०८. गामणिसंयुत्तम्

८. गामणिसंयुत्तम्

१. चण्डसुत्तवण्णना

३५३. ‘‘येन मिधेकच्चो चण्डो चण्डोत्वेव सङ्खं गच्छती’’ति एवं पञ्हपुच्छनेन धम्मसङ्गाहकत्थेरेहि चण्डोति गहितनामो। पाकटं करोतीति दस्सेति अत्तनो चण्डभावम्।
चण्डसुत्तवण्णना निट्ठिता।

२. तालपुटसुत्तवण्णना

३५४. वालोति वुच्चति तालो, तस्स तालपुटं नाम। यथा आमलकीफलसमानकं, सो पन तालसदिसमुखवण्णत्ता तालपुटोति एवंनामको। तेनाह ‘‘तस्स किरा’’तिआदि। अभिनीहारसम्पन्नो अनेकेसु कप्पेसु सम्भतसावकबोधिसम्भारो। तथा हेस असीतिया महासावकेसु अब्भन्तरो जातो। सहस्सं देन्ति नच्चं पस्सितुकामा। समज्जवेसन्ति नेपच्चवेसम्। कीळं कत्वाति नच्चकीळितं कीळित्वा, नच्चित्वाति अत्थो।
पुब्बे तथापवत्तवुत्तन्तदस्सने सच्चेन, तब्बिपरियाये अलिकेन। रागपच्चयाति रागुप्पत्तिया कारणभूता। मुखतो…पे॰… दस्सनादयोति आदि-सद्देन मुखतो अग्गिजालनिक्खमदस्सनादिके सङ्गण्हाति। अञ्ञे च…पे॰… अभिनयाति कामस्सादसंयुत्तानं सिङ्गारहस्सअब्भुतरसानञ्चेव ‘‘अञ्ञे चा’’ति वुत्तसन्तबीभच्छरसानञ्च दस्सनका अभिनया। दोसपच्चयाति दोसुप्पत्तिया कारणभूता। हत्थपादच्छेदादीति आदि-सद्देन सङ्गहितानं रुद्दवीरभयानकरसानं दस्सनका अभिनया। मोहपच्चयाति मोहुप्पत्तिया कारणभूता। एवमादयोति आदि-सद्देन सङ्गहितानं करुणासन्तभयानकरसानं दस्सनका अभिनया। ते हि रसे सन्धाय पाळियं ‘‘ये धम्मा रजनीया, ये धम्मा दोसनीया, ये धम्मा मोहनीया’’ति च वुत्तम्।
नटवेसं गहेत्वाव पच्चन्ति कम्मसरिक्खविपाकवसेन। तं सन्धायाति तं यथावुत्तं निरये पच्चनं सन्धाय। एतं ‘‘पहासो नाम निरयो, तत्थ उपपज्जती’’ति वुत्तम्। यथा लोके अत्थविसेसवसेन सकम्मकानिपि पदानि अकम्मकानि भवन्ति ‘‘विमुच्चति पुरिसो’’ति, एवं इध अत्थविसेसवसेन अकम्मकं सकम्मकं कत्वा वुत्तं – ‘‘नाहं, भन्ते, एतं रोदामी’’ति। को पन सो अत्थविसेसो? असहनं अक्खमनं, तस्मा न रोदामि न सहामि, न अक्खमामीति अत्थो। रोदनकारणञ्हि असहन्तो तेन अभिभूतो रोदति। तमेवस्स सकम्मकभावस्स कारणभूतं अत्थविसेसं ‘‘न अस्सुविमोचनमत्तेना’’ति वुत्तम्। मतं वा, अम्म, रोदन्तीति एत्थापि मतं रोदन्ति, तस्स मरणं न सहन्ति, नक्खमन्तीति पाकटोयमत्थोति।
तालपुटसुत्तवण्णना निट्ठिता।

३-५. योधाजीवसुत्तादिवण्णना

३५५-३५७. युज्झनं योधो, सो आजीवो एतस्साति योधाजीवो। तेनाह – ‘‘युद्धेन जीविकं कप्पनको’’ति, उस्साहं वायामं करोतीति युज्झनवसेन उस्साहं वायामं करोति। परियापादेन्तीति मरणपरियन्तिकं आपदं पापेन्ति। तेनाह ‘‘मरणं पटिपज्जापेन्ती’’ति। दुट्ठु ठपितन्ति दुट्ठाकारेन अत्तनो परेसञ्च अत्थावहभावं न गतं पटिपन्नम्। परेहि सङ्गामे जिता हता एत्थ जायन्तीति परजितो नाम निरयो। असिधनुगदायसङ्कुचक्कानि पञ्चावुधानि। तं सन्धायाति तं योधाजीवं पुग्गलं सन्धाय। एतं ‘‘यो सो’’तिआदि वुत्तम्। चतुत्थपञ्चमेसूति हत्थारोहअस्सारोहसुत्तेसु। एसेव नयोति एसो ततिये वुत्तो एव अत्थतो विसेसाभावतो।
योधाजीवसुत्तादिवण्णना निट्ठिता।

६. असिबन्धकपुत्तसुत्तवण्णना

३५८. पच्छाभूमिवासिनोति अपरदेसवासिनो। उदकसुद्धिकभावजाननत्थायाति अत्तनो उदकसुद्धिकभावं जाननत्थञ्चेव लोकस्स च उदकेन सुद्धि होतीति इमस्स अत्थस्स जाननत्थञ्च। उपरि यापेन्तीति उपरि ब्रह्मलोकं यापेन्ति। सम्मा ञापेन्तीति सम्मा उजुकंयेव सग्गं लोकं गमेन्ति। तेनाह – ‘‘सग्गं नाम ओक्कामेन्ती’’ति, अवक्कामेन्ति ओगाहापेन्तीति अत्थो। अनुपरिगच्छेय्याति अनुपरितो गच्छेय्य।
असिबन्धकपुत्तसुत्तवण्णना निट्ठिता।

७. खेत्तूपमसुत्तवण्णना

३५९. थद्धन्ति कथिनं लूखम्। ऊसरन्ति ऊसजातम्। चतूहिपि ओघेहि अनभिभवनीयताय अहं दीपो। सब्बपरिस्सयेहि अनभिभवनीयताय अहं लेणो। सब्बदुक्खपरित्तासनतो तायनट्ठेन अहं ताणम्। सब्बभयहिंसनतो अहं सरणन्ति योजेतब्बम्।
उदकमणिकोति महन्तं उदकभाजनम्। बहि विस्सन्दनवसेन उदकं न हरतीति अहारी, परितो न पग्घरतीति अपरिहारी। सक्कच्चमेव देसेन्ति सद्धम्मगारवस्स सब्बसत्तेसु महाकरुणाय च बुद्धानं समानरसत्ता। चतस्सो पन परिसा सत्थुगारवेन अत्तनो च सद्धासम्पन्नताय सद्दहित्वा ओकप्पेत्वा सुणन्ति, तस्मा ता देसनाफलेन युज्जन्ति। किच्चसिद्धिया सत्थु देसना तत्थ सक्कच्चदेसना नाम जाता।
खेत्तूपमसुत्तवण्णना निट्ठिता।

८. सङ्खधमसुत्तवण्णना

३६०. ‘‘यो कोचि पुरिसो पाणातिपाती मुसावादी, सब्बो सो आपायिको’’ति वत्वा पुन ‘‘यंबहुलं यंबहुलं करोति, तेन दुग्गतिं गच्छती’’ति वदन्तो अत्तनाव अत्तनो वादं भिन्दति। एवं सन्तेति यदि बहुसो कतेन पापकम्मेन आपायिको, ‘‘यो कोचि पाणमतिपातेती’’तिआदिवचनं मिच्छाति। चत्तारि पदानीति ‘‘यो कोचि पाणमतिपातेती’’तिआदिना नयेन वुत्ता चत्तारो अत्थकोट्ठासा। दिट्ठिया पच्चया होन्ति ‘‘अत्थि खो पन मया’’तिआदिना अयोनिसो उम्मुज्जन्तस्स। बलसम्पन्नोति समत्थो। सङ्खधमकोति सङ्खस्स धमनकिच्चे छेको। अदुक्खेनाति सुखेन। उपचारोपि अप्पनापि वट्टति उभिन्नं सामञ्ञवचनभावतो। अप्पमाणकतभावो लब्भतेव। तथा हि तं किलेसानं विक्खम्भनसमत्थताय दीघसन्तानताय विपुलफलताय च ‘‘महग्गत’’न्ति वुच्चति।
न ओहीयतीति यस्मिं सन्ताने कामावचरकम्मं, महग्गतकम्मञ्च कतूपचितं विपाकदाने लद्धावसरं हुत्वा ठितं, तेसु कामावचरकम्मं इतरं नीहरित्वा सयं तत्थ ओहीयित्वा अत्तनो विपाकं दातुं न सक्कोति, महग्गतकम्ममेव पन इतरं पटिबाहित्वा अत्तनो विपाकं दातुं सक्कोति गरुभावतो। तेनाह ‘‘तं कामावचरकम्म’’न्तिआदि। किलेसवसेनाति पापकम्मस्स मूलभूतकिलेसवसेन। पाणातिपातादयो हि दोसमोहलोभादिमूलकिलेससमुट्ठाना। किलेसवसेनाति वा कम्मकिलेसवसेन। वुत्तञ्हेतं – ‘‘पाणातिपातो खो, गहपतिपुत्त, कम्मकिलेसो’’तिआदि (दी॰ नि॰ ३.२४५)। यथानुसन्धिनाव गतन्ति यथानुसन्धिसङ्खातअनुसन्धिना ओसानं गतं संकिलेससम्मुखेन उट्ठिताय वोदानधम्मवसेन निट्ठापितत्ता।
सङ्खधमसुत्तवण्णना निट्ठिता।

९. कुलसुत्तवण्णना

३६१. एवं पवत्तईहितिकाति एवं द्विधा पवत्तईहितिका। द्वीहितिका दुक्करजीविकपयोगा। सलाकमत्तं वुत्तं एत्थाति सलाका वुत्ता, पुरिमपदे उत्तरपदलोपो। उभतोकोटिकन्ति यदि ‘‘कुलानुदयं न वण्णेमी’’ति वदति, ‘‘भूता निक्करुणा समण तुम्हे’’ति वादं आरोपेहि। अथ सब्बदापि ‘‘कुलानुदयं वण्णेमी’’ति वदति। एवं सन्ते ‘‘कस्मा एवं दुब्भिक्खे काले महतिया परिसाय परिवुतो जनपदचारिकं चरन्ता कुलूपच्छेदाय पटिपज्जथा’’ति एवं उभतोकोटिकं वादं आरोपेहीति गामणिं उय्योजेसि।
द्वे अन्तेति उभो कोटियो। बहि नीहरितुन्ति न वण्णेमि वण्णेमीति द्वे अन्ते मोचेन्तो तं पुच्छितमत्थं बहि नीहरति नाम। तत्थ दोसं दत्वा चोदेन्तो तं अपुच्छं करोन्तो गिलित्वा विय अन्तो पवेसेति नाम।
इतो सो गामणीतिआदि अत्तनो भिक्खूनं अञ्ञेसञ्च अत्थकामानं भिक्खप्पदानेन अनिट्ठप्पत्तिअभावदस्सनत्थं आरद्धम्। दानेन सम्भूतानीति दानमयेन पुञ्ञकिरियवत्थुना सम्मदेव भूतिं वड्ढिं पत्तानि। सच्चेन अरियवोहारेन सम्मदेव भूतानि उप्पन्नानि सच्चसम्भूतानीति आह ‘‘सच्चं नाम सच्चवादिता’’ति। सेससीलन्ति अट्ठविधअरियवोहारतो अञ्ञसीलम्। निहितन्ति तस्मिं कुले पुब्बपुरिसेहि निधानभावेन निहितम्। दुप्पयुत्ताति कसिवाणिज्जादिवसेन दुट्ठु पयुत्ता कम्मन्ता। विपज्जन्तीति नस्सन्ति। कुलङ्गारोति कुलस्स अङ्गारसदिसो विनासकपुग्गलो। अनिच्चताति मरणम्। तस्मिं कुले पधानपुरिसानं भोगानं वा सब्बसो विनासो। तेनाह ‘‘हुत्वा अभावो’’तिआदि।
कुलसुत्तवण्णना निट्ठिता।

१०. मणिचूळकसुत्तवण्णना

३६२. तं परिसन्ति तं राजन्तेपुरे निसिन्नं राजपरिसम्। नयग्गाहेति कुतोचिपि असुत्वा केवलं अत्तनो एव मतिया नयग्गहणे ठत्वा।
कारेतुं वट्टति सति सम्भवे पटिसङ्खारस्स, सेनासनविनासो न अज्झुपेक्खितब्बोति अधिप्पायो। अत्तनो एत्थ किच्चावसाने यं गिहीनंयेव सन्तकं तावकालिकं, तं गिहिविकतन्ति आह ‘‘गिहिविकतं कत्वा’’ति। न वदामि पब्बज्जितासारुप्पतो।
मणिचूळकसुत्तवण्णना निट्ठिता।

११. भद्रकसुत्तवण्णना

३६३. एवंनामकेति मल्ला नाम जानपदिनो राजकुमारा, नेसं निवासताय ‘‘मल्ला’’इच्चेव बहुवचनवसेन लद्धनामत्ता एवंनामके जनपदे। नत्थि एतस्स पत्तिया कालन्तरसञ्ञितो कालोति अकालो, सो एव अकालिको। तेनाह – ‘‘कालं अनतिक्कमित्वा पत्तेना’’ति। सो पन ‘‘यंकिञ्चि दुक्खं उप्पज्जमानं उप्पज्जति, सब्बं तं छन्दमूलक’’न्ति एवं वुत्तो दुक्खस्स छन्दमूलभावो, एवं छन्दमूलकस्स दुक्खस्स कथितत्ता ‘‘इमस्मिं सुत्ते वट्टदुक्खं कथित’’न्ति वुत्तम्।
भद्रकसुत्तवण्णना निट्ठिता।

१२. रासियसुत्तवण्णना

३६४. रासिं कत्वा मारपासवसेन, तत्रापि अन्तरभेदेन विभजित्वा पुच्छितब्बपञ्हे एकतो रासिं कत्वा। तपनं अत्तपरितापनं तपो, सो एतस्स अत्थीति तपस्सी, तं तपस्सिम्। सो पन तं तपं निस्साय ठितो नाम होतीति वुत्तं ‘‘तपनिस्सितक’’न्ति। सो पन अनेकाकारभेदेन लूखं फरुसं जीवनसीलत्ता लूखजीवी नाम। तेनाह ‘‘लूखजीविक’’न्ति। मज्झिमाय पटिपत्तिया उप्पथभावेन अवनिया गन्धब्बाति अन्ता, ततो एव लामकत्ता अन्ता। लामकम्पि ‘‘अन्तो’’ति वुच्चति ‘‘अन्तमिदं, भिक्खवे, जीविकानं (इतिवु॰ ९१; सं॰ नि॰ ३.८०), एको अन्तो’’ति एवमादीसु (सं॰ नि॰ २.१५; ३.९०)। अट्ठकथायं पन अञ्ञमञ्ञआधारभावं उरीकत्वा ‘‘कोट्ठासा’’ति वुत्तम्। हीनो गामोति पाळि। गाम-सद्दो हीनपरियायोति अधिप्पायेनाह ‘‘गाम्मो’’ति। गामे भवोति गाम्मो। गाम-सद्दो चेत्थ गामवासिविसयो ‘‘गामो आगतो’’तिआदीसु विय। अट्ठकथायं पन ‘‘गामवासीनं धम्मो’’ति वुत्तं, तेसं चारित्तन्ति अत्थो। अत्त-सद्दो इध सरीरपरियायो ‘‘अत्तन्तपो’’तिआदीसु वियाति आह ‘‘सरीरदुक्खकरणन्ति अत्थो’’ति।
एत्थाति एतस्मिं तपनिस्सितगरहितब्बपदे कस्मा अन्तद्वयमज्झिमपटिपदागहणं? अत्तकिलमथानुयोगो ताव गय्हतु इदमत्थितायाति अधिप्पायो। कामभोगीतपनिस्सितकनिज्जरवत्थूनं दस्सने यथाधिप्पेतस्स अत्थस्स विभजित्वा कथनं सम्भवतीति ते दस्सेत्वा अधिप्पेतत्थो कथितो।
तमत्थन्ति यो ‘‘कामभोगीतपनिस्सितकेसु गरहितब्बेयेव गरहति, पसंसितब्बेयेव च पसंसती’’ति वुत्तो अत्थो, तमत्थं पकासेन्तो। साहसिककम्मेनाति अयुत्तेन कम्मेन। धम्मेन च अधम्मेन चाति धम्मिकेन अधम्मिकेन च। अयोनिसो पवत्तं बाहिरकं सन्धाय चोदको ‘‘कथ’’न्तिआदिमाह। इतरो नयिदं तादिसं अत्तपरितापनं अधिप्पेतं, अथ खो योनिसो पवत्तं सासनिकमेवाति दस्सेन्तो ‘‘चतुरङ्गवीरियवसेन चा’’ति आह। तत्थ ‘‘कामं तचो च न्हारु च अट्ठि च अवसिस्सतू’’तिआदिना (म॰ नि॰ २.१८४; सं॰ नि॰ २.२२.२३७; अ॰ नि॰ २.५) नयेन वुत्ता सरीरेनिरपेक्खविपस्सनाय उस्सुक्कापनवसेन पवत्ता वीरियभावना ‘‘चतुरङ्गवीरियवसेना’’ति वुत्ता। तथा अब्भोकासिकनेसज्जिकतपादिनिस्सिताव किलेसनिम्मथनयोग्या वीरियभावना ‘‘धुतङ्गवसेन चा’’ति वुत्ताति। अरियमग्गेन निस्सेसकिलेसानं पजहना निज्जरा। सा च अत्तपच्चक्खताय सन्दिट्ठिका तिण्णं मूलकिलेसानं पजहनेन ‘‘तिस्सो’’ति च वुत्ता। तेनाह ‘‘एकोपी’’तिआदि।
रासियसुत्तवण्णना निट्ठिता।

१३. पाटलियसुत्तवण्णना

३६५. ‘‘मायञ्चाहं पजानामी’’ति वचनं कामं तेसं मायावीभावदस्सनपरं, भगवतो पन मायासाठेय्यादिकस्स सब्बस्स पापधम्मस्स बोधिमूले एव सेतुघातो, तस्मा सब्बसो पहीनमायो, सब्बञ्ञुताय मायं अञ्ञे च ञेय्ये सब्बसो जानाति। तेन वुत्तं ‘‘मायञ्चाहं, गामणि, पजानामी’’तिआदि। मायञ्च पजानामीति न केवलमहं मायं एव जानामि, अथ खो अञ्ञम्पि इदञ्चिदञ्च जानामीति।
इत्थिकामेहीति इत्थीहि चेव तदञ्ञकामेहि च। एकस्मिं ठानेति एकस्मिं पदेसे। एकेकस्सेव आगन्तुकस्स गहट्ठस्स वा पब्बजितस्स वा। सत्तिअनुरूपेनाति विभवसत्तिअनुरूपेन। बलानुरूपेनाति परिवारबलानुरूपेन। सत्तिअनुरूपेनाति वा सद्धासत्तिअनुरूपेन। बलानुरूपेनाति विभवबलानुरूपेन। धम्मेसु समाधि दसकुसलधम्मेसु समाधानम्। अग्गहितचित्तता परियुट्ठकारिता। तेन लोकियसीलविसुद्धि दिट्ठिविसुद्धि च वुत्ता। तथा चाह – ‘‘को चादि कुसलानं धम्मानं, सीलञ्च सुविसुद्धं दिट्ठि च उजुका’’ति (सं॰ नि॰ ५.३६९)। तत्थ पतिट्ठितस्स उपरि कत्तब्बं दस्सेतुं ‘‘धम्मसमाधिस्मिं ठितो’’तिआदि वुत्तम्। अयं पटिपदाति तस्स कम्मफलवादिनो सत्थु वचनं सब्बेसञ्च अयं मय्हं सीलसंवरब्रह्मविहारभावनासङ्खातापटिपदा अनपराधकताय एव संवत्तति। जयग्गाहोति उभयथापि मय्हं काचि जानि नत्थि।
पञ्च धम्मा धम्मसमाधि नाम, विपस्सनामग्गफलधम्ममत्तं वा। ततियविकप्पे सीलादिविसुद्धिया सद्धिं ब्रह्मविहारा यथावुत्ततिविधधम्मावहत्ता एव धम्मसमाधि नाम। पूरेन्तस्स उप्पन्ना चित्तेकग्गताति वुत्तखणिकचित्तेकग्गता। सापि चित्तस्स समाधानतो ‘‘चित्तसमाधी’’ति वुत्ता, तस्स पटिपक्खं विक्खम्भन्ती समुच्छिन्दन्ती च हुत्वा पवत्ता यथावुत्तसमाधि एव विसेसेन चित्तसमाधि नाम।
पाटलियसुत्तवण्णना निट्ठिता।
गामणिसंयुत्तवण्णना निट्ठिता।