०१. सळायतनसंयुत्तम्

॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥
संयुत्तनिकाये
सळायतनवग्गटीका
१. सळायतनसंयुत्तम्
१. अनिच्चवग्गो

१. अज्झत्तानिच्चसुत्तवण्णना

१. चक्खतीति चक्खु, ञाणं, यथासभावतो आरम्मणस्स जाननेन समविसमं आचिक्खन्तं विय पवत्ततीति अत्थो। तथा मंसचक्खु। तम्पि हि रूपदस्सने चक्खतीति चक्खु। बुद्धानंयेव चक्खूति बुद्धचक्खु, असाधारणतो हि सत्तसन्तानेसु सस्सतुच्छेददिट्ठि अनुलोमिकञाणयथाभूतञाणानञ्चेव कामरागानुसयादीनञ्च याथावतो विभावितञाणं आसयानुसयञाणं इन्द्रियपरोपरियत्तञाणञ्च। हेट्ठिमा तयो मग्गा चतुसच्चधम्मेसु वुत्ताकारेन पवत्तिया धम्मे चक्खूति धम्मचक्खु, तथा तेसं फलानि तंतंपटिपक्खेसु पटिप्पस्सद्धिपहानवसेन पवत्तनतो। समन्ततो सब्बधम्मेसु चक्खुकिच्चसाधनतो समन्तचक्खु, सब्बञ्ञुतञ्ञाणम्। दिब्बविहारसन्निस्सयेन लद्धब्बतो देवानं दिब्बचक्खु वियाति तं दिब्बचक्खु, अभिञ्ञाविसेसो। आलोकं वड्ढेत्वा रूपदस्सनतो ‘‘आलोकफरणेना’’ति वुत्तम्। ‘‘इदं दुक्खं अरियसच्चन्ति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादी’’तिआदिना (सं॰ नि॰ ५.१०८१; महाव॰ १५) नयेन आगतत्ता चतुसच्चपरिच्छेदकञाणं ‘‘पञ्ञाचक्खू’’ति वुत्तम्। तदिदं ‘‘विपस्सनाञाण’’न्ति वदन्ति, ‘‘विपस्सनामग्गफलपच्चवेक्खणञाणानी’’ति अपरे।
पच्चयभूतेहि एतेहि अभिसम्भरीयन्तीति सम्भारा, उपत्थम्भभूता चतुसमुट्ठानिकरूपा। सह सम्भारेहीति ससम्भारम्। महाभूतानं उपादाय पसीदतीति पसादो। अक्खिकूपके अक्खिपटलेहीति उभोहि अक्खिदलेहि। सम्भवोति आपोधातुमेव सम्भवभूतमाह। इध ‘‘तेरस सम्भारा’’ति वुत्तम्। अट्ठसालिनियं (ध॰ स॰ अट्ठ॰ ५९६) पन सण्ठानेन सद्धिं ‘‘चुद्दस सम्भारा’’ति आगतम्। तत्थ सण्ठानन्ति वण्णायतनमेव परिमण्डलादिसण्ठानभूतम्। विसुं वचनं पन नेसं तथाभूतानं अतथाभूतानञ्च आपोधातुवण्णायतनानं यथावुत्ते मंसपिण्डे विज्जमानत्ता। सम्भवस्स चतुधातुनिस्सितेहि सह वुत्तस्स धातुत्तयनिस्सितता योजेतब्बा। दिट्ठिमण्डलेति अभिमुखं ठितानं पटिबिम्बपञ्ञायनट्ठानभूते चक्खुसञ्ञिताय दिट्ठिया पवत्तिट्ठानभूते मण्डले। सन्निविट्ठन्ति एतेन चक्खुपसादस्स अनेककलापगतभावो दस्सितो। तथा हि सो सत्त अक्खिपटलानि अभिब्यापेत्वा वत्तति। यस्मा सो सत्त अक्खिपटलानि ब्यापेत्वा ठितेहि अत्तनो निस्सयभूतेहि कतूपकारं तंनिस्सितेहेव आयुवण्णादीहि अनुपालितपरिवारितं तिसन्ततिरूपसमुट्ठापकेहि उतुचित्ताहारेहि उपत्थम्भियमानं हुत्वा तिट्ठति। रूपदस्सनसमत्थन्ति अत्तानं निस्साय पवत्तविञ्ञाणस्स वसेन रूपायतनदस्सनसमत्थम्। वित्थारकथाति तस्स चक्खुनो सोतादीनञ्च हेतुपच्चयादिवसेन चेव लक्खणादिवसेन च वित्थारकथा।
सम्मसनचारचित्तन्ति विपस्सनाय पवत्तिट्ठानभूतं विपस्सितब्बं चित्तम्। केचि ‘‘विपस्सनुपगतकिरियमयचित्त’’न्ति वदन्ति, तं तेसं मतिमत्तम्। तीणि लक्खणानि दस्सेत्वा विपस्सनं उस्सुक्कापेत्वा अरहत्तस्स पापनवसेन देसनाय पवत्तत्ता।
अज्झत्तानिच्चसुत्तवण्णना निट्ठिता।

२-३. अज्झत्तदुक्खसुत्तादिवण्णना

२-३. द्वे लक्खणानीति दुक्खानत्तलक्खणानि। एकं लक्खणन्ति अनत्तलक्खणम्। सेसानीति वुत्तावसेसानि लक्खणानि। तेहीति येहि दुतियततियानि सुत्तानि देसितानि, तेहि। सल्लक्खितानीति सम्मदेव उपधारितानि। एत्तकेनाति द्विन्नं एकस्सेव वा लक्खणस्स कथनेन।
अज्झत्तदुक्खसुत्तादिवण्णना निट्ठिता।

४-६. बाहिरानिच्चसुत्तादिवण्णना

४-६. वुत्तसदिसोवाति ‘‘द्वे लक्खणानी’’तिआदिना वुत्तसदिसो एव। नयोति अतिदेसनयो।
बाहिरानिच्चसुत्तादिवण्णना निट्ठिता।

७-१२. अज्झत्तानिच्चातीतानागतसुत्तादिवण्णना

७-१२. सल्लक्खेत्वाति अतीतानागतानं अविज्जमानत्ता गाहस्स दळ्हताय सल्लक्खेत्वा। पच्चुप्पन्नेसु विज्जमानत्ता बलवता तण्हादिगाहेन विपस्सनावीथिं पटिपादेतुं किलमन्तानं विनेय्यानं वसेन।
अज्झत्तानिच्चातीतानागतसुत्तादिवण्णना निट्ठिता।
अनिच्चवग्गवण्णना निट्ठिता।
२. यमकवग्गो

१-४. पठमपुब्बेसम्बोधसुत्तादिवण्णना

१३-१६. द्वीसुपि सुत्तेसु आयतनानं वसेन देसना एकरसावाति ‘‘पठमदुतियेसू’’ति एकज्झं पदुद्धारो कतो। आहितो अहंमानो एत्थाति अत्ता, अत्तभावो। अत्तानमधि अज्झत्तं, तप्परियापन्नत्ता तत्थ भवानि अज्झत्तिकानि, तेसं अज्झत्तिकानम्। अज्झत्तञ्च नाम अज्झत्तज्झत्तं , नियकज्झत्तं, गोचरज्झत्तं, विसयज्झत्तन्ति चतुब्बिधम्। तत्थ अज्झत्तज्झत्तं अज्झत्ते भवन्ति अज्झत्तिकन्ति आह ‘‘अज्झत्तज्झत्तवसेन अज्झत्तिकान’’न्ति। तेसं चक्खादीनं अज्झत्तेसुपि अज्झत्तिकभावो अधिकसिनेहवत्थुतायाति आह ‘‘छन्दरागस्स अधिमत्तबलवताया’’ति। इदानि तत्थ तमत्थं पटियोगिना सद्धिं उदाहरणवसेन दस्सेन्तो ‘‘मनुस्सानं ही’’तिआदिमाह। तं उत्तानमेव। बाहिरानीति अज्झत्तिकतो बहि भवानि।
पठमपुब्बेसम्बोधसुत्तादिवण्णना निट्ठिता।

५-६. पठमनोचेअस्सादसुत्तादिवण्णना

१७-१८. निक्खन्ताति लोकतो निक्खन्ता। विसंयुत्ता संयोगहेतूनं किलेसानं पहीनत्ता नो संयुत्ता। नो अधिमुत्ताति न उस्सुक्कजाता। विमरियादी…पे॰… चेतसाति विगतकिलेसवट्टमरियादताय निम्मरियादीकतेन चित्तेन। चतुसच्चमेव कथितं चक्खादीनं अस्सादादिनो कथितत्ता।
पठमनोचेअस्सादसुत्तादिवण्णना निट्ठिता।

७-१०. पठमाभिनन्दसुत्तादिवण्णना

१९-२२. वट्टविवट्टमेव कथितं अभिनन्दनानं उप्पादनिरोधानञ्च वसेन देसनाय पवत्तत्ता। अनुपुब्बकथाति आदितो पट्ठाय पदत्थवण्णना। नेसन्ति सुत्तानम्।
पठमाभिनन्दसुत्तादिवण्णना निट्ठिता।
यमकवग्गवण्णना निट्ठिता।
३. सब्बवग्गो

१. सब्बसुत्तवण्णना

२३. सब्ब-सद्दो पकरणवसेन कत्थचि सप्पदेसेपि पवत्ततीति ततो निवत्तनत्थं अनवसेसविसयेन सब्ब-सद्देन विसेसेत्वा वुत्तं ‘‘सब्बसब्ब’’न्ति, सब्बमेव हुत्वा सब्बन्ति अत्थो। आयतनभावं सब्बं आयतनसब्बं, सेसद्वयेपि एसेव नयो।
तस्स अविसयाभावतो न अद्दिट्ठमिधत्थि किञ्चीति। इधाति निपातमत्तं, इध वा सदेवके लोके, दस्सनभूतेन ञाणेन अदिट्ठं नाम किञ्चि नत्थीति अत्थो। यदि एवं अनुमानविसयं नु खो कथन्ति आह ‘‘अथो अविञ्ञात’’न्ति। अञ्ञेसं अपच्चक्खम्पि अविञ्ञातं तस्स किञ्चि नत्थीति अदिट्ठं अविञ्ञातं नत्थि। पच्चुप्पन्नं अतीतमेव ञेय्यं गहितं, अनागतं नु खो कथन्ति आह – ‘‘अजानितब्ब’’न्ति, तस्स किञ्चि नत्थीति आनेत्वा सम्बन्धो। जानितुं ञातुं असक्कुणेय्यं नाम तस्स किञ्चि नत्थीति दस्सेन्तो आह ‘‘सब्बं अभिञ्ञासी’’तिआदि।
सकलस्स सक्कायधम्मस्स परिग्गहितत्ता सक्कायसब्बम्। सब्बधम्मेसूति पञ्चन्नं द्वारानं आरम्मणभूतेसु सब्बेसु धम्मेसु। यस्मा छसुपि आरम्मणेसु गहितेसु पदेससब्बं नाम न होति, तस्मा ‘‘पञ्चारम्मणमत्त’’न्ति वुत्तम्। पदेससब्बं सक्कायसब्बं न पापुणाति तस्स तेभूमकधम्मेसु एकदेसस्स असङ्गण्हनतो। सक्कायसब्बं आयतनसब्बं न पापुणाति लोकुत्तरधम्मानं असङ्गण्हनतो। आयतनसब्बं सब्बसब्बं न पापुणाति। यस्मा आयतनसब्बेन चतुभूमकधम्माव परिग्गहिता, न लक्खणपञ्ञत्तियो, यस्मा सब्बसब्बं दस्सेन्तेन बुद्धञाणविसयो दस्सितो, तस्मा ‘‘सब्बसब्बं न पापुणाती’’ति एत्थापि ‘‘कस्मा…पे॰… नत्थिताया’’ति सब्बं ञातारम्मणेनेव पुच्छाविस्सज्जनं कतम्। ‘‘आयतनसब्बेपि इध विपस्सनुपगधम्माव गहेतब्बा अभिञ्ञेय्यनिद्देसवसेनपि सम्मसनचारस्सेव इच्छितत्ता’’ति वदन्ति।
पटिक्खिपित्वाति ‘‘इदं सब्बं नाम न होती’’ति एवं पटिक्खिपित्वा। तस्साति ‘‘अञ्ञं सब्बं पञ्ञापेस्सामी’’ति वदन्तस्स। वाचाय वत्तब्बवत्थुमत्तकमेवाति वञ्झापुत्तगगनकुसुमादिवाचा विय एतस्स वाचाय केवलं वत्तब्बवत्थुकमेव भवेय्य, न अत्थो, वचनमत्तकमेवाति अत्थो । अतिक्कमित्वाति अनामसित्वा अग्गहेत्वा। तं किस्स हेतूति विघातापज्जनं केन हेतुना। यथा तं अविसयस्मिन्ति यथा अञ्ञोपि कोचि अविसये वायमन्तो, एवन्ति अत्थो। अट्ठकथायं पन यस्मा पाळियं ‘‘तं किस्स हेतू’’ति वुत्तकारणमेव उपनयनवसेन दस्सेतुं ‘‘यथा त’’न्तिआदि वुत्तम्। कारणोपनयनञ्च कारणमेवाति ‘‘यथाति कारणवचन’’न्ति वुत्तन्ति दट्ठब्बम्। तेनेवाह ‘‘एवं इमस्मिम्पि अविसये’’तिआदि।
सब्बसुत्तवण्णना निट्ठिता।

२. पहानसुत्तवण्णना

२४. सब्बस्साति द्वारारम्मणेहि सद्धिं द्वारप्पवत्तस्स। पहानायाति तप्पटिबद्धछन्दरागपहानवसेन पजहनाय। चक्खुसम्फस्सन्ति चक्खुसन्निस्सितफस्सम्। मूलपच्चयन्ति मूलभूतं पच्चयं कत्वा, सहजातवेदनाय चक्खुसम्फस्सपच्चयभावे वत्तब्बमेव नत्थि। एसेव नयोति अपदेसेन ‘‘सोतसम्फस्सं मूलपच्चयं कत्वा’’तिआदिना वत्तब्बन्ति दस्सेति। मनोति भवङ्गचित्तं मनोद्वारस्स अधिप्पेतत्ता। आरम्मणन्ति धम्मारम्मणम्। सहावज्जनकजवनन्ति सहमनोद्वारावज्जनकं जवनम्। तंपुब्बकत्ता मनोविञ्ञाणफस्सवेदनानं मूलपच्चयभूता सब्बेस्वेव चक्खुद्वारादीसु वुत्तित्ता तदनुरूपतो ‘‘भवङ्गसहजातो सम्फस्सो’’ति वुत्तम्। सहावज्जनवेदनाय जवनवेदना ‘‘वेदयित’’न्ति अधिप्पेता, भवङ्गसम्पयुत्ताय पन वेदनाय गहणे वत्तब्बमेव नत्थि। भवङ्गतो अमोचेत्वा भवङ्गचित्तेन सद्धिंयेव आवज्जनं गहेत्वा मनोद्वारावज्जनं भवङ्गं दट्ठब्बम्। या पनेत्थ देसनाति या एत्थ ‘‘पहानाया’’तिआदिना पवत्तदेसना सत्थु अनसिट्ठि आणा। अयं पण्णत्ति नाम तस्स तस्स अत्थस्स पकारतो ञापनतो। एत्थ सब्बग्गहणेन सब्बे सभावधम्मा गहिता, पञ्ञत्ति पन कतमाति विचारणाय तं दस्सेतुं ‘‘या पनेत्था’’तिआदि वुत्तन्ति दट्ठब्बम्।
पहानसुत्तवण्णना निट्ठिता।

३. अभिञ्ञापरिञ्ञापहानसुत्तवण्णना

२५. अभिञ्ञाति अभिञ्ञाय। य-कारलोपवसेनायं निद्देसो ‘‘सयं अभिञ्ञा’’तिआदीसु (दी॰ नि॰ १.२८, ४०५; म॰ नि॰ १.१५४) विय, तथा ‘‘परिञ्ञा’’ति एत्थापि। सब्बन्ति आयतनसब्बम्। तञ्हि अभिञ्ञेय्यम्। अभिजानित्वाति अभिञ्ञाय जानित्वा। परिजानित्वाति तीरणपरिञ्ञाय अनिच्चादितो परिजानित्वा। पजहनत्थायाति पहानपरिञ्ञाय अनवसेसतो पजहनाय।
अभिञ्ञापरिञ्ञापहानसुत्तवण्णना निट्ठिता।

४. पठमअपरिजाननसुत्तवण्णना

२६. ‘‘अभिजान’’न्तिआदिना एत्थ भगवा पठमं कण्हपक्खं दस्सेत्वा सुक्कपक्खं दस्सेति वेनेय्यज्झासयवसेन। तेनेत्थ वट्टविवट्टं कथितम्।
पठमअपरिजाननसुत्तवण्णना निट्ठिता।

५. दुतियअपरिजाननसुत्तवण्णना

२७. चक्खुविञ्ञाणविञ्ञातब्बधम्मो नाम रूपायतनमेवाति आह ‘‘हेट्ठा गहितरूपमेवा’’ति। इध अनापाथगतं ‘‘चक्खुविञ्ञाणविञ्ञातब्बा धम्मा’’ति वुत्तत्ता। हेट्ठा आपाथगतम्पि अनापाथगतम्पि गहितमेव ‘‘ये च रूपा’’ति अनवसेसतो वुत्तत्ता। ते हि वेदनासञ्ञासङ्खारक्खन्धा सह चक्खुविञ्ञाणेन विञ्ञातब्बत्ता। तथा हि चक्खुविञ्ञाणं तेहि एकुप्पादं एकवत्थुकं एकनिरोधं एकारम्मणमेव। सेसपदेसूति सेसेसु ‘‘यञ्च सोतं ये च सद्दा’’तिआदिना आगतेसु कण्हपक्खे पञ्चसु, सुक्कपक्खे छसुपि पदेसु। एसेव नयोति य्वायं ‘‘हेट्ठा गहितरूपमेव गण्हित्वा’’ति अत्थो वुत्तो। एसो एव तत्थपि अत्थवण्णनानयो।
दुतियअपरिजाननसुत्तवण्णना निट्ठिता।

६. आदित्तसुत्तवण्णना

२८. गयानामिकाय नदिया अविदूरे पवत्तो गामो गया नाम, तस्सं गयायं विहरतीति समीपत्थे चेतं भुम्मवचनम्। गयागामस्स हि आसन्ने गयासीसनामके पिट्ठिपासाणे भगवा तदा विहासि। तेनाह ‘‘भगवा तत्थ विहरती’’ति।
तत्राति ‘‘भिक्खू आमन्तेसी’’ति ये भिक्खू आमन्तेसि, यथा चायं देसना तेसं सप्पाया जाता, तत्र तस्मिं अत्थद्वये विभावेतब्बे अयं अनुपुब्बिकथा समुदागमतो पट्ठाय अनुपटिपाटिकथा। इतोति इमस्मा कप्पतो। किराति अनुस्सवनत्थे निपातो। पारमितापरिभावनाय परिपाकगते। ञाणेति बोधिञाणे। कनिट्ठपुत्तो वेमातिकभाता भगवतो। वेळुभित्तिकुटिकाहि परिक्खिपित्वा बहिद्धा, अन्तो पन पटसाणीहि।
सब्बेसं सत्तानम्। पुञ्ञचेतनं अन्तो अब्भन्तरे पवेसेति। भगवापि तस्स पुत्तोति कत्वा ‘‘अञ्ञे तयो पुत्ता’’ति वुत्तम्। अविप्पकिरित्वाति पराजयेन अविप्पकिरिय अपलायित्वा। पिदहीति दातुं न सक्कोमीति तथा अकासि। सच्चवादिताय गण्हिंसूति राजकुलस्स सच्चवादिताय अत्तनो वरं गण्हिंसु।
विनिवत्तितुन्ति पटिञ्ञाय निवत्तितुम्। अन्तराति तुम्हेहि परिच्छिन्नकालस्स अन्तरा एव मता। अट्ठवीसतिहत्थट्ठानं उसभं नाम। उसभे अट्ठवीसतिहत्थप्पमाणे ठाने। दानग्गे ब्यावटोति पसुतो।
सोति भगवा। तथारूपञ्हि बुद्धानं देसनापाटिहारियं, यथा देसनाय गहितो अत्थो पच्चक्खतो विभूतो हुत्वा उपट्ठाति। तेनाह ‘‘इमेसं…पे॰… देसेस्सामी’’ति। सन्निट्ठानन्ति चिरकालपरिचितादित्तअग्गिकानं आदित्तपरियायदेसनाव सप्पायाति निच्छयमकासि। पदित्तन्ति पदीपितं एकादसहि अग्गीहि एकजालीभूतम्। तेनाह ‘‘सम्पज्जलित’’न्ति। दुक्खलक्खणं कथितं चक्खादीनं एकादसहि अग्गीहि आदित्तभावेन दुक्खमताय दुक्खस्स कथितत्ता।
आदित्तसुत्तवण्णना निट्ठिता।

७. अद्धभूतसुत्तवण्णना

२९. अधिसद्देन समानत्थो अद्धसद्दोति आह ‘‘अद्धभूतन्ति अधिभूत’’न्तिआदि। सेसं वुत्तनयमेव।
अद्धभूतसुत्तवण्णना निट्ठिता।

८. समुग्घातसारुप्पसुत्तवण्णना

३०. मञ्ञितं नाम तण्हामानदिट्ठीहि गहेतब्बं मञ्ञितम्। सब्बस्मिं मञ्ञितन्ति सब्बमञ्ञितं, तस्स समुग्घातो सेतुघातो, तदावहं सब्बमञ्ञितसमुग्घातसारुप्पम्। अट्ठकथायं पन ‘‘मञ्ञितं नाम चक्खादीसु एव उप्पज्जति, नाञ्ञस्मि’’न्ति दुतियनयो वुत्तो। अनुच्छविकन्ति अनुरूपं अविलोमम्। इधाति इधेव सासने अञ्ञत्थ तदभावतो। ‘‘तण्हा-मानदिट्ठिमञ्ञितान’’न्ति वुत्तं मञ्ञितत्तयं सपरसन्तानेसु पटिपक्खवसेन योजेत्वा दस्सेतुं ‘‘चक्खुं अहन्ति वा’’तिआदि वुत्तम्। तत्थ ‘‘चक्खुं अह’’न्ति इमिना अज्झत्तविसयं दिट्ठिमञ्ञितञ्च दस्सेति अत्ताभिनिवेसाहंकारदीपनतो। ‘‘मम’’न्ति इमिना तण्हामञ्ञितं मानमञ्ञितम्पि वा, परिग्गहमुखेनपि सेय्यादितो मानुप्पज्जनतो। सेसपदद्वयेपि इमिना नयेन मञ्ञितविभागो वेदितब्बो। अहन्ति अत्ताव, सो च चक्खुस्मिं तदधीनवुत्तित्ता ‘‘परो’’ति न मञ्ञति। मम किञ्चनपलिबोधो चक्खुस्मिं सति लब्भनतो, असति न मञ्ञति तथामञ्ञितस्स पच्चयघाततो। सेसपदद्वयेपि एसेव नयो।
अहं चक्खुतो निग्गतोति ‘‘अह’’न्ति वत्तब्बो अयं सत्तो चक्खुतो निग्गतो तत्थ सुखुमाकारेन उपलब्भनतो। मम किञ्चनपलिबोधो चक्खुतो निग्गतो तस्मिं सति एव उपलब्भनतो । सेसद्वयेपि एसेव नयो। तत्थ परोति परो सत्तो। मम चक्खूति न मञ्ञति यस्स तं चक्खु, तस्स ‘‘अह’’न्ति वत्तब्बस्सेव अभावतो। ममत्तभूतन्ति मम कारणम्। सेसं उत्तानमेव। एवमेतस्मिं सुत्ते चक्खुरूप-चक्खुविञ्ञाण-चक्खुसम्फस्स-सुखदुक्खादुक्खमसुखवसेन सत्त वारा चक्खुद्वारे, तथा सोतद्वारादीसूति छ सत्तका द्वेचत्तालीस। पुन सक्कायवसेन ‘‘सब्बं न मञ्ञती’’तिआदिना वुत्तं, तेन तेचत्तालीस। पुन तेभूमकवट्टं ‘‘लोको’’ति गहेत्वा ‘‘न किञ्चि लोके उपादियती’’ति वुत्तं, तेन चतुचत्तालीस होन्ति। एवं सब्बथापि चतुचत्तालीसाय ठानेसु अरहत्तं पापेत्वा विपस्सना कथिताति वेदितब्बा। ‘‘चतुचत्तालीसाधिकसतेसू’’ति केसुचि पोत्थकेसु लिखन्ति, सा च पमादलेखा।
समुग्घातसारुप्पसुत्तवण्णना निट्ठिता।

९. पठमसमुग्घातसप्पायसुत्तवण्णना

३१. उपकारभूता तदावहत्ता। ततोति मञ्ञिताकारतो। तन्ति मञ्ञनावत्थुम्। अञ्ञेनाकारेनाति यथा मञ्ञति अनिच्चादिआकारतो, अञ्ञेन अनिच्चादिना आकारेन होति। अञ्ञथाभावं विपरिणामन्ति उप्पादवयताय अञ्ञथाभावं जराय मरणेन च द्वेधा विपरिणामेतब्बम्। तं उपगमनेन अञ्ञथाभावी, एवंभूतो हुत्वापि जीरणभिज्जनसभावेसु। भवेसु सत्तो लोको उपरिपि भवंयेव अभिनन्दति। हेट्ठा गहितमेव सङ्कड्ढित्वाति ‘‘चक्खुं न मञ्ञती’’तिआदिना हेट्ठा गहितमेव खन्धधातुआयतनाति खन्धादिपरियायेन एकतो गहेत्वा पुनपि मञ्ञनावत्थुं दस्सेति। अवसाने ‘‘ततो तं होती’’ति वुत्तपदेन सद्धिं सब्बवारेसु अट्ठ अट्ठ होन्तीति ‘‘अट्ठचत्तालीसाय ठानेसू’’ति वुत्तम्।
पठमसमुग्घातसप्पायसुत्तवण्णना निट्ठिता।

१०. दुतियसमुग्घातसप्पायसुत्तवण्णना

३२. दस्सेत्वाति एत्थ लक्खणे अयं त्वा-सद्दो, हेतुम्हि वा। अनादिसत्तसन्तानगतगाहत्तयलक्खिता हि सत्थु, तिपरिवट्टदेसना तंनिमित्तं यावदेव तप्पहानाय पवत्तितभावतो। अरहत्तं पापेत्वा विपस्सना कथिताति अट्ठकथायं वुत्तं ‘‘सह विपस्सनाय चत्तारोपि मग्गा कथिता’’ति।
दुतियसमुग्घातसप्पायसुत्तवण्णना निट्ठिता।
सब्बवग्गवण्णना निट्ठिता।
४. जातिधम्मवग्गवण्णना
३३-४२. निब्बत्तनसभावन्ति हेतुपच्चयेहि उप्पज्जनसभावम्। उप्पादानन्तरं बुद्धिप्पत्तिया जीरणसभावम्। यत्थ चक्खादयो, तत्थेव विसभागसमुट्ठानलक्खणेन ब्याधिनो उप्पत्तिपच्चयभावेन ब्याधिसभावम्। मरणसभावन्ति विनाससभावम्। सोकसभावन्ति ञातिब्यसनादिना डय्हमानदुक्खसभावम्। संकिलेसिकसभावन्ति तण्हादिवसेन संकिलिस्सनसभावम्।
जातिधम्मवग्गवण्णना निट्ठिता।
५. सब्बअनिच्चवग्गवण्णना
४३-५२. ञातपरिञ्ञा आगता विसयवसेन तब्बिसयस्स धम्मस्स जोतितत्ता। इतरा द्वे तीरणपहानपरिञ्ञापि आगता एवाति वेदितब्बा, तासं अभिञ्ञेय्यधम्मविसयत्ता ञाणस्स च तीरणपहानपरिञ्ञासम्भवतो। परिञ्ञेय्यपदे तीरणपरिञ्ञाव आगता, पहातब्बपदे पहानपरिञ्ञाव आगताति योजना। इतरापि द्वे गहितायेव ताहि विना अत्थसिद्धिया अभावतो। पच्चक्खं कातब्बं आरम्मणतो असम्मोहतो पटिविज्झनेन। अवुत्तापि गहितायेव परिजाननस्स यावदेव पहानत्थत्ता। एकसभावेन विनाभावो अनेकग्गट्ठो। उपसट्ठरोगेन विय अन्तो एव अभिहतसब्बता उपहतट्ठो।
सब्बअनिच्चवग्गवण्णना निट्ठिता।
पठमो पण्णासको।
६. अविज्जावग्गवण्णना
५३-६२. चतूसु सच्चेसु अञ्ञाणं तप्पटिच्छादकसम्मोहो। अविन्दियं विन्दति, विन्दियं न विन्दतीति कत्वा विज्जाय पटिपक्खोव अविज्जा। विज्जाय उप्पन्नाय अनवसेसतो अविज्जा पहीयति, तं दस्सेन्तो ‘‘विज्जाति अरहत्तमग्गविज्जा’’ति आह। न केवलं अनिच्चानुपस्सनावसेनेव मग्गवुट्ठानं, अथ खो इतरानुपस्सनावसेनपीति दस्सेन्तो ‘‘दुक्खा…पे॰… पहीयतियेवा’’ति आह। सब्बत्थाति उपरिसुत्तन्ते सन्धायाह। ततो अपरेपि तंअत्थलक्खणवसेन कथितसुत्तन्तेपि। तानिपि हि तथा बुज्झनकपुग्गलानमज्झासयेन वुत्तानीति।
अविज्जावग्गवण्णना निट्ठिता।
७. मिगजालवग्गो

१. पठममिगजालसुत्तवण्णना

६३. चक्खुविञ्ञाणं दस्सनकिच्चन्ति वुत्तचक्खुविञ्ञाणेन पस्सितब्बन्ति आह ‘‘इट्ठारम्मणभूता’’ति। कमनीयाति कामेतब्बा। मनं अप्पायन्तीति मनापाति आह ‘‘मनवड्ढनका’’ति। पियायितब्बसभावा पियरूपा। कामूपसंहिताति कामपटिसंयुत्ता। आलम्बितब्बता एव चेत्थ उपसंहितताति ‘‘आरम्मणं कत्वा’’तिआदिमाह। तण्हासङ्खाता नन्दी तण्हानन्दी, न तुट्ठिनन्दीयेव ‘‘नन्दिं चरती’’तिआदीसु विय। गामन्तन्ति गामसमीपम्। ‘‘अनुपचारट्ठान’’न्ति वत्वा तं दस्सेति ‘‘यत्था’’तिआदिना।
एत्थाति यथानीहते पाठे। ‘‘इमं एकं परियायं ठपेत्वा’’ति वुत्तं तस्स ‘‘पन्तानी’’तिपदेन सङ्गहितत्ता। अप्पसद्दानि अप्पनिग्घोसानीति एत्थ अप्प-सद्दो अभावत्थो।
पठममिगजालसुत्तवण्णना निट्ठिता।

६. समिद्धिलोकपञ्हासुत्तवण्णना

६८. आयाचनसुत्ततो पट्ठायाति मिगजालवग्गे दुतियसुत्ततो पट्ठाय। पठमसुत्ते पन दुतियकविहारादिभावो वुत्तोति।
समिद्धिलोकपञ्हासुत्तवण्णना निट्ठिता।

७. उपसेनआसीविससुत्तवण्णना

६९. गहेत्वाति पारुपनस्स सिथिलकरणेन वीमंसतो मोचेत्वा। लेणच्छायायाति पुरिमदिसाय लेणच्छायायम्। पतित्वाति लेणच्छदनतो भस्सित्वा। फुट्ठविसोति चतूसु आसीविसेसु सो फुट्ठविसो। तेनाह ‘‘तस्मा’’तिआदि। परियादियमानमेवाति खेपेन्तमेव, विनासेन्तमेवाति अत्थो। यथापरिच्छेदेनाति अत्तनो विसपरिच्छेदानुरूपम्। अञ्ञथाभावन्ति वड्ढभावादिपकतिजहनम्। सभावविगमोति विनासो।
उपसेनआसीविससुत्तवण्णना निट्ठिता।

८. उपवाणसन्दिट्ठिकसुत्तवण्णना

७०. रूपं पटिसंविदितं करोति ञातपरिञ्ञावसेन। रूपरागन्ति नीलादिभेदे रूपधम्मे रागम्। पटिसंविदितं करोति ‘‘अयं मे रागो अप्पहीनो’’ति। एतेन सेक्खानं पच्चवेक्खणा कथिता। तेन वुत्तं ‘‘एवम्पि खो, उपवाण, सन्दिट्ठिको धम्मो होती’’तिआदि। रूपरागं पटिसंविदितं करोति ‘‘नत्थि मे अज्झत्तं रूपेसु रागो’’ति पजानाति। असेक्खानं हायं पच्चवेक्खणा।
उपवाणसन्दिट्ठिकसुत्तवण्णना निट्ठिता।

९. पठमछफस्सायतनसुत्तवण्णना

७१. फस्साकरानन्ति छन्नं फस्सानं आकरानं उप्पत्तिट्ठानानं, चक्खादीनन्ति अत्थो। नट्ठो नाम अहन्ति वदति, यो छन्नं फस्सायतनानं समुदयादिं यथाभूतं पजानाति, सो वुसितवा, इतरो अवुसितवा अहञ्च तादिसोति। अयमेवाति अयं चक्खुस्मिं ‘‘नेतं ममा’’तिआदिना तिण्णं गाहानं अभावो एव।
पठमछफस्सायतनसुत्तवण्णना निट्ठिता।

१०. दुतियछफस्सायतनसुत्तवण्णना

७२. अपुनब्भवोति पुनब्भवाभावो।

११. ततियछफस्सायतनसुत्तवण्णना

७३. पनस्ससन्ति एकंसेन नट्ठोति अयमेत्थ अत्थोति आह ‘‘अतिनट्ठो’’ति, धुरतो एव नट्ठोति अत्थो।
ततियछफस्सायतनसुत्तवण्णना निट्ठिता।
मिगजालवग्गवण्णना निट्ठिता।
८. गिलानवग्गो

१-५. पठमगिलानसुत्तादिवण्णना

७४-७८. अप्पञ्ञातोति नामगोत्ततो चेव सीलादिगुणेहि च अप्पञ्ञातो अविस्सुतो। थेरमज्झिमभावं अप्पत्तताय नवो।
पठमगिलानसुत्तादिवण्णना निट्ठिता।

७. दुतियअविज्जापहानसुत्तवण्णना

८०. अनिच्चादिवसेन अभिनिविसनं अभिनिवेसो, सो एव धम्मसभावं अतिक्कमित्वा परतो आमसनतो परामासो, सो एव गाहो। तेन अभिनिवेसपरामासग्गाहेन गण्हितुं न युत्ता अनिच्चादिसभावत्ता। सङ्खारा एव पवत्तिया कारणभावतो सङ्खारनिमित्तानि। यो सङ्खारेसु अपरिञ्ञाताभिनिवेसेन पस्सितब्बो अत्ताकारो, सो न होतीति अञ्ञो अनत्ताकारो, ततो अञ्ञतो पस्सति। परिञ्ञाताभिनिवेसोति तीरणपरिञ्ञाय परिच्छिज्ज ञातमिच्छाभिनिवेसो। परिञ्ञाताभिनिवेसोति वा परिञ्ञातविपस्सनाभिनिवेसो। विपस्सनाति अरूपसत्तकवसेन विपस्सनाय परिजानितब्बा।
दुतियअविज्जापहानसुत्तवण्णना निट्ठिता।

८. सम्बहुलभिक्खुसुत्तवण्णना

८१. केवलन्ति इतरलक्खणेहि अवोमिस्सम्।

१०. फग्गुनपञ्हासुत्तवण्णना

८३. तण्हाय पहीनाय दिट्ठिमानापि पहीना एवाति ‘‘तण्हापपञ्चस्स छिन्नत्ता छिन्नपपञ्चे’’ति वुत्तम्। दुतियपदेपि एसेव नयो। इध सत्तवोहारो चक्खादीसु विज्जमानेसु एव होति, तस्मा परिनिब्बुतानञ्च वोहारो चक्खादीसु सन्निस्सयेनेव, नाञ्ञथाति अतिक्कन्तबुद्धेहि परिहरितानि चक्खुसोतादीनि पुच्छामीति पुच्छति ‘‘अत्थि नु खो भन्ते’’तिआदिना। चक्खुसोतादिवट्टं वट्टे पवत्तेय्य।
फग्गुनपञ्हासुत्तवण्णना निट्ठिता।
गिलानवग्गवण्णना निट्ठिता।
९. छन्नवग्गो

१. पलोकधम्मसुत्तवण्णना

८४. अनिच्चलक्खणमेव कथितं, तञ्च परियायेन, अनिच्चलक्खणे कथिते इतरलक्खणानि कथितानेव होन्ति ब्यभिचारभावतो।

२. सुञ्ञतलोकसुत्तवण्णना

८५. अत्तनो इदन्ति अत्तनियन्ति आह ‘‘अत्तनो सन्तकेना’’ति।

३. संखित्तधम्मसुत्तवण्णना

८६. वुत्तनयेनेव वेदितब्बन्ति खन्धियवग्गे खन्धवसेन आगतं, इध आयतनवसेनाति अयमेव विसेसो।

४. छन्नसुत्तवण्णना

८७. सब्बनिमित्तेहि पटिसल्लीयति एतेनाति पटिसल्लानं, फलसमापत्ति। जीवितहारकसत्थं जीवितस्स हरणतो, सत्तानञ्च ससनतो हिंसनतो । परिचरितोति पयिरुपासितो। तेन यथानुसिट्ठं पटिपज्जिन्ति दीपेति।
अनुपवज्जन्ति परेहि न उपवदितब्बम्। तं पनेत्थ आयतिं अप्पटिसन्धिभावतो होतीति आह ‘‘अप्पवत्तिक’’न्ति। ‘‘नेतं ममा’’तिआदीनि वदन्तो अरहत्ते पक्खिपित्वा कथेसि। पुथुज्जनभावमेव दीपेन्तो वदति अकतकिच्चभावदीपनेन। किञ्चापि थेरो पुच्छितं पञ्हं अरहत्ते पक्खिपित्वा कथेसि, ‘‘न समनुपस्सामी’’ति पन वदन्तो किञ्चि निप्फत्तिं न कथेसि, तस्मा ‘‘इदम्पि मनसि कातब्ब’’न्ति इदं आनेत्वा सम्बन्धो।
किलेसपस्सद्धीति किलेसपरिळाहवूपसमो। भवत्थाय पुन भवत्थाय। आलयनिकन्ति परियुट्ठानेति भवन्तरे अपेक्खासञ्ञिते आलये निकन्तिया च परियुट्ठानप्पत्तिया। असति अविज्जमानाय। पटिसन्धिवसेन अञ्ञभवतो इधागमनं आगति नाम। चुतिवसेन गमनन्ति चवनवसेन इतो गति। अनुरूपगमनं गति नाम तदुभयं न होति। चुतूपपातो अपरापरभवनवसेन चुति, उपपज्जनवसेन उपपातो, तदुभयम्पि न होति। एवं पन चुतूपपाते असति नेविध न इध लोके। न हुरं न परलोके होति। ततो एव न उभयत्थ होति। अयमेव अन्तो अयं इधलोके परलोके च अभावोयेव दुक्खस्स परियोसानम्। अयमेवाति यथावुत्तो एव – एत्थ एतस्मिं पाठे परम्परागतो पमाणभूतो अत्थो।
ये पनाति सम्मवादिनो सन्धाय वदति। अन्तराभवं इच्छन्ति ‘‘एवं भवेन भवन्तरसम्बन्धो युज्जेय्या’’ति। निरत्थकं अन्तराभवस्स नाम कस्सचि अभावतो। चुतिक्खन्धानन्तरञ्हि पटिसन्धिक्खन्धानंयेव पातुभावो। तेनाह ‘‘अन्तराभवस्स…पे॰… पटिक्खित्तोयेवा’’ति। तत्थ भावोति अत्थिता। अभिधम्मे कथावत्थुप्पकरणे (कथा॰ ५०५-५०७) पटिक्खित्तोयेव। यदि एवं ‘‘अन्तरेना’’ति इदं कथन्ति आह ‘‘अन्तरेना’’तिआदि। विकप्पतो अञ्ञं विकप्पन्तरं, तस्स दीपनं ‘‘अन्तरेना’’ति वचनम्। न अन्तराभवदीपनं तादिसस्स अनुपलब्भनतो पयोजनाभावतो च। यत्थ हि विपाकविञ्ञाणस्स पच्चयो, तत्थस्स निस्सयभूतस्स वत्थुस्स सहभावीनञ्च खन्धानं सम्भवोति सद्धिं अत्तनो निस्सयेन विञ्ञाणं उप्पज्जतेवाति नास्स उप्पत्तिया देसदूरता वेदितब्बा। ‘‘नेव इध न हुर’’न्ति वुत्तद्वयतो अपरं विकप्पेन ‘‘न उभय’’न्ति, तत्थपि न होतियेवाति अधिप्पायो। ‘‘अन्तरेना’’ति वा ‘‘विना’’ति इमिना समानत्थो निपातो, तस्मा नेविध, न हुरं, उभयं विनापि नेवाति अत्थो।
आहरीति छिन्नवसेन गण्हि। तेनाह ‘‘कण्ठनाळं छिन्दी’’ति। परिग्गण्हन्तोति सम्मसन्तो। परिनिब्बुतो दीघरत्तं विपस्सनायं युत्तपयुत्तभावतो। ‘‘अनुपवज्जं छन्नेन भिक्खुना सत्थं आहरित’’न्ति, कथेसीति असेक्खकाले ब्याकरणं विय कत्वा कथेसि।
इमिनाति ‘‘उपवज्जकुलानी’’ति इमिना वचनेन। थेरोति सारिपुत्तत्थेरो। एवन्ति एवं पुब्बकालेसु संसट्ठविहारी हुत्वा ठितो पच्छा अरहत्तं पापुणिस्सतीति आसङ्कन्तो पुच्छति। सेसं उत्तानमेव।
छन्नसुत्तवण्णना निट्ठिता।

५-६. पुण्णसुत्तादिवण्णना

८८-८९. तन्ति चक्खुरूपद्वयम्। तेनाह ‘‘चक्खुञ्चेव रूपञ्चा’’ति। नन्दिसमुदयाति नन्दिया समुदयतण्हाय सेसकारणेहि नन्दिया समुदिति समोधानं नन्दिसमुदयो, तस्मा नन्दिसमुदया। तेनाह ‘‘तण्हाय समोधानेना’’ति। पञ्चक्खन्धसङ्खातस्स दुक्खस्स समोधानेन समुदिति पवत्तियेवाति सह समुदयेन दुक्खस्स दस्सितत्ता ‘‘वट्टं मत्थकं पापेत्वा’’ति वुत्तम्। निरोधूपायेन सद्धिं निरोधस्स दस्सितत्ता ‘‘विवट्टं मत्थकं पापेत्वा’’ति। पुच्छानुसन्धिआदीसु अञ्ञतरो न होतीति आह – ‘‘पाटियेक्को अनुसन्धी’’ति।
चण्डाति कोधना। दुट्ठाति दोसवन्तोति अत्थो। किब्बिसाति पापा। कक्खळाति दारुणा। घटिकमुग्गरेनाति एकस्मिं पक्खे घटिकं दस्सेत्वा कतेन रस्सदण्डेन। सत्तानं ससनतो सत्थं, ततो एव जीवितस्स हरणतो हारकञ्चाति सत्थहारकम्। इन्द्रियसंवरो ‘‘दमो’’ति वुत्तो मनच्छट्ठानं इन्द्रियानं दमनतो। पञ्ञा ‘‘दमो’’ति वुत्ता किलेसविसेवितानं दमनतो वूपसमनतो। उपोसथकम्मं ‘‘दमो’’ति वुत्तं कायद्वारादीहि उप्पज्जनकअसमस्स दमनतो। खन्ति ‘‘दमो’’ति वेदितब्बा अक्खन्तिया दमनतो वूपसमनतो। तेनाह ‘‘उपसमोति तस्सेव वेवचन’’न्ति।
एत्थाति सुनापरन्तजनपदे। एते द्वेति अयं पुण्णत्थेरो तस्स कनिट्ठोति एते द्वे भातरो। आहच्च अट्ठासि उळारं बुद्धारम्मणं पीतिं उप्पादेत्वा। सत्त सीहनादे नदित्वाति मम्मच्छेदकानम्पि अक्कोसपरिभासानं खमने सन्तोसाभावदीपनं, पाणिप्पहारस्स, लेड्डुप्पहारस्स, दण्डप्पहारस्स, सत्थप्पहारस्स, जीवितवोरोपनस्स, खमने सन्तोसाभावदीपनञ्चाति एवं सत्त सीहनादे नदित्वा। चतूसु ठानेसु वसितत्ता पाळियं वसनट्ठानं अनुद्देसिकं कत्वा ‘‘सुनापरन्तस्मिं जनपदे विहरति’’इच्चेव वुत्तम्।
चतूसु ठानेसूति अब्बुहत्थपब्बते, समुद्दगिरिविहारे, मातुलगिरिम्हि, मकुळकारामविहारेति इमेसु चतूसु ठानेसु। तन्ति चङ्कमं आरुय्ह कोचि भिक्खु चङ्कमितुं समत्थो नत्थि महता समुद्दपरिस्सयेन भावनामनसिकारस्स अनभिसम्भुणनतो। उप्पातिकन्ति उप्पातकरं महासङ्खोभं उट्ठपेत्वा। सम्मुखेति अनिलपदेसे। पटिवेदेसुन्ति पवेदेसुम्।
आरद्धकालतो पट्ठायाति मण्डलमाळस्स कातुं पथवीमितकालतो पभुति। सच्चबन्धेन पञ्चसतानि परिपूरेतुं ‘‘एकूनपञ्चसतान’’न्ति वुत्तम्। गन्धकुटिन्ति जेतवनमहाविहारे महागन्धकुटिम्।
सच्चबन्धनामोति सच्चबन्धे पब्बते चिरनिवासिताय ‘‘सच्चबन्धो’’त्वेव लद्धनामो। अरहत्तं पापुणीति पञ्चाभिञ्ञापरिवारं अरहत्तं अधिगच्छि। तेनाह ‘‘मग्गेनेवस्स अभिञ्ञा आगता’’ति।
तस्मिं सन्निपतिता महाजना केचि सोतापन्ना, केचि सकदागामिनो, केचि अनागामिनो, केचि अरहन्तो अहेसुम्। तत्थापि केचि तेविज्जा, केचि छळभिञ्ञा, केचि पटिसम्भिदप्पत्ता अहेसुम्। तं सन्धाय वुत्तं ‘‘महाजनस्स बन्धनमोक्खो जातो’’ति। ये पन तत्थ सरणगमनपञ्चसीलदससीलसमादानेन लद्धानुग्गहा, तेसं देवतानञ्च वसेन ‘‘महन्तं बुद्धकोलाहलं अहोसी’’ति वुत्तम्।
अरुणं पन महागन्धकुटियंयेव उट्ठपेसि देवतानुग्गहत्थञ्चेव कुलानुदयाय च। अपायमग्गे ओतारितो ‘‘कोचि लोकस्स सजिता अत्थि, तस्स वसेन पवत्तिसंहारा होन्ति, तेनेवायं पजा सनाथा होति, तं युञ्जति च तस्मिं तस्मिं कम्मे’’ति मिच्छागाहेहि। परिचरितब्बं याचि ‘‘एत्थ मया चिरं वसितब्ब’’न्ति।
छट्ठन्ति बाहियसुत्तम्। तं उत्तानमेव हेट्ठा वुत्तनयत्ता।
पुण्णसुत्तादिवण्णना निट्ठिता।

७-८. पठमएजासुत्तादिवण्णना

९०-९१. एजति छळारम्मणनिमित्तं कम्पतीति एजा। तेनाह ‘‘चलनट्ठेना’’ति। आबाधनट्ठेन पीळनट्ठेन। अन्तो दोसनट्ठेनाति अन्तोचित्ते एव पदुस्सनट्ठेन। निकन्तनट्ठेनाति छिन्दनट्ठेन। हेट्ठा गहितमेवाति हेट्ठा मञ्ञितसमुग्घातसारुप्पसुत्ते आगतमेव। वुत्तनयमेव मञ्ञितसमुग्घातसुत्ते।
पठमएजासुत्तादिवण्णना निट्ठिता।

९-१०. पठमद्वयसुत्तादिवण्णना

९२-९३. द्वयन्ति दुकम्। पाळियं आमेडितलोपेन निद्देसोति आह ‘‘द्वे द्वे कोट्ठासे’’ति। एवमेतन्ति एवं अनिच्चादिभावेन एतं चक्खुरूपञ्चाति द्वयम्। चलतीति अनवट्ठानेन पचलति। ब्यथतीति जराय मरणेन च पवेधति। हेतु चेव उप्पत्तिनिमित्तत्ता। सहगतीति सहप्पवत्ति, ताय गहेतब्बत्ता ‘‘सङ्गती’’ति फस्सो वुत्तो। एस नयो सेसपदद्वयेपि। यस्मा च संगच्छमानधम्मविमुत्ता सङ्गति नाम नत्थि, तथा सन्निपातसमवाया, तेसं वसेन निब्बत्तो फस्सो तथा वुच्चतीति। तेनाह ‘‘इमिना’’तिआदि।
वत्थूति चक्खु निस्सयपच्चयादिभावेन। आरम्मणन्ति रूपं आरम्मणपच्चयादिभावेन। सहजाता तयो खन्धा वेदनादयो, ते सहजातादिपच्चयभावेन। अयं हेतूति अयं तिविधो हेतू। फस्सेनातिआदीसु अयं सङ्खेपत्थो – यस्मा रूपारम्मणे फस्से अत्तनो फुसनकिच्चं करोन्ते एवं वेदना अनुभवनकिच्चं, सञ्ञा सञ्जाननकिच्चं करोति, तस्मा ‘‘फस्सेन फुट्ठमेवा’’तिआदिवुत्तमेव अत्थं इदानि पुग्गलाधिट्ठानेन दस्सेतुं ‘‘फुट्ठो’’तिआदि वुत्तम्। पञ्चेव खन्धा भगवता समतिंसाय आकारेहि वुत्ता। कस्माति आह ‘‘कथ’’न्तिआदि। रुक्खसाखासु रुक्खवोहारो विय एकेकधम्मेपि खन्धवोहारो होतियेव। तेनाह भगवा – ‘‘विञ्ञाणं विञ्ञाणक्खन्धो’’ति (यम॰ खन्धयमक २)।
पठमद्वयसुत्तादिवण्णना निट्ठिता।
छन्नवग्गवण्णना निट्ठिता।
१०. सळवग्गो

१. अदन्तअगुत्तसुत्तवण्णना

९४. अदमिताति दमं निब्बिसेवनभावं अनीता। अगोपिताति सतिसङ्खाताय वतिया न रक्खिता। अपिहिताति सतिकवाटेन न पिहिता। चतूहिपि पदेहि इन्द्रियानं अनावरणमेवाह। अधिकं वहन्तीति अधिवाहा, दुक्खस्स अधिवाहा दुक्खाधिवाहा। निरयेसु उप्पज्जनकं नेरयिकम्। आदि-सद्देन सेसपाळिं सङ्गण्हाति।
सळेवाति छ-कारस्स स-कारो, ळ-कारो पदसन्धिकरो। यत्थाति निमित्तत्थे भुम्मम्। अनवस्सुता अतिन्ताति रागेन अतेमिता।
अस्सादितन्ति अस्सादं इतं उपगतम्। तेनाह ‘‘अस्सादवन्त’’न्ति। सुखदुक्खन्ति इट्ठानिट्ठम्। अन्वयतीति अन्वयो, हेतु। फस्सोति अन्वयो एतस्साति फस्सन्वयन्ति आह – ‘‘फस्सहेतुक’’न्ति। ‘‘अविरुद्ध’’इति विभत्तिलोपेन निद्देसो।
पपञ्चसञ्ञाति तण्हादिसमधूपसंहतसञ्ञा। तेनाह ‘‘किलेससञ्ञाय पपञ्चसञ्ञा नाम हुत्वा’’ति। पपञ्चसञ्ञा एतेसं अत्थीति पपञ्चसञ्ञा, इतरीतरा नरा। पपञ्चयन्ताति संसारे पपञ्चं चिरायनं करोन्ता। सञ्ञिनोति गेहस्सितसञ्ञाय सञ्ञावन्तो। मनोमयं वितक्कन्ति केवलं मनसा सम्भावितं मिच्छावितक्कम्। इरीयतीति इरियं पटिपत्तिं इरीयति पटिपज्जति।
सुट्ठु भावितोति सुट्ठुभावं सुभावनं इतो भावितभावितो। फुट्ठस्स चित्तन्ति तेन यथावुत्तफस्सेन फुट्ठं अस्स चित्तम्। न विकम्पते क्वचीति किस्मिञ्चि इट्ठानिट्ठारम्मणे न कम्पति। पारगाति पारगामिनो भवथ।
अदन्तअगुत्तसुत्तवण्णना निट्ठिता।

२. मालुक्यपुत्तसुत्तवण्णना

९५. अपसादेतीति तज्जेति। उस्सादेतीति उक्कंसेति। अयं किर थेरो मालुक्यपुत्तो। पमज्जित्वाति योनिसोमनसिकारस्स अननुयुज्जनेन पमज्जित्वा।
यत्राति पच्चत्तं वचनालङ्कारे। नामाति असम्भावने अपसादनपक्खे, उस्सादनपक्खे पन सम्भावने। किं जातन्ति किं तेन महल्लकभावेन जातन्ति महल्लकभावं तिणायपि अमञ्ञमानो वदति। तेनाह ‘‘यदि…पे॰… अनुग्गण्हन्तो’’ति। अनुग्गण्हन्तोति अचिन्तेन्तो। मादिसानं भगवतो ओवादो उपकारावहोति एतरहि ओवादञ्च पसंसन्तो।
‘‘अदिट्ठा अदिट्ठपुब्बा’’तिआदिना परिकप्पवसेन वुत्तनिदस्सनं ‘‘यथा एतेसु छन्दादयो न होन्ति, एवमितरेसुपि परिञ्ञातेसू’’ति नयपटिपज्जनत्थं, तेसम्पि इमेहि समानेतब्बत्ता। तेन वुत्तं ‘‘सुपिनकूपमा कामा’’ति (म॰ नि॰ १.२३४; २.४६; पाचि॰ ४१७; चूळव॰ ६५)।
चक्खुविञ्ञाणेन दिट्ठे दिट्ठमत्तन्ति चक्खुविञ्ञाणस्स रूपायतनं यत्तको गहणाकारो, तत्तकम्। कित्तकं पमाणन्ति अत्तसंवेदियं परस्स न दिसितब्बं, कप्पनामत्तं रूपम्। तेनाह ‘‘चक्खुविञ्ञाणं ही’’तिआदि। रूपेति रूपायतने। रूपमत्तमेवाति नीलादिभेदं रूपायतनमत्तं, न नीलादि। विसेसनिवत्तनत्थो हि अयं मत्त-सद्दो। यदि एवं, एव-कारो किमत्थियो? चक्खुविञ्ञाणञ्हि रूपायतने लब्भमानम्पि नीलादिविसेसं ‘‘इदं नीलं नाम, इदं पीतं नामा’’ति न गण्हाति। कुतो निच्चानिच्चादिसभावत्थन्ति संहितस्सपि निवत्तनत्थं एवकारग्गहणम्। तेनाह ‘‘न निच्चादिसभाव’’न्ति। सेसविञ्ञाणेहिपीति जवनविञ्ञाणेहिपि।
दिट्ठं नाम चक्खुविञ्ञाणं रूपायतनस्स दस्सनन्ति कत्वा। तेनाह ‘‘रूपे रूपविजानन’’न्ति। चक्खुविञ्ञाणमत्तमेवाति यत्तकं चक्खुविञ्ञाणं रूपायतने गहणमत्तं, तंमत्तमेव मे सब्बं चित्तं भविस्सतीति अत्थो। ‘‘रागादिरहेना’’ति वा पाठो। दिट्ठं नाम पदत्थतो चक्खुविञ्ञाणेन दिट्ठं रूपम्। तत्थेवाति चक्खुविञ्ञाणेन दिट्ठमत्ते रूपे। चित्तत्तयं दिट्ठमत्तं नाम चक्खुविञ्ञाणं विय रागादिविरहेन पवत्तनतो। तेनाह ‘‘यथा त’’न्ति आदि।
मनोद्वारावज्जनेन विञ्ञातारम्मणं विञ्ञातन्ति अधिप्पेतं रागादिविरहेन विञ्ञेय्यतो। तेनाह ‘‘यथा आवज्जनेना’’तिआदि।
तदाति तस्मिं काले, न ततो पट्ठायाति अयमेत्थ अत्थोति दस्सेति। ‘‘दिट्ठमत्त’’न्तिआदिना येसं रागादीनं निवत्तनं अधिप्पेतं, ते ‘‘तेना’’ति एत्थ त-सद्देन पच्चामसीयन्तीति ‘‘तेन रागेन वा रत्तो’’तिआदि वुत्तम्। तत्थाति विसये भुम्मं, विसयभावो च विसयिना सम्बन्धवसेन इच्छितब्बोति वुत्तं ‘‘पटिबद्धो’’तिआदि।
सतीति रूपस्स यथासभावसल्लक्खणा सति मुट्ठा पियनिमित्तमनसिकारेन अनुप्पज्जनतो न दिस्सति नप्पवत्तति। अज्झोसाति अज्झोसाय। गिलित्वा परिनिट्ठपेत्वा अत्तनियकरणेन।
अभिज्झा च विहेसा चाति करणत्थे पच्चत्तवचनन्ति आह – ‘‘अभिज्झाय च विहेसाय चा’’ति। अत्थवसेन विभत्तिपरिणामोति आह – ‘‘अभिज्झाविहेसाही’’ति। आचिनन्तस्साति वड्ढेन्तस्स। पटिस्सतोति पतिस्सतो सब्बत्थ सतिया युत्तो। सेवतो चापीति एत्थ च-सद्दो अपि-सद्दो च निपातमत्तन्ति ‘‘सेवन्तस्स’’इच्चेव अत्थो वुत्तो।
मालुक्यपुत्तसुत्तवण्णना निट्ठिता।

३. परिहानसुत्तवण्णना

९६. परिहानसभावन्ति अनवज्जधम्मेहि परिहायनसभावम्। अभिभवितानीति अभिभूतानि निब्बिसेवनभावाकारेन। सरसङ्कप्पाति तस्मिं तस्मिं विसये अनवट्ठितभावेन सङ्कप्पा। संयोजनियाति संयोजेतब्बा। संयोजनानञ्हि पुनप्पुनं उप्पत्तिया ओकासं देन्तो किलेसजातं अधिवासेति नाम। किलेसो एव किलेसजातम्। आरम्मणं पन चित्ते करोन्तो अधिवासेति नाम। छन्दरागप्पहानेन न पजहति आरम्मणं, किलेसं पन अनुप्पत्तिधम्मतापादनेन एव। अभिभवितं आयतनन्ति कथितं अधिवासनादिना। ‘‘कथञ्च, भिक्खवे, परिहानधम्मो होती’’ति धम्मं पुच्छित्वा तं विभजन्तेन भगवता ‘‘तञ्चे भिक्खु अधिवासेती’’तिआदिना पुग्गलेन पुग्गलाधिट्ठानेन धम्मो दस्सितो।
परिहानसुत्तवण्णना निट्ठिता।

४. पमादविहारीसुत्तवण्णना

९७. न पिदहित्वा चक्खुन्द्रियं न पिदहित्वा सञ्छादित्वा ठितस्स। ब्यासिञ्चतीति किलेसेहि विसेसेन आसिञ्चति। किलेसतिन्तन्ति किलेसेहि अवस्सुतम्। दुब्बलपीति तरुणा न बलप्पत्ता। बलवपीति उब्बेगा फरणप्पत्ता च पीति। दरथप्पस्सद्धीति कायचित्तदरथवूपसमलक्खणा पस्सद्धि। न उप्पज्जन्ति पच्चयपरम्पराय असिद्धत्ता। ‘‘कथञ्च, भिक्खवे, पमादविहारी होती’’तिआदिना पुग्गलं पुच्छित्वा ‘‘पामोज्जं न होति, पामोज्जं जायती’’तिआदिना च, धम्मेन ‘‘पमादविहारी अप्पमादविहारी’’ति च पुग्गलो दस्सितो।
पमादविहारीसुत्तवण्णना निट्ठिता।

५. संवरसुत्तवण्णना

९८. इदन्ति ‘‘कथञ्च, भिक्खवे, असंवरो’’ति? इदं वचनम्। पहातब्बधम्मक्खानवसेनाति पहातब्बधम्मस्सेव कथनं वुत्तम्। ‘‘कथञ्च, भिक्खवे, असंवरो होती’’ति धम्मं पुच्छित्वा ‘‘सन्ति, भिक्खवे, चक्खुविञ्ञेय्या रूपा’’तिआदिना धम्मोव विभत्तो।
संवरसुत्तवण्णना निट्ठिता।

६. समाधिसुत्तवण्णना

९९. चित्तेकग्गतायाति समथवसेन चित्तेकग्गताय। परिहायमानेति तस्स अलाभेन परिहायमाने। कम्मट्ठानन्ति विपस्सनाकम्मट्ठानं, समथमेव वा।

७. पटिसल्लानसुत्तवण्णना

१००. कम्मट्ठानन्ति समथविपस्सनाकम्मट्ठानम्।

८-९. पठमनतुम्हाकंसुत्तादिवण्णना

१०१-१०२. उपमं परिवारेत्वाति उपमं परिहरित्वा। सुद्धिकवसेनाति उपमाय विना केवलमेव।

१०. उदकसुत्तवण्णना

१०३. उदकोति तस्स नामम्। वेदं ञाणम्। सब्बं जितवाति सब्बजि। अवखतन्ति निखतम्। उच्छादनधम्मोति उच्छादेतब्बसभावो। परिमद्दनधम्मोति परिमद्दितब्बसभावो। परिहतोति परिहरितो। ओदनकुम्मासूपचयुच्छादनपरिमद्दनपदेहीति वत्तब्बम्। उच्छादनं वा परिमद्दनमत्तमेवाति कत्वा न गहितम्।
उदकसुत्तवण्णना निट्ठिता।
सळवग्गवण्णना निट्ठिता।
दुतियो पण्णासको।
११. योगक्खेमिवग्गो

१. योगक्खेमिसुत्तवण्णना

१०४. चतूहि योगेहीति कामयोगादीहि चतूहि योगेहि। खेमिनोति खेमवतो कुसलिनो। कारणभूतन्ति कत्तब्बउपायस्स कारणभूतम्। परियायति पवत्तिं निवत्तिञ्च ञापेतीति परियायो, धम्मो च सो परियत्तिधम्मत्ता परियायो चाति धम्मपरियायो, तं धम्मपरियायम्। यस्मा पन सो तस्साधिगमस्स कारणं होति, तस्मा वुत्तं ‘‘धम्मकारण’’न्ति। युत्तिन्ति समथविपस्सनाधम्मानीति वा चतुसच्चधम्मानीति वा। ‘‘तस्मा’’ति पदं उद्धरित्वा – ‘‘कस्मा’’ति कारणं पुच्छन्तो ‘‘किं अक्खातत्ता, उदाहु पहीनत्ता’’ति विभजित्वा पुच्छि। यस्मा पन छन्दरागप्पहानं योगक्खेमिभावस्स कारणं, न कथनं, तस्मा ‘‘पहीनत्ता’’तिआदि वुत्तम्।
योगक्खेमिसुत्तवण्णना निट्ठिता।

२-१०. उपादायसुत्तादिवण्णना

१०५-११३. वेदनासुखदुक्खन्ति वेदनासङ्खातं सुखञ्च दुक्खञ्च कथितम्। ‘‘अज्झत्तं सुखं दुक्ख’’न्ति वुत्तत्ता विमुत्तिसुखस्स च सळायतनदुक्खस्स च कथितत्ता विवट्टसुखं चेत्थ कथितमेवाति सक्का विञ्ञातुम्। कामं खन्धियवग्गे खन्धवसेन देसना आगता, न आयतनवसेन। एत्थ पन वत्तब्बं अत्थजातं खन्धियवग्गे वुत्तनयमेवाति।
उपादायसुत्तादिवण्णना निट्ठिता।
योगक्खेमिवग्गवण्णना निट्ठिता।
१२. लोककामगुणवग्गो

१-२. पठममारपाससुत्तादिवण्णना

११४-११५. आवसति एत्थ किलेसमारोति आवासो। कामगुणअज्झत्तिकबाहिरानि आयतनानि। किलेसमारस्स आवासं गतो वसं गतो। तिविधस्साति पपञ्चसञ्ञासङ्खातस्स तिविधस्सपि मारस्स। ततो एव देवपुत्तमारस्सपि वसं गतोति सक्का विञ्ञातुम्।
पठममारपाससुत्तादिवण्णना निट्ठिता।

३. लोकन्तगमनसुत्तवण्णना

११६. लोकियन्ति एत्थ सत्तकायभूतगामादीति लोको, चक्कवाळो। सङ्खारो पन लुज्जनपलुज्जनट्ठेन लोको। अन्तन्ति ओसानम्। सब्बञ्ञुतञ्ञाणेन संसन्दित्वाति सब्बञ्ञुतञ्ञाणगतिया समानेत्वा अविरोधेत्वा। थोमेस्सामीति पसंसिस्सामि।
एवंसम्पत्तिकन्ति एवंसम्पज्जनकं एवंपस्सितब्बं इदं मम अज्झेसनम्। तेनाह ‘‘ईदिसन्ति अत्थो’’ति। जानं जानातीति सब्बञ्ञुतञ्ञाणेन जानितब्बं जानाति एव। न हि पदेसञ्ञाणे ठितो जानितब्बं सब्बं जानाति। उक्कट्ठनिद्देसेन हि अविसेसग्गहणेन च ‘‘जान’’न्ति इमिना निरवसेसं ञेय्यजातं परिग्गय्हतीति तब्बिसयाय जाननकिरियाय सब्बञ्ञुतञ्ञाणमेव करणं भवितुं युत्तम्। पकरणवसेन ‘‘भगवा’’ति पदसन्निधानेन च अयमत्थो विभावेतब्बो। पस्सितब्बमेव पस्सतीति दिब्बचक्खु-पञ्ञाचक्खु-धम्मचक्खु-बुद्धचक्खु-समन्तचक्खु-सङ्खातेहि ञाणचक्खूहि पस्सितब्बं पस्सति एव। अथ वा जानं जानातीति यथा अञ्ञे सविपल्लासा कामरूपपरिञ्ञावादिनो जानन्तापि विपल्लासवसेन जानन्ति, न एवं भगवा। भगवा पन पहीनविपल्लासत्ता जानन्तो जानाति एव, दिट्ठिदस्सनस्स अभावा पस्सन्तो पस्सति एवाति अत्थो।
दस्सनपरिणायकट्ठेनाति यथा चक्खु सत्तानं दस्सनत्थं परिणेति साधेति, एवं लोकस्स याथावदस्सनसाधनतोपि दस्सनकिच्चपरिणायकट्ठेन चक्खुभूतो, पञ्ञाचक्खुमयत्ता वा सयम्भूञाणेन पञ्ञाचक्खुं भूतो पत्तोति वा चक्खुभूतो। ञाणभूतोति एतस्स च एवमेव अत्थो दट्ठब्बो। धम्मा वा बोधिपक्खिया, तेहि उप्पन्नत्ता लोकस्स च तदुप्पादनतो अनञ्ञसाधारणं वा धम्मं पत्तो अधिगतोति धम्मभूतो। ‘‘ब्रह्मा’’वुच्चति सेट्ठट्ठेन मग्गञाणं, तेन उप्पन्नत्ता लोकस्स च तदुप्पादनतो तञ्च सयम्भूञाणेन पत्तोति ब्रह्मभूतो। चतुसच्चधम्मं वदतीति वत्ता। चिरं सच्चपटिवेधं पवत्तेन्तो वदतीति पवत्ता। अत्थं नीहरित्वाति दुक्खादिअत्थं उद्धरित्वा। परमत्थं वा निब्बानं पापयिता। अमतसच्छिकिरियं सत्तेसु उप्पादेन्तो अमतं ददातीति अमतस्स दाता। बोधिपक्खियधम्मानं तदायत्तभावतो धम्मस्सामी। पुनप्पुनं याचापेन्तो भारियं करोन्तो गरुं करोति नाम, तथा दुविञ्ञेय्यं कत्वा कथेन्तोपि।
चक्खुना विज्जमानेन लोकसञ्ञी होति, न तस्मिं असति। न हि अज्झत्तिकायतनविरहेन लोकसमञ्ञा अत्थि। तेनाह ‘‘चक्खुञ्हि लोको’’तिआदि। अप्पहीनदिट्ठीति असमूहतसक्कायदिट्ठिको घनविनिब्भोगं कातुं असक्कोन्तो समुदायं विय अवयवं ‘‘लोको’’ति सञ्जानाति चेव मञ्ञति च। तथाति इमिना ‘‘लोकोति सञ्जानाति चेव मञ्ञति चा’’ति पदत्तयं आकड्ढति। तस्साति पुथुज्जनस्स, चक्कवाळलोकस्स वा। चक्खादिमेव हि सहोकासेन ‘‘चक्कवाळो’’ति पुथुज्जनो सञ्जानाति। गमनेनाति पदसा गमनेन। न सक्का तेसं अनन्तत्ता। लुज्जनट्ठेनाति अभिसङ्खारलोकवसेन लोकस्स अन्तं दस्सेतुं वुत्तम्। तस्स अन्तो नाम निब्बानम्। तं पत्तुं सक्का सम्मापटिपत्तिया पत्तब्बत्ता। चक्कवाळलोकस्स पन अन्तो नाम, नत्थि तस्स गमनेन अप्पत्तब्बत्ता।
इमेहि पदेहीति इमेहि वाक्यविभागेहि पदेहि। तानि पन अक्खरसमुदायलक्खणानीति आह ‘‘अक्खरसम्पिण्डनेही’’ति। पाटियेक्कअक्खरेहीति तस्मिं तस्मिं पदे पटिनियतसन्निवेसेहि विसुं विसुं चित्तेन गय्हमानेहि अक्खरेहीति अत्थो।
गमनट्ठेन ‘‘पण्डा’’ वुच्चति पञ्ञा, ताय इतो गतो पत्तोति पण्डितो, पञ्ञवा। महापञ्ञता नाम पटिसम्भिदावसेन वेदितब्बाति आह ‘‘महन्ते अत्थे’’तिआदि। यथा तन्ति एत्थ तन्ति निपातमत्तं पठमविकप्पे, दुतियविकप्पे पन पच्चामसनन्ति आह ‘‘तं ब्याकत’’न्ति।
लोकन्तगमनसुत्तवण्णना निट्ठिता।

४. कामगुणसुत्तवण्णना

११७. चेतसोति करणे सामिवचनम्। चित्तेन संफुसनं नाम अनुभवोति आह ‘‘चित्तेन अनुभूतपुब्बा’’ति। उतुत्तयानुरूपतावसेन पासादत्तयं, तं वसेन तिविधनाटकभेदो। मनोरम्मतामत्तेन कामगुणं कत्वा दस्सितं, न कामवसेन। न हि अभिनिक्खमनतो उद्धं बोधिसत्तस्स कामवितक्का भूतपुब्बा। तेनाह मारो पापिमा –
‘‘सत्त वस्सानि भगवन्तं, अनुबन्धिं पदापदम्।
ओतारं नाधिगच्छिस्सं, सम्बुद्धस्स सतीमतो’’ति॥ (सु॰ नि॰ ४४८)।
मेत्तेय्यो नामातिआदि अनागतारम्मणदस्सनमत्तं, न बोधिसत्तस्स एवं उप्पज्जतीति। अत्ता पियायितब्बरूपो एतस्साति अत्तरूपो, उत्तरपदे पुरिमपदलोपेनाति ‘‘अत्तनो हितकामजातिकेना’’ति अत्थो वुत्तो। अत्तरूपेनाति वा पीतिसोमनस्सेहि गहितसभावेन तुट्ठपहट्ठेन उदग्गुदग्गेन। अप्पमादोति अप्पमज्जनं कुसलधम्मेसु अखण्डकारिताति आह ‘‘सातच्चकिरिया’’ति। अवोस्सग्गोति चित्तस्स कामगुणेसु अवोस्सज्जनं पक्खन्दितुं अप्पदानम्। पुरिमो विकप्पो कुसलानं धम्मानं करणवसेन दस्सितो, पच्छिमो अकुसलानं अकरणवसेन। द्वे धम्माति अप्पमादो सतीति द्वे धम्मा। अप्पमादो सति च तथा पवत्ता चत्तारो कुसलधम्मक्खन्धा वेदितब्बा। कत्तब्बाति पवत्तेतब्बा।
तस्मिं आयतनेति तस्मिं निब्बानसञ्ञिते कारणे पटिवेधे। तं कारणन्ति छन्नं आयतनानं कारणम्। सळायतनं निरुज्झति एत्थाति सळायतननिरोधो वुच्चति निब्बानम्। तेनाह ‘‘निब्बानम्। तं सन्धाया’’तिआदि। निब्बानस्मिन्ति निब्बानम्हि।
कामगुणसुत्तवण्णना निट्ठिता।

५-६. सक्कपञ्हसुत्तादिवण्णना

११८-११९. दिट्ठेति पच्चक्खभूते। धम्मेति उपादानक्खन्धधम्मे। तत्थ हि अत्ताति भवति सञ्ञा दिट्ठि चाति अत्तभावसञ्ञा। तेनाह – ‘‘दिट्ठेव धम्मेति इमस्मिंयेव अत्तभावे’’ति। ‘‘तन्निस्सित’’न्ति एत्थ तं-सद्देन हेट्ठा अभिनन्दनादिपरियायेन वुत्ता तण्हा पच्चामट्ठाति आह – ‘‘तण्हानिस्सित’’न्ति। तं उपादानं एतस्साति तदुपादानम्। तेनाह – ‘‘तंगहण’’न्तिआदि। तण्हुपादानसङ्खातं गहणं एतस्साति तंगहणम्। छट्ठं उत्तानमेव पञ्चमे वुत्तनयत्ता।
सक्कपञ्हसुत्तादिवण्णना निट्ठिता।

७. सारिपुत्तसद्धिविहारिकसुत्तवण्णना

१२०. घटेस्सतीति पुब्बेनापरं घटितं सम्बन्धं करिस्सति। विच्छेदन्ति ब्रह्मचरियस्स विरोधिपच्चयसमुप्पत्तिया उच्छेदम्।

८. राहुलोवादसुत्तवण्णना

१२१. ये धम्मा सम्मदेव भाविता बहुलीकता विमुत्तिया अरहत्तस्स सच्छिकिरियाय संवत्तन्ति, ते सद्धादयो सम्भारा विमुत्तिपरिपाचनियाति अधिप्पेता। परिपाचेन्तीति परिपाकं परिणामं गमेन्ति। धम्माति कारणभूता धम्मा। विसुद्धिकारणवसेनाति विसुद्धिकारणतावसेन, सा पन सद्धिन्द्रियादीनं कारणतो विसुद्धि। यथा नाम जातिसम्पन्नस्स खत्तियकुमारस्स विपक्खविगमेन पक्खसङ्गहेन पवत्तिट्ठानसम्पत्तिया च परिसुद्धि होति, एवमेवं दट्ठब्बाति दस्सेन्तो ‘‘वुत्तं हेत’’न्तिआदिमाह।
अस्सद्धादयोपि पुग्गला सद्धादीनं यावदेव परिहानाय होन्ति, सद्धादयो पारिपूरियाव, तथा पसादनियसुत्तन्तादिपच्चवेक्खणा, पसादनियसुत्तन्ता नाम सम्पसादनीयसुत्तादयो। सम्मप्पधानेति सम्मप्पधानसुत्तन्ते। सतिपट्ठानेति चत्तारो सतिपट्ठाने। झानविमोक्खेति झानानि चेव विमोक्खे च उद्दिस्स पवत्तसुत्तन्ते। गम्भीरञाणचरियेति खन्धायतनधातुपटिच्चसमुप्पादपटिसंयुत्तसुत्तन्ते।
कल्याणमित्ततादयोति कल्याणमित्तता सीलसंवरो अभिसल्लेखकथा वीरियारम्भो निब्बेधिकपञ्ञाति इमे कल्याणमित्तादयो पञ्च धम्मा, ये ‘‘इध, मेघिय, भिक्खु कल्याणमित्तो होती’’तिआदिना उदाने (उदा॰ ३१) कथिता। लोकं वोलोकेन्तस्साति आयस्मतो राहुलस्स तासञ्च देवतानं इन्द्रियपरिपाकं पस्सन्तस्स। ततो येन अन्धवनं, तत्थ दिवाविहाराय महासमागमो भविस्सतीति। तथा हि वक्खति ‘‘एत्तकाति गणनावसेन परिच्छेदो नत्थी’’ति।
रुक्खपब्बतनिस्सिता भूमट्ठका, आकासचारिविमानवासिनो अन्तलिक्खट्ठका। धम्मचक्खुन्ति वेदितब्बानि चतुसच्चधम्मानं दस्सनट्ठेन।
राहुलोवादसुत्तवण्णना निट्ठिता।
लोककामगुणवग्गवण्णना निट्ठिता।
१३. गहपतिवग्गो

१-३. वेसालीसुत्तादिवण्णना

१२४-१२६. द्वीसूति इमस्मिं गहपतिवग्गे पठमदुतियेसु ततिये च वुत्तत्थमेव पाठजातं अपुब्बं नत्थीति अत्थो।

४-५. भारद्वाजसुत्तादिवण्णना

१२७-१२८. कामं अञ्ञेपि पब्बजिता युत्तकाले पिण्डं उलमाना चरन्तियेव, अयं पन ओदरितो, तेनेव कारणेन पब्बजितोति दस्सेन्तो ‘‘पिण्डं उलमानो’’तिआदिमाह। घंसन्तोवाति भूमियं घंसन्तो एव पत्तं ठपेति। परिक्खीणन्ति समन्ततो परिक्खीणम्। नाळिको …पे॰… जातं, अतिरेकपत्तट्ठपनस्स पटिक्खित्तत्ता अञ्ञं न गण्हाति। ‘‘इन्द्रियभावनन्ति चक्खादिपञ्चिन्द्रियभावन’’न्ति केचि वदन्ति, तथा विपस्सनाभिनिवेसं कत्वा उपरिविपस्सनं वड्ढित्वाति अधिप्पायो। अपरे पन ‘‘सद्धापञ्चमानं इन्द्रियानं वसेन विपस्सनाभिनिवेसं कत्वा तेन सुखेन अभिञ्ञापहानानं सम्पादनवसेन इन्द्रियं भावेत्वा’’ति वदन्ति।
उपसङ्कमतीति एत्थ यथा सो राजा उपसङ्कमि, तं आगमनतो पट्ठाय दस्सेतुं ‘‘थेरो किरा’’तिआदि आरद्धम्। महापानं नाम अञ्ञं कम्मं अकत्वा पानपसुतो हुत्वा सत्ताहं तदनुरूपपरिजनस्स सुरापिवनम्। तेनाह ‘‘महापानं नाम पिवित्वा’’ति। सालिथुसेहीति रत्तसालिथुसेहि। डय्हमानं विय किपिल्लिकदंसनजाताहि दुक्खवेदनाहि। मुखसत्तीहि विज्झिंसु वल्लभताय। इत्थिलोलो हि सो राजा।
पवेणिन्ति तेसं समादानपवेणिं ब्रह्मचरियपबन्धम्। पटिपादेन्तीति सम्पादेन्ति। गरुकारम्मणन्ति गरुकातब्बआरम्मणं, अवीतिक्कमितब्बारम्मणन्ति अत्थो। अस्साति रञ्ञो। चित्तं अनोतरन्तन्ति पसादवीथिं अनोतरन्तं अनुपगच्छन्तम्। विहेठेतुन्ति विबाधितुम्।
लोभस्स अपरापरुप्पत्तिया बहुवचनवसेन ‘‘लोभधम्मा’’ति वुत्तम्। उप्पज्जन्तीतिपि अत्थो येव, यस्मा उप्पज्जमानो लोभधम्मो अत्तनो हेतुपच्चये परिग्गहापेन्तो जानापेन्तो विय सहति पवत्ततीति। इममेव कायन्ति एत्थ समूहत्थे एव काय-सद्दो गब्भासयादिट्ठानेसु उप्पज्जनधम्मसमूहविसयत्ता, इतरे पन कायूपलक्खितताय ‘‘कायो’’ति वेदितब्बा। उत्तानमेव हेट्ठा वुत्तनयत्ता।
भारद्वाजसुत्तादिवण्णना निट्ठिता।

६. घोसितसुत्तवण्णना

१२९. रूपा च मनापाति नीलादिभेदा रूपधम्मा च मनसा मनुञ्ञा पियरूपा संविज्जन्ति, इदञ्च सुखवेदनीयस्स फस्सस्स सभावदस्सनत्थम्। एवं ‘‘रूपा च मनापा उपेक्खावेदनिया’’ति एत्थापि यथारहं वत्तब्बम्। चक्खुविञ्ञाण…पे॰… फस्सन्ति वुत्तम्। उपनिस्सयकोटिया हि चक्खुविञ्ञाणसम्पयुत्तफस्सो सुखवेदनीयो, न सहजातकोटिया। तेनाह – ‘‘एकं फस्सं पटिच्च जवनवसेन सुखवेदना उप्पज्जती’’ति। सेसपदेसूति ‘‘संविज्जति खो, गहपति, सोतधातू’’ति आगतेसु पञ्चसु कोट्ठासेसु।
तेवीसति धातुयो कथिता छन्नं द्वारानं वसेन विभज्जगहणेन। वत्थुनिस्सितन्ति हदयवत्थुनिस्सितम्। पञ्चद्वारे वीसति, मनोद्वारे तिस्सो एवं तेवीसति।
घोसितसुत्तवण्णना निट्ठिता।

७-८. हालिद्दिकानिसुत्तादिवण्णना

१३०-१३१. तं इत्थेतन्ति चक्खुना यं रूपं दिट्ठं, तं इत्थन्ति अत्थो। तं सुखवेदनियन्ति तं सुखवेदनाय उपनिस्सयकोटिया पच्चयभूतं चक्खुविञ्ञाणञ्चेव, यो च यथारहं उपनिस्सयकोटिया वा, अनन्तरो चे अनन्तरकोटिया वा, सहजातो चे सम्पयुत्तकोटिया वा, सुखवेदनाय पच्चयो फस्सो। तं सुखवेदनियञ्च फस्सं पटिच्च उप्पज्जति सुखवेदनाति योजना। एस नयो सब्बत्थ सब्बेसु सेसेसु सत्तसु वारेसु। मनोधातुयेव वा समानाति अभिधम्मनयेन। सुत्तन्तनयेन पन सुञ्ञतट्ठेन निस्सत्तनिज्जीवट्ठेन च मनोधातुसमञ्ञं लभतेव। अट्ठमं उत्तानमेव हेट्ठा वुत्तनयत्ता।
हालिद्दिकानिसुत्तादिवण्णना निट्ठिता।

९. लोहिच्चसुत्तवण्णना

१३२. तेपि माणवकात्वेव वुत्ता, न ब्राह्मणकुमारा एव। सेलेय्यकानीति अञ्ञमञ्ञं सिलिस्सनलङ्घनकीळनानि।
उपट्ठानवसेन इभं हरन्तीति इब्भा, हत्थिगोपका। ते पन निहीनकुटुम्बस्स भोग्गं उपादाय गहपतिभावं उपादाय ‘‘गहपतिका’’तिपि वुच्चन्तीति आह ‘‘गहपतिका’’ति। कण्हाति कण्हाभिजातिका। रट्ठं भरन्तीति यस्मिं रट्ठे वसन्ति, तस्स रट्ठस्स बलिं भरणेन, अत्तनो वा कुटुम्बस्स भरणेन भरता। परियायन्ताति परितो संचरन्ता कीळन्ति।
सीलजेट्ठकाति सीलप्पधाना। ये पुराणं सरन्ति, ते सीलुत्तमा अहेसुम्। द्वारानि चक्खादिद्वारानि।
अपक्कमित्वा अपेता विरहिता हुत्वा। विसमानीति विगतसमानि दुच्चरितसभावानि। नानाविधदण्डा नानाविधदण्डनिपाता।
अनाहारकाति किञ्चि अभुञ्जनका। पङ्को विय पङ्को, मलम्। दन्तपङ्को पुरिमपदलोपेन पङ्कोति वुत्तोति ‘‘पङ्को नाम दन्तमल’’न्ति वुत्तम्। अजेहि कातब्बकानं अकोपेत्वा करणं समादानवसेन वतम्। एस नयो सेसेसुपि। कोहञ्ञं नाम अत्तनि विज्जमानदोसं पटिच्छादेत्वा असन्तगुणपकासनाति आह – ‘‘पटिच्छन्न…पे॰… कोहञ्ञञ्चेवा’’ति। परिक्खारभण्डकवण्णाति परिक्खारभण्डा कप्पकाति। ते च खो अत्तनो जीविकत्थाय आमिसकिञ्जक्खस्स अत्तनिबन्धनत्थाय अमोचनत्थाय कता।
अखिलन्ति चेतोखिलरहितं ब्रह्मविहारवसेन। तेनाह ‘‘मुदु अथद्ध’’न्ति।
अधिमुत्तोति अभिरतिवसेन युत्तपयुत्तो। परित्तचित्तोति परितो खण्डितचित्तो। अप्पमाणचित्तोति एत्थ ‘‘को अय’’न्ति पटिक्खितुं सक्कुणेय्यचित्तो।
लोहिच्चसुत्तवण्णना निट्ठिता।

१०. वेरहच्चानिसुत्तवण्णना

१३३. ब्राह्मणिं धम्मसवनाय चोदेन्तो माणवको ‘‘यग्घे’’ति अवोच। तेनाह ‘‘यग्घेति चोदनत्थे निपातो’’ति।
वेरहच्चानिसुत्तवण्णना निट्ठिता।
गहपतिवग्गवण्णना निट्ठिता।
१४. देवदहवग्गो

१. देवदहसुत्तवण्णना

१३४. मनं रमयन्ताति आपाथगता मनस्स रमणवसेन पियायितब्बतावसेन पवत्तन्ता।

२. खणसुत्तवण्णना

१३५. छफस्सायतनिकाति छहि फस्सायतनेहि अनिट्ठसंवेदनिया। छद्वारफस्सपटिविञ्ञत्तीति छहिपि द्वारेहि आरम्मणस्स पटिसंवेदना होतियेव सब्बसो दुक्खानुभवनत्थम्। तावतिंसपुरन्ति सुदस्सनमहानगरम्। अभावो नाम नत्थि सब्बथा सुखानुभवनतो। निरयेति इमिना दुग्गति भवसामञ्ञेन इतरापायापि गहिता एव। मग्गब्रह्मचरियवासं वसितुं न सक्काति इमिना पन सब्बेसम्पि अच्छिन्दिकट्ठानानं गहणं दट्ठब्बम्। इमेवाति इमस्मिं मनुस्सलोके एव। अपायोपि पञ्ञायति अपायदुक्खसदिसस्स दुक्खस्स कदाचि पटिसंवेदनतो। सग्गोपि पञ्ञायति देवभोगसदिससम्पत्तिया कदाचि पटिलभितब्बतो।
अयं कम्मभूमीति अयं मनुस्सलोको पुरिसथामकरणाय कम्मभूमि नाम तासं योग्यट्ठानभावतो। तत्थ पधानकम्मं दस्सेन्तो ‘‘इध मग्गभावना’’ति आह। ठानानीति कारणानि। संवेजनियानीति संवेगजननानि बहूनि जातिआदीनि। तथा हि जाति, जरा, ब्याधि, मरणं, अपायभवं, तत्थपि निरयूपपत्तिहेतुकं, तिरच्छानुपपत्तिहेतुकं, असूरकायूपपत्तिहेतुकं, अतीते वट्टमूलकं, अनागते वट्टमूलकं, पच्चुप्पन्ने आहारपरियेट्ठिमूलकन्ति बहूनि संवेगवत्थूनि पच्चवेक्खित्वा संवेगजातो सञ्जातसंवेगो योनिसो पधानमनुयुञ्जस्सु। संवेगाति संवेगमापज्जस्सु।
खणसुत्तवण्णना निट्ठिता।

३. पठमरूपारामसुत्तवण्णना

१३६. सम्मुदिता सम्मोदप्पत्ता, पमोदिता सञ्जातपमोदा। दुक्खाति दुक्खवन्तो सञ्जातदुक्खा। तेनाह ‘‘दुक्खिता’’ति। सुखं एतस्स अत्थीति सुखो, सुखी। तेनाह ‘‘सुखितो’’ति। यत्तका रूपादयो धम्मा लोके अत्थीति वुच्चति। पस्सन्तानन्ति सच्चपटिवेधेन सम्मदेव पस्सन्तानम्। ‘‘पच्चनीकं होती’’ति वत्वा तं पच्चनीकभावं दस्सेतुं ‘‘लोको ही’’तिआदि वुत्तम्। असुभाति ‘‘आहू’’तिपदं आनेत्वा सम्बन्धो। सब्बमेतन्ति ‘‘सुखं दिट्ठमरियेभि…पे॰… तदरिया सुखतो विदू’’ति च वुत्तम्। सब्बमेतं निब्बानमेव सन्धाय वुत्तम्। निब्बानमेव हि एकन्ततो सुखं नाम।
पञ्चनवुतिपासण्डिनो तेसञ्च पासण्डिभावो पपञ्चसूदनिट्ठकथायं पकासितो एव। किलेसनीवरणेन निवुतानन्ति किलेसखन्धा किलेसनीवरणं, तेन निवारितानम्। निब्बानदस्सनं नाम अरियमग्गो, तेन तस्स पटिविज्झनञ्च काळमेघअवच्छादितं विय चन्दमण्डलम्।
परिच्छिन्दित्वाति असुभभावपरिच्छिन्दनेन सम्माविञ्ञाणदस्सनेन च परिच्छिन्दित्वा। मग्गधम्मस्साति अरियमग्गधम्मस्स।
अनुपन्नेहीति अनु अनु अविहाय पटिपन्नेहि। को नु अञ्ञो जानितुं अरहति, अञ्ञो न जानातीति दस्सेति।
पठमरूपारामसुत्तवण्णना निट्ठिता।

४-१२. दुतियरूपारामसुत्तादिवण्णना

१३७-१४५. सुद्धिकं कत्वा गाथाबन्धनेन विना केवलं चुण्णियपदवसेनेव। तथा तथाति अज्झत्तिकानि बाहिरानि च आयतनानि अनिच्चलक्खणेन दुक्खानत्तलक्खणेहि च योजेत्वा दस्सनवसेन।
दुतियरूपारामसुत्तादिवण्णना निट्ठिता।
देवदहवग्गवण्णना निट्ठिता।
१५. नवपुराणवग्गो

१. कम्मनिरोधसुत्तवण्णना

१४६. सम्पति विज्जमानस्स चक्खुस्स तंनिब्बत्तस्स कम्मस्स च अधिप्पेतत्ता ‘‘न चक्खु पुराणं, कम्ममेव पुराण’’न्ति वत्वा यथा तस्स चक्खुस्स पुराणपरियायो वुत्तो, तं दस्सेन्तो आह – ‘‘कम्मतो पना’’तिआदि। पच्चयनामेनाति पुरिमजातिसंसिद्धत्ता ‘‘पुराण’’न्ति वत्तब्बस्स पच्चयभूतस्स कम्मस्स नामेन। एवं वुत्तन्ति ‘‘पुराणकम्म’’न्ति एवं वुत्तम्। पच्चयेहि अभिसमागन्त्वा कतन्ति तण्हाविज्जादिपच्चयेहि अभिमुखभावेन समागन्त्वा समेच्च निब्बत्तितम्। चेतनायाति कम्मचेतनाय। पकप्पितन्ति अभिसमीहितम्। वेदनायाति अत्तानं निस्साय आरम्मणं कत्वा पवत्ताय वेदनाय। वत्थूति निब्बत्तिकारणं पवत्तट्ठानन्ति विपस्सनापञ्ञाय पस्सितब्बम्। कम्मस्स निरोधेनाति किलेसानं अनुप्पादनिरोधसिद्धेन कम्मस्स निरोधेन। विमुत्तिं फुसतीति अरहत्तफलविमुत्तिं पापुणाति। आरम्मणभूतो निरोधो निब्बानं ‘‘कम्मनिरोधो’’ति वुच्चति, ‘‘कम्मं निरुज्झति एत्था’’ति कत्वा। ‘‘झायथ, भिक्खवे, मा पमादत्था’’ति वुत्तत्ता ‘‘पुब्बभागविपस्सना कथिता’’ति वुत्तम्।
कम्मनिरोधसुत्तवण्णना निट्ठिता।

२-५. अनिच्चनिब्बानसप्पायसुत्तादिवण्णना

१४७-१५०. निब्बानस्साति निब्बानाधिगमस्स, किलेसनिब्बानस्सेव वा। उपकारपटिपदन्ति उपकारावहं पटिपदम्। चतूसूति दुतियादीसु चतूसु। निब्बानसप्पाया पटिपदा देसिताति कत्वा ‘‘सह विपस्सनाय चत्तारो मग्गा कथिता’’ति वुत्तम्।
अनिच्चनिब्बानसप्पायसुत्तादिवण्णना निट्ठिता।

६-७. अन्तेवासिकसुत्तादिवण्णना

१५१-१५२. अन्त-सद्दो समीपत्थे वत्तति ‘‘उदकन्तं वनन्त’’न्तिआदीसु, किलेसो पन अतिआसन्ने वसति अब्भन्तरवुत्तितायाति ‘‘अन्तेवासिक’’न्ति वुत्तो विभत्तिअलोपेन यथा ‘‘वनेकुसलो, कूलेरुक्खा’’ति। तेनाह – ‘‘अनन्तेवासिकन्ति अन्तोवसनकिलेसविरहित’’न्ति। आचरणककिलेसविरहितन्ति समुदाचरणकिलेसरहितम्। अन्तो अस्स वसन्तीति अस्स पुग्गलस्स अन्तो अब्भन्तरे चित्ते वसन्ति पवत्तन्ति। ते एतं अधिभवन्तीति ते किलेसा एतं पुग्गलं अभिभवित्वा अत्तनो वसे वत्तेन्ति। तेनाह – ‘‘अज्झोत्थरन्ति सिक्खापेन्ति वा’’ति। तेहि आचरियेहीति तेहि किलेससङ्खातेहि सत्ते अत्तनो गतियं ठपेन्तेहि आचरियेहि। सत्तमं हेट्ठा कथितनयमेवाति यस्मा हेट्ठा खन्धवसेन देसना आगता, इध आयतनवसेनाति अयमेव विसेसो।
अन्तेवासिकसुत्तादिवण्णना निट्ठिता।

८. अत्थिनुखोपरियायसुत्तवण्णना

१५३. परियायति परिगच्छति फलं एतस्साति परियायो हेतूति आह – ‘‘यं परियायन्ति यं कारण’’न्ति। पच्चक्खदिट्ठे अविपरीते अत्थे पवत्तसद्धा पच्चक्खसद्धा यथा ‘‘सम्मासम्बुद्धो भगवा, स्वाखातो धम्मो’’ति (म॰ नि॰ १.२८८) च। एवं किराति इति किराय उप्पन्नो सद्दहनाकारो सद्धापतिरूपको। एतन्ति ‘‘अञ्ञत्रेव सद्धाया’’ति एतं वचनम्। रुचापेत्वाति किञ्चि अत्थं अत्तनो मतिया रोचेत्वा। खमापेत्वाति तस्सेव वेवचनं, चित्तं तथा खमापेत्वा। तेनाह – ‘‘अत्थेतन्ति गहणाकारो’’ति। परम्परागतस्स अत्थस्स एवं किरस्साति अनुस्सवनम्। कारणं चिन्तेन्तस्साति युत्तिं चिन्तेन्तस्स। कारणं उपट्ठातीति ‘‘साधू’’ति अत्तनो चित्तस्स उपतिट्ठति। अत्थेतन्ति ‘‘एतं कारणं एवमयमत्थो युज्जती’’ति चित्तेन गहणम्। आकारपरिवितक्कोति युत्तिपरिकप्पना। लद्धीति निच्छयेन गहणं, सा च खो दिट्ठि अयाथावग्गहणेन अञ्ञाणमेवाति दट्ठब्बम्। तन्ति लद्धिम्। अत्थेसाति एसा लद्धि मम उप्पन्ना अत्थि युत्तरूपा हुत्वा उपलब्भति। एवं गहणाकारो दिट्ठिनिज्झानक्खन्ति नाम, पठमुप्पन्नलद्धिसङ्खाताय दिट्ठिया निज्झानं खमनाकारो दिट्ठिनिज्झानक्खन्ति नाम। पञ्च ठानानीति यथावुत्तानि सद्धादीनि पञ्च कारणानि। मुञ्चित्वा अग्गहेत्वा। हेट्ठिममग्गवज्झानं रागादीनं अभावं सन्धाय ‘‘नत्थि मे अज्झत्तं रागदोसमोहो’’ति अयं सेक्खानं पच्चवेक्खणा, सब्बसो अभावं सन्धाय असेक्खानन्ति आह – ‘‘सेक्खासेक्खानं पच्चवेक्खणा कथिता’’ति। ‘‘सन्तं वा अज्झत्त’’न्तिआदिना सेक्खानं, ‘‘असन्तं वा अज्झत्त’’न्तिआदिना असेक्खानं पच्चवेक्खणा कथिताति दट्ठब्बम्।
अत्थिनुखोपरियायसुत्तवण्णना निट्ठिता।

९-१०. इन्द्रियसम्पन्नसुत्तादिवण्णना

१५४-१५५. ‘‘सम्पन्नसीला, भिक्खवे, विहरथा’’तिआदीसु (म॰ नि॰ १.६४) विय परिपुण्णत्थो इध सम्पन्न-सद्दोति आह ‘‘परिपुण्णिन्द्रियो’’ति। इन्द्रियेहि समन्नागतत्ता परिपुण्णिन्द्रियो नाम होतीति सम्बन्धो। एवं सति समन्नागमसम्पत्ति वुत्ता होतीति आसङ्कन्तो ‘‘चक्खादीनि वा’’तिआदिमाह। तं सन्धायाति दुतियविकप्पेन वुत्तमत्थं सन्धाय। हेट्ठा खन्धियवग्गे खन्धवसेन देसना आगता, इध आयतनवसेनाति आह ‘‘वुत्तनयमेवा’’ति।
इन्द्रियसम्पन्नसुत्तादिवण्णना निट्ठिता।
नवपुराणवग्गवण्णना निट्ठिता।
ततियो पण्णासको।
१६. नन्दिक्खयवग्गो

१-४. अज्झत्तनन्दिक्खयसुत्तादिवण्णना

१५६-१५९. अत्थतोति सभावतो। ञाणेन अरियतो ञातब्बतो अत्थो, सभावोति। एवञ्हि अभिज्जनसभावो नन्दनट्ठेन नन्दी, रञ्जनट्ठेन रागो। विमुत्तिवसेनाति विमुत्तिया अधिगमवसेन। एत्थाति इमस्मिं पठमसुत्ते। दुतियादीसूति दुतियततियचतुत्थेसु। उत्तानमेव हेट्ठा वुत्तनयत्ता।
अज्झत्तनन्दिक्खयसुत्तादिवण्णना निट्ठिता।

५-६. जीवकम्बवनसमाधिसुत्तादिवण्णना

१६०-१६१. समाधिविकलानं चित्तेकग्गतं लभन्तानं, पटिसल्लानविकलानं कायविवेकञ्च चित्तेकग्गतञ्च लभन्तानन्ति योजना। पाकटं होतीति विभूतं हुत्वा उपट्ठाति। ओक्खायति पच्चक्खायतीति चतुसच्चधम्मानं विभूतभावेन उपट्ठानस्स कथितत्ता वुत्तं – ‘‘द्वीसुपि…पे॰… कथिता’’ति।
जीवकम्बवनसमाधिसुत्तादिवण्णना निट्ठिता।

७-९. कोट्ठिकअनिच्चसुत्तादिवण्णना

१६२-१६४. अनिच्चानुपस्सनादयो एव विमुत्तिपरिपाचनिया धम्मा नाम। थेरस्स तदा सद्धादीनि इन्द्रियानि न परिपाकं उपगतानि, थेरो इमाहि देसनाहि इन्द्रियपरिपाकमगमासि।
कोट्ठिकअनिच्चसुत्तादिवण्णना निट्ठिता।

१०-१२. मिच्छादिट्ठिपहानसुत्तादिवण्णना

१६५-१६७. पाटियेक्कन्ति विसुं विसुम्। वुत्तनयेनेवाति हेट्ठा वुत्तनयेनेव अपुब्बस्स वत्तब्बस्स अभावा।
मिच्छादिट्ठिपहानसुत्तादिवण्णना निट्ठिता।
नन्दिक्खयवग्गवण्णना निट्ठिता।
१७. सट्ठिपेय्यालवग्गो

१-६०. अज्झत्तअनिच्चछन्दसुत्तादिवण्णना

१६८-२२७. ‘‘यं, भिक्खवे, अनिच्चं, तत्र वो छन्दो पहातब्बो’’तिआदिना तेसं तेसं पुग्गलानं अज्झासयवसेन सट्ठि सुत्तानि कथितानि , तानि च पेय्यालनयेन देसनं आरुळ्हानीति ‘‘सट्ठिपेय्यालो नाम होती’’ति वुत्तम्। तेनाह ‘‘यानि पनेत्था’’तिआदि।
अज्झत्तअनिच्चछन्दसुत्तादिवण्णना निट्ठिता।
सट्ठिपेय्यालवग्गवण्णना निट्ठिता।
१८. समुद्दवग्गो

१. पठमसमुद्दसुत्तवण्णना

२२८. यदि ‘‘दुप्पूरणट्ठेन समुद्दनट्ठेना’’ति इमिना अत्थद्वयेन सागरो ‘‘समुद्दो’’ति वुच्चति, चक्खुस्सेवेतं निप्परियायतो युज्जतीति दस्सेतुं ‘‘यदी’’तिआदि वुत्तम्। तत्थ दुप्पूरणट्ठेनाति पूरेतुं असक्कुणेय्यभावेन। समुद्दनट्ठेनाति सब्बसो उपरूपरिपक्खित्तगमनेन। महागङ्गादिमहानदीनं महता उदकोघेन अनुसंवच्छरं अनुपक्खन्दमानोपि हि समुद्दो पारिपूरिं न गच्छति, यञ्च भूमिपदेसं ओत्थरति, तं समुद्दभावं नेति, अभावं वा पापुणाति अपयाते समुद्दोदके, तं वा अनुदकभावपत्तिया अतथमेव होति। कामञ्चेस दुप्पूरणट्ठो समुद्दनट्ठो सागरे लब्भति, तथापि तं द्वयं चक्खुस्मिंयेव विसेसतो लब्भतीति दस्सेन्तो ‘‘तस्स ही’’तिआदिमाह। समोसरन्तन्ति सब्बसो नीलादिभागेहि ओसरन्तं, आपाथं आगच्छन्तन्ति अत्थो। कातुं न सक्कोति दुप्पूरणीयत्ता। सदोसगमनेन गच्छति सत्तसन्तानस्स दुस्सनतो। दुस्सनट्ठता चस्स चक्खुद्वारिकतण्हावसेन वेदितब्बा। यथा समुद्दे अपरापरं परिवत्तमानो ऊमिया वेगो समुद्दस्साति वुच्चति, एवं चक्खुसमुद्दस्स पुरतो अपरापरं परिवत्तमानं नीलादिभेदं रूपारम्मणं चक्खुस्साति वत्तब्बतं अरहति अनञ्ञसाधारणत्ताति वुत्तं ‘‘रूपमयो वेगो’’ति। असमपेक्खितेति सम्मादस्सने रूपे मनापभावं अमनापभावञ्च गहेत्वा, ‘‘इदं नाम मया दिट्ठ’’न्ति अनुपधारेन्तस्स केवलं समूहघनवसेन गण्हन्तस्स गहणं असमपेक्खनम्। सहतीति अधिभवति, तंनिमित्तं कञ्चि विकारं नापज्जति।
ऊमीति वीचियो। आवट्टो आवट्टनवसेन पवत्तं उदकम्। गाहरक्खसमकरादयो गाहरक्खसो। यथा समुद्दे ऊमियो उपरूपरि वत्तमाना अत्तनि पतितपुग्गलं अज्झोत्थरित्वा अनयब्यसनं आपादेन्ति, तथा आवट्टगाहरक्खसा। एवमेते रागादयो किलेसा सयं उप्पन्नकसत्ते अज्झोत्थरित्वा अनयब्यसनं आपादेन्ति, किलेसुप्पत्तिनिमित्तताय सत्तानं अनयब्यसनापत्तिहेतुभूतस्स ऊमिभयस्स आरम्मणवसेन चक्खुसमुद्दो ‘‘सऊमिसावट्टो सगाहो सरक्खसो’’ति वुत्तो।
ऊमिभयन्ति एत्थ भायति एतस्माति भयं, ऊमीव भयं ऊमिभयम्। कुज्झनट्ठेन कोधो। स्वेव चित्तस्स च अभिमद्दनवसेनुप्पादनत्थेन दळ्हं आयासनट्ठेन उपायासो। एत्थ च अनेकवारं पवत्तित्वा सत्ते अज्झोत्थरित्वा सीसं उक्खिपितुं अदत्वा अनयब्यसननिप्फादनेन कोधूपायासस्स ऊमिसदिसता दट्ठब्बा। तथा कामगुणा किलेसाभिभूते सत्ते माने विय रूपादिविसयसङ्खाते अत्तनि संसारेत्वा यथा ततो बहिभूते नेक्खम्मे चित्तम्पि न उप्पज्जति, एवं आवट्टेत्वा ब्यसनापादनेन आवट्टसदिसता दट्ठब्बा। यदा पन गाहरक्खसो आरक्खरहितं अत्तनो गोचरभूमिगतं पुरिसं अभिभुय्य गहेत्वा अगोचरे ठितम्पि गोचरं नेत्वा भेरवरूपदस्सनादिना अत्तनो उपक्कमं कातुं असमत्थं कत्वा अन्वाविसित्वा वण्णबलभोगआयुसुखेहि वियोजेत्वा महन्तं अनयब्यसनं आपादेति, एवं मातुगामोपि योनिसोमनसिकाररहितं अवीरपुरिसं अत्तनो रूपादीहि पलोभनवसेन अभिभुय्य गहेत्वा वा वीरजातियम्पि इत्थिकुत्तभूतेहि अत्तनो हावभावविलासेहि इत्थिमायाय अन्वाविसित्वा वा अवसं अत्तनो उपकारधम्मे सीलादयो सम्पादेतुं असमत्थं करोन्तो गुणवण्णादीहि वियोजेत्वा महन्तं अनयब्यसनं आपादेति, एवं मातुगामस्स गाहरक्खससदिसता दट्ठब्बा। ऊमिभयन्ति लक्खणवचनम्। यथा हि ऊमि भायितब्बट्ठेन भयं, एवं आवट्टगाहरक्खसापीति ऊमिआदिभयेन सभयन्ति अत्थो वेदितब्बो। अन्तं अवसानं गतो, एवं पारं निब्बानं गतोति वुच्चति।
पठमसमुद्दसुत्तवण्णना निट्ठिता।

२-३. दुतियसमुद्दसुत्तादिवण्णना

२२९-२३०. किलेसानं अल्लभावूपनयनन्ति आह ‘‘तेमनट्ठेना’’ति। अरियसावकेति अनागामिनो। ते हि कामभववसेन अतिन्तताय न समुन्ना। तयो मच्चूति किलेसाभिसङ्खारदेवपुत्तमारे। तीहि उपधीहीति किलेसाभिसङ्खारकामगुणानं वसेन तीहि उपधीहि। खन्धुपधिना पन सो न निरूपधि सउपादिसेसस्सेव निब्बानस्स अधिगतत्ता। गतोति पटिपत्तिगमनेन गतो।
दुतियसमुद्दसुत्तादिवण्णना निट्ठिता।

४-६. खीररुक्खोपमसुत्तादिवण्णना

२३१-२३३. अप्पहीनट्ठेनाति मग्गेन असमुग्घाटितभावेन। अत्थीति विज्जति। सति पच्चये विज्जमानकिच्चकरणतो परियुट्ठानं अप्पकं मूसिकाविसं विय परित्तं नाम होति अप्पानुभावत्ता। एवरूपापीति अप्पकापि। अस्साति अप्पहीनकिलेसस्स। अधिमत्तानन्ति इट्ठानं रजनीयानं, वत्थुवसेन परित्तकम्पि इट्ठारम्मणं अधिमत्तमेव। तेनाह ‘‘नखपिट्ठिप्पमाणम्पी’’तिआदि। दहरोतिआदीनि तीणिपि पदानि। आभिन्देय्याति भिन्देय्य। तं उभयन्ति तं चक्खुरूपन्ति उभयम्पि आयतनम्।
खीररुक्खोपमसुत्तादिवण्णना निट्ठिता।

७. उदायीसुत्तवण्णना

२३४. इतिपीति इमिनापि कारणेन। अनिच्चेनाति अनिच्चभावेन अनत्तलक्खणं कथितम्। यस्मा हेतुपच्चया विञ्ञाणस्स उप्पत्ति सति च उप्पादे निरोधेन भवितब्बं, उप्पादवयवन्तताय अनिच्चं विञ्ञाणं, यदि च अत्ता सिया पच्चयेहि विना सिज्झेय्य, न च तथास्स सिद्धि, तस्मा ‘‘विञ्ञाणं अनत्ता’’ति अनिच्चताय अनत्तता कथिता।
उदायीसुत्तवण्णना निट्ठिता।

८. आदित्तपरियायसुत्तवण्णना

२३५. किलेसानं अनु अनु ब्यञ्जनतो परिब्यत्तिया उप्पत्तिपच्चयभावतो अनुब्यञ्जनं, हत्थपादादिअवयवाति आह – ‘‘हत्था सोभना’’तिआदि। निमित्तग्गाहोति किलेसुप्पत्तिया निमित्तभूतो गाहो। संसन्देत्वा गहणन्ति अवयवे समोधानेत्वा ‘‘इत्थिपुरिसो’’तिआदिना एकज्झं गहणम्। विभत्तिगहणन्ति विभागेन अनवसेसग्गहणम्। कुम्भीलसदिसोति कुम्भीलगाहसदिसो। तेनाह – ‘‘सब्बमेव गण्हाती’’ति हत्थपादादीसु तं तं कोट्ठासं विभजित्वा गहणं रत्तपासदिसो जलूकगाहसदिसो। एकजवनवारेपि लब्भन्तीति इदं चक्खुद्वारानुसारेन उप्पन्नमनोद्वारिकजवनं सन्धाय वुत्तम्।
निमित्तस्सादेन गन्थितन्ति यथावुत्ते निमित्ते अस्सादगाहेन गन्थितं सम्बद्धम्। भवङ्गेनेवाति मूलभवङ्गेनेव। किलेसभयं दस्सेन्तोति तथा किलेसुप्पत्तिया सति अकुसलचित्तेन अन्तरितं चे मरणचित्तं भवेय्य, एकन्ततो निरये वा तिरच्छानयोनिया वा उप्पत्ति सियाति किलेसानं भायितब्बं दस्सेन्तो। ‘‘समयवसेन वा एवं वुत्त’’न्ति वत्वा तमत्थं विवरन्तो ‘‘चक्खुद्वारस्मिञ्ही’’तिआदिमाह। रत्तचित्तं वाति रागवसेन रत्तचित्तं वा। दुट्ठचित्तेन कथं आरम्मणरसानुभवनन्ति? दोमनस्सवेदनुप्पत्ति एव तस्स आरम्मणरसानुभवनं दट्ठब्बम्। इमस्स समयस्साति मरणसमयस्स।
उभिन्नं नासच्छिद्दानं मज्झे ठित-अट्ठितुदनं सह खुरट्ठेन छिन्दनम्। दण्डकवासीति दीघदण्डका महावासि। निपज्जित्वा निद्दोक्कमनन्ति इमिना पचलायिकनिद्दं पटिक्खिपति। तत्थ हि कदाचि अन्तरा मिच्छावितक्कानं सल्लकानं अवसरो सिया, नत्थेव निपज्जित्वा महानिद्दं ओक्कन्तकाले। वितक्कानन्ति मिच्छावितक्कानम्।
आदित्तपरियायसुत्तवण्णना निट्ठिता।

९-१०. पठमहत्थपादोपमसुत्तादिवण्णना

२३६-२३७. नवमं ‘‘पञ्ञायती’’ति वुच्चमाने बुज्झनकानं अज्झासयवसेन वुत्तन्ति आह – ‘‘दसमे न होतीति वुच्चमाने’’तिआदि। एत्तकमेव हि द्विन्नं सुत्तानं विसेसोति।
पठमहत्थपादोपमसुत्तादिवण्णना निट्ठिता।
समुद्दवग्गवण्णना निट्ठिता।
१९. आसीविसवग्गो

१. आसीविसोपमसुत्तवण्णना

२३८. ये भिक्खू तदा भगवन्तं परिवारेत्वा निसिन्ना, तेसु केचि एकविहारिनो, केचि अत्तदुतिया, केचि अत्तततिया, केचि अत्तचतुत्था, केचि अत्तपञ्चमा हुत्वा अरञ्ञायतनेसु विहरन्तीति वुत्तं – ‘‘एकचारिक…पे॰… पञ्चचारिके’’ति। समानज्झासयता सभागवुत्तिनो। कम्मट्ठानानुयुञ्जनस्स कारके। ततो एव तत्थ युत्तपयुत्ते। पुग्गलज्झासयेन कारणभूतेन। पच्चयभूतन्ति अपस्सयभूतम्। ‘‘सेय्यथापि, भिक्खवे’’ति आरभित्वा याव ‘‘तिण्णो पारङ्गतो थले तिट्ठति ब्राह्मणो’’ति अयं मातिकानिक्खेपो। तेसं मातिकाय वित्थारभाजनम्। वासना भविस्सतीति वासनावहं भविस्सति। सिनेरुं उक्खिपन्तो वियातिआदि इमिस्सा देसनाय अनञ्ञसाधारणताय सुदुक्करभावदस्सनम्।
मञ्चट्ठेसु मञ्चसमञ्ञा विय मुखट्ठं विसं ‘‘मुख’’न्ति अधिप्पेतम्। सुक्खकट्ठसदिसभावापादनतो ‘‘कट्ठ’’न्ति वुच्चतीति कट्ठं मुखं एतस्साति कट्ठमुखो, दंसनादिना कट्ठसदिसभावकरो सप्पो। अथ वा कट्ठसदिसभावापादनतो कट्ठं विसं वा मुखे एतस्साति कट्ठमुखो। इमिना नयेन सेसपदेसुपि अत्थो वेदितब्बो। इमे चत्तारोति इमे विसकिच्चभेदेन चत्तारो। इदानि तं नेसं विसकिच्चभेदं दस्सेतुं ‘‘तेसू’’तिआदि वुत्तम्। अयसूलसमप्पितं वियाति अब्भन्तरे अयसूलं अनुप्पवेसितं विय। पक्कपूतिपनसं वियाति पच्चित्वा कालातिक्कमे कुथितपनसफलं विय। चङ्गवारेति रजकानं खारपरिस्सावने सुरापरिस्सावने वा। अनवसेसं छिज्जनेन असनिपातट्ठानं विय। महानिखादनेनाति महन्तेन निखादनेन।
विसवेगविकारेनाति विसवेगगतेन विकारेन। वातेनाति तस्स सप्पस्स सरीरं फुसित्वा उग्गतवातेन। नासवाते पन वत्तब्बमेव नत्थि। पुग्गलपण्णत्तिवसेनाति तेसंयेव सोळसन्नं सप्पानं आगतविसोतिआदिपुग्गलनामस्स वसेन चतुसट्ठि होन्ति पच्चेकं चतुब्बिधभावतो। आगतविसोति आगच्छविसो, सीघतरं अभिरुहनविसोति अत्थो। घोरविसोति कक्खळविसो, दुत्तिकिच्छविसो। अयं सीतउदकं विय होति गाळ्हदुब्बिनिम्मोचयभावेन। उदकसप्पो हि घोरविसो होति येवाति वुत्तं – ‘‘उदकसप्पादीनं विसं विया’’ति। पञ्ञायतीति गण्डपिळकादिवसेन पञ्ञायति। अनेळकसप्पो नाम महाआसीविसो। नीलसप्पो नाम साखवण्णो रुक्खग्गादीसु विचरणकसप्पो। इमिना उपायेनाति योयं कट्ठमुखेसु दट्ठविसानंयेव ‘‘आगतविसो नो घोरविसो’’तिआदिना चतुब्बिधभावो वुत्तो, इमिना उपायेन। कट्ठमुखे दट्ठविसादयोति कट्ठमुखेसु दट्ठविसो, फुट्ठविसो, वातविभोति तयो, पूतिमुखादीसु च दट्ठविसादयो चत्तारो चत्तारो वेदितब्बो।
एकेकन्ति चतुसट्ठियो एकेकम्। चतुधाति अण्डजादिविभागेन चतुधा विभजित्वा। छपण्णासानीति छपण्णासाधिकानि। गतमग्गस्साति यथावुत्तसङ्ख्यागतमग्गस्स पटिलोमतो संखिप्पमाना अनुक्कमेन चत्तारोव होन्ति। कुलवसेनाति कट्ठमुखादिजातिवसेन।
सकलकाये आसिञ्चित्वा विय ठपितविसाति हि तेसं फुट्ठविसता, वातविसता वुच्चति। एवन्ति ‘‘आसित्तविसा’’तिआदिना। एत्थाति आसीविससद्दे वचनत्थो निरुत्तिनयेन वेदितब्बो। उग्गततेजाति उदग्गतेजा, अत्तनो विसतेजेन नेसं कुरूरदब्बता वा। दुन्निम्मद्दनविसाति मन्तागदेहि अनिम्मद्दनीयविसा। चत्तारो आसीविसाति एत्थ इति-सद्दो आदिअत्थो। तेनेत्थ अवसेसपाळिं सङ्गण्हाति।
आसीविसेसूति इमे आसीविसा दट्ठविसा एवाति वेदितब्बा। सरीरट्ठकेसुयेवाति तेन पुरिसेन तेसं कस्सचि अनिट्ठस्स अकतत्ता आयुसेसस्स च विज्जमानत्ता नं न दंसिंसूति दट्ठब्बम्। पुच्छि यथाभूतं पवेदेतुकामो। दुरुपट्ठाहाति दुरुपट्ठाना। सोत्थिमग्गोति सोत्थिभावस्स उपायो।
अन्तरचरोति अन्तरं चरो सुखसत्तु विस्सासघाती। तेनाह ‘‘वधको’’ति। इदानि तासं पेसने कारणं दस्सेतुं ‘‘पठम’’न्तिआदि वुत्तम्। अभिमुखगतं विय अभिमुखगतम्। ईदिसीपि हि वचोयुत्ति लोके निरूपीयति सन्तियं पुरिसं ठपेतीति विय। तस्मा अभिमुखगतन्ति अभिमुखं तेन सम्पत्तन्ति अत्थो। वङ्कसण्ठानं फलकं रुक्खमूले आगतागतानं निसीदनत्थाय अत्थतम्।
अरित्तहत्थो पुरिसो सन्तारेति एतायाति सन्तारणी। ओरिमतीरतो उत्तरणाय सेतु उत्तरसेतु। एकेन द्वीहि वा गन्तब्बो रुक्खमयो सेतु रुक्खसेतु। जङ्घसत्थेन गमनयोग्गो सेतु जङ्घसेतु। सकटेन गन्तुं सक्कुणेय्यो सकटसेतु। न खो एस ब्राह्मणो परमत्थतो। तदत्थो पन एकदेसेन सम्भवतीति तथा वुत्तन्ति दस्सेन्तो ‘‘एत्तकानं पच्चत्थिकानं बाहितत्ता’’ति आह। देसनन्ति उद्देसदेसनम्। विनिवत्तेन्तोति पटिसंहरन्तो। न लद्धो वतासीति न लद्धो वत आसि।
राजा विय कम्मं सत्तेसु इस्सरियस्स वत्तापनतो। राजा…पे॰… पुथुज्जनो वट्टदुक्खसङ्खातापराधताय। ञाणपलायनेनाति महाभूतेहि निब्बिन्दित्वा विरज्जित्वा विमुच्चितुकामतावसेन उप्पन्नञाणपलायने मग्गाधिगमसिद्धेनेव ञाणपलायनेन। एवञ्हेत्थ उपमासंसन्दनं मत्थकं पापितमेव होति।
यथेव हीतिआदिना एकदेसनासमुदायस्स निदस्सनं आरद्धम्। यथावुत्तवचनं अट्ठकथाचरियानं वचनेन समत्थेति ‘‘पत्थद्धो भवती’’तिआदिना। तत्थ कट्ठमुखेन वाति वा-सद्दो उपमत्थो। यथा कट्ठमुखेन सप्पेन दट्ठो पत्थद्धो होति, एवं पथवीधातुप्पकोपेन सो कायो कट्ठमुखेव होति, कट्ठमुखगतो विय पत्थद्धो होतीति अत्थो। अथ वा वा-सद्दो अवधारणत्थो। सो ‘‘पथवीधातुपकोपेन वा’’ति एवं आनेत्वा सम्बन्धितब्बो। अयञ्हेत्थ अत्थो – कट्ठमुखेन दट्ठोपि कायो पथवीधातुप्पकोपेनेव पत्थद्धो होति, तस्मा पथवीधातुया अवियुत्तो सो कायो सब्बदा कट्ठमुखगतो विय होतीति। वा-सद्दो वा अनियमत्थो। तत्रायमत्थो – कट्ठमुखेन दट्ठो कायो पत्थद्धो होति वा, न वा मन्तागदवसेन। पथवीधातुप्पकोपेन पन मन्तागदरहितो सो कायो कट्ठमुखगतो विय होति एकन्तपत्थद्धोति। तत्थ कायोति पकतिकायो। पूतिकोति कुथितो। सन्तत्तोति सब्बसो तत्तो महादाहप्पत्तो। सञ्छिन्नोति सब्बसो छिन्नो चुण्णविचुण्णभूतो। यदा कायो पत्थद्धादिभावप्पत्तो होति, तदा पुरिसो कट्ठमुखादिसप्पस्स मुखे वत्तमानो विय होतीति अत्थो।
विसेसतोति कट्ठमुखादिविसेसतो च पथवीआदिविसेसतो च। अनत्थग्गहणतोतिआदि अचेतनेसुपि भूतेसु सचेतनेसु विय अनत्थादीनं पच्चक्खताय निब्बेदजननत्थं आरद्धम्। तत्थ आसयतोति पवत्तिट्ठानतो। एतेसन्ति महाभूतानम्। सदिसताति वम्मिकासयसुसिरगहनसङ्कारट्ठानासयताय च सदिसता।
पच्चत्तलक्खणवसेनाति विसुं विसुं लक्खणवसेन। पथवीआदीनं कक्खळभावादि, तंसमङ्गिनो पुग्गलस्स कक्खळभावापादनादिना विकारुप्पादनतो विसवेगविकारतो सदिसता वेदितब्बा।
अनत्थाति ब्यसना। ब्याधिन्ति कुट्ठादिब्याधिम्। भवे जाताभिनन्दिनोति भवेसु जातिया अभिनन्दनसीला। पञ्चवोकारे हि जातिया अभिनन्दना नाम महाभूताभिनन्दना एव।
दुरुपट्ठानतरानीति दुप्पटिकारतरानि। दुरासदाति दुरुपसङ्कमना। ‘‘उपट्ठामी’’ति उपसङ्कमितुं न सक्कोन्ति। परिजानाम कम्मनामानि, उपकारा नाम नत्थि। अनन्तदोसूपद्दवतोति अपरिमाणदोसूपद्दवहेतुतो। एकपक्खलन्ति एकदुक्खम्।
रूपक्खन्धो भिज्जमानो चत्तारो अरूपक्खन्धे गहेत्वाव भिज्जति अरूपक्खन्धानं एकनिरोधत्ता। वत्थुरूपम्पि गहेत्वाव भिज्जन्ति पञ्चवोकारे अरूपक्खन्धेसु भिन्नेसु रूपक्खन्धस्स अवट्ठानाभावतो। एत्तावताति लोभुप्पादनमत्तेन। पञ्ञा नाम अत्तभावे उत्तमङ्गं पञ्ञुत्तरत्ता कुसलधम्मानं, सति च किलेसुप्पत्तियं पञ्ञाय अनुप्पज्जनतो वुत्तं – ‘‘एत्तावता पञ्ञासीसं पतितं नाम होती’’ति। योनियो उपनेति तदुपगस्स कम्मपच्चयस्स भावे। ‘‘जातिभयं, जराभयं, मरणभयं, चोरभय’’न्तिआदिना आगतानि पञ्चवीसति महाभयानि, ‘‘हत्थम्पि छिन्दती’’तिआदिना आगतानि द्वत्तिंस कम्मकारणानि आगतानेव होन्ति कारणस्स समवट्ठितत्ता। नन्दीरागो सङ्खारक्खन्धोति सङ्खारक्खन्धपरियापन्नत्ता वुत्तम्।
पाळियंयेव आगता ‘‘चक्खुतो चेपि नं, भिक्खवे’’तिआदिना। किञ्चि अलभित्वाति तस्मिं सुञ्ञगामे चोरानं गय्हूपगस्स अलाभवचनेनेव तस्स पुरिसस्स अत्तनो पटिसरणस्स अलाभो वुत्तो एव होतीति न उद्धटो, पुरिसट्ठानियो भिक्खु, चोरा पन बाहिरायतनट्ठानिया। अभिनिविसित्वाति विपस्सनाभिनिवेसं कत्वा। अज्झत्तिकायतनवसेन देसनाय आगतत्ता वुत्तं ‘‘उपादारूपकम्मट्ठानवसेना’’ति।
बाहिरानन्ति बाहिरायतनानम्। पञ्च किच्चानीति चोरेहि तदा कातब्बानि पञ्च किच्चानि। हत्थसारन्ति अत्तनो सन्तके हत्थेहि गहेतब्बसारभण्डम्। पातनादिवसेन हत्थपरामासं करोन्ति। पहारठानेति पहटट्ठाने। ठानसो तस्मिं एव खणेति वदन्ति। अत्तनो सुखावहं कुसलधम्मं पहाय दुक्खावहेन अकुसलेन समङ्गिता सुखावहं भण्डं पहाय बहि निक्खमनं वियाति वुत्तं सुखनिस्सयत्ता तस्स। हत्थपरा…पे॰… आपज्जनकालो गुणसरीरस्स तदा पमादेन बाधितत्ता। पहार…पे॰… कालो ततो दळ्हतरं गुणसरीरस्स बाधितत्ता। पहारं…पे॰… अस्समणकालो गुणसरीरस्स मरणप्पत्तिसदिसत्ता। अवसेसजनस्स दासपरिभोगेन परिभुञ्जितब्बता अञ्ञथत्तप्पत्तिगिहिभावापत्तिया निदस्सनभावेन वुत्ता। यं ‘‘छसु द्वारेसु आरम्मणे आपाथगते’’ति वुत्तं, तमेव आरम्मणं निस्साय सम्परायिको दुक्खक्खन्धो वेदितब्बोति योजना।
रूपादीनीति रूपसद्दगन्धरसानि। तेसन्ति यथावुत्तभूतुपादारूपानम्। लहुतादिवसेनाति तेसं लहुतादिवसेन। दुरुत्तरणट्ठोति उत्तरितुं असक्कुणेय्यभावो ओघट्ठो। वुत्तनयेनाति ‘‘सम्पयुत्ता वेदना वेदनाक्खन्धो’’तिआदिना वुत्तनयेन। चतुमहाभूतादीहीति आदिसद्देन उपादानक्खन्धादीनं गहणम्। चित्तकिरियदस्सनत्थन्ति चित्तपयोगदस्सनत्थम्। वुत्तवायाममेवाति ‘‘सम्मावायामो’’ति यो अरियमग्गे वुत्तो। भद्देकरत्तादीनीति ‘‘अज्जेव किच्चं आतप्प’’न्तिआदिना (म॰ नि॰ ३.२७२, २७५, २७६) वुत्तानि भद्देकरत्तसुत्तादीनि।
कुण्ठपादोति छिन्नपादोव हुत्वा गतिविकलो। मानसं बन्धतीति तस्मिं चित्ते किच्चं निबन्धति। ‘‘अयं अरियमग्गो मय्हं ओघुत्तरनुपायो’’ति तत्थ चित्तस्स सन्निट्ठानं पुन तत्थ पवत्तनं वीरियारम्भो चित्तबन्धनम्।
तस्स नामरूपस्स इमे नन्दीरागादयो तण्हाविज्जादयोति कत्वा पच्चयो धम्मायतनेकदेसो। अरियमग्गनिब्बानतण्हावज्जो इध धम्मायतनेकदेसोति च। सोळसहाकारेहीति पीळनादीहि सोळसहि आकारेहि। सतिपट्ठानविभङ्गे आगतनयेन सट्ठिनयसहस्सेहि। देसनापरियोसाने…पे॰… पतिट्ठहिंसूति विपञ्चितञ्ञू एवेत्थ गहणवसेन अधिगतविसेसा परिच्छिन्दिता। ते हि तदा धम्मपटिग्गाहकभावेन सत्थु सन्तिके सन्निसिन्ना। उग्घटितञ्ञूनं पन नेय्यानञ्च विसेसाधिगमो अट्ठकथायं न रुळ्होति इध न गहितोति।
आसीविसोपमसुत्तवण्णना निट्ठिता।

२. रथोपमसुत्तवण्णना

२३९. सुसंवुतिन्द्रियस्स भोजने मत्तञ्ञुनो सतस्स सम्पजानस्स विहरतो किलेसनिमित्तं दुक्खं अनवसरन्ति सुखसोमनस्सबहुलता वुत्ता। यवति तेन फलं मिस्सितं विय होतीति योनि, एकन्तिकं कारणम्। अस्साति भिक्खुनो। परिपुण्णन्ति अविकलम्। अनवसेसं आसवे खेपेतीति आसवक्खयो, अग्गमग्गो। यं यन्ति दन्धं मज्झं जवोति जवादीसु यं यं गमनम्। रक्खणत्थायाति किलेसचोरेहि रक्खणत्थाय । वेगनिग्गहणत्थायाति किलेसहेतुकस्स इन्द्रियवेगस्स निग्गण्हनत्थाय। निब्बिसेवनत्थायाति विसेवनस्स विप्फन्दितस्स निरोधनाय। किलेसूपसमत्थायाति किलेसानं उपरूपरि समनत्थाय वूपसमनत्थाय।
समणरति नाम समथविपस्सनामग्गफलसुखानि। दन्तानम्पि सिन्धवानं सारथिनो पयोगेन सिया काचि विसेवनमत्ताति तदभावं दस्सेन्तो ‘‘निब्बिसेवने कत्वा पेसेन्तो’’ति वुत्तम्। ञाणं गच्छतीति असङ्गमनं पवत्तति पगेव इन्द्रियभावनाय कतत्ता, किलेसनिग्गहस्स सुखेनेव सिद्धत्ता। दायकस्स अज्झासयो वसो उळारो लामको। देय्यधम्मस्स पमाणं वसो अप्पकं बहुकञ्च।
महामण्डपट्ठानं नाम लोहपासादस्स पुरतो एव महाभिक्खुसङ्घस्स सन्निपातकाले तेसं पहोनकवसेन महामण्डपस्स कत्तब्बट्ठानम्। गहणमानन्ति परिविसगहणभाजनम्।
पकतिया भत्तकारकिच्चे अधिगतो उपट्ठाकुपासको। मुदुसमखरसञ्ञितेहि, दहनपचनभज्जनसञ्ञितेहि वा तीहि पाकेहि।
परिसोधेत्वाति रञ्ञो अनुच्छविकभावं परिसोधेत्वा। भूमियं छड्डेसि ‘‘भिक्खूनं अदत्वा मया मुखे पक्खित्त’’न्ति। मुखेन गण्हि तस्स निद्दोसभावं दस्सेतुम्। मत्तं जानापेतुं पमज्जि। ‘‘त्वं कुतो आगतो’’ति पुच्छने पमादं आपज्जि। अनुभागोति अवसिट्ठभागो। इदमत्थियन्ति इदं पयोजनम्। इतरन्ति पाळियं अनागतम्पि आहारे पमाणजाननम्।
सयनं सेय्या, कामभोगीनं सेय्या कामभोगिसेय्या। दक्खिणपस्सेन सयानो नाम नत्थि दक्खिणहत्थेन कातब्बकिच्चकरणतो। तेजुस्सदत्ताति इदं अनुत्रासस्सेव सीहस्स सयनन्ति दस्सेतुं वुत्तम्। द्वे पुरिमपादे एकस्मिं, पच्छिमपादे एकस्मिं ठाने ठपेत्वाति हि इदं पादानं अविक्खित्तभावकरणदस्सनम्।
चतुत्थज्झानसेय्याति चतुत्थज्झानिकं फलसमापत्तिं वदति। येभुय्येन हि तथागता फलसमापत्तिं समापज्जित्वाव सयन्ति। सा च नेसं चतुत्थज्झानतो वुट्ठाय, किलेसपरिनिब्बानस्स च कतत्ताति वदन्ति । इध सीहसेय्या आगता पादं अच्चाधाय पुब्बेनापरं अजहितसंलक्खणा सेय्याति कत्वा। तेनाह ‘‘अयं ही’’तिआदि। एवन्ति ‘‘दक्खिणेन पस्सेना’’तिआदिना वुत्ताकारेन सेय्यं कप्पेति।
कथं निद्दायन्तो सतो सम्पजानो होति? भवङ्गचित्तेन हि निद्दूपगमनन्ति अधिप्पायो। अप्पहानेनाति तदधिमुत्तताय तदप्पहानं दट्ठब्बम्। तथा तेसु निद्दोक्कमनस्स आदिपरियोसानेसु अजहितसतिसम्पजञ्ञं होति। तेनाह – ‘‘निद्दं ओक्कमन्तोपि सतो सम्पजानो होती’’ति। एतं पनाति ‘‘निद्दं ओक्कमन्तोपि सतो सम्पजानो होती’’ति वुत्तनयं वदति। ञाणधातुकन्ति न रोचयिंसूति निद्दोक्कमनेपि जागरणे पवत्तञाणसभावमेवाति न रोचयिंसु पोराणा। निरन्तरं भवङ्गचित्तेसु वत्तमानेसु सतिसम्पजञ्ञासम्भवोति अधिप्पायो। पुरिमस्मिञ्हि नये सतिसम्पजञ्ञस्स असंवरो, न भवङ्गस्स। इन्द्रियसंवरो, भोजने मत्तञ्ञुता, जागरियानुयोगोति इमेहि तिवङ्गिका, निमित्तानुब्यञ्जनपरिवज्जनादि सब्बं विपस्सनापक्खिकमेवाति अधिप्पायो।
तानेवाति विपस्सनाक्खणे पवत्तानि इन्द्रियादीनि। याव अरहत्ता देसना वित्थारतो कथेतब्बा। पाळियं पन ‘‘योनि चस्स आरद्धा होति आसवानं खयाया’’ति सङ्खेपेन कथिता।
रथोपमसुत्तवण्णना निट्ठिता।

३. कुम्मोपमसुत्तवण्णना

२४०. अट्ठिकुम्मोति पिट्ठियं तिखिणट्ठिको कुम्मो। तन्तिबन्धोति ब्यावटो। समुग्गे विय अत्तनो कपाले पक्खिपित्वा। समोदहन्तो सम्मा ओदहन्तो अज्झत्तमेव दहन्तो। आरम्मणकपालेति आरम्मणकटाहे। समोदहन्तोति दिट्ठमत्तस्सेव च गहणतो मनोवितक्के तत्थेव सम्मदेव ओदहन्तो। तञ्हि विसयवसेन पवत्तितुं अदेन्तो। पञ्च धम्मेति ‘‘कालेन वक्खामी’’तिआदिना (परि॰ ३६२) वुच्चमाने।
कुम्मोपमसुत्तवण्णना निट्ठिता।

४. पठमदारुक्खन्धोपमसुत्तवण्णना

२४१. विलासमानो विय सागरं पत्वा। अन्तोसाखोति गङ्गाय तीरस्स अन्तो ओनतसाखो। तेमेतीति तिन्तो होति। तिरियं पतितो दण्डसेतु विय ठितत्ता महाजनस्स पच्चयो जातो, तथा महन्तभावेन गङ्गासोतं ओतरणादि नत्थि।
अयं हीति अनन्तरं वुत्तपुग्गलो। अरियमग्गं ओरुय्हाति चतुब्बिधं अरियमग्गवीथिं ओतरित्वा। ‘‘चित्तं नामेत’’न्तिआदिना चिन्तेत्वा गिहिबन्धनं न विस्सज्जेतीति सम्बन्धो। अत्तनो भजमानकेति अत्तनो भजन्ते। जीविकत्थाय पयुज्जितब्बतो पयोगो, खेत्तवत्थादि। ततो पयोगतो उट्ठितं आयम्। किञ्चापि भिक्खूनं कायसामग्गिं देति भिक्खत्थाय।
मुण्डघटन्ति भिन्नोट्ठं घटम्। खन्धेति अंसे। सङ्घभोगन्ति सङ्घसन्तकं भोगगामं गन्त्वा। अत्थतो एवं वदन्तीति तथा अत्थस्स सम्भवतो एवं वदन्ता विय होन्ति। यागुमत्तके यागुन्ति यागुं पिवित्वा ताय अपरिपक्काय एव अञ्ञं यागुं अज्झोहरित्वाति सम्बन्धो।
किलेसानुरञ्जितोवाति योनिसोमनसिकारस्स अभावेन किलेसानुगतचित्तो एव। अक्खीनि नीहरित्वाति कोधवसेन अक्खिके करोन्तो अक्खीनि नीहरित्वा विचरिस्सति। उद्धतो होति अवूपसन्तो।
दिट्ठिगतिकोति सासनिको एवं अयोनिसो उम्मुज्जित्वा सासनं उद्धम्मं उब्बिनयं कत्वा दीपेन्तो अरिट्ठसदिसो। तेनाह ‘‘सो ही’’तिआदि। अरूपभवे रूपं अत्थि, अञ्ञथा ततो चुतस्स कुतो रूपक्खन्धस्स सम्भवो। असञ्ञीभवे चित्तं अत्थीति एत्थापि एसेव नयो। बहुचित्तक्खणिको लोकुत्तरमग्गो ‘‘यो इमे चत्तारो सतिपट्ठाने भावेय्य सत्तवस्सानी’’तिआदिवचनतो (दी॰ नि॰ २.४०४; म॰ नि॰ १.१३७)। अनुसयो चित्तविप्पयुत्तो, अञ्ञथा सावज्जानवज्जधम्मानं एकज्झं उप्पत्ति सिया। ते च सत्ता सन्धावन्ति संसरन्ति, अञ्ञथा कम्मफलानं सम्बन्धो न सियाति। इति वदन्तो एवं मिच्छावादं पग्गय्ह वदन्तो।
तेमनरुक्खो विय…पे॰… दुल्लभधम्मस्सवनो च पुग्गलो सद्धासिनेहेन अतेमनतो। कतविनयो सिक्खितविनयो यथा ‘‘कतविज्जो’’ति। धम्मकथिकानं विचारेथाति इदं देय्यधम्मं धम्मकथिकानं अय्यानं तस्स तस्स युत्तवसेन विचारेथाति निय्यातनवसेन वत्वा। दिवाकथिको सरभाणको सायन्हे कथेति, पुरिमयामं कथेन्तो रत्तिकथिको भाणकपुग्गलो।
नन्दनवनाभिरामेति नन्दनवनं विय मनोरमे। अस्स भारहारभिक्खूति अस्स किच्चवाहकभिक्खू उपज्झायादयो। सुखनिसिन्नकथन्ति पटिसन्थारकथापुब्बकं उपनिसिन्नकथं सुत्वा।
ठितसण्ठानेनेव ठिताकारेनेव ठितं, नप्पयुत्तन्ति अत्थो। चित्तकम्ममूलादीनि ठितसण्ठानेनेव ठिताति योजना। मुदुतायाति मुदुहदयताय सापेक्खताय।
पटिपदन्ति समथविपस्सनापटिपत्तिम्। दीपेत्वा पकासेत्वा पाकटं कत्वा। तत्रुप्पादोति तत्र उप्पज्जनकआयुप्पादो। खेत्तं सन्धाय वदति। तेल…पे॰… हत्थाति तेलघट-मधुघटफाणितघटादिहत्था। अपक्कमिंसु दुब्बिचारितत्ता। पूरेसीति हेट्ठा च तत्थ तत्थ अतीतानि कालवचनानि पोराणट्ठकथाय आगतत्ता किर वुत्तानि।
उपगमनानुपगमनादीनि ओरिमस्स पारिमस्स च उपगमनानुपगमनानि चेव मज्झे संसीदनानि च। पटिविज्झितुन्ति जानितुम्। एतन्ति यथावुत्तं चक्खुसभावम्। दोमनस्सन्ति तस्सेव मन्दभावपच्चयं दोमनस्सम्। आपज्जन्तोपि उपगच्छति नाम तन्निमित्तसंकिलेसस्स उप्पादितत्ता। तिण्णं लक्खणानन्ति हुत्वा अभावतो आदिअन्तवन्ततो तावकालिकतो निच्चपटिक्खेपतोतिआदीनं तिण्णं लक्खणानं सल्लक्खणवसेन।
वामतोति मिच्छा। दक्खिणतोति सम्मा। यथा तस्स तस्स सत्तस्स ओरभावत्ता अज्झत्तिकानि आयतनानि ओरिमं तीरं कत्वा वुत्तानि, एवं नेसं परभावत्ता बाहिरानि आयतनानि पारिमं वुत्तानि। अपायमज्झे संसरणहेतुताय नन्दीरागोव ‘‘मज्झे संसादो’’ति वुत्तो।
उन्नतोति ‘‘सेय्योहमस्मी’’तिआदिना उन्नतिं उपगतो। अत्तुक्कंसने पंसुकूलिकभावेन अत्तानं दहनतो अञ्ञाकारतागहेतब्बो। पासाणो नु खो एस खाणुकोति गहेतब्बदारुक्खन्धसदिसो वुत्तो।
चुण्णविचुण्णं होति आवट्टवेगस्स बलवभावतो। चतूसु अपायेसूति पञ्चकामगुणावट्टे पतितपुग्गलो मनुस्सलोकेपि गुणसरीरभेदनेन दीघरत्तं चुण्णविचुण्णं आपज्जतियेव, तस्स तथा आपन्नत्ता। एवञ्हि सो अपायेसु तादिसेसु जायति।
सीलस्स दुट्ठं नाम नत्थि, तस्मा अभावत्थो इध दु-सद्दोति आह ‘‘निस्सीलो’’ति। ‘‘पापं पापेन सुकर’’न्तिआदीसु (उदा॰ ४८) विय पाप-सद्दो निहीनपरियायोति आह ‘‘लामकधम्मो’’ति। न सुचीति कायवाचाचित्तेहि न सुचि। सङ्काय वाति अत्तनो वा सङ्काय परेसं समाचारकिरियं सरति आसङ्कति। तेनाह ‘‘तस्स ही’’तिआदि। तानि कम्मानि पविसतीति तानि कम्मानि करोन्तानं अन्तरे पविसति। गुणानं पूतिभावेनाति गुणभावेन गहितानं सीलधम्मानं संकिलिट्ठभावप्पत्तिया। कचवरजातोति अब्भन्तरं सञ्जातकचवरो, कचवरभूतो वा।
अणणा पब्बज्जाति अणणस्सेव पब्बज्जा। ओरिमतीरादीनं उपगमनानुपगमनादीनं जोतितत्ता वट्टविवट्टं कथितम्।
पठमदारुक्खन्धोपमसुत्तवण्णना निट्ठिता।

५. दुतियदारुक्खन्धोपमसुत्तवण्णना

२४२. या आपत्ति वुट्ठानगामिनी देसनागामिनी, तं पटिच्छादितकालतो पट्ठाय संकिलिट्ठा नाम अन्तरायिकभावतो। आवीकता पन अनापत्तिट्ठाने तिट्ठतीति असंकिलिट्ठा नाम। तेनाह – ‘‘आवीकता हिस्स फासु होती’’ति। एवरूपं संकिलिट्ठन्ति पटिच्छादितताय वा दुट्ठुल्लभावेन वा संकिलिट्ठम्।
दुतियदारुक्खन्धोपमसुत्तवण्णना निट्ठिता।

६. अवस्सुतपरियायसुत्तवण्णना

२४३. सन्थागारन्ति सञ्ञापनागारम्। तेनाह ‘‘उय्योगकालादीसू’’तिआदि। आदि-सद्देन मङ्गलमहादीनं सङ्गहो दट्ठब्बो। सन्थरन्तीति विस्समन्ति , परिस्समं विनोदेन्तीति अत्थो। सहाति सन्निपातवसेन एकज्झम्। सह अत्थानुसासनं अगारन्ति तस्मिं अत्थे त्थ-कारस्स न्थ-कारं कत्वा ‘‘सन्थागार’’न्ति वुच्चतीति दट्ठब्बं, पठमं तत्थ सम्मन्तनवसेन सन्थरन्ति विचारेन्तीति अत्थो।
तेपिटकं बुद्धवचनं आगतमेव भविस्सतीति बुद्धवचनस्स आगमनसीसेन अरियफलधम्मानम्पि आगमनं वुत्तमेव। तियामरत्तिं तत्थ वसन्तानं फलसमापत्तिवळञ्जनं होतीति। तस्मिञ्च भिक्खुसङ्घे कल्याणधम्मा कल्याणपुथुज्जना विपस्सनं उस्सुक्कापेन्ता होन्तीति अरियमग्गधम्मानम्पि तत्थ आगमनं होतियेव।
अल्लगोमयेनाति अच्छेन अल्लगोमयरसेन। ओपुञ्जापेत्वाति विलिम्पेत्वा। चतुज्जातियगन्धेहीति कुङ्कुमतुरुक्खयवनपुप्फतमालपत्तगन्धेहि। नानावण्णेति नीलादिवसेन नानावण्णे, भित्तिविसेसवसेन नानासण्ठानरूपे। ‘‘महापिट्ठिककोजवेति हत्थिपिट्ठिआदीसु अत्थरितब्बताय ‘महापिट्ठिका’ति लद्धसमञ्ञे कोजवे’’ति वदन्ति। कुत्तके पन सन्धायेतं वुत्तं, ‘‘चतुरङ्गुलाधिकपुप्फा महापिट्ठिककोजवा’’तिपि वदन्ति। हत्थत्थरअस्सत्थरा हत्थिअस्सपिट्ठीसु अत्थरितब्बा हत्थिअस्सरूपविचित्ता च अत्थरका। सीहत्थरकादयो पन सीहरूपादिविचित्ता एव अत्थरका। चित्तत्थरकं नानाविधरूपेहि चेव नानाविधमालाकम्मादीहि च विचित्तं अत्थरकम्।
उपधानन्ति अपस्सयनम्। उपदहित्वाति अपस्सययोग्गभावेन ठपेत्वा। गन्धेहि कतमाला गन्धदामम्। तमालपत्तादीहि कतमाला पत्तदामम्। आदि-सद्देन हिङ्गुलतक्कोलजातिफलजातिपुप्फादीहि कतदामं सङ्गण्हाति। पल्लङ्काकारेन कतपीठं पल्लङ्कपीठम्। तीसु पस्सेसु एकपस्से एव वा सउपस्सयं अपस्सयपीठम्। अनपस्सयं मुण्डपीठम्। योजनावट्टेति योजनपरिक्खेपोकासे।
संविधायाति अन्तरवासकस्स कोणपदेसं इतरपदेसञ्च समं कत्वा विधाय। तेनाह – ‘‘कत्तरिया पदुमं कन्तेन्तो विया’’ति, ‘‘तिमण्डलं पटिच्छादेन्तो’’ति च। यस्मा बुद्धानं रूपसम्पदा विय आकप्पसम्पदापि परमुक्कंसतं गता, तस्मा तदा भगवा एवं सोभेय्याति दस्सेन्तो ‘‘सुवण्णपामङ्गेना’’तिआदिमाह। तत्थ ‘‘असमेन बुद्धवेसेना’’तिआदिना तदा भगवा बुद्धानुभावस्स निगुहने कारणाभावतो तत्थ सन्निपतितदेवमनुस्सनागयक्खगन्धब्बादीनं पसादजननत्थं अत्तनो सभावपकतियाव कपिलवत्थुं पाविसीति दस्सेति। बुद्धानं कायपभा नाम पकतिया असीतिहत्थमत्तपदेसं विसरतीति आह ‘‘असीतिहत्थट्ठानं अग्गहेसी’’ति। नीलपीतलोहितोदातमञ्जिट्ठपभस्सरानं वसेन छब्बण्णा बुद्धरस्मियो।
सब्बपालिफुल्लोति मूलतो पट्ठाय याव साखग्गा समन्ततो फुल्लो विकसितो। पटिपाटिया ठपितानन्तिआदि परिकप्पूपमा, यथा तं…पे॰… अलङ्कतं अञ्ञं विरोचति, एवं विरोचित्थ, समतिंसाय पारमिताहि अभिसङ्खतत्ता एवं विरोचित्थाति वुत्तं होति। ‘‘पञ्चवीसतिया गङ्गानन्ति सतमुखा हुत्वा समुद्दं पविट्ठाय महागङ्गाय महन्तमहन्तानं गङ्गानं पञ्चवीसती’’ति वदन्ति। पपञ्चसूदनियं (म॰ नि॰ अट्ठ॰ २.२२) ‘‘पञ्चवीसतिया नदीन’’न्ति वुत्तं, गङ्गादीनं चन्दभागापरियोसानानं पञ्चवीसतिया महानदीनन्ति अत्थो। परिकप्पवचनञ्हेतम्। सम्भिज्जाति सम्भेदं मिस्सीभावं पत्वा मुखद्वारेति समुद्दं पविट्ठट्ठाने।
नागसुपण्णगन्धब्बयक्खादीनन्तिआदि परिकप्पवसेन वुत्तम्। सहस्सेनाति पदसहस्सेन, भाणवारप्पमाणेन गन्थेनाति अत्थो।
कम्पयन्तो वसुन्धरन्ति अत्तनो गुणविसेसेहि पथवीकम्मं उन्नादेन्तो, एवंभूतोपि अहेठयन्तो पाणानि। सब्बपदक्खिणत्ता बुद्धानं दक्खिणं पठमं पादं उद्धरन्तो। समं सम्फुसते भूमिं सुप्पतिट्ठितपादताय। यदिपि भूमिं समं फुसति, रजसा नुपलिप्पति सुखुमत्ता छविया। निन्नट्ठानं उन्नमतीतिआदि बुद्धानं सुप्पतिट्ठितपादतासङ्खातमहापुरिसलक्खणपटिलाभस्स निस्सन्दफलम्। नातिदूरे उद्धरतीति अतिदूरे ठपेतुं न उद्धरति। नच्चासन्ने च निक्खिपन्ति अच्चासन्ने च ठाने अनिक्खिपन्तो निय्याति। हासयन्तो सदेवके लोके तोसेन्तो। चतूहि पादेहि चरतीति चतुचारी।
बुद्धानुभावस्स पकासनवसेन गतत्ता वण्णकालो नाम एस। सरीरवण्णे वा गुणवण्णे वा कथियमाने दुक्कथितन्ति न वत्तब्बम्। कस्मा? अप्पमाणवण्णा हि बुद्धा भगवन्तो, बुद्धगुणसंवण्णना जानन्तस्स यथारद्धसंवण्णनंयेव अनुपविसति। दुकूलचुम्बटकेनाति गन्थित्वा गहितदुकूलवत्थेन।
नागविक्कन्तचारणोति हत्थिनागसदिसपदनिक्खेपो। सतपुञ्ञलक्खणोति अनेकसतपुञ्ञाभिनिब्बत्तमहापुरिसलक्खणो। मणिवेरोचनो यथाति चतुरासीतिसहस्समणिपरिवारितो अतिविय विरोचमानो विज्जोतमानो मणि विय। ‘‘वेरोचनो नाम एको मणी’’ति केचि। महासालोवाति महन्तो सालरुक्खो विय, सुद्धट्ठितो कोविळारादि महारुक्खो विय वा। पदुमो कोकनदो यथाति कोकनदसङ्खातं महापदुमं विय, विकसमानपदुमं विय वा।
आकासगङ्गं ओतारेन्तो वियातिआदि तस्सा पकिण्णककथाय अञ्ञेसं सुदुक्करभावदस्सनञ्चेव सुणन्तानं अच्चन्तसुखावहभावदस्सनञ्च। पथवोजं आकड्ढन्तो वियाति नाळियन्तं योजेत्वा महापथविया हेट्ठिमतले पप्पटकोजं उद्धं मुखं कत्वा आकड्ढन्तो विय। योजनिकन्ति योजनपमाणम्। मधुभण्डन्ति मधुपटलम्।
महन्तन्ति विपुलं उळारपुञ्ञम्। सब्बदानं दिन्नमेव होतीति सब्बमेव पच्चयजातं आवासदायकेन दिन्नमेव होति। तथा हि द्वे तयो गामे पिण्डाय चरित्वा किञ्चि अलद्धा आगतस्सपि छायूदकसम्पन्नं आरामं पविसित्वा न्हायित्वा पटिस्सये मुहुत्तं निपज्जित्वा उट्ठाय निसिन्नस्स काये बलं आहरित्वा पक्खित्तं विय होति। बहि विचरन्तस्स च काये वण्णधातु वातातपेहि किलमति, पटिस्सयं पविसित्वा द्वारं पिधाय मुहुत्तं निसिन्नस्स विसभागसन्तति वूपसम्मति, सभागसन्तति पतिट्ठाति, वण्णधातु आहरित्वा पक्खित्ता विय होति, बहि विचरन्तस्स च पादे कण्टका विज्झन्ति, खाणु पहरति, सरीसपादिपरिस्सया चेव चोरभयञ्च उप्पज्जति, पटिस्सयं पविसित्वा द्वारं पिधाय निसिन्नस्स पन सब्बेपेते परिस्सया न होन्ति। सज्झायन्तस्स धम्मपीतिसुखं, कम्मट्ठानं मनसिकरोन्तस्स उपसमसुखं उप्पज्जति बहिद्धा विक्खेपाभावतो। बहि विचरन्तस्स च काये सेदा मुच्चन्ति, अक्खीनि फन्दन्ति, सेनासनं पविसनक्खणे मञ्चपीठादीनि न पञ्ञायन्ति, मुहुत्तं निसिन्नस्स पन अक्खिपसादो आहरित्वा पक्खित्तो विय होति, द्वारवातपानमञ्चपीठादीनि पञ्ञायन्ति। एतस्मिञ्च आवासे वसन्तं दिस्वा मनुस्सा चतूहि पच्चयेहि सक्कच्चं उपट्ठहन्ति। तेन वुत्तं – ‘‘आवासदानस्मिञ्हि दिन्ने सब्बदानं दिन्नमेव होती’’ति। भूमट्ठक…पे॰… न सक्काति अयमत्थो महासुदस्सनवत्थुना (दी॰ नि॰ २.२४१ आदयो) दीपेतब्बो। मातुकुच्छि असम्बाधोव होतीति अयमत्थो अन्तिमभविकानं महाबोधिसत्तानं पटिसन्धिवसेन दीपेतब्बो।
सीतन्ति अज्झत्तं धातुक्खोभवसेन वा बहिद्धा उतुविपरिणामवसेन वा उप्पज्जनकसीतम्। उण्हन्ति अग्गिसन्तापं, तस्स च दवदाहादीसु सम्भवो दट्ठब्बो। पटिहन्तीति पटिहनति। यथा तदुभयवसेन कायचित्तानं आबाधो न हनति, एवं करोति। सीतुण्हब्भाहते हि सरीरे विक्खित्तचित्तो भिक्खु योनिसो पदहितुं न सक्कोति। वाळमिगानीति सीहब्यग्घादिवाळमिगे। गुत्तसेनासनञ्हि पविसित्वा द्वारं पिधाय निसिन्नस्स ते परिस्सया न होन्ति। सरीसपेति ये केचि सरन्ता गच्छन्ते दीघजातिके सप्पादिके अञ्ञे च तथारूपे। मकसेति निदस्सनमत्तमेतं, डंसादीनं एतेनेव सङ्गहो दट्ठब्बो। सिसिरेति सीतकालवसेन सत्ताहवद्दलिकादिवसेन च उप्पन्ने सिसिरसम्फस्से। वुट्ठियोति यदा तदा उप्पन्ना वस्सवुट्ठियो पटिहनतीति योजना।
वातातपो घोरोति रुक्खगच्छादीनं उब्बहनभञ्जनादिवसेन पवत्तिया घोरो सरजअरजादिभेदो वातो चेव गिम्हपरिळाहसमयेसु उप्पत्तिया घोरो सूरियातपो च। पटिहञ्ञतीति पटिबाहीयति। लेणत्थन्ति नानारम्मणतो चित्तं निवत्तित्वा पटिसल्लाणारामत्थम्। सुखत्थन्ति वुत्तपरिस्सयाभावेन फासुविहारत्थम्। झायितुन्ति अट्ठतिंसाय आरम्मणेसु यत्थ कत्थचि चित्तं उपनिबन्धित्वा समादहनवसेन झायितुम्। विपस्सितुन्ति अनिच्चादिवसेन सङ्खारे सम्मसितुम्।
विहारेति पटिस्सये। कारयेति कारापेय्य। रम्मेति मनोरमे। वासयेत्थ बहुस्सुतेति कारेत्वा पन एत्थ विहारेसु बहुस्सुते सीलवन्ते कल्याणधम्मे निवासेय्य। ते निवासेन्तो पन तेसं बहुस्सुतानं यथा पच्चयेहि किलमथो न होति। एवं अन्नञ्च पानञ्च वत्थसेनासनानि च ददेय्य उजुभूतेसु अज्झासयसम्पन्नेसु कम्मफलानं रतनत्तयगुणानञ्च सद्दहनेन विप्पसन्नेन चेतसा। इदानि गहट्ठपब्बजितानं अञ्ञमञ्ञूपकारतं दस्सेतुं ‘‘ते तस्सा’’ति गाथमाह। तत्थ तेति बहुस्सुता। तस्साति उपासकस्स। धम्मं देसेन्तीति सकलवट्टदुक्खपनूदनं निय्यानिकं धम्मं कथेन्ति। यं सो धम्मं इधञ्ञायाति सो पुग्गलो यं सद्धम्मं इमस्मिं सासने सम्मापटिपज्जनेन जानित्वा अग्गमग्गाधिगमेन अनासवो हुत्वा परिनिब्बायति।
आवासेति आवासदाने। आनिसंसोति उद्रयो। पूजासक्कारवसेन पठमयामो खेपितो, सत्थु धम्मदेसनाय अप्पावसेसो मज्झिमयामो गतोति पाळियं ‘‘बहुदेव रत्ति’’न्ति वुत्तन्ति आह ‘‘अतिरेकतरं दियड्ढयाम’’न्ति। सङ्गहं नारोहति विपुलवित्थारभावतो। बुद्धानञ्हि भत्तानुमोदनापि थोकं वड्ढेत्वा वुच्चमाना दीघमज्झिमपमाणापि होति। तथा हि सुफुसितं दन्तावरणं, जिव्हा तनुका, भवङ्गपरिवासो परित्तो, नत्थि वेगायितं, नत्थि वित्थायितं, नत्थि अब्यावटमनो, सब्बञ्ञुतञ्ञाणं समुपब्यूळ्हं, अपरिक्खया पटिसम्भिदा।
सन्दस्सेत्वातिआदीसु सन्दस्सेत्वा आवासदानपटिसंयुत्तं धम्मिं कथं कत्वा। ततो परं, महाराज, इतिपि सीलं, इतिपि समाधि, इतिपि पञ्ञाति सीलादिगुणे तेसं सम्मा दस्सेत्वा हत्थेन गहेत्वा विय पच्चक्खतो पकासेत्वा। समादपेत्वाति एवं सीलं समादातब्बं, सीले पतिट्ठितेन एवं समाधिपञ्ञा भावेतब्बाति यथा ते सीलादिगुणे सम्मा आदियन्ति, तथा गण्हापेत्वा। समुत्तेजेत्वाति यथासमादिन्नं सीलं सुविसुद्धं होति, समथविपस्सना च भावियमाना यथा सुट्ठु विसोधिता उपरूपरि विसेसावहा होन्ति, एवं समुत्तेजेत्वा निसामनवसेन वोदापेत्वा। सम्पहंसेत्वाति यथानुसिट्ठं ठितसीलादिगुणेहि सम्पति पटिलद्धगुणानिसंसेहि चेव उपरिलद्धब्बफलविसेसेहि च चित्तं सम्पहंसेत्वा लद्धस्सासवसेन सुट्ठु तोसेत्वा। एवमेतेसं पदानं अत्थो वेदितब्बो। सक्यराजानो येभुय्येन भगवतो धम्मदेसनाय सासने लद्धस्सादा लद्धप्पतिट्ठा च।
उपसग्गसद्दानं अनेकत्थत्ता अभि-सद्दो अति-सद्देन समानत्थोपि होतीति वुत्तं ‘‘अभिक्कन्ताति अतिक्कन्ता’’ति।
तत्र किरातिआदि केचिवादोति बद्धोपि न होति। तेनाह ‘‘अकारणमेत’’न्तिआदि। कायचित्तलहुतादयो उप्पज्जन्तीति इदं कायिकचेतसिकअञ्ञथाभावस्स कारणवचनं, लहुतादिउप्पन्ने सवनानुत्तरियपटिलाभेन लद्धब्बधम्मत्थवेदसमधिगमतो। वुत्तञ्हेतं –
‘‘यथा , यथावुसो, भिक्खुनो सत्था वा धम्मं देसेति अञ्ञतरो वा गरुट्ठानिको सब्रह्मचारी, तथा तथा सो तस्मिं धम्मे लभति अत्थवेदं, लभति धम्मवेदं, लभति धम्मूपसंहितं पामोज्ज’’न्तिआदि (दी॰ नि॰ ३.३२२, ३५५; अ॰ नि॰ ५.२६)।
पिट्ठिवातो उप्पज्जि उपादिन्नसरीरस्स तथारूपत्ता सङ्खारानञ्च अनिच्चताय दुक्खानुबन्धत्ता। अकारणं वा एतन्ति येनाधिप्पायेन वुत्तं, तमेव अधिप्पायं विवरितुं ‘‘पहोती’’तिआदि वुत्तम्। एकपल्लङ्केन निसीदितुं पहोति यथा तं वेलुवगामके। एत्तके ठानेति एत्तके ठाने ठानं निप्फन्नन्ति योजना। तञ्च खोति वुट्ठानसञ्ञं चित्ते ठपनम्। धम्मकथं सुणमानो धम्मगारवेन।
अवस्सुतस्साति अवस्सुतभावस्स रागादिवसेन। अवस्सुतस्स कारणन्ति तिन्तभावकारणम्। किलेसाधिमुच्चनेनाति किलेसवसेन परिप्फन्दितवसेन। निब्बापनं वियाति वूपसमो विय। निब्बिसेवनानन्ति परिप्फन्दनरहितानम्।
अवस्सुतपरियायसुत्तवण्णना निट्ठिता।

७. दुक्खधम्मसुत्तवण्णना

२४४. दुक्खधम्मानन्ति दुक्खकारणानम्। तेनाह ‘‘दुक्खसम्भवधम्मान’’न्तिआदि। तत्थ किं दुक्खं, का दुक्खधम्माति तदुभयं दस्सेतुं ‘‘पञ्चसु ही’’ति वुत्तम्। तेति पञ्चक्खन्धा। दुक्खसम्भवधम्मत्ताति दुक्खुप्पत्तिकारणत्ता। अस्साति तेन। करणे हेतं सामिवचनम्। कामेति वत्थुकामे किलेसकामे च। पुन अस्साति सामिअत्थे एव सामिवचनम्। चारन्ति चित्ताचारम्। विहारन्ति पञ्चद्वारप्पवत्तिचारविहारम्। ‘‘एकट्ठा’’ति च वदन्ति। तेनेव हि ‘‘अनुबन्धित्वा चरन्तं’’इच्चेव वुत्तम्। अनुबन्धित्वाति च वीथिचित्तप्पवत्तितो पट्ठाय याव ततियजवनवारा अनु अनु बन्धित्वा। पक्खन्दनादीति आदि-सद्देन कसिगोरक्खादिवसेनपि कामानं परियेसनदुक्खं सङ्गण्हाति।
दायतीति दायो, वनम्। तेनाह ‘‘अटवि’’न्ति। कण्टकगब्भन्ति ओवरकसदिसं वनम्। नामपदं नाम किरियापदापेक्खन्ति ‘‘विज्झी’’ति वचनसेसेन किरियापदं गण्हाति।
दन्धायितत्तं उप्पन्नकिलेसानं अवट्ठानम्। तेनाह ‘‘उप्पन्नमत्ताया’’तिआदि। तायाति सतिया। काचि किलेसाति चुद्दसविधे चित्तस्स किच्चे जवनकिच्चे एव चित्तकिलेसानं उप्पत्तिं कत्वा तथा वुत्तम्। निग्गहिताव होन्ति पवत्तितुं अप्पदानवसेन। तेनाह ‘‘न सण्ठातुं सक्कोन्ती’’ति। चक्खुद्वारस्मिन्ति पाळियं तस्स पठमं गहितताय वुत्तं, तेन नयेन सेसद्वारानिपि गहितानेव होन्ति। रागादीसु उप्पन्नेसु पठमजवनवारे। सतिसम्मोसेन ‘‘किलेसा मे उप्पन्ना’’ति ञत्वा तथा पच्चामाससतिया लब्भनतो। तेनाह – ‘‘अनच्छरियं चेत’’न्ति। आवट्टेत्वाति अयोनिसो आवट्टेत्वा। आवज्जनादीसूति ततो एव अयोनिसो आवज्जनादीसु उप्पन्नेसु इट्ठारम्मणस्स लद्धत्ता पच्चयसिद्धिया सम्पत्तं पवत्तनारहम्। निवत्तेत्वाति दुतियजवनवारेपि किलेसुप्पत्तिं निवत्तेत्वा। कथं पनस्स एवं लद्धुं सक्काति आह ‘‘आरद्धविपस्सकानं ही’’तिआदि। भावनापटिसङ्खानेति भावनायं पटिसङ्खाने च योगिनो पतिट्ठितभावो। तस्स अयमानिसंसो – यं पच्चयलाभेन उप्पज्जितुं लद्धोकासापि किलेसा पुब्बे पवत्तभावनानुभावेन विक्खम्भिता तथा तथा निग्गहिता एव हुत्वा निवत्तन्ति, कुसला धम्माव लद्धोकासा उपरूपरि वड्ढन्ति।
अभिहट्ठुन्ति अभिहरित्वा। अनुदहन्तीति अनुदहन्ता विय होन्ति। अनुसेन्तीति एत्थापि एसेव नयो। अनावट्टन्तेति अनिवत्तन्ते सामञ्ञतोति अधिप्पायो। विपस्सनाबलमेव दीपितं मग्गफलाधिगमस्स अजोतितत्ता।
दुक्खधम्मसुत्तवण्णना निट्ठिता।

८. किंसुकोपमसुत्तवण्णना

२४५. चतुन्नं अरियसच्चानं परिञ्ञाभिसमयादिवसेन विविधदस्सनन्ति किच्चवसेन नानादस्सनं होतीति वुत्तं, ‘‘दस्सनन्ति पठममग्गस्सेतं अधिवचन’’न्ति । तयिदं उपरिमग्गेसु भावनापरियायस्स निरुळ्हत्ता पठममग्गस्स पठमं निब्बानदस्सनतो। तेनाह ‘‘पठममग्गो ही’’तिआदि । कोचि यथावुत्तं अविपरीतं अत्थं अजानन्तो ञाणदस्सनं नाम आरम्मणकरणस्स वसेन अतिप्पसङ्गं आसङ्केय्याति तं निवत्तेतुं ‘‘गोत्रभू पना’’तिआदि वुत्तम्। न दस्सनन्ति वुच्चतीति एत्थ राजदस्सनं उदाहरन्ति। चत्तारोपि मग्गा दस्सनमेव यथावुत्तेनत्थेन, भावनापरियायो पन उपरि तिण्णं मग्गानं पठममग्गउपायस्स भावनाकारेन पवत्तनतो। दस्सनं विसुद्धि एत्थाति दस्सनविसुद्धिकं, निब्बानम्। फस्सायतनं कम्मट्ठानं अस्स अत्थीति फस्सायतनकम्मट्ठानिको। एस नयो सेसेसुपि पदेसु।
पदेससङ्खारेसूति सङ्खारेकदेसेसु। हेट्ठिमपरिच्छेदेन पथविआदिके धम्ममत्ते दिट्ठे रूपपरिग्गहो, चक्खुविञ्ञाणादिके तंसहगतधम्ममत्ते दिट्ठे अरूपपरिग्गहो च सिज्झतीति वदन्ति।
अधिगतमग्गमेव कथेसीति येन मुखेन विपस्सनाभिनिवेसं अकासि, तमेवस्स मुखं कथेसि। अयं पनाति कम्मट्ठानं पुच्छन्तो भिक्खु। इमेसन्ति फस्सायतनकम्मट्ठानिकपञ्चक्खन्धकम्मट्ठानिकानं वचनम्। ‘‘अञ्ञमञ्ञं न समेती’’ति वत्वा तमेवत्थं पाकटं करोति ‘‘पठमेना’’तिआदिना। पञ्चक्खन्धविमुत्तस्स सङ्खारस्स अभावा ‘‘निप्पदेसेसू’’ति वुत्तम्। तथेवाति यथेव फस्सायतनकम्मट्ठानिकं, तथेव तं पञ्चक्खन्धकम्मट्ठानिकं पुच्छित्वा।
समप्पवत्ता धातुयोति रसादयो सरीरधातुयो समप्पवत्ता, न विसमाकारसण्ठिता अहेसुम्। तेनाह ‘‘कल्लसरीरं बलप्पत्त’’न्ति। ‘‘अतीता सङ्खारा’’तिआदि विपस्सनाभिनिवेसवसेन वुत्तम्। सम्मसनं सब्बत्थकमेव इच्छितब्बम्। चारिभूमिन्ति गोचरट्ठानम्।
कारकभावन्ति भावनानुयुञ्जनभावम्। पण्डुरोगपुरिसोति पण्डुरोगी पुरिसो। अरिट्ठन्ति सुत्तम्। भेसज्जं कत्वाति भेसज्जपयोगं कत्वा। करिस्सामीति भेसज्जं करिस्सामि। झामथुणो वियाति दड्ढथुणो विय खारकजालनद्धत्ता तरुणमकुलसन्तानसञ्छन्नत्ता।
दक्खिणद्वारगामेति दक्खिणद्वारसमीपे गामे। लोहितकोति लोहितवण्णो। ओचिरकजातोति जातओलम्बमानचिरको विय। आदिन्नसिपाटिकोति गहितफलपोतको। सन्दच्छायोति बहलच्छायो। यस्मा तस्स रुक्खस्स साखा अविरळा घनप्पत्ता अञ्ञमञ्ञं संसन्दित्वा ठिता, तस्मा छायापिस्स तादिसीति वुत्तं ‘‘सन्दच्छायो नाम संसन्दित्वा ठितच्छायो’’ति, घनच्छायोति अत्थो। तत्थातिआदि उपमासंसन्दनम्।
येन येनाकारेन अधिमुत्तानन्ति छफस्सायतनादिमुखेन येन येन विपस्सनाभिनिवेसेन विपस्सन्तानं निब्बानञ्च अधिमुत्तानम्। सुट्ठु विसुद्धं परिञ्ञातिसमयादिसिद्धिया। तेन तेनेवाकारेनाति अत्तनाधिमुत्ताकारेन। इदानि तं तं आकारं उपमाय सद्धिं योजेत्वा दस्सेतुं ‘‘यथा ही’’तिआदि आरद्धम्। तं सुविञ्ञेय्यमेव।
इदन्ति नगरोपमम्। तं सल्लक्खितन्ति किंसुकोपमदीपितं अत्थजातं सचे सल्लक्खितम्। अस्स भिक्खुनो। धम्मदेसनत्थन्ति यथासल्लक्खितस्स अत्थस्स वसेन लद्धविसेसस्स उपब्रूहनाय। तस्सेवत्थस्साति तस्स दस्सनविसुद्धिसङ्खातस्स अत्थस्स। चोरासङ्का न होन्ति मज्झिमदेसरज्जस्स पसन्नभावतो। तिपुरिसुब्बेधानीति उब्बेधेन तिपुरिसप्पमाणानि नानाभित्तिविचित्तानि थम्भानं उपरि विविधमालाकम्मादिविचित्तधनुराकारलक्खितानि मनोरमानि। तेनाह ‘‘नगरस्स अलङ्कारत्थ’’न्ति। नगरद्वारस्स थिरभावापादनवसेन ठपेतब्बत्ता वुत्तं ‘‘चोरनिवारणत्थानिपि होन्तियेवा’’ति। पिट्ठसङ्घातस्साति द्वारबाहस्स। ‘‘इमे आवासिका, इमे आगन्तुका, तत्थापि च इमेहि नगरस्स नगरसामिकस्स च अत्थो। इमेसं वसेन अनत्थो सिया’’ति जाननञाणसङ्खातेन पण्डिच्चेन समन्नागतो। अञ्ञातनिवारणे पटुभावसङ्खातेन वेय्यत्तियेन समन्नागतो। ठानुप्पत्तिकपञ्ञासङ्खातायाति तस्मिं तस्मिं अत्थकिच्चे तङ्खणुप्पज्जनकपटिभानसङ्खाताय।
रञ्ञा आयुत्तो नियोजितो राजायुत्तो, तत्थ तत्थ रञ्ञो कातब्बकिच्चे ठपितपुरिसो। कतिपाहेयेवाति कतिपयदिवसेयेव अकिच्चकरणेन तस्स ठानं विब्भमो जातोति कत्वा वुत्तं – ‘‘सब्बानि विनिच्छयट्ठानादीनि हारेत्वा’’ति।
सीसमस्स छिन्दाहीति सीसभूतं उत्तमङ्गट्ठानियं तत्थ तस्स राजकिच्चं छिन्दाति अत्थो। अञ्ञथा तस्स पाकतिके अत्थे गय्हमाने पाणातिपातो आणत्तो नाम सिया। न हि चक्कवत्तिराजा तादिसं आणापेति, अञ्ञेसम्पि ततो निवारकत्ता। अथ वा छिन्दाहीति मम आणाय अस्स सीसं छिन्दन्तो विय अत्तानं दस्सेहि, एवं सो तत्थोवादपटिकरत्तपत्तो ओदमेय्याति, तथा चेव उपरि पटिपत्ति आगता। तत्थाति एतस्मिं पच्चन्तिमनगरे।
उप्पन्नेनाति समथकम्मट्ठाने उप्पन्नेन।
तस्सेवाति सक्कायसङ्खातस्स नगरस्स ‘‘द्वारानी’’ति वुत्तानीति आनेत्वा सम्बन्धो। ‘‘सीघं दूतयुग’’न्ति वुत्ताति योजना। हदयवत्थुरूपस्स मज्झे सिङ्घाटकभावेन गहितत्ता ‘‘हदयवत्थुस्स निस्सयभूतानं महाभूतान’’न्ति वुत्तम्। यदि एवं वत्थुरूपमेव गहेतब्बं, तदेवेत्थ अग्गहेत्वा कस्मा महाभूतग्गहणन्ति आह ‘‘वत्थुरूपस्स ही’’तिआदि। यादिसोति सम्मादिट्ठिआदीनं वसेन यादिसो एव पुब्बे आगतविपस्सनामग्गो। ‘‘अयम्पि अट्ठङ्गसमन्नागतत्ता तादिसो एवा’’ति वत्वा अरियमग्गो ‘‘यथागतमग्गो’’ति वुत्तो। इदं तावेत्थाति एत्थ एतस्मिं सुत्ते धम्मदेसनत्थं आभताय यथावुत्तउपमाय इदं संसन्दनम्।
इदं संसन्दनन्ति इदानि वक्खमानं उपमाय संसन्दनम्। नगरसामिउपमा पञ्चक्खन्धवसेन दस्सनविसुद्धिपत्तं खीणासवं दस्सेतुं आभता। सिङ्घाटकूपमा चतुमहाभूतवसेन दस्सनविसुद्धिपत्तं खीणासवं दस्सेतुं आभताति योजना। ‘‘चतुसच्चमेव कथित’’न्ति वत्वा तानि सच्चानि निद्धारेत्वा दस्सेतुं ‘‘सकलेनपि ही’’तिआदि वुत्तम्। इध नगरसम्भारो छद्वारादयो। तेन हि छफस्सायतनादयो उपमिता। ते पन दुक्खसच्चपरियापन्नाति वुत्तं ‘‘नगरसम्भारेन दुक्खसच्चमेव कथित’’न्ति।
किंसुकोपमसुत्तवण्णना निट्ठिता।

९. वीणोपमसुत्तवण्णना

२४६. भिक्खुस्स वा भिक्खुनिया वाति कामं पाळियं परिसाद्वयमेव गहितं, सेसपरिसानं पन तदञ्ञेसम्पि देवमनुस्सानन्ति सब्बसाधारणोवायं धम्मसङ्गहोति इममत्थं उपमापुब्बकं कत्वा दस्सेतुं ‘‘यथा नामा’’तिआदि आरद्धम्। यजन्तोति ददन्तो। विन्दितब्बोति लद्धब्बो, अधिगन्तब्बोति अत्थो।
छन्दोति तण्हाछन्दो। तेनाह – ‘‘दुब्बलतण्हा सो रञ्जेतुं न सक्कोती’’ति। पुब्बुप्पत्तिका एकस्मिं आरम्मणे पठमं उप्पन्ना। सा हि अनासेवनत्ता मन्दा। सोति छन्दो। रञ्जेतुं न सक्कोति लद्धासेवनत्ता। दोसो नाम चित्तदूसनत्ता। तानीति दण्डादानादीनि। तम्मूलकाति लोभमूलका ताव मायासाठेय्यमानातिमानदिट्ठिचापलादयो, दोसमूलका उपनाहमक्खपलासइस्सामच्छरियथम्भसारम्भादयो, मोहमूलका अहिरिक-अनोत्तप्प-थिनमिद्धविचिकिच्छुद्धच्च-विपरीतमनसिकारादयो, संकिलेसधम्मा गहिताव होन्ति तंमूलकत्ता। यस्मा पन सब्बेपि संकिलेसधम्मा द्वादसाकुसलचित्तुप्पादपरियापन्ना एव, तस्मा तेसम्पेत्थ गहितभावं दस्सेतुं ‘‘छन्दो रागोति वा’’ति वुत्तम्।
भायितब्बट्ठेन सभयो। भेरवट्ठेन सप्पटिभयो। कुसलपक्खस्स विक्खम्भनट्ठेन सकण्टको। कुसलअनवज्जधम्मेहि दुरवगाहट्ठेन सगहनो। भवसम्पत्तिभवनिब्बानानं अप्पदानभावतो उम्मग्गो। दुग्गतिगामिमग्गत्ता कुम्मग्गो। इरियनाति वत्तना पटिपज्जना। दुग्गतिगामिताय किलेसो एव किलेसमग्गो। न सक्का सम्पत्तिभवं गन्तुं कुतो निब्बानगमनन्ति अधिप्पायो।
असुभावज्जनादीहीति आदि-सद्देन अनिच्चमनसिकारादीनम्पि सङ्गहो दट्ठब्बो। चित्तं निवत्तति सरागचित्तं न उप्पज्जति पटिपक्खमनसिकारेन विनोदितत्ता। मज्झत्तारम्मणेति अञ्ञाणुपेक्खट्ठानिये आरम्मणे। उद्देस…पे॰… आवज्जन्तस्साति उद्दिसापनवसेन उद्देसं, परिपुच्छापनवसेन परिपुच्छं, गरूनं सन्तिके वसनवसेन गरुवासं आवज्जन्तस्स। चित्तन्ति गम्भीरञाणचरिय-पच्चवेक्खण-पञ्ञवन्त-पुग्गलसेवनवसेन तदधिमुत्तिसिद्धिया अञ्ञाणचित्तं निवत्तति।
यथा ‘‘पुज्जभवफलं पुञ्ञ’’न्ति वुत्तं ‘‘एवमिदं पुञ्ञं पवड्ढती’’ति (दी॰ नि॰ ३.८०), एवं किट्ठसम्भवत्ता ‘‘किट्ठ’’न्ति वुत्तन्ति आह ‘‘किट्ठन्ति किट्ठट्ठाने उप्पन्नसस्स’’न्ति।
घटाति सिङ्गयुगं इधाधिप्पेतन्ति आह ‘‘द्विन्नं सिङ्गानं अन्तरे’’ति। घटाति गोणादीनं सिङ्गन्तरट्ठस्स समञ्ञाति वदन्ति। नासारज्जुकेति नासारज्जुपातट्ठाने।
दमेति पुथुत्तारम्मणतो निवारेति। नन्ति चित्तम्। यं सुत्तं सुभासितं मया। तदस्साति तदा अस्स भिक्खुनो। आरम्मणेति कम्मट्ठानारम्मणे।
सुदुजितन्ति निब्बिसेवनभावकरणेन जितम्। सुतज्जितन्ति सुट्ठु दूरकरणेन जितं, तथाभूतञ्च तज्जितं नाम होतीति तथा वुत्तम्। गोचरज्झत्तन्ति अज्झत्तभूतो गोचरो। कम्मट्ठानारम्मणञ्हि बहिद्धारूपादिआरम्मणविधुरताय अज्झत्तन्ति वुच्चति। समथो अनुरक्खणं एतस्साति समथानुरक्खणम्। यथा इन्द्रियसंवरसीलं समथानुरक्खणं होति, तथा कथितन्ति अत्थो। यथा हि इन्द्रियसंवरसीलं समथस्स पच्चयो, एवं समथोपि तस्स पच्चयोति।
वादियमानाय वीणाय। चित्तं रञ्जेतीति रज्जनेन। अविस्सज्जनीयताय चित्तं बन्धतीति बन्धनीयो। वेट्ठकेति तन्तीनं आसज्जनवेट्ठके। कोणन्ति कवणतो वीणाय सद्दकरणतो कोणन्ति लद्धनामं दारुदण्डं सिङ्गादीसु येन केनचि कतं घटिकम्। तेनाह ‘‘चतुरस्सं सारदण्डक’’न्ति।
यस्मा सो राजा राजमहामत्तो वा सद्दं यथासभावतो न अञ्ञासि, तस्मिं तस्स अजाननाकारमेव दस्सेतुं ‘‘सद्दं पस्सिस्सामी’’तिआदि वुत्तम्।
असती किरायन्ति पाळियं लिङ्गविपल्लासेन वुत्तन्ति यथालिङ्गमेव वदन्तो ‘‘असा’’ति आह। ‘‘असतीति लामकाधिवचन’’न्ति वत्वा तत्थ पयोगं दस्सेतुं ‘‘असा लोकित्थियो नामा’’ति वुत्तं, लोके इत्थियो नाम असतियोति अत्थो, तत्थ कारणमाह ‘‘वेला तासं न विज्जती’’ति। पकतिया लोके जेट्ठभाता कनिट्ठभाता मातुलोतिआदिका वेला मरियादा तासं न विज्जति। कस्मा? सारत्ता च पगब्बा च सब्बेसम्पि सम्भोगवसेन विनियोगं गच्छन्ति। कथं? सिखी सब्बघसो यथा। तेनेवाह –
‘‘सब्बा नदी वङ्कगती, सब्बे कट्ठमया वना।
सब्बित्थियो करे पापं, लभमाने निवातके’’ति॥ (जा॰ २.२१.३०८)।
अञ्ञम्पि तन्तिबद्धं चतुरस्सअम्बणवादितादीनि। वीणा विय पञ्चक्खन्धा अनेकधम्मसमूहभावतो। राजा विय योगावचरो तप्पटिबद्धधम्मगवेसकत्ता। अस्साति योगावचरस्स।
निरयादितो अञ्ञस्मिम्पि गति-सद्दो वत्तति। ततो विसेसनत्थं ‘‘गतिगती’’ति वुत्तं ‘‘दुक्खदुक्खं, रूपरूप’’न्ति च यथा, गतिसञ्ञितं पवत्तिट्ठानन्ति अत्थो। तेनाह – ‘‘एत्थन्तरे संसरति वत्तती’’ति। सञ्जायनपदेसो एव गतीति सञ्जातिगति।
तं पन गतिं सत्तानं संवेगवत्थुभूतस्स पच्चक्खस्स गब्भासयस्स वसेन दस्सेतुं ‘‘अयमस्स कायो’’तिआदि वुत्तम्। रूपधम्मस्स सलक्खणं गति निट्ठा, ततो परं अञ्ञं किञ्चि नत्थीति सलक्खणगति। अभावो अच्चन्ताभावो। सन्तानविच्छेदो विभवगति तंनिट्ठानभावा। भेदोति खणनिरोधो, इधापि तंनिट्ठानतायेव परियायो। याव भवग्गाति याव सब्बभवग्गा। सलक्खणविभवगतिभेदगतियो ‘‘एसेव नयो’’ति इमिनाव पकासिताति न गहिता। तस्स खीणासवस्स न होति अग्गमग्गेन समुच्छिन्नत्ता।
सीलं कथितं रूपादीसु छन्दादिनिवारणस्स कथितत्ता। मज्झे समाधिभावना कथिता ‘‘अज्झत्तमेव सन्तिट्ठति…पे॰… समाधियती’’ति जोतितत्ता। परियोसाने च निब्बानं कथितं ‘‘यम्पिस्स…पे॰… न होती’’ति वचनतो।
वीणोपमसुत्तवण्णना निट्ठिता।

१०. छप्पाणकोपमसुत्तवण्णना

२४७. वणसरीरोति वणितसरीरो। पक्कत्ताति कुथितत्ता। सरदण्डेसु सरसमञ्ञाति कण्ड-सद्दो सरपरियायोति आह – ‘‘सरवनन्ति कण्डवन’’न्ति। अरुगत्तो…पे॰… वेदितब्बो गुणसरीरस्स खण्डछिद्दसीलादीहि हेट्ठा मज्झे उपरिभागे च भेदविसमच्छिन्नविकारदोसत्ता। एत्थ कुसा ‘‘कण्टका’’ति अधिप्पेता कण्टकसदिसत्ता, कुसतिणानं एव वा वुत्ताकारपदेसो ‘‘कुसकण्टको’’ति वुत्तो।
गामवासीनं विज्झनट्ठेनाति नारहोव हुत्वा तेसं कारानं पटिग्गहणवसेन पीळनट्ठेन।
पक्खिन्ति हत्थिलिङ्गसकुणम्। तस्स किर हत्थिसोण्डसदिसं मुखं, तस्मा ‘‘हत्थिसोण्डसकुण’’न्ति वुत्तम्। विस्सज्जेय्याति रज्जुया यथाबद्धं एव विस्सज्जेय्य।
भोगेहीति अत्तनो सरीरभोगेहि। मण्डलं बन्धित्वाति यथा सरीरं मण्डलाकारेन तिट्ठति, एवं कत्वा। सुपिस्सामीति निद्दं ओक्कमिस्सामि। डेतुकामोति उप्पतितुकामो। दिसा दिसन्ति दिसतो दिसम्।
छ पाणका विय छ आयतनानि नानज्झासयत्ता, नानज्झासयता च नेसं नानाविसयनिन्नताय दट्ठब्बा। दळ्हरज्जु विय तण्हा तेसं बन्धनतो। मज्झे गण्ठि विय अविज्जा बन्धनस्स दुब्बिनिम्मोचनहेतुतो। आरम्मणं बलवं होति मनुञ्ञभावेन चेव तत्थ तण्हाभिनिवेसस्स दळ्हभावेन च।
सरिक्खकेन वा उपमाय आहरणपक्खे। अप्पनाति संसन्दना। पाळियंयेव अप्पिता उपमा ‘‘एवमेव खो’’तिआदिना। रूपचित्तादिविसमनिन्नत्ता चक्खुस्स विसमज्झासयता। एस नयो सेसेसुपि।
कण्णच्छिद्दकूपकेति कण्णच्छिद्दसञ्ञिते आवाटे। तस्साति सोतस्स। पच्चयो होतीति उपनिस्सयो होति तेन विना सद्दग्गहणस्स अभावतो। ‘‘अजटाकासोपि वट्टति एवा’’ति वत्वा तस्स पच्चयभावं दस्सेतुं ‘‘अन्तोलेणस्मि’’न्तिआदि वुत्तम्। धातुपरम्परा घट्टेन्तोति भूतपरम्परासङ्घट्टेन्तो।
एवं सन्तेति एवं भूतपरम्परावसेन सद्दे सोतपथमागच्छन्ते। सम्पत्तगोचरता होति सोतस्स। घानादीनं विय ‘‘दूरे सद्दो’’ति जाननं न सम्भवेय्य सम्पत्तगाहिभावतो। तथा तथा जाननाकारो होति मनोविञ्ञाणस्स गहणाकारविसेसतो। सोतविञ्ञाणप्पवत्ति पन उभयत्थ समानाव। दूरे ठितोपि सद्दो तादिसे ठाने पटिघोसादीनं पच्चयो होति अयोकन्तो विय अयोचलनस्साति दट्ठब्बम्। धम्मताति धम्मसभावो, सद्दस्स सो सभावोति अत्थो। ततो ततो सवनं होति आकाससञ्ञितस्स उपनिस्सयस्स लब्भनतो। यदि पन सोतं सम्पत्तगाही सिया, चित्तसमुट्ठानसद्दो सोतविञ्ञाणस्स आरम्मणपच्चयो न सिया। पट्ठाने च अविसेसेन ‘‘सद्दायतनं सोतविञ्ञाणस्स आरम्मणपच्चयेन पच्चयो’’ति वुत्तो, बहिद्धा च चित्तजस्स सद्दस्स सम्भवो नत्थि। अथ वा चित्तजो सद्दो धातुपरम्पराय सोतपसादं घट्टेति, न सो चित्तजो सद्दो, यो परम्पराय पवत्तो। उतुजो हि सो, तस्मा यथुप्पन्नो सद्दो, तत्थ ठितोव सोतपसादस्स आपाथं आगच्छतीति निट्ठमेत्थ गन्तब्बम्। तेन वुत्तं ‘‘असम्पत्तगोचरमेवेत’’न्ति।
तदा एकग्गचित्ततं आपज्जति परिस्सयानं अभावतो। नासच्छिद्दसङ्खातआकाससन्निस्सये वत्तनतो घानं आकासज्झासयं वुत्तम्। वातेन विना गन्धगहणस्स असम्भवतो वातूपनिस्सयगन्धगोचरम्। तेनाह ‘‘तथा ही’’तिआदि।
गामतो लद्धब्बं आहारं गामं, तन्निन्नताय गामज्झासयता वुत्ता। तथा हि जीवितनिमित्तं रसो जीवितं, तस्मिं निन्नताय तं अव्हायतीति जिव्हा। न सक्का खेळेन अतेमितस्स रसं जानितुं, तस्मा आपोसन्निस्सितरसारम्मणा जिव्हाति।
आमकसुसानतो बहि। उपादिण्णकज्झासयोति उपादिण्णकनिन्नो। कायपसादसन्निस्सयभूताय पथविया फोट्ठब्बारम्मणे घटिते एव तत्थ विञ्ञाणुप्पत्ति, न अञ्ञथाति वुत्तं ‘‘पथवीसन्‍निस्सितफोट्ठब्बारम्मणो’’ति। तथा हीतिआदि कायस्स उपादिण्णकज्झासयताय साधकम्। अज्झत्तिकबाहिराति अज्झत्तिका बाहिरा वा। अस्साति कायस्स। सुसन्थतस्सातिआदि तस्स पथविया पच्‍चयभावदस्सनम्।
नानज्झासयोति नानारम्मणनिन्‍नो। तेन मनस्स मक्‍कटस्स विय अनवट्ठिततं दस्सेति। तेनाह ‘‘दिट्ठपुब्बेपी’’तिआदि। मूलभवङ्गग्गहणेन पिट्ठिभवङ्गं निवत्तेति। अस्साति मनस्स। एवं किरियमयं विञ्‍ञाणं दट्ठब्बम्। नानत्तन्ति भेदो।
यथारुचिप्पवत्तिया निवारणवसेन बद्धानम्। निब्बिसेवनभावन्ति लोलतासङ्खातपरिप्फन्दस्स अभावम्। नाकड्ढतीति सविसये रूपारम्मणे चित्तसन्तानं, तंसमङ्गिनं वा पुग्गलं नाकड्ढति। पुब्बभागविपस्सनाव कथिता आयतनमुखेन ‘‘एवञ्हि वो, भिक्खवे, सिक्खितब्ब’’न्ति वुत्तत्ता।
छप्पाणकोपमसुत्तवण्णना निट्ठिता।

११. यवकलापिसुत्तवण्णना

२४८. यवपुञ्‍जो सुपरिपक्‍कयवसमुदायो। काजहत्थाति दण्डहत्था। पोथेय्युन्ति यथा यवसङ्खातं धञ्‍ञं वण्टतो मुच्‍चति, एवं पोथेय्युम्। यवे सावेत्वाति यवसीसतो यवे पोथनेन मोचेत्वा विवेचेत्वा।
चतुमहापथो विय छ आयतनानि आरम्मणदण्डकेहि हननट्ठानत्ता। यवकलापी विय सत्तो तेहि हञ्‍ञमानत्ता। छ ब्याभङ्गियो विय सभावतो छधापि पच्‍चेकं इट्ठानिट्ठमज्झत्तवसेन अट्ठारस आरम्मणानि यवकलापट्ठानियस्स सत्तस्स हननतो। भवपत्थनाय अपरापरुप्पत्तिं सन्धाय ‘‘भवपत्थना किलेसा’’ति बहुवचननिद्देसो। भवपत्थना च तस्स पच्‍चयभूता किलेसा चाति भवपत्थनाकिलेसाति एवं वा एत्थ अत्थो दट्ठब्बो। यस्मा सत्तानं वट्टदुक्खं नाम सब्बम्पि तं भवपत्थनामूलकं, तस्मा वुत्तं ‘‘एवं सत्ता’’तिआदि। भवपत्थनकिलेसाति च भवपत्थनामूलकं किलेसम्।
भुम्मन्ति समीपत्थे भुम्मम्। तेनाह ‘‘सुधम्माय द्वारे’’ति। न कतन्ति दुक्खुप्पादनं न कतम्। नवगूथसूकरं वियाति नवगूथभक्खसूकरं विय। चित्तेनेवाति यो बज्झति, तस्स चित्तेनेव । तस्माति यस्मा वेपचित्तिबन्धनस्स बन्धनमुच्‍चनं विय, तस्मा ‘‘वेपचित्तिबन्धन’’न्ति वुत्तम्। ञाणमोक्खं बन्धनन्ति ञाणेन मुच्‍चनं बन्धनम्।
मञ्‍ञमानोति परिकप्पिततण्हावसेन ‘‘एतं ममा’’ति, दिट्ठिवसेन ‘‘एसो मे अत्ता’’ति, मानवसेन ‘‘एसोहमस्मी’’ति मञ्‍ञन्तो। खन्धविनिमुत्तस्स मञ्‍ञमानवत्थुनो अभावा ‘‘खन्धे मञ्‍ञन्तो’’ति वुत्तम्। एतन्ति ‘‘मारस्सा’’ति एतं सामिवचनम्। किलेसमारेन बद्धोति किलेसमारेन तेनेव किलेसबन्धनेन बद्धो। मुत्तोति एत्थापि एसेव नयो।
तण्हामञ्‍ञनाय सति दिट्ठिमानमञ्‍ञनानं पसङ्गो एव नत्थीति यथा ‘‘अस्मी’’ति पदेन दिट्ठिमानमञ्‍ञना वुत्ता होन्ति, एवं तण्हामञ्‍ञितापीति वुत्तं ‘‘अस्मीति पदेन तण्हामञ्‍ञितं वुत्त’’न्ति। अयमहमस्मीति पदेन दिट्ठिमञ्‍ञितन्ति एतरहि लब्भमानदिट्ठिवत्थुवसेनेव। भविस्सन्ति अनागतदिट्ठिवत्थुपरिकप्पनवसेनेव दिट्ठिमञ्‍ञितम्। येभुय्येन हि अनागतालिङ्गना सस्सतदिट्ठि। उच्छेदवसेन दिट्ठिमञ्‍ञितमेवाति आनेत्वा सम्बन्धो। रूपीतिआदीनि पदानि। सस्सतस्सेवाति सस्सतगाहस्सेव पभेददीपनानि। यस्मा मञ्‍ञितं आबाधवसेन रोगो, अन्तोदोसवसेन गण्डो, अङ्गनिकन्तवसेन सल्‍लं, तस्मा इमेहि तण्हादीहि किलेसेहि पाकटचलनवसेन इञ्‍जन्ति चेव, अपाकटसञ्‍चलनवसेन फन्दन्ति च। पपञ्‍चितं संसारे चिरायनं दट्ठब्बं, खन्धसन्तानस्स वा वित्थारणम्। पमत्ताकारप्पत्ता मुच्छनाकारप्पत्ता। तेसन्ति तण्हादिट्ठिकिलेसानम्। आकारदस्सनत्थन्ति पवत्तिआकारदस्सनत्थम्।
मानो नाम ‘‘सेय्योहमस्मी’’तिआदिना मज्‍जनाकारप्पवत्ति। तण्हाय सम्पयुत्तमानवसेनाति कस्मा वुत्तं? ननु सब्बो मानो तण्हासम्पयुत्तो? सति हि ब्यभिचारे विसेसनं इच्छितब्बन्ति। सच्‍चमेतं, तण्हा पन अत्थि मानस्स पच्‍चयभूता, अत्थि मानस्स अप्पच्‍चयभूता, यतो मानो अनियतो वुच्‍चति। तथा हि पट्ठाने ‘‘संयोजनं धम्मं पटिच्‍च संयोजनो धम्मो उप्पज्‍जति हेतुपच्‍चया’’ति एत्थ संयोजनानि संयोजनेहि यथालाभं योजेत्वा दस्सितयोजनाय ‘‘कामरागसंयोजनं पटिच्‍च मानसंयोजनं अविज्‍जासंयोजन’’न्ति वत्वा ‘‘कामरागसंयोजनं पटिच्‍च अविज्‍जासंयोजन’’न्ति, ‘‘मानसंयोजनं पटिच्‍च भवरागसंयोजनं अविज्‍जासंयोजन’’न्ति च वत्वा ‘‘भवरागसंयोजनं पटिच्‍च अविज्‍जासंयोजन’’न्ति वुत्तम्। एत्थ च कामरागभवरागसंयोजनेहि मानस्स अनियतभावो पकासितो। तत्थ या तण्हा बलवती, तं सन्धाय इदं वुत्तं ‘‘तण्हाय सम्पयुत्तमानवसेना’’ति। बलवतण्हासम्पयुत्तो हि मानो सयम्पि बलवा हुत्वा अस्मीति सविसेसं मज्‍जनवसेन पवत्ततीति।
दिट्ठिवसेनाति मानमूलकदिट्ठिवसेन। ‘‘सेय्योहमस्मी’’तिआदिना हि बहुलमानुपेतस्स पुग्गलस्स रूपादीसु एकं उद्दिस्स अयमहमस्मीति दिट्ठिया उप्पन्‍नाय मानस्स अप्पहीनत्ता मानोपि तत्थ तत्थेव उप्पज्‍जति। इति मानमूलकं दिट्ठिं सन्धायाह ‘‘अयमहमस्मीति दिट्ठिवसेन वुत्त’’न्ति। चोदको पन इममत्थं अजानन्तो अनुपलब्भमानमेव सम्पयोगत्थं गहेत्वा ‘‘ननु चा’’तिआदिना चोदेति। इतरो ‘‘आम नत्थी’’ति तमत्थं सम्पटिच्छित्वा ‘‘मानस्स पना’’तिआदिना परिहारमाह। तस्सत्थो वुत्तो एव।
यवकलापिसुत्तवण्णना निट्ठिता।
आसीविसवग्गवण्णना निट्ठिता।
चतुत्थो पण्णासको।
सळायतनसंयुत्तवण्णना निट्ठिता।