३. दिट्ठिसंयुत्तम्
१. सोतापत्तिवग्गो
१. वातसुत्तवण्णना
२०६. न एते वाताति ये इमे रुक्खसाखादिभञ्जनकरा, एते सत्तकायत्ता वाता नाम न होन्ति। ते हि निच्चा धुवा सस्सता। तेनाह ‘‘वातो पना’’तिआदि। तेन सत्तसु कायेसु चतुत्थं कायमाह। रुक्खसाखादिभञ्जनको एसो वातलेसो नाम, वातसदिसोति अत्थो। एसिकत्थम्भो वियाति इमिना निच्चलभावमेव दस्सेति, पब्बतकूटं वियाति इमिना पन सस्सतिसमंवापि। अयञ्हि वायु कायस्स निच्चतं अभिनिविस्स ठितो ‘‘मा च अनिच्चता परो होतू’’ति न वाता वायन्तीति बाधति। एस नयो नदियो सन्दन्तीतिआदीसु। उदकं पनाति दुतियं कायं सन्धायाह। गब्भो पन न निक्खमति कूटट्ठादिभावेनेव तस्स लब्भनतो। नेव ते उदेन्ति यथा वाता, एवं तिट्ठनतो लोकस्स पन तथा मतिमत्तन्ति अधिप्पायो।
वातसुत्तवण्णना निट्ठिता।
२-४. एतंममसुत्तादिवण्णना
२०७-२०९. दिट्ठं रूपायतनं चक्खुना दट्ठब्बतो। सुतं सद्दायतनं सोतेन सोतब्बतो। मुतं गन्धायतनादि तिविधं सम्पत्तगाहीहि घानादीहि पत्वा गहेतब्बतो। अवसेसानि चक्खादीनि सत्तायतनानि विञ्ञातं नाम केवलं मनोविञ्ञाणेन विजानितब्बतो। पत्तन्ति अनुप्पत्तं, यं किञ्चि पापुणितब्बं परियेसित्वा गवेसित्वा सम्पत्तन्ति अनुप्पत्तम्। परियेसितन्ति परियिट्ठम्। चित्तेन अनुसञ्चरितन्ति मनसा चिन्तितम्। ‘‘पत्तं परियेसित’’न्ति एतस्मिं पदद्वये चतुक्कं सम्भवतीति तं दस्सेत्वा तस्स वसेन पत्तपरियेसितपदानि, ततो मनसा अनुविचरितञ्च नीहरित्वा दस्सेतुं ‘‘लोकस्मिं ही’’तिआदि वुत्तम्। तत्थ परियेसित्वा पत्तं नाम परियेसनाय परिग्गाहभावतो। परियेसितं नाम केवलं परियेसितमेवाति कत्वा परियेसित्वा पत्तस्स मनुस्सानुविचरितस्स वुत्तत्ता। पठमविकप्पे सङ्करो अत्थीति असङ्करतो च दस्सेतुं ‘‘अथ वा’’तिआदि वुत्तम्। सब्बन्ति विञ्ञातादि। तञ्हि मनोविञ्ञाणेन गहितत्ता मनसा अनुविचरितं नाम न दिट्ठं सुतं मुतम्।
एतंममसुत्तादिवण्णना निट्ठिता।
५. नत्थिदिन्नसुत्तवण्णना
२१०. दिन्नन्ति देय्यधम्मसीसेन दानं वुत्तन्ति आह ‘‘दिन्नस्स फलाभावं सन्धाया’’ति, दिन्नं पन अन्नादिवत्थुं कथं पटिक्खिपन्ति। एस नयो ‘‘यिट्ठं हुत’’न्ति एत्थापि। महायागोति सब्बसाधारणं महादानम्। पहेणकसक्कारोति पाहुनकानं कातब्बसक्कारो। फलन्ति आनिसंसफलं निस्सन्दफलञ्च। विपाकोति सदिसफलम्। परलोके ठितस्स अयं लोको नत्थीति परलोके ठितस्स कम्मुना लद्धब्बो अयं लोको न होति। इधलोके ठितस्सपि परलोको नत्थीति इधलोके ठितस्स कम्मुना लद्धब्बो परलोको न होति। तत्थ कारणमाह – ‘‘सब्बे तत्थ तत्थेव उच्छिज्जन्ती’’ति। इमे सत्ता यत्थ यत्थ भवे योनिआदीसु च ठिता, तत्थ तत्थेव उच्छिज्जन्ति निरुदयविनासवसेन नस्सन्ति। फलाभाववसेनाति मातापितूसु सम्मापटिपत्तिमिच्छापटिपत्तीनं फलस्स अभाववसेन ‘‘नत्थि माता, नत्थि पिता’’ति वदन्ति, न मातापितूनं, नापि तेसु इदानि करियमानसक्कारासक्कारानं अभाववसेन तेसं लोकपच्चक्खत्ता। पुब्बुळकस्स विय इमेसं सत्तानं उप्पादो नाम केवलो, न भवतो चवित्वा आगमनपुब्बकोति दस्सनत्थं ‘‘नत्थि सत्ता ओपपातिका’’ति वुत्तन्ति आह – ‘‘चवित्वा उप्पज्जनकसत्ता नाम नत्थी’’ति। समणेन नाम याथावतो जानन्तेन कस्सचि अकथेत्वा सञ्ञतेन भवितब्बं, अञ्ञथा आहोपुरिसिका नाम सिया। किञ्हि परो परस्स करिस्सति, तथा च अत्तनो सम्पादनस्स कस्सचि अवस्सयो एव न सिया तत्थ तत्थेव उच्छिज्जनतोति आह ‘‘ये इमञ्च…पे॰… पवेदेन्ती’’ति।
चतूसु महाभूतेसु नियुत्तोति चातुमहाभूतिको। यथा पन मत्तिकाय निब्बत्तं भाजनं मत्तिकामयं, एवमयं चतूहि महाभूतेहि निब्बत्तोति आह ‘‘चतुमहाभूतमयो’’ति। अज्झत्तिका पथवीधातूति सत्तसन्तानगता पथवीधातु। बाहिरं पथवीधातुन्ति बहिद्धा महापथविम्। अनुयातीति तस्स अनुरूपभावेन याति उपेति। उपगच्छतीति पुब्बे बाहिरपथवीकायतो तदेकदेसभूता पथवी आगन्त्वा अज्झत्तिकभावप्पत्तिया सत्तभावेन सण्ठिता इदानि घटादिपथवी विय तमेव बाहिरपथवीकायं उपेति उपगच्छति, सब्बसो तेन निब्बिसेसतं एकीभावमेव गच्छतीति अत्थो। आपादीसुपि एसेव नयोति एत्थ पज्जुन्नेन महासमुद्दतो गहितआपो विय वस्सोदकभावेन पुनपि महासमुद्दं, सूरियरंसितो गहितइन्दग्गिसङ्खाततेजो विय पुनपि सूरियरंसिं, महावायुखन्धतो निग्गतमहावायो विय तमेव वायुखन्धं उपेति उपगच्छतीति दिट्ठिगतिको सयमेव अत्तनो वादं भिन्दति। उम्मत्तकपच्छिसदिसञ्हि दिट्ठिगतिकदस्सनम्। मनच्छट्ठानि इन्द्रियानि आकासं पक्खन्दन्ति तेसं विसयभावा विसयापीति वदति। विसयिग्गहणेन हि विसया गहिता एव होन्तीति। गुणागुणपदानीति गुणदोसकोट्ठासा। सरीरमेव पदानीति अधिप्पेतं सरीरेन तंतंकिरियाय पज्जितब्बतो। दब्बन्ति मुय्हन्तीति दत्तू, मूळ्हपुग्गला। तेहि दत्तूहि बालमनुस्सेहि पञ्ञत्तम्।
नत्थिदिन्नसुत्तवण्णना निट्ठिता।
६. करोतोसुत्तवण्णना
२११. सहत्था करोन्तस्साति सहत्थेन करोन्तस्स। निस्सग्गियथावरादयोपि इध सहत्थकरणेनेव सङ्गहिता। हत्थादीनीति हत्थपादकण्णनासादीनि। पचनं दहनं विबाधनन्ति आह ‘‘दण्डेन पीळेन्तस्सा’’ति। पपञ्चसूदनियं ‘‘तज्जेन्तस्स चा’’ति अत्थो वुत्तो, इध पन सुमङ्गलविलासिनियं विय तज्जनं परिभासनं दण्डेनेव सङ्गहेत्वा ‘‘दण्डेन पीळेन्तस्स’’इच्चेव वुत्तम्। सोकं सयं करोन्तस्साति परस्स सोककारणं सयं करोन्तस्स, सोकं वा उप्पादेन्तस्स। परेहि अत्तनो वचनकरेहि। सयम्पि फन्दतोति परस्स विबाधनप्पयोगेन सयम्पि फन्दतो। अतिपातयतोति पदं सुद्धकत्तुअत्थे हेतुकत्तुअत्थे च वत्ततीति आह – ‘‘हनन्तस्सपि हनापेन्तस्सपी’’ति। कारणवसेनाति कारापनवसेन।
घरस्स भित्ति अन्तो च बहि च सन्धिता हुत्वा ठिताव घरसन्धि। किञ्चिपि असेसेत्वा निरवसेसो लोपो निल्लोपो। एकागारे नियुत्तो विलोपो एकागारिको। परितो सब्बसो पन्थे हननं परिपन्थो। पापं न करीयति पुब्बे असतो उप्पादेतुं असक्कुणेय्यत्ता, तस्मा नत्थि पापम्। यदि एवं कथं सत्ता पापे पवत्तन्तीति आह ‘‘सत्ता पन करोमाति एवंसञ्ञिनो होन्ती’’ति एवं किरस्स होति इमेसञ्हि सत्तानं हिंसादिकिरिया न अत्तानं फुसति तस्स निच्चताय निब्बिकारत्ता, सरीरं पन अचेतनं कट्ठकलिङ्गरूपमं, तस्मिं विकोपितेपि न किञ्चि पापन्ति। खुरनेमिनाति निसितखुरमयनेमिना, खुरसदिसनेमिनाति अत्थो।
गङ्गाय दक्खिणा दिसा अप्पतिरूपदेसो, उत्तरदिसा पतिरूपदेसोति अधिप्पायेन ‘‘दक्खिणञ्चेपी’’तिआदि वुत्तन्ति आह ‘‘दक्खिणतीरे मनुस्सा कक्खळा’’तिआदि। महायागन्ति महाविजितयञ्ञसदिसं महायागम्। उपोसथकम्मेनाति उपोसथकम्मेन च। च-सद्दो हेत्थ लुत्तनिद्दिट्ठो। दमसद्दो हि इन्द्रियसंवरस्स उपोसथसीलस्स च वाचको इधाधिप्पेतो। केचि पन ‘‘उपोसथकम्मेना’’ति इदं इन्द्रियदमनस्स विसेसनं, तस्मा ‘‘उपोसथकम्मभूतेन इन्द्रियदमेना’’ति अत्थं वदन्ति। सीलसंयमेनाति सीलसंवरेन। सच्चवचनेनाति सच्चवाचाय। तस्सा विसुं वचनं लोके गरुतरपुञ्ञसम्मतभावतो। यथा हि पापधम्मेसु मुसावादो गरु, एवं पुञ्ञधम्मेसु सच्चवाचा। तेनाह भगवा – ‘‘एकं धम्मं अतीतस्सा’’तिआदि (इतिवु॰ २५)। पवत्तीति यो करोतीति वुच्चति, तस्स सन्ताने फलस्स निब्बत्तिया पच्चयभावेन पवत्ति। सब्बथाति ‘‘करोतो’’तिआदिना वुत्तेन सब्बप्पकारेन किरियमेव पटिक्खिपन्ति।
करोतोसुत्तवण्णना निट्ठिता।
७. हेतुसुत्तवण्णना
२१२. उभयेनाति हेतुपच्चयपटिसेधवचनेन। संकिलेसपच्चयन्ति संकिलिसनस्स मलीनभावस्स कारणम्। विसुद्धिपच्चयन्ति संकिलेसतो विसुद्धिया वोदानस्स कारणम्। नत्थि बलन्ति सत्तानं दिट्ठधम्मिकसम्परायिकनिब्बानसम्पत्तिआवहं बलं नाम किञ्चि नत्थि। तेनाह ‘‘यम्ही’’तिआदि। निदस्सनमत्तञ्चेतं, संकिलेसिकम्पि चायं पटिक्खिपतेव। अञ्ञमञ्ञवेवचनानीति तस्सा तस्सा किरियाय उस्सन्नट्ठेन बलं, सूरवीरभावावहट्ठेन वीरियं, तमेव दळ्हग्गाहभावतो पोरिसं धुरं वहन्तेन पवत्तेतब्बतो पुरिसथामो, परं परं ठानं अक्कमनप्पवत्तिया पुरिसपरक्कमोति वुत्तोति वेदितब्बम्।
सत्वयोगतो, रूपादीसु वा सत्तताय सत्ता, पाणनतो अस्सासनपस्सासनवसेन पवत्तिया पाणा, ते पन सो एकिन्द्रियादिवसेन विभजित्वा वदतीति आह ‘‘एकिन्द्रियो’’तिआदि। अण्डकोसादीसु भवनतो भूताति वुच्चन्तीति आह ‘‘अण्ड…पे॰… वदन्ती’’ति। जीवनतो पाणं धारेन्ता विय वड्ढनतो जीवाति सालियवादिके वदन्ति। नत्थि एतेसं संकिलेसविसुद्धीसु वसोति अवसा। नत्थि तेसं बलं वीरियन्ति अबला अवीरिया। नियतताति अच्छेज्जसुत्तावुताभेज्जमणिनो विय नियतप्पवत्तिताय गतिजातिबन्धापवग्गवसेन नियमो। तत्थ तत्थ गमनन्ति छन्नं अभिजातीनं वसेन तासु तासु गतीसु उपगमनम्। समवायेन समागमो सङ्गति। सभावोयेवाति यथा कण्टकस्स तिक्खता, कपित्थफलानं परिमण्डलता , मिगपक्खीनं विचित्ताकारता, एवं सब्बस्सपि लोकस्स हेतुपच्चयेहि विना तथा तथा परिणामो, अयं सभावो एव अकित्तिमो एव। तेनाह ‘‘येन ही’’तिआदि। छळभिजातियो परतो वित्थारीयन्ति। सुखञ्च दुक्खञ्च पटिसंवेदेन्तीति वदन्ता अदुक्खमसुखभूभिं सब्बेन सब्बं न जानन्तीति उल्लिङ्गेन्तो ‘‘अञ्ञा सुखदुक्खभूमि नत्थीति दस्सेन्ती’’ति आह।
हेतुसुत्तवण्णना निट्ठिता।
८-१०. महादिट्ठिसुत्तादिवण्णना
२१३-२१५. अकताति समेन वा विसमेन वा केनचि हेतुना न कता एव। केनचि कतं करणं विधानं नत्थि एतेसन्ति अकतविधाना। पदद्वयेनपि लोके केनचि हेतुपच्चयेन नेसं अभिनिब्बत्तिताभावं दस्सेति। इद्धियापि न निम्मिताति कस्सचि इद्धिमतो देवस्स ब्रह्मुनो वा इद्धियापि न निम्मिता। अनिम्मिताति वा कस्सचि अनिम्मापका। अजनकाति एतेन पथवीकायादीनं रूपादिजनकभावं पटिक्खिपति। रूपसद्दादयो हि पथवीकायादीहि अप्पटिबद्धवुत्तिकाति तस्स लद्धि। यथा पब्बतकूटं केनचि अनिब्बत्तितं कस्सचि च अनिब्बत्तकं, एवमेतेपीति आह ‘‘कूटट्ठा’’ति। यमिदं ‘‘बीजादितो अङ्कुरादि जायती’’ति वुच्चति, तञ्च विज्जमानमेव ततो निक्खमति, नाविज्जमानं, अञ्ञथा यतो कुतोचि यस्स कस्सचि उप्पत्ति सियाति अधिप्पायो। ठिताति निब्बिकारभावेन ठिता। न चलन्तीति न विकारं आपज्जन्ति। विकाराभावेन हि तेसं सत्तन्नं कायानं एसिकट्ठायिट्ठितता। अनिञ्जनञ्च अत्तनो पकतिया अवट्ठानमेव। तेनाह ‘‘न विपरिणमन्ती’’ति। अविपरिणामधम्मत्ता एव च ने अञ्ञमञ्ञं न ब्याबाधेन्ति। सति हि विकारं आपादेतब्बताय ब्याबाधकतापि सिया, तथा अनुग्गहेतब्बताय अनुग्गाहकताति तदभावं दस्सेतुं पाळियं ‘‘नाल’’न्तिआदि वुत्तम्। पथवी एव कायेकदेसत्ता पथविकायो। जीवसत्तमानं कायानं निच्चताय निब्बिकाराभावतो न हन्तब्बता, न घाटेतब्बता चाति नेव कोचि हन्ता घातेता वा। तेनाह ‘‘सत्तन्नन्त्वेवा’’तिआदि। यदि कोचि हन्ता नत्थि, कथं सत्थप्पहारोति आह ‘‘यथा मुग्गरासिआदीसू’’तिआदि। केवलं सञ्ञामत्तमेव होति, न घातनादि, परमत्थतो सत्तन्नन्त्वेव कायानं अविकोपनीयभावतोति अधिप्पायो।
पमुखयोनीनन्ति मनुस्सतिरच्छानादीसु खत्तियब्राह्मणादिसीहब्यग्घादिवसेन पधानयोनीनम्। सट्ठिसतानि छसहस्सानि। ‘‘पञ्च च कम्मुनो सतानी’’ति पदस्स अत्थदस्सनं ‘‘पञ्च कम्मसतानि चा’’ति । एसेव नयोति इमिना ‘‘केवलं तक्कमत्तेन निरत्थकदिट्ठिं दीपेती’’ति इममेव अत्थं अतिदिसति। एत्थ च तक्कमत्तकेनाति इमिना यस्मा तक्किका निरङ्कुसताय परिकप्पनस्स यं किञ्चि अत्तनो परिकप्पितं सारतो मञ्ञमाना तथेव अभिनिविस्स तक्कदिट्ठिगाहं गण्हन्ति, तस्मा न तेसं दिट्ठिवत्थूसु विञ्ञूहि विचारणा कातब्बाति दस्सेति। केचीति उत्तरविहारवासिनो। ते हि ‘‘पञ्च कम्मानीति चक्खुसोतघानजिव्हाकाया, इमानि पञ्चिन्द्रियानि ‘पञ्च कम्मानीति पञ्ञापेन्ती’’ति वदन्ति। कम्मन्ति लद्धीति ओळारिकभावतो परिपुण्णकम्मन्ति लद्धि। मनोकम्मं अनोळारिकत्ता उपड्ढकम्मन्ति लद्धीति योजना। ‘‘द्वासट्ठिपटिपदा’’ति वत्तब्बे सभावनिरुत्तिं अजानन्ता ‘‘द्वट्ठिपटिपदा’’ति वदन्ति। एकस्मिं कप्पेति एकस्मिं महाकप्पे। तत्थापि च विवट्टट्ठायिसञ्ञिते एकस्मिं असङ्ख्येय्यकप्पे।
उरब्भे हनन्तीति ओरब्भिका। एवं सूकरिकादयो वेदितब्बा। लुद्दाति अञ्ञेपि ये केचि मागविकनेसादादयो, ते पापकम्मपसुतताय कण्हाभिजातीति वदन्ति। भिक्खूति बुद्धसासने भिक्खू। ते किर ‘‘सच्छन्दरागा परिभुञ्जन्ती’’ति अधिप्पायेन चतूसु पच्चयेसु कण्टके पक्खिपित्वा खादन्तीति वदन्ति। कस्माति चे? यस्मा ते पणीतपणीते पच्चये पटिसेवन्तीति तस्स मिच्छागाहो। ञायलद्धेपि पच्चये परिभुञ्जमाना आजीवकसमयस्स विलोमगाहिताय पच्चयेसु कण्टके पक्खिपित्वा खादन्ति नामाति वदन्तीति अपरे। एके पब्बजिता, ये विसेसतो अत्तकिलमथानुयोगमनुयुत्ता। तथा हि ते कण्टके वत्तन्ता विय होन्तीति कण्टकवुत्तिकाति वुत्ता। ठत्वा भुञ्जननहानपटिक्खेपादिवतसमायोगेन पण्डरतरा। अचेलकसावकाति आजीवकसावके वदति। ते किर आजीवकसमये आजीवकलद्धिया दळ्हगाहिताय निगण्ठेहिपि पण्डरतरा। नन्दादयो किर तथारूपं आजीवकपटिपत्तिं उक्कंसं पापेत्वा ठिता, तस्मा निगण्ठेहि आजीवकसावकेहि च पण्डरतरा वुत्ता। परमसुक्काभिजातीति अयं तेसं लद्धि।
पुरिसभूमियोति पधानपुग्गलेन निद्देसो। इत्थीनम्पेता भूमियो इच्छन्तेव। भिक्खु च पन्नकोतिआदि तेसं पाळि एव। तत्थ पन्नकोति भिक्खाय विचरणको, तेसं वा पटिपत्तिया पटिपन्नको। जिनोति जिण्णो जरावसेन हीनधातुको, अत्तनो वा पटिपत्तिया पटिपक्खे जिनित्वा ठितो। सो किर तथाभूतो धम्मम्पि कस्सचि न कथेति। तेनाह ‘‘न किञ्चि आहा’’ति। निट्ठुहनादिविप्पकारे केनचि कतेपि खमनवसेन न किञ्चि वदतीति वदन्ति। अलाभिन्ति ‘‘सो न कुम्भिमुखा पटिग्गण्हाती’’तिआदिना (दी॰ नि॰ १.३९४) नयेन वुत्तअलाभहेतुसमायोगेन अलाभिम्। ततो एव जिघच्छादुब्बल्यपरेतताय सयनपरायणं समणं पन्नभूमीति वदन्ति।
आजीववुत्तिसतानीति सत्तानं आजीवभूतानि जीविकावुत्तिसतानि। पसुग्गहणेन एळकजाति गहिता, मिगग्गहणेन रुरुगवयादिसब्बमिगजाति। बहू देवाति चातुमहाराजिकादिब्रह्मकायिकादिवसेन तेसं अन्तरभेदवसेन बहू देवा। तत्थ चातुमहाराजिकानं एकच्चे अन्तरभेदा महासमयसुत्तवसेन (दी॰ नि॰ २.३३१ आदयो) दीपेतब्बा। मनुस्सापि अनन्ताति दीपदेसकुलवंसाजीवादिविभागेन मनुस्सापि अनन्तभेदा। पिसाचा एव पेसाचा, ते महन्तमहन्ता अजगरपेतादयो। छद्दन्तदहमन्दाकिनियो कुळीरमुचलिन्दनामेन वदन्ति।
पवुटाति सब्बगण्ठिका। पण्डितोपि…पे॰… उद्धं न गच्छति। कस्मा? सत्तानं संसरणकालस्स नियतभावतो।
अपरिपक्कं संसरणनिमित्तं सीलादिना परिपाचेति नाम सीघंयेव विसुद्धिप्पत्तिया। परिपक्कं कम्मं फुस्स फुस्स पत्वा पत्वा काले परिपक्कभावापादनेन ब्यन्ती करोति नाम। सुत्तगुळेति सुत्तवट्टियम्। निब्बेठियमानमेव पलेतीति उपमाय सत्तानं संसारो अनुक्कमेन खीयतेव, न तस्स वड्ढीति दस्सेति परिच्छिन्नरूपत्ता। निब्बेठियमानमेव सुत्तगुळं गच्छतीति वुच्चति। तञ्च खो सुत्तपमाणेन, सुत्ते पन असति कुतो गच्छति सुत्तगुळम्। तेनाह – ‘‘सुत्ते खीणे न गच्छती’’ति। तत्थेव तिट्ठति सुत्तपरियन्तन्ति अधिप्पायो। कालवसेनाति अत्तनि वेठेत्वा ठितं सुखदुक्खं यथावुत्तस्स कालस्स वसेन निब्बेठियमानो बालो च पण्डितो च पलेति गच्छति, नातिक्कमति संसारम्।
महादिट्ठिसुत्तादिवण्णना निट्ठिता।
११-१८. अन्तवासुत्तादिवण्णना
२१६-२२३. एकतो वड्ढितनिमित्तन्ति एकपस्सेन वड्ढितं कसिणनिमित्तम्। गाहेनाति लाभी झानचक्खुना पस्सित्वा गहणेन। तक्केनाति न लाभी तक्कमत्तेन। उप्पन्नदिट्ठीति ‘‘लोको’’ति उप्पन्नदिट्ठि। सब्बतो वड्ढितन्ति समन्ततो अप्पमाणकसिणनिमित्तम्। एकमेवाति ‘‘एकमेव वत्थू’’ति उप्पन्नदिट्ठि। अट्ठारस वेय्याकरणानीति वेय्याकरणलक्खणप्पत्तानि अट्ठारस सुत्तानि। एकं गमनन्ति एकं वेय्याकरणगमनम्।
अन्तवासुत्तादिवण्णना निट्ठिता।
२. दुतियगमनादिवग्गवण्णना
२२४-३०१. दुक्खवसेन वुत्तन्ति ‘‘इति खो, भिक्खवे, दुक्खे सति दुक्खं उपादाया’’तिआदिदुक्खवसेन वुत्तम्। तादिसमेव दुतियं वेय्याकरणगमनम्। तेनाह ‘‘तत्रापि अट्ठारसेव वेय्याकरणानी’’ति। तेहीति ‘‘रूपी अत्ता होती’’तिआदिनयपवत्तेहि वेय्याकरणेहि सद्धिम्। तन्ति दुतियं गमनम्।
आरम्मणमेवाति कसिणसङ्खातं आरम्मणमेव। तक्किसद्देन सुद्धतक्किकानं गहणं दट्ठब्बम्।
अनिच्चदुक्खवसेनाति ‘‘यदनिच्चं, तं दुक्खं, तस्मिं सति तदुपादाय एवं दिट्ठि उप्पज्जती’’ति वुत्तअनिच्चदुक्खवसेनाति। तेहियेवाति दुतिये पेय्याले वुत्तप्पकारेहियेव। तिपरिवट्टवसेनाति तेहियेव छब्बीसतिया सुत्तेहि चतुत्थपेय्याले तिपरिवट्टवसेन वुत्तोति योजना।
दुतियगमनादिवग्गवण्णना निट्ठिता।
सारत्थप्पकासिनिया संयुत्तनिकाय-अट्ठकथाय
दिट्ठिसंयुत्तवण्णनाय लीनत्थप्पकासना समत्ता।