२. राधसंयुत्तम्
१. पठमवग्गो
१. मारसुत्तवण्णना
१६०. मारसद्दोयं भावसाधनोति दस्सेन्तो ‘‘मारो वा अस्साति मरणं वा भवेय्या’’ति आह। मारेताति मरितब्बो मारं मरणं एतब्बोति आह ‘‘मारेतब्बो’’ति। अनुपादानिब्बानत्थाति फलविमुत्तिसङ्खाता अरहतो अरहन्तता नाम यावदेव अनुपादानिब्बानत्था। निब्बानब्भन्तरेति अनुपादानिब्बानाधिगमस्स अब्भन्तरे ततो ओरमेव इदं मग्गं ब्रह्मचरियं वुस्सति, न ततो परम्। अस्साति ब्रह्मचरियस्स।
मारसुत्तवण्णना निट्ठिता।
२-१०. सत्तसुत्तादिवण्णना
१६१-१६९. लग्गपुच्छाति लग्गनस्स बज्झनस्स पुच्छा। यदि रूपादीसु सत्तत्ता सत्तो, खीणासवा कथं सत्ताति? सत्तभूतपुब्बाति कत्वा। कीळाविगमन्ति कीळाय अपनयनं ओरमणम्। यन्तरज्जु विय भवपबन्धस्स नयनतो भवरज्जूति तण्हा वुत्ता।
सत्तसुत्तादिवण्णना निट्ठिता।
पठमवग्गवण्णना निट्ठिता।
२. दुतियवग्गो
१-१२. मारसुत्तादिवण्णना
१७०-१८१. रूपादिविनिमुत्तं मरणं नाम नत्थि रूपादीनंयेव विभवे मरणसमञ्ञाति। मरणधम्मो विनासभावो।
मारसुत्तादिवण्णना निट्ठिता।
दुतियवग्गवण्णना निट्ठिता।
३-४. आयाचनवग्गादि
१-११. मारादिसुत्तएकादसकवण्णना
१८२-२०५. सुखुमं कारणं उपट्ठाति, तेनेस थेरो पटिभानेय्यकानं एतदग्गे ठपितो। विमुत्तिपरिपाचनीयधम्मवसेनेव, न पटिवेधावहभावेन।
मारादिसुत्तएकादसकवण्णना निट्ठिता।
आयाचनवग्गादिवण्णना निट्ठिता।
सारत्थप्पकासिनिया संयुत्तनिकाय-अट्ठकथाय
राधसंयुत्तवण्णनाय लीनत्थप्पकासना समत्ता।