१०. अब्याकतसंयुत्तम्

१०. अब्याकतसंयुत्तम्

१. खेमासुत्तवण्णना

४१०. बिम्बिसारस्स उपासिकाति बिम्बिसारस्स ओरोधभूता उपासिका। पण्डिच्चं सिक्खितभावेन। वेय्यत्तियं विसारदभावेन। विसारदा नाम तिहेतुकपटिसन्धिसिद्धसाभाविकपञ्ञा, ताय समन्नागता।
अच्छिद्दकगणनाय कुसलोति नवन्तगणनाय कुसलो। अङ्गुलिमुद्दाय गणनाय कुसलोति अङ्गुलिकाय एव गणनाय कुसलो सेय्यथापि पादसिका। पिण्डगणनायाति सङ्कलनपटुप्पन्नकारिनो पिण्डवसेन गणना। तथागतोति खीणासवो, तथागतं सन्धाय पुच्छतीति खीणासवोति चस्स अरहत्तफलवसिभावितखन्धे उपादाय अयं पञ्ञत्ति होति। तेसु खन्धेसु सति खीणासवा सत्तसङ्खाता होन्तीति वोहारेन पञ्ञपेतुं सक्का भवेय्य, असन्तेसु न सक्का, तस्मा परं मरणाति वुत्तत्ता तेसं अभावा ‘‘अब्याकतमेत’’न्ति वुत्तम्। यदि एवं तेसं अभावतो ‘‘न होति तथागतो परं मरणा’’ति पुट्ठाय ‘‘आमा’’ति पटिजानितब्बा सिया, तं पन सत्तसङ्खातस्स पुच्छितत्ता न पटिञ्ञातन्ति दट्ठब्बम्। येन रूपेनाति सत्ततथागते वुत्तरूपं सब्बञ्ञुतथागते पटिक्खिपितुं ‘‘तं रूप’’न्तिआदि वुत्तम्। यं उपादायाति यं खन्धपञ्चकं उपादाय। तदभावेनाति तस्स खन्धपञ्चकस्स अभावेन। तस्सा पञ्ञत्तियाति सत्तपञ्ञत्तिया अभावम्। निरुद्धं न निदस्सेति।
खेमाय थेरिया वुत्तं पठमं सुत्तं भगवतो सेट्ठत्थदीपनतो अग्गपदावचरंव होतीति वुत्तं ‘‘अग्गपदस्मि’’न्ति।
खेमासुत्तवण्णना निट्ठिता।

२. अनुराधसुत्तवण्णना

४११. इध सळायतनवग्गे सङ्गायनवसेन सङ्गीतिकारेहि वुत्तम्।

३-८. पठमसारिपुत्तकोट्ठिकसुत्तादिवण्णना

४१२-४१७. रूपमत्तन्ति एत्थ मत्त-सद्दो विसेसनिवत्तिअत्थो। को पन सो विसेसोति? यो बाहिरपरिकप्पितो इध तथागतोति वुच्चमानो अत्ता। अनुपलब्भियसभावोति अनुपलब्भियत्ता।
पठमसारिपुत्तकोट्ठिकसुत्तादिवण्णना निट्ठिता।

९. कुतूहलसालासुत्तवण्णना

४१८. नानाविधन्ति तंतंदिट्ठिवादपटिसंयुत्तं अञ्ञम्पि वा नानाविधं तिरच्छानकथम्। बहूनं कुतूहलुप्पत्तिट्ठानतोति योजना। याव आभस्सरब्रह्मलोका गच्छतीति अग्गिना कप्पवुट्ठानकाले गच्छति, तं सन्धाय वुत्तम्। इमञ्च कायन्ति इमं रूपकायम्। चुतिचित्तेन निक्खिपतीति चुतिचित्तेन भिज्जमानेन निक्खिपति। चुतिचित्तस्स हि ओरं सत्तरसमस्स चित्तस्स उप्पादक्खणे उप्पन्नं कम्मजरूपं चुतिचित्तेन सद्धिं निरुज्झति, ततो परं कम्मजरूपं न उप्पज्जति। यदि उप्पज्जेय्य, मरणं न सिया, चुतिचित्तं रूपं न समुट्ठापेति, आहारजस्स च असम्भवो एव, उतुजं पन वत्ततेव। यस्मा पटिसन्धिक्खणे सत्तो अञ्ञतरणाय उपपज्जति नाम, चुतिक्खणे पटिसन्धिचित्तं अलद्धं अञ्ञतरणाय, तस्मा वुत्तं ‘‘चुतिक्खणे…पे॰… होती’’ति।
कुतूहलसालासुत्तवण्णना निट्ठिता।

१०. आनन्दसुत्तवण्णना

४१९. तेसं लद्धियाति तेसं सस्सतवादानं लद्धिया सद्धिं एतं ‘‘अत्थत्ता’’ति वचनं एकं अभविस्स। ततो एव अनुलोमं तं नाभविस्स ञाणस्साति असारं एतन्ति अधिप्पायो। अपि नु मेतस्साति मे एतस्स अनत्ताति विपस्सनाञाणस्स अनुलोमं अपि नु अभविस्स, विलोमकमेव तस्स सियाति अत्थो।
आनन्दसुत्तवण्णना निट्ठिता।

११. सभियकच्चानसुत्तवण्णना

४२०. यस्सप’स्साति पाठस्स अयं पिण्डत्थो ‘‘आवुसो’’तिआदि। तत्थायं सम्बन्धो – आवुसो, यस्सपि पुग्गलस्स तीणि वस्सानि वुट्ठो, एत्तकेन कालेन ‘‘हेतुम्हि सति रूपीतिआदिपञ्ञापना होति, असति न होती’’ति एत्तकं ब्याकरणं भवेय्य, तस्स पुग्गलस्स एत्तकमेव बहु, को पन वादो अतिक्कन्ते! इतो अतिक्कन्ते धम्मदेसनानये वादोयेव वत्तब्बमेव नत्थीति थेरस्स पञ्हब्याकरणं सुत्वा परिब्बाजको पीतिसोमनस्सं पवेदेसि।
सभियकच्चानसुत्तवण्णना निट्ठिता।
अब्याकतसंयुत्तवण्णना निट्ठिता।
सारत्थप्पकासिनिया संयुत्तनिकाय-अट्ठकथाय
सळायतनवग्गवण्णनाय लीनत्थप्पकासना समत्ता।