११. सोतापत्तिसंयुत्तम्
१. वेळुद्वारवग्गो
१. चक्कवत्तिराजसुत्तवण्णना
९९७. अनुग्गहगरहणेसु निपातोति अनुग्गण्हनगरहत्थजोतको निपातो। किमेत्थ अनुग्गण्हाति, किं वा गरहतीति आह ‘‘चतुन्न’’न्तिआदि। तत्थ अनुग्गण्हन्तो अनुच्छविकं कत्वा गण्हन्तो। गरहन्तो निन्दन्तो। इस्सरसीलो इस्सरो, तस्स भावो इस्सरियं, पभुता। अधीनं पति अधिपति, तस्स भावो आधिपच्चं, सामिभावोति आह – ‘‘इस्सरियाधिपच्च’’न्तिआदि। अनन्तकानीति अन्तरहितानि।
अवेच्चप्पसादेनाति वत्थुत्तयस्स गुणे याथावतो अवेच्च पविसित्वा पसादो। सो पन केनचि चलनरहितोति आह ‘‘अचलप्पसादेना’’ति। मग्गेनाति अरियमग्गेन। आगतप्पसादो तस्स अधिगमेन लद्धप्पसादो। अपुब्बं अचरिमन्ति एकज्झम्। अरियसावकानञ्हि अरियमग्गो उप्पज्जन्तोव तीसु वत्थूसु अवेच्चप्पसादं आवहन्तो एव उप्पज्जति। तेसन्ति विसयभूतानं तिण्णं वत्थूनं वसेन तिधा वुत्तो। यस्मा च अत्थतो एको, तस्माव निन्नानाकरणो होति पवत्तट्ठानभेदे सतिपि। अरियसावकस्स हीतिआदिना नयेन तमत्थं विवरति। पसादो ओकप्पना। पेमं भत्ति। गारवं गरुकरणम्। महन्तं उळारम्। एतं विभागेन नत्थि सब्बत्थ समानत्ता।
एवन्ति भवन्तरेपि अकोपनीयताय। सदिसवसेनाति अञ्ञेहि अखण्डादीहि सदिसवसेन। तेनाह ‘‘मुखवट्टि यञ्हि छिन्ने’’तिआदि। खण्डा एतिस्सा अत्थीति खण्डा। एस नयो सेसेसुपि। पातिमोक्खे आगतानुक्कमेन सीलस्स आदिमज्झविभागो वेदितब्बो। द्विन्नं वा तिण्णं वाति सीलकोट्ठासानम्। एकन्तरं भिन्नन्ति अभिन्नेन एकन्तरं हुत्वा भिन्नम्। तेसं खण्डादीनम्। ‘‘भुजिस्सेही’’ति उत्तरपदलोपेन निद्देसोति आह ‘‘भुजिस्सभावकरेही’’ति। इदं वीतिक्कन्तन्ति इदम्पि सीलं वीतिक्कन्तम्। ‘‘अयं सीलस्स वीतिक्कमो’’ति एवं परामसितुं असक्कुणेय्येहि।
२. ब्रह्मचरियोगधसुत्तवण्णना
९९८. येसन्ति अनियमतो सद्धादीनमाधारभूतपुग्गलदस्सनम्। बुद्धे पसादो गहितो। सो हि इतरेहि पठमं गहेतब्बोति। अरियकन्तानि सीलानि गहितानि सोतापन्नस्स सीलानं अधिप्पेतत्ता। सङ्घे पसादो गहितो धम्मप्पसादस्स अनन्तरं वुच्चमानत्ता। धम्मे पसादो गहितो अवेच्चप्पसादभावतो। सोतं अरियमग्गं आदितो पत्ति सोतापत्ति, तस्सा अङ्गानि सोतापत्तियङ्गानि। पच्चेन्तीति पजायन्ति अधिगच्छन्ति। तेनाह ‘‘पापुणन्ती’’ति। ब्रह्मचरियन्ति मग्गब्रह्मचरियम्। कतरपसादो वत्तमानोति अधिप्पायो। मग्गप्पसादोति मग्गसम्पयुत्तो पसादो। आगतमग्गस्साति अधिगतमग्गस्स। मिस्सकप्पसादो एसोति तस्मा उभोपि थेरा पण्डिता बहुस्सुता।
३. दीघावुउपासकसुत्तवण्णना
९९९. यदग्गेन तस्मिं उपासके यथावुत्तानि सोतापत्तियङ्गानि संविज्जन्ति, तदग्गेन सो तेसु वत्तिस्सतीति आह ‘‘चतूसु सोतापत्तियङ्गेसु सन्दिस्ससी’’ति। विज्जं भजन्तीति विज्जाभागिया, तेसु कोट्ठासेसु परियापन्नाति वुत्तं ‘‘विज्जाभागियेति विज्जाकोट्ठासिके’’ति।
४-५. पठमसारिपुत्तसुत्तादिवण्णना
१०००-१००१. ‘‘सोतापत्ती’’ति पठममग्गो अधिप्पेतो, तस्स अधिगमूपायो सोतापत्तियङ्गम्। तेनाह ‘‘सोतापत्तिया पुब्बभागपटिलाभङ्ग’’न्ति। सोतापत्तिअत्थायाति सोतापत्तिमग्गत्थाय। अङ्गन्ति कारणम्। इतरे रतनत्तयप्पसादादयो। पुब्बभागियाय सोतापत्तिया अङ्गं कारणन्ति।
६. थपतिसुत्तवण्णना
१००२. (वितानं कायानं कालनकाय, कारणस्स उपगतानं सातपरिया सिज्झति। तत्थ कायपरिपज्झायमुखेन तन्तिं ठपेसि भगवा। न हि पस्सथ नमत्थेहि करणे निरत्थको पिति वत्तति। ‘‘नियतत्ता’’ति वुत्तम्। तमेव नियमं ‘‘मज्झिमपदेसेयेवा’’ति अवधारणेन विभावेति । महामण्डलचारिकं चरन्तोपि मज्झिमपदेसस्स अन्तन्तेनेव चरति। तत्थ च विनेय्यजनस्स समोसरणता मत्तपनवाचमहत्थसुपनन्ति।) [एत्थन्तरे पाठो असुद्धो दुस्सोधनीयो च, सुद्धपाठो गवेसितब्बो।] अरुणुट्ठापनम्पि तत्थेव होति। पच्चन्तपदेसे पन दूरे विनेय्यजना होन्ति, तत्थ गन्त्वा मग्गफलेसु पतिट्ठापेत्वा ततो पच्चागन्त्वा मज्झिमपदेसे एव वासं उपगच्छति, तत्थ मनुस्सेहि कतानं कारानं महप्फलभावनियमनत्थन्ति दट्ठब्बम्। ‘‘आसन्ने नो भगवा’’ति इदं निदस्सनमत्तन्ति दस्सेन्तो ‘‘न केवल’’न्ति आदिमाह।
सकिञ्चनसपलिबोधनट्ठेनाति एत्थ किञ्चनं पलिबोधो असमापितकिच्चता, तदुभयस्स अत्थिभावेनाति अत्थो। महावासेति महागेहे।
द्वेपि जनाति इसिदत्तपुराणा। सितं नाम मन्दहसितम्। हसितं नाम विस्सट्ठहसितम्। मुत्तचागोतिआदीसु यं वत्तब्बं, तं विसुद्धिमग्गटीकायं (विसुद्धि॰ महाटी॰ १.१६०) वुत्तनयेन वेदितब्बम्। संविभागेति परस्स दानवसेन संविभजने। अकतविभागन्ति देय्यधम्मवसेन न कतविभागम्। पुग्गलवसेन पन ‘‘सीलवन्तेही’’ति वुत्तत्ता कतविभागमेव महप्फलताकरणेन। तेनाह ‘‘सब्बं दातब्बमेव हुत्वा ठित’’न्ति।
(एत्थन्तरे पाठो असुद्धो दुस्सोधनीयो च, सुद्धपाठो गवेसितब्बो।)
७. वेळुद्वारेय्यसुत्तवण्णना
१००३. पवेणिआगतस्साति अनेकपुरिसयुगवसेन परम्परागतस्स। अत्तनि उपनेतब्बन्ति अत्तनि नेत्वा परस्मिं उपनेतब्बम्। तेनाह ‘‘यो खो म्यायं धम्मो अप्पियो अमनापो, परस्सपेसो धम्मो अप्पियो अमनापो’’तिआदि। अमन्तभासेनाति सम्फस्स सम्फप्पलापस्स अमन्ताय मन्तारहितभासनेन।
८-९. पठमगिञ्जकावसथसुत्तादिवण्णना
१००४-५. द्वे गामा द्विन्नं ञातीनं गामाति कत्वा। ञातिकेति एवंलद्धनामे एकस्मिं गामके। गिञ्जकावसथेति गिञ्जका वुच्चन्ति इट्ठका, गिञ्जकाहि एव कतो आवसथो, तस्मिम्। सो किर आवासो यथा सुधाहि परिकम्मेन पयोजनं नत्थि, एवं इट्ठकाहि एव चिनित्वा कतो। तेन वुत्तं ‘‘इट्ठकामये आवसथे’’ति। तुलाथम्भद्वारबन्धकवाटफलकानि पन दारुमया एव। ओरं वुच्चति कामधातु, पच्चयभावेन तं ओरं भजन्तीति ओरम्भागियानि, ओरम्भागस्स वा हितानि ओरम्भागियानि। तेनाह ‘‘हेट्ठाभागियान’’न्तिआदि। तीहि मग्गेहीति हेट्ठिमेहि तीहि मग्गेहि। तेहि पहातब्बताय हि तेसं सञ्ञोजनानं ओरम्भागियता, ओरं भञ्जियानि वा ओरम्भागियानि वुत्तानि निरुत्तिनयेन। इदानि ब्यतिरेकमुखेन नेसं ओरम्भागियभावं विभावेतुं ‘‘तत्था’’तिआदि वुत्तम्। विक्खम्भितानि समत्थताविघातेन पुथुज्जनानं, समुच्छिन्नानि सब्बसो अभावेन अरियानं रूपारूपभवूपपत्तिया विबन्धनाय न होन्तीति वुत्तं ‘‘अविक्खम्भितानि मग्गेन वा असमुच्छिन्नानी’’ति। निब्बत्तिवसेनाति पटिसन्धिग्गहणवसेन गन्तुं न देन्ति। महग्गतभवगामिकम्मायूहनस्स विबन्धनतो सक्कायदिट्ठिआदीनि तीणि सञ्ञोजनानि कामच्छन्दब्यापादा विय महग्गतभवूपपत्तिया विसेसपच्चयत्ता तत्थ महग्गतभवे निब्बत्तम्पि तन्निब्बत्तिहेतुकम्मपरिक्खये कामभवूपपत्तिपच्चयताय महग्गतभवतो आनेत्वा इधेव कामभवे एव निब्बत्तापेन्ति। तस्मा सब्बानिपि पञ्चपि संयोजनानि ओरम्भागियानेव। पटिसन्धिवसेन अनागमनसभावोति पटिसन्धिग्गहणवसेन तस्मा लोका इध न आगमनसभावो। बुद्धदस्सन-थेरदस्सन-धम्मस्सवनानं पन अत्थाय अस्स आगमनं अनिवारितम्।
कदाचि उप्पत्तिया विरळाकारता, परियुट्ठानमन्दताय अबहलताति द्वेधापि तनुभावो। अभिण्हन्ति बहुसो। बहलबहलाति तिब्बतिब्बा। यत्थ उप्पज्जन्ति, तं सन्तानं मद्दन्ता फरन्ता साधेन्ता अन्धकारं करोन्ता उप्पज्जन्ति, द्वीहि पन मग्गेहि पहीनत्ता तनुकतनुका मन्दमन्दा उप्पज्जन्ति। पुत्तधीतरो होन्तीति इदं अकारणम्। तथा हि अङ्गपच्चङ्गपरामसनमत्तेनपि ते होन्ति। इदन्ति ‘‘रागदोसमोहानं तनुत्ता’’ति इदं वचनम्। भवतनुकवसेनाति अप्पकभववसेन। तन्ति महासीवत्थेरस्स वचनं पटिक्खित्तन्ति सम्बन्धो। ये भवा अरियानं लब्भन्ति, ते परिपुण्णलक्खणभवा एव। ये न लब्भन्ति, तत्थ कीदिसं तं भवतनुकम्। तस्मा उभयथापि भवतनुकस्स असम्भवो एवाति दस्सेतुं ‘‘सोतापन्नस्सा’’तिआदि वुत्तम्। अट्ठमे भवे भवतनुकं नत्थि अट्ठमस्सेव भवस्स सब्बस्सेव अभावतो। सेसेसुपि एसेव नयो।
कामावचरलोकं सन्धाय वुत्तं इतरस्स लोकस्स वसेन तथा वत्तुं असक्कुणेय्यत्ता। यो हि सकदागामी देवमनुस्सलोकेसु वोमिस्सकवसेन निब्बत्तति, सोपि कामभववसेनेव परिच्छिन्दितब्बो। भगवता च कामलोके ठत्वा – ‘‘सकिदेव इमं लोकं आगन्त्वा’’ति वुत्तम्। इमं लोकं आगन्त्वाति च इमिना पञ्चसु सकदागामीसु चत्तारो वज्जेत्वा एकोव गहितो। एकच्चो हि इध सकदागामिफलं पत्वा इधेव परिनिब्बायति, एकच्चो इध पत्वा देवलोके परिनिब्बायति, एकच्चो देवलोके पत्वा तत्थेव परिनिब्बायति, एकच्चो देवलोके पत्वा इधूपपज्जित्वा परिनिब्बायति, इमे चत्तारो इध न लब्भन्ति। यो पन इध पत्वा देवलोके यावतायुकं वसित्वा पुन इधूपपज्जित्वा परिनिब्बायति, अयमिध अधिप्पेतो। अट्ठकथायं पन ‘‘इमं लोकन्ति कामभवो अधिप्पेतो’’ति इममत्थं विभावेतुं ‘‘सचे ही’’तिआदिना अञ्ञंयेव चतुक्कं दस्सितम्।
चतूसु…पे॰… सभावोति अत्थो अपायगमनीयानं पापधम्मानं सब्बसो पहीनत्ता। धम्मनियामेनाति मग्गधम्मनियामेन नियतो उपरिमग्गाधिगमस्स अवस्संभाविभावतो। तेनाह ‘‘सम्बोधिपरायणो’’ति। तेसं तेसं ञाणगतिन्ति तेसं तेसं सत्तानं ‘‘असुको सोतापन्नो, असुको सकदागामी’’तिआदिना तंतंञाणाधिगमनं ञाणूपपत्तिम्। ञाणाभिसम्परायन्ति ततो परम्पि – ‘‘नियतो सम्बोधिपरायणो सकिदेव इमं लोकं आगन्त्वा दुक्खस्सन्तं करिस्सती’’तिआदिना ञाणसहितं उपपत्तिपच्चयभवम्। ओलोकेन्तस्स ञाणचक्खुना अपेक्खन्तस्स। केवलं कायकिलमथोव, न तेन काचि परेसं अत्थसिद्धीति अधिप्पायो। चित्तविहेसा चित्तखेदो, सा किलेसूपसंहितत्ता बुद्धानं नत्थि।
आदिस्सति आलोकीयति अत्ता एतेनाति आदासं, धम्मभूतं आदासं धम्मादासं, अरियमग्गञाणस्सेतं अधिवचनम्। तेन हि अरियसावको चतूसु अरियसच्चेसु विद्धस्तसम्मोहत्ता अत्तानं याथावतो ञत्वा याथावतो ब्याकरेय्य, तप्पकासनतो पन धम्मपरियायस्स सुत्तस्स धम्मादासता वेदितब्बाति। येन धम्मादासेनाति इध पन मग्गधम्ममेव वदति। सेसं उत्तानत्थत्ता सुविञ्ञेय्यमेवाति।
वेळुद्वारवग्गवण्णना निट्ठिता।
२. राजकारामवग्गो
१. सहस्सभिक्खुनिसङ्घसुत्तवण्णना
१००७. धम्मिकत्ता देसवासीहि अनुकम्पितो राजाति राजको, तस्स आरामो राजकारामो, तस्मिम्। भूमिसीसं सेट्ठप्पदेसो, यत्थ वसन्तो लाभग्गयसग्गप्पत्तो होतीति तेसं अधिप्पायो।
वारापेहीति पटिसेधेहि। युज्झापेतुन्ति कलहं कारापेतुम्। पुन आगच्छन्ताति अपरस्मिं संवच्छरे आगच्छन्ता। उब्बट्टेत्वाति महती वीचियो उब्बट्टेत्वा। यथा तस्स सकलमेव रट्ठं एकोदकीभूतं होति, एवं कत्वा समुद्दमेव जातम्। तेन वुत्तं ‘‘समुद्दमेव अकंसू’’ति।
इसीनमन्तरं कत्वाति इसीनं कारणं कत्वा, इसीनं हेतूति अत्थो, इसीनं वा अन्तरभेदं कत्वा। तथा लोके कोलाहलस्स पत्थटतं विभावेन्तो भगवा ‘‘मे सुत’’न्ति आह पच्चक्खतो जानम्पि। उच्छिन्नोति कुलच्छेदेन उच्छिन्नो। न केवलं सयमेव, अथ खो सह रट्ठेहि। विभवन्ति विनासं उपगतो।
तं सन्धायेतं वुत्तन्ति तं यथावुत्तं पसेनदिना कोसलराजेन कारितं विहारं सन्धाय एतं ‘‘राजकारामे’’ति वुत्तम्।
२-३. ब्राह्मणसुत्तादिवण्णना
१००८-९. उदयगामिनिन्ति आरम्भतो पट्ठाय सम्पत्तिआवहम्।
४. दुग्गतिभयसुत्तवण्णना
१०१०. दुट्ठा गति निप्फत्ति दुग्गति, दुग्गतभावो दालिद्दियं, तदेव भयं, तं सब्बं अनवसेसं वा दुग्गतिभयं दलिद्दभयम्। सम्मदेव अतिक्कन्तोति समतिक्कन्तो।
६. पठममित्तामच्चसुत्तवण्णना
१०१२. वोहारमित्ताति तंतंदानग्गहणवसेन वोहारका मित्ता। आमन्तनपटिमन्तनइरियापथादीसुपीति आलापसल्लापगमननिसज्जादिअत्थसंविधानादीसु । एकतो पवत्तकिच्चाति सह पवत्तकत्तब्बा। अमा सह भवन्तीति अमच्चा। ‘‘अम्हाकं इमे’’ति ञायन्तीति ञाती, आवाहविवाहसम्बद्धा। तेनाह ‘‘सस्सुससुरपक्खिका’’ति। योनिसम्बन्धा वा सालोहिता। तेनाह ‘‘भातिभगिनिमातुलादयो’’ति।
७. दुतियमित्तामच्चसुत्तवण्णना
१०१३. किस्मिञ्चि कस्सचि च तथा तथा उप्पन्नस्स पसादस्स अञ्ञथाभावो पसादञ्ञथत्तम्। भूतसङ्घातस्स घनआदिकस्स अञ्ञथाभावो भावञ्ञथत्तम्। निरयादिगतिअन्तरउपपत्ति गतिअञ्ञथत्तम्। सभावधम्मानं कक्खळफुसनादिलक्खणस्स अञ्ञथाभावो लक्खणञ्ञथत्तम्। ‘‘ठितस्स अञ्ञथत्तं पञ्ञायती’’ति एवं वुत्तं अञ्ञथत्तं विपरिणामञ्ञथत्तम्। लक्खणञ्ञथत्तं न लब्भति। तेनाह ‘‘लक्खणं पन न विगच्छती’’ति, सेसं लब्भतीति। पथवीधातुयाति ससम्भारपथवीधातुया। आपोधातुयाति एत्थापि एसेव नयो। पुरिमभावोति घनकठिनभावो। भावञ्ञथत्तं रसञ्ञथत्तसभावो। गतिअञ्ञथत्तं उग्गतूपपत्ति। तेनाह ‘‘तञ्हि अरियसावकस्स नत्थी’’ति। पसादञ्ञथत्तम्पि नत्थियेव अरियसावकस्स।
राजकारामवग्गवण्णना निट्ठिता।
३. सरणानिवग्गो
१-२. पठममहानामसुत्तादिवण्णना
१०१७-१८. समिद्धन्ति सम्पुण्णम्। सुपुप्फितन्ति उपसोभितताय सुपुप्फितसदिसत्ता। ब्यूहा नाम येहि एव पविसन्ति, तेहि एव निक्खमन्ति। तेनाह ‘‘ब्यूहा वुच्चन्ति अविनिब्बिद्धरच्छायो’’ति। उद्धतचारिनाति यट्ठन्तरा।
३. गोधसक्कसुत्तवण्णना
१०१९. तीहीति रतनत्तये उप्पन्नेहि तीहि पसादधम्मेहि। चतूहीति तेहि एव सद्धिं सीलेन। कोचिदेवातिआदि परिकप्पवसेन वुत्तं भगवति अत्तनो सद्धाय उळारतमभावदस्सनत्थम्। तेनाह ‘‘भगवतो सब्बञ्ञुताया’’तिआदि। धम्मो समुप्पादोति विवादधम्मउप्पत्तिहेतु। तदेव हि सन्धायाह ‘‘किञ्चिदेव कारण’’न्ति। कारणन्ति नानाकारणम्। कल्याणकुसलविमुत्तन्ति अकल्याणं अकुसलं, तदिदं यथावुत्तअप्पसादनेन अपनीतअत्थदस्सनत्थम्। अस्साति महानामसक्कस्स। अनवज्जनदोसो एसोति चतूसु धम्मेसु एकेनपि समन्नागतो सोतापन्नो होतीति अनुजानित्वा चतूहिपि समन्नागतेन आचिक्खितब्बन्ति याथावतो अनवज्जनदोसोति अत्थो।
४. पठमसरणानिसक्कसुत्तवण्णना
१०२०. पमाणेनाति एकेन पमाणेन, न सब्बसो। ओलोकनं खमन्तीति दस्सनमग्गेन चतुसच्चधम्मा पच्चत्तं पस्सितब्बा पटिविज्झितब्बा। पठममग्गक्खणे हि चतुसच्चधम्मा एकदेसतोव दिट्ठा नाम होन्ति। ‘‘परिमुच्चती’’ति पन वत्तुं वट्टति पटिविज्झनकिरियाय वत्तमानत्ता। अगन्त्वा अपायेसु अनुप्पत्तिरहत्ता। तेनाह ‘‘न गच्छती’’ति, न उप्पज्जतीति अत्थो। महासाररुक्खे दस्सेन्तो आह – ‘‘यो कोचि विञ्ञुजातिको मम चे गोचरं गच्छति, एकस्स आगमनं अवञ्झं अमोघ’’न्ति दस्सेतुम्।
५. दुतियसरणानिसक्कसुत्तवण्णना
१०२१. दुक्खेत्तं निरोजकं, ताय एव दुक्खेत्तताय विसमं होतीति आह ‘‘विसमखेत्त’’न्ति। लोणूपहतन्ति जातसभावेन लोणेन ऊसरेन उपहतम्। खण्डानीति खण्डितानि। तेमेत्वाति तेमितत्ता। वातातपहतानीति चिरकालं वातेन चेव आतपेन च उपहतानि आबाधितानि।
६. पठमअनाथपिण्डिकसुत्तवण्णना
१०२२. ठानन्ति ठानसो। तेनाह ‘‘खणेना’’ति। निय्यानिकन्ति पवत्तं ञाणपटिरूपकं पकतिपुरिसन्तरजाननादिमिच्छाञाणम्। तं पन अनिय्यानिकं ‘‘निय्यानिक’’न्ति पच्चवेक्खणवसेन पवत्तेय्याति आह ‘‘मिच्छापच्चवेक्खणेना’’ति। गुणवियुत्तस्स अत्तनो सकत्तनि अवट्ठानसङ्खाता विमुत्ति मिच्छाविमुत्ति।
७. दुतियअनाथपिण्डिकसुत्तवण्णना
१०२३. यथाकम्मं सम्परेतब्बतो सम्परायो, पेच्चभवो, सम्परायहेतुकं सम्परायिकं, मरणभयम्।
सरणानिवग्गवण्णना निट्ठिता।
४. पुञ्ञाभिसन्दवग्गो
१. पठमपुञ्ञाभिसन्दसुत्तवण्णना
१०२७. अविच्छेदेन निच्चप्पवत्तियमानानि पुञ्ञानि अभिसन्दनट्ठेन ‘‘पुञ्ञाभिसन्दा’’ति वुत्ता, तेन पुञ्ञनदियोति अत्थो वुत्तो। सुखस्स आहरणतो आनयनतो सुखस्साहारो।
४. पठमदेवपदसुत्तवण्णना
१०३०. देवानन्ति विसुद्धिदेवानम्। देवपदानीति तेसं पदानि देवपदानि, देवोति वा सम्मासम्बुद्धो। देवस्स ञाणेन अक्कन्तपदानीति पटिवेधञाणेन चेव देसनाञाणेन च अक्कन्तपदानि। देवा नाम जातिदेवा। तेसम्पि देवट्ठेन देवोति देवदेवो, सम्बुद्धो।
८. वस्ससुत्तवण्णना
१०३४. पारं वुच्चति निब्बानं संसारमहोघस्स परतीरभावतो। तेनाह – ‘‘तिण्णो पारङ्गतो, थले तिट्ठति ब्राह्मणो (सं॰ नि॰ ४.२३८; इतिवु॰ ६९; पु॰ प॰ १८८), ये जना पारगामिनो’’ति (ध॰ प॰ ८५) च। अथ वा पाति रक्खतीति पारं, निब्बानम्। यो पटिविज्झति, तं वट्टदुक्खतो पाति रक्खति, अच्चन्तहितेन च विमुत्तिसुखेन च रमेति, तस्मा पारन्ति वुच्चति। गच्छमाना एवाति पारं निब्बानं गच्छमाना एव। ते धम्मा आसवानं खयाय संवत्तन्ति सच्छिकिरियापहानपटिवेधानं समकालत्ता।
१०. नन्दियसक्कसुत्तवण्णना
१०३६. पविवेकत्थायाति पविवेकसुखत्थाय। पटिसल्लानत्थायाति बहिद्धा नानारम्मणतो चित्तं पटिनिवत्तेत्वा कम्मट्ठाने सम्मदेव लीनत्थाय।
पुञ्ञाभिसन्दवग्गवण्णना निट्ठिता।
५. सगाथकपुञ्ञाभिसन्दवग्गो
१. पठमअभिसन्दसुत्तवण्णना
१०३७. सङ्ख्या अत्थि हेट्ठा महापथविया, उपरि आकासेन, परितो चक्कवाळपब्बतेन, मज्झे तत्थ तत्थ ठितेहि दीपपब्बतपरियन्तेहि परिच्छिन्नत्ता। जानन्तेन योजनतो सङ्खातुं सक्काति अधिप्पायो। महासरीरमच्छ-कुम्भील-यक्ख-रक्खस-महानागदानवादीनं सविञ्ञाणकानं, बळवामुखपातालादीनं अविञ्ञाणकानं भेरवारम्मणानं वसेन बहुभेरवम्।
२. दुतियअभिसन्दसुत्तवण्णना
१०३८. सम्भेदेति सम्भेदं समोधानं गतट्ठाने। यत्थिमा महानदियो संसन्दन्ति समेन्तीति परिकप्पवचनमेतम्। तादिसासु हि महानदीसु काचि पुरत्थिमसमुद्दं पविट्ठा, काचि पच्छिमम्।
३. ततियअभिसन्दसुत्तवण्णना
१०३९. ‘‘कुसले पतिट्ठितो’’ति एत्थ यं अच्चन्तिकं कुसले पतिट्ठानम्। तं दस्सेन्तो ‘‘मग्गकुसले पतिट्ठितो’’ति आह, हेट्ठिममग्गकुसलेति अधिप्पायो। तेनाह ‘‘भावेति मग्ग’’न्ति। अरियफलंयेव धम्मसारो। किलेसा खीयन्ति एत्थाति किलेसक्खयो, निब्बानं, तस्मिं किलेसक्खये रतो।
४. पठममहद्धनसुत्तवण्णना
१०४०. अरियानं बुद्धानं धनन्तिपि अरियधनं, निब्बानन्ति केचि। अनयतोपि विसुद्धट्ठेन अरियञ्च तं धनञ्च धनायितट्ठेनाति अरियधनं, तेन अरियधनेन। तेनेव भोगेनाति अरियधनभोगेन।
सगाथकपुञ्ञाभिसन्दवग्गवण्णना निट्ठिता।
६. सप्पञ्ञवग्गो
२. वस्संवुत्थसुत्तवण्णना
१०४८. समोधानेत्वाति येहि इन्द्रियादीहि भावियमानेहि सोतापत्तिमग्गो अनुप्पत्तो, तानेव। धम्मसमानताय चेतं वुत्तम्। अञ्ञानेव हि अत्थतो तं तं मग्गं साधकानि इन्द्रियादीनि। तन्ति पवेणी कथिताति यं कञ्चि विनेय्यपुग्गलं अनपेक्खित्वा केवलं तन्तिवसेन ठिति कथिता।
३. धम्मदिन्नसुत्तवण्णना
१०४९. सत्तसु जनेसूति सत्तसु कित्तियमानेसु उपासकजनेसु। गम्भीरातिआदीसु धम्मगम्भीराति पाळिगतिया गम्भीरा, तथा च सल्लसुत्तं हेट्ठा पकासितमेव। ‘‘चेतनाहं, भिक्खवे, कम्मं वदामी’’तिआदिना (अ॰ नि॰ ६.६३; कथा॰ ५३९) आगतं चेतनासुत्तम्। तत्थ ‘‘चेतनासहजातं नानाक्खणिक’’न्तिआदिना पट्ठाने आगतनयेन, सुत्तेसु (अ॰ नि॰ ३.१०१) च ‘‘दिट्ठधम्मवेदनीय’’न्तिआदिना आगतनयेन गम्भीरभावो वेदितब्बो, निब्बानस्स चेव अरियमग्गस्स च पकासनतो असङ्खतसंयुत्तस्स लोकुत्तरत्थदीपकता। ‘‘अतीतंपाहं रूपेन खज्जिं, एतरहि खज्जामी’’तिआदिना पञ्चन्नं खन्धानं खादकभावस्स, पुग्गलस्स खादितब्बताय विभावनेन खज्जनीयपरियाये (सं॰ नि॰ ३.७९) विसेसतो निस्सत्तनिज्जीवता दीपिताति वुत्तं ‘‘सत्तसुञ्ञतादीपका खज्जनिकसुत्तन्तादयो’’ति। उपसम्पज्ज विहरिस्सामाति ये तेसु सुत्तेसु वुत्तपटिपदं सम्मदेव परिपूरेन्ति, ते तेसु उपसम्पज्ज विहरन्ति नाम । एत्थाति ‘‘न खो नेत’’न्ति एत्थ न-कारो ‘‘अञ्ञमञ्ञ’’न्ति एत्थ म-कारो विय ब्यञ्जनसन्धिमत्तमेव, नास्स कोचि अत्थो।
४. गिलानसुत्तवण्णना
१०५०. न खो पनेतन्ति न खो एतं, नोति च अम्हेहीति अत्थोति आह ‘‘न खो अम्हेही’’तिआदि। अस्ससन्तीति अस्सासनीयाति आह ‘‘अस्सासकरेही’’ति। मरिस्सतीति मारिसो, एकन्तभाविमरणो, सो पन मरणाधीनवुत्तिकोति वुत्तं ‘‘मरणपटिबद्धो’’ति। अधिमुच्चेहीति अधिमुत्तिं उप्पादेहि। तं पन तथा चित्तस्स पणिधानं ठपनन्ति आह ‘‘ठपेही’’ति। आगमनीयगुणेसूति पुब्बभागगुणेसु। पमाणं नाम नत्थि अनन्तापरिमाणत्ता। नानाकरणं नत्थि विमुत्तिया निन्नानत्ता।
९. पञ्ञापटिलाभसुत्तवण्णना
१०५५. पञ्ञापटिलाभायाति मग्गफलपञ्ञाय पटिलाभत्थम्। तेनाह ‘‘सत्त सेक्खा’’तिआदि।
सप्पञ्ञवग्गवण्णना निट्ठिता।
७. महापञ्ञवग्गो
१. महापञ्ञसुत्तवण्णना
१०५८. महन्ते अत्थे परिग्गण्हातीति सच्चपटिच्चसमुप्पादादिके महावित्थारे अत्थे परिच्छिज्ज असेसेत्वा मुट्ठिगते विय कत्वा गण्हाति। सेसं हेट्ठा वुत्तनयमेव।
महापञ्ञवग्गवण्णना निट्ठिता।
सोतापत्तिसंयुत्तवण्णना निट्ठिता।