अट्ठकथाय
महावग्गवण्णनाय लीनत्थप्पकासना निट्ठिता।
निगमनकथावण्णना
सकलरूपारूपसम्मसने सण्हसुखुमविसयञाणताय विपस्सनाचारनिपुणबुद्धीनं सुसंयतकायवचीसमाचारताय समथविपस्सनासु सम्मदेव यतनतो च यतीनं भिक्खूनं खन्धायतनधातुसच्चिन्द्रियपटिच्चसमुप्पादभेदे परमत्थधम्मे नानानयेहि ञाणविभागस्स सन्निस्सयेन बहुकारस्स संयुत्तागमवरस्स अत्थसंवण्णनं कातुं सारत्थप्पकासनतो एव निपुणा या मया अट्ठकथा आरद्धाति सम्बन्धो। सविसेसं पञ्ञावहगुणत्ता एव हिस्स गन्थारम्भे आदितोपि ‘‘पञ्ञापभेदजननस्सा’’ति वुत्तम्। महाअट्ठकथाय सारन्ति संयुत्तमहाअट्ठकथाय सारम्। एकूनसट्ठिमत्तोति थोकं ऊनभावतो मत्त-सद्दग्गहणम्।
मूलट्ठकथाय सारन्ति पुब्बे वुत्तसंयुत्तमहाअट्ठकथाय सारमेव पुन निगमनवसेन वुत्तन्ति। अथ वा मूलट्ठकथाय सारन्ति पोराणट्ठकथासु अत्थसारम्। तेन एतं दस्सेति ‘‘संयुत्तमहाअट्ठकथाय अत्थसारं आदाय इमं सारत्थप्पकासिनिं करोन्तेन सेसमहानिकायानम्पि मूलट्ठकथासु इध वियोगक्खमं अत्थसारं आदाय अकासि’’न्ति। ‘‘महाविहाराधिवासीन’’न्ति च इदं पुरिमपच्छिमपदेहि सद्धिं सम्बन्धितब्बं ‘‘महाविहाराधिवासीनं समयं पकासयन्तिं महाविहाराधिवासीनं मूलट्ठकथाय सारं आदाया’’ति च। तेन पुञ्ञेन। होतु सब्बो सुखी लोकोति कामावचरादिविभागो सब्बो सत्तलोको यथारहं बोधित्तयाधिगमवसेन सम्पयुत्तेन निब्बानसुखेन सुखितो होतूति सदेवकस्स लोकस्स अच्चन्तं सुखाधिगमाय अत्तनो पुञ्ञं परिणामेति।
एत्तावता सारत्थप्पकासिनिया
संयुत्तनिकाय-अट्ठकथाय लीनत्थप्पकासना निट्ठिता।
संयुत्तटीका समत्ता।