॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥
संयुत्तनिकाये
खन्धवग्गटीका
१. खन्धसंयुत्तम्
१. नकुलपितुवग्गो
१. नकुलपितुसुत्तवण्णना
१. भग्गा नाम जानपदिनो राजकुमारा। तेसं निवासो एकोपि जनपदो रुळ्हीवसेन ‘‘भग्गा’’त्वेव वुच्चतीति कत्वा वुत्तं ‘‘एवंनामके जनपदे’’ति, एवं बहुवचनवसेन लद्धनामे’’ति अत्थो। तस्मिं वनसण्डेति यो पन वनसण्डो पुब्बे मिगानं अभयत्थाय दिन्नो, तस्मिं वनसण्डे। यस्मा सो गहपति तस्मिं नगरे ‘‘नकुलपिता’’ति पुत्तस्स वसेन पञ्ञायित्थ, तस्मा वुत्तं ‘‘नकुलपिता’’ति नकुलस्स नाम दारकस्स पिताति अत्थो। भरियापिस्स ‘‘नकुलमाता’’ति पञ्ञायित्थ।
जराजिण्णोति जरावसेन जिण्णो, न ब्याधिआदीनं वसेन जिण्णो। वयोवुड्ढोति जिण्णत्ता एव वयोवुड्ढिप्पत्तिया वुड्ढो, न सीलादिवुड्ढिया। जातिया महन्तताय चिररत्तताय जातिमहल्लको। तियद्धगतोति पठमो मज्झिमो पच्छिमोति तयो अद्धे गतो। तत्थ पठमं दुतियञ्च अतिक्कन्तत्ता पच्छिमं उपगतत्ता वयोअनुप्पत्तो। आतुरकायोति दुक्खवेदनापविसताय अनस्सादकायो। गेलञ्ञं पन दुक्खगतिकन्ति ‘‘गिलानकायो’’ति वुत्तम्। तथा हि सच्चविभङ्गे (विभ॰ १९० आदयो) दुक्खसच्चनिद्देसे दुक्खग्गहणेनेव गहितत्ता ब्याधि न निद्दिट्ठो। निच्चपग्घरणट्ठेनाति सब्बदा असुचिपग्घरणभावेन। सो पनस्स आतुरभावेनाति आह – ‘‘आतुरंयेव नामा’’ति। विसेसेनाति अधिकभावेन। आतुरतीति आतुरो। सङ्गामप्पत्तो सन्तत्तकायो। जराय आतुरता जरातुरता। कुसलपक्खवड्ढनेन मनो भावेन्तीति मनोभावनीया। मनसा वा भावनीया सम्भावनीयाति मनोभावनीया। अनुसासतूति अनु अनु सासतूति अयमेत्थ अत्थोति आह – ‘‘पुनप्पुनं सासतू’’ति। अपरापरं पवत्तितं हितवचनम्। अनोतिण्णे वत्थुस्मिं यो एवं करोति, तस्स अयं गुणो दोसोति वचनम्। तन्तिवसेनाति तन्तिसन्निस्सयेन अयं अनुसासनी नाम। पवेणीति तन्तिया एव वेवचनम्।
अण्डं विय भूतोति अधिकोपमा कायस्स अण्डकोसतो अबलदुब्बलभावतो। तेनाह ‘‘अण्डं ही’’तिआदि। बालोयेव तादिसत्तभावसमङ्गी मुहुत्तम्पि आरोग्यं पटिजानन्तो।
विप्पसन्नानीति पकतिमाकारं अतिक्कमित्वा विसेसेन पसन्नानि। तेनाह – ‘‘सुउ पसन्नानी’’ति। पसन्नचित्तसमुट्ठितरूपसम्पदाहि ताहि तस्स मुखवण्णस्स पारिसुद्धीति आह – ‘‘परिसुद्धोति निद्दोसो’’ति। तेनेवाह ‘‘निरुपक्किलेसताया’’तिआदि। एतेनेवस्सिन्द्रियविप्पसन्नताकारणम्पि संवण्णितन्ति दट्ठब्बम्। एस मुखवण्णो। नयग्गाहपञ्ञा किरेसाति इदं अनावज्जनवसेनेव वुत्तभावं सन्धायाह।
यं नेव पुत्तस्सातिआदि ‘‘ओवदतु नो, भन्ते, भगवा यथा मयं परलोकेपि अञ्ञमञ्ञं समागच्छेय्यामा’’ति वुत्तवचनं सन्धाय वुत्तमेव। मधुरधम्मदेसनायेव सत्थु सम्मुखा पटिलद्धा, तस्स अत्तनो पेमगारवगहितत्ता ‘‘अमताभिसेको’’ति वेदितब्बो।
इदं पदद्वयम्। आरकत्ता किलेसेहि मग्गेन समुच्छिन्नत्ता। अनयेति अवड्ढियं, अनत्थेति अत्थो। अनये वा अनुपाये। न इरियनतो अवत्तनतो। अयेति वड्ढियं अत्थे उपाये च। अरणीयतोति पयिरुपासितब्बतो। निरुत्तिनयेन पदसिद्धि वेदितब्बा पुरिमेसु अत्थविकप्पेसु , पच्छिमे पन सद्दसत्थवसेनपि। यदिपि अरियसद्दो ‘‘ये हि वो अरिया परिसुद्धकायकम्मन्ता’’तिआदीसु (म॰ नि॰ १.३५) विसुद्धासयपयोगेसु पुथुज्जनेसुपि वट्टति, इध पन अरियमग्गाधिगमेन सब्बलोकुत्तरभावेन च अरियभावो अधिप्पेतोति दस्सेन्तो आह – ‘‘बुद्धा चा’’तिआदि। तत्थ पच्चेकबुद्धा तथागतसावका च सप्पुरिसाति इदं ‘‘अरिया सप्पुरिसा’’ति इध वुत्तपदानं अत्थं असङ्करतो दस्सेतुं वुत्तम्। यस्मा पन निप्परियायतो अरियसप्पुरिसभावा अभिन्नसभावा, तस्मा ‘‘सब्बेव वा’’तिआदि वुत्तम्।
एत्तावता हि बुद्धसावको वुत्तो, तस्स हि एकन्तेन कल्याणमित्तो इच्छितब्बो परतो घोसमन्तरेन पठममग्गस्स अनुप्पज्जनतो। विसेसतो चस्स भगवाव ‘‘कल्याणमित्तो’’ति अधिप्पेतो। वुत्तञ्हेतं ‘‘ममञ्हि, आनन्द, कल्याणमित्तं आगम्म जातिधम्मा सत्ता जातिया परिमुच्चन्ती’’तिआदि (सं॰ नि॰ १.१२९; ५.२)। सो एव च अवेच्चपसादाधिगमेन दळ्हभत्ति नाम। वुत्तम्पि चेतं ‘‘यं मया सावकानं सिक्खापदं पञ्ञत्तं, तं मम सावका जीवितहेतुपि नातिक्कमन्ती’’ति (उदा॰ ४५; चूळव॰ ३८५)। कतञ्ञुतादीहि पच्चेकबुद्धबुद्धाति एत्थ कतं जानातीति कतञ्ञू। कतं विदितं पाकटं करोतीति कतवेदी। पच्चेकबुद्धा हि अनेकेसुपि कप्पसतसहस्सेसु कतं उपकारं जानन्ति, कतञ्च पाकटं करोन्ति सतिजननआमिसपटिग्गहणादिना। तथा संसारदुक्खदुक्खितस्स सक्कच्चं करोन्ति किच्चं, यं अत्तना कातुं सक्का। सम्मासम्बुद्धो पन कप्पानं असङ्ख्येय्यसहस्सेसुपि कतं उपकारं मग्गफलानं उपनिस्सयञ्च जानन्ति, पाकटञ्च करोन्ति। सीहो विय च एवं सब्बत्थ सक्कच्चमेव धम्मदेसनं करोन्तेन बुद्धकिच्चं करोन्ति। याय पटिपत्तिया अरिया दिट्ठा नाम होन्ति, तस्सा अप्पटिपज्जनं, तत्थ च आदराभावो अरियानं अदस्सनसीलता, न च दस्सने साधुकारिताति वेदितब्बा। चक्खुना अदस्सावीति एत्थ चक्खु नाम न मंसचक्खु एव, अथ खो दिब्बचक्खुपीति आह ‘‘दिब्बचक्खुना वा’’ति। अरियभावोति येहि योगतो ‘‘अरिया’’ति वुच्चन्ति, ते मग्गफलधम्मा दट्ठब्बा।
तत्राति ञाणदस्सनस्सेव दस्सनभावे। वत्थूति अधिप्पेतत्थञापनकारणम्। एवं वुत्तेपीति एवं अञ्ञापदेसेन अत्तुपनायिकं कत्वा वुत्तेपि। धम्मन्ति लोकुत्तरधम्मं, चतुसच्चधम्मं वा। अरियकरधम्मा अनिच्चानुपस्सनादयो, विपस्सियमाना वा अनिच्चादयो, चत्तारि वा अरियसच्चानि।
अविनीतोति न विनीतो अधिसीलसिक्खादीनं वसेन न सिक्खितो। येसं संवरविनयादीनं अभावेन अयं ‘‘अविनीतो’’ति वुच्चति, ते ताव दस्सेतुं ‘‘दुविधो विनयो नामा’’तिआदिमाह। तत्थ सीलसंवरोति पातिमोक्खसंवरो वेदितब्बो, सो च अत्थतो कायिकवाचसिको अवीतिक्कमो। सतिसंवरोति इन्द्रियारक्खा, सा च तथापवत्ता सतियेव। ञाणसंवरोति ‘‘सोतानं संवरं ब्रूमी’’ति (सु॰ नि॰ १०४१) वत्वा ‘‘पञ्ञायेते पिधीयरे’’ति (सु॰ नि॰ १०४१) वचनतो सोतसङ्खातानं तण्हादिट्ठिदुच्चरितअविज्जाअवसिट्ठकिलेसानं संवरो पिदहनं समुच्छेदञाणन्ति वेदितब्बम्। खन्तिसंवरोति अधिवासना, सा च तथापवत्ता खन्धा, अदोसो वा, ‘‘पञ्ञा’’ति केचि वदन्ति। वीरियसंवरो कामवितक्कादीनं विनोदनवसेन पवत्तं वीरियमेव। तेन तेन अङ्गेन तस्स तस्स अङ्गस्स पहानं तदङ्गप्पहानम्। विक्खम्भनवसेन पहानं विक्खम्भनप्पहानम्। सेसपदत्तयेपि एसेव नयो।
इमिना पातिमोक्खसंवरेनातिआदि सीलसंवरादीनं विवरणम्। तत्थ समुपेतोति इति-सद्दो आदिअत्थो। तेन ‘‘उपगतो’’तिआदिना विभङ्गे (विभ॰ ५११) आगतं संवरविभङ्गं दस्सेति। कायदुच्चरितादीनन्ति दुस्सील्यसङ्खातानं कायवचीदुच्चरितादीनं मुट्ठसच्चसङ्खातस्स पमादस्स, अभिज्झादीनं वा अक्खन्तिअञ्ञाणकोसज्जानञ्च। संवरणतोति पिदहनतो, विनयनतोति कायवाचाचित्तानं विरूपपवत्तिया विनयनतो, कायदुच्चरितादीनं वा अपनयनतो, कायादीनं वा जिम्हपवत्तिं विच्छिन्दित्वा उजुकनयनतोति अत्थो। पच्चयसमवाये उप्पज्जनारहानं कायदुच्चरितादीनं तथा तथा अनुप्पादनमेव संवरणं विनयनञ्च वेदितब्बम्।
यं पहानन्ति सम्बन्धो। ‘‘नामरूपपरिच्छेदादीसु विपस्सनाञाणेसू’’ति कस्मा वुत्तं? ननु नामरूपपरिच्छेदपच्चयपरिग्गहकङ्खावितरणानि न विपस्सनाञाणानि सम्मसनाकारेन अप्पवत्तनतो? सच्चमेतं, विपस्सनाञाणस्स पन अधिट्ठानभावतो एवं वुत्तम्। नामरूपमत्तमिदं, ‘‘नत्थि एत्थ अत्ता वा अत्तनियं वा’’ति एवं पवत्तञाणं नामरूपववत्थानम्। सति विज्जमाने खन्धपञ्चकसङ्खाते काये, सयं वा सती तस्मिं काये दिट्ठि सक्कायदिट्ठि, सा च ‘‘रूपं अत्ततो समनुपस्सती’’ति एवं पवत्ता अत्तदिट्ठि। तस्स नामरूपस्स कम्माविज्जादिपच्चयपरिग्गण्हनञाणं पच्चयपरिग्गहो। ‘‘नत्थि हेतु, नत्थि पच्चयो सत्तानं संकिलेसाया’’तिआदिनयप्पवत्ता अहेतुदिट्ठि। ‘‘इस्सरपुरिसपजापतिपकतिअणुकालादीहि लोको पवत्तति निवत्तति चा’’ति तथा तथा पवत्ता दिट्ठि विसमहेतुदिट्ठि। तस्सेवाति पच्चयपरिग्गहस्सेव। कङ्खावितरणेनाति यथा एतरहि नामरूपस्स कम्मादिपच्चयतो उप्पत्ति, एवं अतीते अनागतेपीति तीसु कालेसु विचिकिच्छापनयनञाणेन। कथंकथीभावस्साति ‘‘अहोसिं नु खो अहं अतीतमद्धान’’न्तिआदिनयपवत्ताय (म॰ नि॰ १.१८; सं॰ नि॰ २.२०) संसयप्पवत्तिया। कलापसम्मसनेनाति ‘‘यं किञ्चि रूपं अतीतानागतपच्चुप्पन्न’’न्तिआदिना (सं॰ नि॰ ३.४८-४९) खन्धपञ्चकं एकादससु ओकासेसु पक्खिपित्वा सम्मसनवसेन पवत्तेन विपस्सनाञाणेन। अहं ममाति गाहस्साति ‘‘अत्ता अत्तनिय’’न्ति गहणस्स। मग्गामग्गववत्थानेनाति मग्गामग्गञाणविसुद्धिया। अमग्गे मग्गसञ्ञायाति अमग्गे ओभासादिके ‘‘मग्गो’’ति उप्पन्नसञ्ञाय। यस्मा सम्मदेव सङ्खारानं उदयं पस्सन्तो ‘‘एवमेते सङ्खारा अनुरूपकारणतो उप्पज्जन्ति, न पन उच्छिज्जन्ती’’ति गण्हाति, तस्मा वुत्तं ‘‘उदयदस्सनेन उच्छेददिट्ठिया’’ति। यस्मा पन सङ्खारानं वयं ‘‘यदिपिमे सङ्खारा अविच्छिन्ना वत्तन्ति, उप्पन्नुप्पन्ना पन अप्पटिसन्धिका निरुज्झन्तेवा’’ति पस्सतो कुतो सस्सतग्गाहो। तस्मा वुत्तं ‘‘वयदस्सनेन सस्सतदिट्ठिया’’ति। भयदस्सनेनाति भयतूपट्ठानञाणेन। सभयेति सब्बभयानं आकरभावतो सकलदुक्खवूपसमसङ्खातस्स परमस्सासस्स पटिपक्खभावतो च सभये खन्धपञ्चके। अभयसञ्ञायाति ‘‘अभयं खेम’’न्ति उप्पन्नसञ्ञाय। अस्सादसञ्ञा नाम पञ्चुपादानक्खन्धेसु अस्सादनवसेन पवत्तसञ्ञा, यो ‘‘आलयाभिनिवेसो’’तिपि वुच्चति। अभिरतिसञ्ञा तत्थेव अभिरमणवसेन पवत्तसञ्ञा, या ‘‘नन्दी’’तिपि वुच्चति। अमुच्चितुकामता आदानम्। अनुपेक्खा सङ्खारेहि अनिब्बिन्दनं, सालयताति अत्थो। धम्मट्ठितियं पटिच्चसमुप्पादे। पटिलोमभावो सस्सतुच्छेदग्गाहो, पच्चयाकारपटिच्छादकमोहो वा। निब्बाने च पटिलोमभावो सङ्खारेसु नति, निब्बानपटिच्छादकमोहो वा। सङ्खारनिमित्तग्गाहोति यादिसस्स किलेसस्स अप्पहीनता विपस्सना सङ्खारनिमित्तं न मुञ्चति, सो किलेसो, यो ‘‘संयोगाभिनिवेसो’’तिपि वुच्चति, सङ्खारनिमित्तग्गाहस्स, अतिक्कमनमेव वा पहानम्।
पवत्ति एव पवत्तिभावो, परियुट्ठानन्ति अत्थो। नीवरणादिधम्मानन्ति आदि-सद्देन नीवरणपक्खिया किलेसा वितक्कविचारादयो च गय्हन्ति। चतुन्नं अरियमग्गानं भावितत्ता अच्चन्तं अप्पवत्तिभावेन यं पहानन्ति सम्बन्धो। केन पन पहानन्ति? ‘‘अरियमग्गेहेवा’’ति विञ्ञायमानोयमत्थो तेसं भावितत्ता अप्पवत्तिवचनतो। ‘‘समुदयपक्खिकस्सा’’ति एत्थ चत्तारोपि मग्गा चतुसच्चाभिसमयाति कत्वा तेहि पहातब्बेन तेन तेन समुदयसङ्खातेन लोभेन सह पहातब्बत्ता समुदयसभावत्ता च। सच्चविभङ्गे च सब्बकिलेसानं समुदयभावस्स वुत्तत्ता ‘‘समुदयपक्खिका’’ति दिट्ठिआदयो वुच्चन्ति। पटिपस्सद्धत्तं वूपसन्तता।
सङ्खतनिस्सटता सङ्खारसभावाभावो। पहीनसब्बसङ्खतन्ति विरहितसब्बसङ्खतं, विसङ्खारन्ति अत्थो। पहानञ्च तं विनयो चाति पहानविनयो पुरिमेन अत्थेन। दुतियेन पन पहीयतीति पहानं, तस्स विनयोति योजेतब्बो।
भिन्नसंवरत्ताति नट्ठसंवरत्ता, संवराभावतोति अत्थो। तेन असमादिन्नसंवरोपि सङ्गहितोव होति। समादानेन हि सम्पादेतब्बो संवरो, तदभावे न होतीति। अरियेति अरियो। पच्चत्तवचनञ्हेतम्। एसेसेति एसो एसो, अत्थतो अनञ्ञोति अत्थो। तज्जातेति अत्थतो तंसभावो, सप्पुरिसो अरियसभावो, अरियो च सप्पुरिसभावोति अत्थो।
सो अहन्ति अत्तना परिकप्पितं अत्तानं दिट्ठिगतिको वदति। ‘‘अहंबुद्धिनिबन्धनो अत्ता’’ति हि अत्तवादिनो लद्धि। अद्वयन्ति द्वयतारहितम्। अभिन्नं वण्णमेव ‘‘अच्ची’’ति गहेत्वा ‘‘अच्चीति वण्णो एवा’’ति तेसं एकत्तं पस्सन्तो विय यथापरिकप्पितं अत्तानं ‘‘रूप’’न्ति, यथादिट्ठं वा रूपं, ‘‘अत्ता’’ति गहेत्वा तेसं एकत्तं पस्सन्तो दट्ठब्बो। एत्थ च ‘‘रूपं अत्ता’’ति इमिस्सा पवत्तिया अभावेपि रूपे अत्तग्गहणं पवत्तमानं अच्चियं वण्णग्गहणं विय ‘‘अद्वयदस्सन’’न्ति वुत्तम्। उपमायो च अनञ्ञत्तादिगहणनिदस्सनवसेनेव वुत्ता, न वण्णादीनं विय अत्तनो विज्जमानदस्सनत्थम्। न हि अत्तनि सामिभावेन रूपञ्च सकिञ्चनभावेन समनुपस्सति। अत्तनि वा रूपन्ति अत्तानं रूपस्स सभावतो आधारणभावेन। रूपस्मिं वा अत्तानन्ति रूपस्स अत्तनो आधारणभावेन दिट्ठिपस्सनाय पस्सति। परियुट्ठट्ठायीति परियुट्ठानप्पत्ताहि दिट्ठितण्हाहि ‘‘रूपं अत्ता, रूपवा अत्ता’’तिआदिना खन्धपञ्चकं मिच्छा गहेत्वा तिट्ठनतो। तेनाह ‘‘परियुट्ठानाकारेना’’तिआदि। एसेव नयोति यो ‘‘इधेकच्चो रूपं अत्ततो समनुपस्सती’’तिआदिना रूपक्खन्धे वुत्तो संवण्णनानयो, वेदनाक्खन्धादीसुपि एसो एव नयो वेदितब्बो।
सुद्धरूपमेवाति अरूपेन अमिस्सितं केवलं रूपमेव। अरूपन्ति सुद्धअरूपं रूपस्स अग्गहितत्ता। चतूसु खन्धेसु तिण्णं तिण्णं वसेनाति चतूसु खन्धेसु तिण्णं तिण्णं गहणवसेन रूपारूपमिस्सको अत्ता कथितो तस्मिं तस्मिं गहणे वेदनादिविनिमुत्तअरूपधम्मे कसिणरूपेन सद्धिं सब्बरूपधम्मे च एकज्झं गहणसिद्धितो। पञ्चसु ठानेसु उच्छेददिट्ठि कथिता, ते ते एव धम्मे ‘‘अत्ता’’ति गहणतो तेसञ्च उच्छेदभावतो। अवसेसेसु पन पन्नरससु ठानेसु रूपं ‘‘अत्ता’’ति गहेत्वापि दिट्ठिगतिको तत्थ निच्चसञ्ञं न विस्सज्जेति कसिणरूपेन तं मिस्सेत्वा तस्स च उप्पादादीनं अदस्सनतो, तस्मास्स तत्थपि होतियेव सस्सतदिट्ठि एकच्चसस्सतगाहवसेनपि। मग्गावरणा विपरीतदस्सनतो। न सग्गावरणा अकम्मपथप्पत्तताय। अकिरियाहेतुकनत्थिकदिट्ठियो एव हि कम्मपथदिट्ठियो।
कायोति रूपकायो। सो आतुरोयेव असवसभावतो। रागदोसमोहानुगतन्ति अप्पहीनरागदोसमोहसन्ताने पवत्तम्। इधाति इमस्मिं सुत्ते। दस्सितं आतुरभावेन। निक्किलेसतायाति सयं पहीनकिलेससन्तानगतताय। सेखा नेव आतुरचित्ता पहीनकिलेसे उपादाय, अप्पहीने पन उपादाय आतुरचित्ता। अनातुरचित्ततंयेव भजन्ति वट्टानुसारिमहाजनस्स विय तेसं चित्तस्स किलेसवसेन आतुरत्ताभावतो।
नकुलपितुसुत्तवण्णना निट्ठिता।
२. देवदहसुत्तवण्णना
२. देवा वुच्चन्ति राजानो ‘‘दिब्बन्ति कामगुणेहि कीळन्ति लळन्ति, अत्तनो वा पुञ्ञानुभावेन जोतन्ती’’ति कत्वा। तेसं दहोति देवदहो। सयंजातो वा सो होति, तस्मापि ‘‘देवदहो’’ति वुत्तो। तस्स अविदूरे निगमो ‘‘देवदह’’न्त्वेव सङ्खं गतो यथा ‘‘वरणानगरं, गोधागामो’’ति। पच्छाभूमियं अपरदिसायं निविट्ठजनपदो पच्छाभूमं, तं गन्तुकामा पच्छाभूमगमिका। ते सभारेति ते भिक्खू थेरस्स वसेन सभारे कातुकामताय। यदि थेरो तेसं भारो, थेरस्सपि ते भारा एवाति ‘‘ते सभारे कातुकामताया’’ति वुत्तम्। एवञ्हि थेरो ते ओवदितब्बे अनुसासितब्बे मञ्ञतीति। इदानि तमत्थं विवरन्तो ‘‘यो ही’’तिआदिमाह। अयं निब्भारो नाम कञ्चि पुग्गलं अत्तनो भारं कत्वा अवत्तनतो।
चतुब्बिधेनाति धातुकोसल्लं आयतनकोसल्लं पटिच्चसमुप्पादकोसल्लं ठानाट्ठानकोसल्लन्ति एवं चतुब्बिधेन।
ते महल्लकाबाधिकातिदहरपुग्गले गण्हित्वाव गच्छति। ते हि दिवसद्वयेन वूपसन्तपरिस्समा एव। हत्थिवानरतित्तिरपटिबद्धं वत्थुं कथेत्वा। ‘‘एळकाळगुम्बेति काळतिणगच्छमण्डपे’’तिपि वदन्ति।
विविधं नानाभूतं रज्जं विरज्जं, विरज्जमेव वेरज्जं, तत्थ गतं, परदेसगतन्ति अत्थो। तेनाह ‘‘एकस्सा’’तिआदि। चित्तसुदत्तादयोति चित्तगहपतिअनाथपिण्डिकादयो। वीमंसकाति धम्मविचारका। किन्ति कीदिसम्। दस्सनन्ति सिद्धन्तम्। आचिक्खति कीदिसन्ति अधिप्पायो। धम्मस्साति भगवता वुत्तधम्मस्स। अनुधम्मन्ति अनुकूलं अविरुज्झनधम्मम्। सो पन वेनेय्यज्झासयानुरूपदेसनावित्थारोति आह – ‘‘वुत्तब्याकरणस्स अनुब्याकरण’’न्ति। धारेति अत्तनो फलन्ति धम्मो, कारणन्ति आह – ‘‘सहधम्मिकोति सकारणो’’ति। इमिनापि पाठन्तरेन वादो एव दीपितो, न तेन पकासिता किरिया।
तण्हावसेनेव छन्नम्पि पदानं अत्थो वेदितब्बो। यस्मा रागादयो तण्हाय एव अवत्थाविसेसाति। तेनाह ‘‘तण्हा ही’’तिआदि। विहनन्ति कायं चित्तञ्चाति विघातो, दुक्खन्ति आह – ‘‘अविघातोति निदुक्खो’’ति। उपायासेति उपतापेतीति उपायासो, उपतापो। तप्पटिपक्खो पन अनुपायासो निरूपतापो दट्ठब्बो। सब्बत्थाति सब्बवारेसु।
देवदहसुत्तवण्णना निट्ठिता।
३. हालिद्दिकानिसुत्तवण्णना
३. ‘‘अवन्तिदक्खिणापथे’’ति अञ्ञेसु सुत्तपदेसु आगतत्ता आह ‘‘अवन्तिदक्खिणापथसङ्खाते’’ति। मज्झिमदेसतो हि दक्खिणदिसाय अवन्तिरट्ठम्। पवत्तयित्थ एत्थ लद्धीति पवत्तं, पवत्तितब्बट्ठानन्ति आह ‘‘लद्धिपवत्तट्ठाने’’ति। रुप्पनसभावो धम्मोति कत्वा रूपधातूति रूपक्खन्धो वुत्तो। रूपधातुम्हि आरम्मणपच्चयभूतेन रागेन सहजातेनपि असहजातेनपि उपनिस्सयभूतेन अप्पहीनभावेनेव विनिबद्धं पटिबद्धं कम्मविञ्ञाणम्। ओकसारीति वुच्चति – ‘‘तस्मिं रूपधातुसञ्ञिते ओके सरति पवत्तती’’ति कत्वा। अवति एत्थ गच्छति पवत्ततीति ओकं, पवत्तिट्ठानम्। तेनाह – ‘‘गेहसारी आलयसारी’’ति।
उगच्छति वा एत्थ वेदनादीहि सद्धिं समवेतीति ओको, चक्खुरूपादि। पच्चयोति आरम्मणादिवसेन पच्चयो। पच्चयो होतीति अनन्तरसमनन्तरादिना चेव कम्मूपनिस्सयआरम्मणादिना च। ‘‘विञ्ञाणधातु खो, गहपती’’ति एवं वुत्ते ‘‘कम्मविञ्ञाणविपाकविञ्ञाणेसु कतरं नु खो’’ति सम्मोहो भवेय्य। तस्स सम्मोहस्स विघातत्थं अपगमनत्थम्। असम्भिन्नावाति असंकिण्णाव देसना कता। आरम्मणवसेन चतस्सो अभिसङ्खारविञ्ञाणट्ठितियो वुत्ता – ‘‘रूपुपयं वा, भिक्खवे, विञ्ञाणं तिट्ठमानं तिट्ठेय्य, रूपारम्मण’’न्तिआदिना (सं॰ नि॰ ३.५३)। ता विञ्ञाणट्ठितियो दस्सेतुम्पि।
दळ्हं अभिनिवेसवसेन आरम्मणं उपेन्तीति उपया, तण्हादिट्ठियो। अधिट्ठानभूताति पतिट्ठानभूता। अभिनिवेसभूताति तं तं आरम्मणं अभिनिविस्स अज्झोसाय पवत्तिया कारणभूता। अनुसयभूताति रागानुसयदिट्ठानुसयभूता। उपरिमकोटियाति पहानस्स उपरिमकोटिया । बुद्धानञ्ञेव हि ते सवासना पहीना। पुब्बे अग्गहितं विञ्ञाणं अग्गहितमेवाति कत्वा कस्मा इध देसना कताति चोदेति – ‘‘इध विञ्ञाणं कस्मा गहित’’न्ति। पुब्बे ‘‘विञ्ञाणधातुरागविनिबन्धञ्च विञ्ञाण’’न्ति वुच्चमाने यथा यथा सम्मोहो सिया पच्चयपच्चयुप्पन्नविभागस्स दुक्करत्ता, इध पन सम्मोहस्स ओकासोव नत्थि अविसेसेन पञ्चसु खन्धेसु किलेसप्पहानवसेनाति। तेनाह ‘‘किलेसप्पहानदस्सनत्थ’’न्तिआदि। कम्मविञ्ञाणेन ओकं असरन्तेना’’ति इत्थम्भूतलक्खणे करणवचनम्। असरन्तेनाति अनुपगच्छन्तेन।
पच्चयट्ठेनाति आरम्मणादिपच्चयभावेन। निमित्तं उप्पत्तिकम्। आरम्मण…पे॰… निकेतन्ति आरम्मणकरणसङ्खातेन निवासट्ठानभूतेन रूपमेव निकेतन्ति रूपनिमित्तनिकेतम्।
छन्दरागस्स बलवदुब्बलतायाति अज्झत्तखन्धपञ्चके छन्दरागस्स बलवभावेन तं ‘‘ओको’’ति, बहिद्धा छसु आरम्मणेसु तस्स दुब्बलताय तानि ‘‘निकेत’’न्ति वुत्तानि। इदानि यथावुत्तमत्थं पाकटं कत्वा दस्सेतुं ‘‘समानेपि ही’’तिआदि वुत्तम्। ओकोति वुच्चति गेहमेव रत्तिट्ठानभावतो। निकेतन्ति वुच्चति उय्यानादि दिवाट्ठानभावतो। ततो दुब्बलतरो होति छन्दरागो।
गेहस्सितसुखेनाति गेहनिस्सितेन चित्तस्स सुखेन सुखितो सुखप्पत्तो होति। किच्चकरणीयेसूति खुद्दकेसु चेव महन्तेसु च कत्तब्बत्थेसु। सयन्ति अत्तना। अन्तोति चित्तज्झासये।
एवंरूपोति ईदिसरूपो। वण्णसद्दो विय रूपसद्दो रूपायतनस्स विय सण्ठानस्सपि वाचकोति अधिप्पायेन ‘‘दीघरस्स काळोदातादीसु रूपेसू’’ति वुत्तम्। सुखादीसूति सोमनस्सादीसु। तत्थ हि ‘‘अभिण्हं सोमनस्सितो भवेय्य’’न्ति पत्थना सिया। एवंसञ्ञो नामाति विसयवसेन सञ्ञाविसेसपत्थनमाह। एवंविञ्ञाणोति पन इध विसयमुखेन विञ्ञाणविसेसपत्थनं वदति – ‘‘एवंनिपुणरूपदस्सनसमत्थं, एवंपञ्चपसादपटिमण्डितनिस्सयञ्च मे विञ्ञाणं भवेय्या’’ति।
वट्टं पुरतो अकुरूमानोति लोके चित्तं अपत्थेन्तो। असिलिट्ठं पुब्बेनापरं असम्बद्धम्। वदन्ति एतेनाति वादो, दोसोति आह – ‘‘तुय्हं दोसो’’तिआदि। इधेव इमस्मिंयेव समागमे। निब्बेठेहि दोसतो अत्तानं मोचेहि।
हालिद्दिकानिसुत्तवण्णना निट्ठिता।
४. दुतियहालिद्दिकानिसुत्तवण्णना
४. चूळछक्कपञ्हेति मूलपण्णासे चूळतण्हासङ्खयसुत्ते (म॰ नि॰ १.३९० आदयो)। महासक्कपञ्हेपीति महातण्हासङ्खयसुत्तेपि (म॰ नि॰ १.३९६ आदयो)। एतन्ति ‘‘ये ते समणब्राह्मणा’’तिआदिसुत्तपदम्। तण्हा सम्मदेव खीयति एत्थाति तण्हासङ्खयो, असङ्खता धातूति आह ‘‘तण्हासङ्खये निब्बाने’’ति। अन्तं अतिक्कन्तनिट्ठाति अन्तरहितनिट्ठा। तेनाह ‘‘सततनिट्ठा’’ति। सेसपदेसूति ‘‘अच्चन्तयोगक्खेमिनो’’तिआदीसु।
दुतियहालिद्दिकानिसुत्तवण्णना निट्ठिता।
५. समाधिसुत्तवण्णना
५. समाधीति अप्पनासमाधि, उपचारसमाधि वा। कम्मट्ठानन्ति समाधिपादकं विपस्सनाकम्मट्ठानम्। ‘‘फातिं गमिस्सती’’ति पाठो। पत्थेतीति ‘‘अहो वत मे ईदिसं रूपं भवेय्या’’ति। अभिवदतीति तण्हादिट्ठिवसेन अभिनिवेसं वदति। तेनाह ‘‘ताय अभिनन्दनाया’’तिआदि। ‘‘अहो पियं इट्ठ’’न्ति वचीभेदे असतिपि तथा लोभुप्पादे सति अभिवदतियेव नाम। तेनाह ‘‘वाचं अभिन्दन्तो’’ति। ‘‘मम इद’’न्ति अत्तनो परिणामेत्वा अनञ्ञगोचरं विय कत्वा गण्हन्तो अज्झोसाय तिट्ठति नामाति दस्सेन्तो आह ‘‘गिलित्वाति परिनिट्ठपेत्वा गण्हाती’’ति। ‘‘अभिनन्दती’’तिआदयो पुब्बभागवसेन वुत्ता, ‘‘उप्पज्जति नन्दी’’ति द्वारप्पत्तवसेन। पठमेहि पदेहि अनुसयो, पच्छिमेन परियुट्ठानन्ति केचि ‘‘गहणट्ठेन उपादान’’न्ति कत्वा। नाभिनन्दति नाभिवदतीति एत्थ हेट्ठा वुत्तविपरियायेन अत्थो वेदितब्बो। न ‘‘इट्ठं कन्त’’न्ति वदतीति ‘‘इट्ठ’’न्ति न वदति, ‘‘कन्त’’न्ति न वदति। नाभिवदतियेव तण्हाय अनुपादियत्ता।
समाधिसुत्तवण्णना निट्ठिता।
६. पटिसल्लाणसुत्तवण्णना
६. ञत्वा आहाति ‘‘सति कायविवेके चित्तविवेको, तस्मिं सति उपधिविवेको च इमेसं लद्धुं वट्टती’’ति ञत्वा आह।
पटिसल्लाणसुत्तवण्णना निट्ठिता।
७. उपादापरितस्सनासुत्तवण्णना
७. गहणेन उप्पन्नं परितस्सनन्ति खन्धपञ्चके ‘‘अहं ममा’’ति गहणेन उप्पन्नं तण्हापरितस्सनं दिट्ठिपरितस्सनञ्च। अपरितस्सनन्ति परितस्सनाभावं, परितस्सनपटिपक्खं वा। अहु वत मेतं बलयोब्बनादि। कम्मविञ्ञाणन्ति विपरिणामारम्मणं तण्हादिट्ठिसहगतं विञ्ञाणं तदनुवत्ति च। अनुपरिवत्ति नाम तं आरम्मणं कत्वा पवत्ति। तेनाह ‘‘विपरिणामारम्मणचित्ततो’’ति। अकुसलधम्मसमुप्पादाति तण्हाय अञ्ञाकुसलधम्मसमुप्पादा। परियादियित्वाति खेपेत्वा, तस्स पवत्तितुं ओकासं अदत्वा। सउत्तासोति तण्हादिट्ठिवसेन सउत्तासो। गण्हित्वाति तण्हादिट्ठिग्गाहेहि गहेत्वा तेसञ्चेव वसेन परितस्सको। रूपभेदानुपरिवत्ति चित्तं न होति। वट्टतीति सब्बाकारेन वत्तुं युत्तन्ति अत्थो।
उपादापरितस्सनासुत्तवण्णना निट्ठिता।
८. दुतियउपादापरितस्सनासुत्तवण्णना
८. तण्हामानदिट्ठिवसेन देसना कता ‘‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’ति देसनाय आगतत्ता। चतूसु सुत्तेसूति पञ्चमादीसु चतूसु सुत्तेसु। चतुत्थे पन विवट्टमेव कथितम्।
दुतियउपादापरितस्सनासुत्तवण्णना निट्ठिता।
९. कालत्तयअनिच्चसुत्तवण्णना
९. यदि अतीतानागतं एतरहि नत्थिभावतो अनिच्चं, पच्चुप्पन्नम्पि तदा नत्थीति को पन वादो तस्स अनिच्चताय, पच्चुप्पन्नम्हि कथाव का उदयब्बयपरिच्छिन्नत्ता तस्स। वुत्तञ्हेतं ‘‘निब्बत्ता ये च तिट्ठन्ति, आरग्गे सासपूपमा’’ति (महानि॰ १०)।
कालत्तयअनिच्चसुत्तवण्णना निट्ठिता।
१०-११. कालत्तयदुक्खसुत्तादिवण्णना
१०-११. तथारूपेनेवाति यथारूपेनेव पुग्गलज्झासयेन नवमं सुत्तं कथितं, तथारूपेनेवाति। ते किर भिक्खू अतीतानागतं ‘‘दुक्ख’’न्ति सल्लक्खेत्वा, तथा ‘‘अनत्ता’’ति सल्लक्खेत्वा पच्चुप्पन्ने किलमिंसु। ‘‘अथ नेस’’न्तिआदि सब्बं हेट्ठा वुत्तनयेन वत्तब्बम्।
कालत्तयदुक्खसुत्तादिवण्णना निट्ठिता।
नकुलपितुवग्गवण्णना निट्ठिता।
२. अनिच्चवग्गो
१-१०. अनिच्चादिसुत्तवण्णना
१२-२१. पुच्छावसिकं आनन्दत्थेरस्स पुच्छावसेन देसितत्ता।
अनिच्चादिसुत्तवण्णना निट्ठिता।
अनिच्चवग्गवण्णना निट्ठिता।
३. भारवग्गो
१. भारसुत्तवण्णना
२२. उपादानानं आरम्मणभूता खन्धा उपादानक्खन्धा। परिहारभारियट्ठेनाति परिहारस्स भारियभावेन गरुतरभावेन। वुत्तमेव अत्थं पाकटं कातुं ‘‘एतेसञ्ही’’तिआदिमाह। तत्थ यस्मा एतानि ठानगमनादीनि रूपारूपधम्मानं पङ्गुलजच्चन्धानं विय अञ्ञमञ्ञूपस्सयवसेन इज्झन्ति, न पच्चेकं, तस्मा ‘‘एतेस’’न्ति अविसेसवचनं कतम्। पुग्गलन्ति खन्धसन्तानं वदति। खन्धसन्तानो हि अविच्छेदेन पवत्तमानो याव परिनिब्बाना खन्धभारं वहन्तो विय लोके खायति तब्बिनिमुत्तस्स सत्तस्स अभावतो। तेनाह ‘‘पुग्गलो’’तिआदि। भारहारोति जातोति भारहारो नाम जातो।
पुनब्भवकरणं पुनब्भवो, तं फलं अरहति, तत्थ नियुत्ताति वा पोनोभविका। तब्भावसहगतं यथा ‘‘सनिदस्सना धम्मा’’ति, न संसट्ठसहगतं, नापि आरम्मणसहगतम्। ‘‘तत्र तत्रा’’ति यं यं उप्पत्तिट्ठानं, रूपादिआरम्मणं वा पत्वा तत्रतत्राभिनन्दिनी। तेनाह ‘‘उपपत्तिट्ठाने वा’’तिआदि। पञ्चकामगुणिकोति पञ्चकामगुणारम्मणो। रूपारूपूपपत्तिभवे रागो रूपारूपभवरागो। झाननिकन्ति झानसङ्खाते कम्मभवे रागो। सस्सतादिट्ठीति भवदिट्ठि, तंसहगतो रागो। अयन्ति रागो भवतण्हा नाम। उच्छेददिट्ठि विभवदिट्ठि नाम, तंसहगतो छन्दरागो विभवतण्हा नाम। एस पुग्गलो खन्धभारं आदियति तण्हावसेन पटिसन्धिग्गहणतो। ‘‘असेसमेत्थ तण्हा विरज्जति पलुज्जति निरुज्झति पहीयती’’तिआदिना सब्बपदानि निब्बानवसेनेव वेदितब्बानीति आह ‘‘सब्बं निब्बानस्सेव वेवचन’’न्ति।
भारसुत्तवण्णना निट्ठिता।
२. परिञ्ञसुत्तवण्णना
२३. परिजानितब्बेति पहानपरिञ्ञाय परिजानितब्बे। तथा परिजाननञ्च तत्थ छन्दरागप्पहानं, तेसं अतिक्कमोति आह ‘‘समतिक्कमितब्बेति अत्थो’’ति। अच्चन्तपरिञ्ञन्ति निब्बानं वदति। तेनाह ‘‘समतिक्कमन्ति अत्थो’’ति।
परिञ्ञसुत्तवण्णना निट्ठिता।
३. अभिजानसुत्तवण्णना
२४. ञातपरिञ्ञा कथिता ‘‘अभिविसिट्ठाय पञ्ञाय जानन’’न्ति कत्वा। दुतियपदेनाति ‘‘परिजान’’न्ति पदेन। ततियचतुत्थेहीति ‘‘विराजयं पजह’’न्ति पदेहि।
अभिजानसुत्तवण्णना निट्ठिता।
४-९. छन्दरागसुत्तादिवण्णना
२५-३०. धातुसंयुत्ते वुत्तनयेनेव वेदितब्बानि, केवलञ्हि एत्थ खन्धवसेन देसना आगता, तत्थ धातुवसेनाति अयमेव विसेसो। चत्तारि सच्चानि कथितानि अस्सादादीनवनिस्सरणवसेन देसनाय पवत्तत्ता।
छन्दरागसुत्तादिवण्णना निट्ठिता।
१०. अघमूलसुत्तवण्णना
३१. अघं वुच्चति पापं, अघनिमित्तताय अघं दुक्खम्। इदञ्हि दुक्खं नाम विसेसतो पापहेतुकं कम्मफलसञ्ञितम्। तथा वट्टदुक्खं अविज्जातण्हामूलकत्ता। अघस्स निमित्तताय अघं दुक्खम्। वट्टानुसारी महाजनो हि दुक्खाभिभूतो तस्स पतिकारं मञ्ञमानो तं तं करोतीति।
अघमूलसुत्तवण्णना निट्ठिता।
११. पभङ्गुसुत्तवण्णना
३२. पभिज्जनसभावन्ति खणे खणे पभङ्गुसभावम्।
पभङ्गुसुत्तवण्णना निट्ठिता।
भारवग्गवण्णना निट्ठिता।
४. नतुम्हाकंवग्गो
१. नतुम्हाकंसुत्तवण्णना
३३. छन्दरागप्पहानेनाति तप्पटिबद्धस्स छन्दरागस्स पजहनेन। दब्बादि पाकतिकतिणं पाकटमेवाति अपाकटं दस्सेतुं तालनाळिकेरादि दस्सितं, तिणकट्ठानं वा भेददस्सनत्थम्। पियालो फारुसकम्।
नतुम्हाकंसुत्तवण्णना निट्ठिता।
३. अञ्ञतरभिक्खुसुत्तवण्णना
३५. यदि रूपं अनुसेतीति रूपधम्मे आरब्भ यदि रागादयो अनुसयनवसेन पवत्तन्ति। तेन सङ्खं गच्छतीति तेन रागादिना तंसमङ्गीपुग्गलो सङ्खातब्बतं ‘‘रत्तो दुट्ठो’’तिआदिना वोहरितब्बतं उपगच्छतीति। तेनाह ‘‘कामरागादीसू’’तिआदि। अभूतेनाति अजातेन अनुसयवसेन अप्पवत्तेन। अनुसयसीसेन हेत्थ अभिभवं वदति। यतो ‘‘रत्तो दुट्ठो मूळ्होति सङ्खं न गच्छती’’ति वुत्तम्। निप्परियायतो हि मग्गवज्झकिलेसा अनुसयो।
अञ्ञतरभिक्खुसुत्तवण्णना निट्ठिता।
४. दुतियअञ्ञतरभिक्खुसुत्तवण्णना
३६. तं अनुसयितं रूपन्ति तं रागादिना अनुसयितं रूपं मरन्तेन अनुसयेन अनुमरति। तेन वुत्तं ‘‘न ही’’तिआदि। येन अनुसयेन मरन्तेन तं अनुमरति। तेन सङ्खं गच्छतीति तथाभूततो तेन ‘‘रत्तो’’तिआदिवोहारं लभति। येन अनुसयेन कारणभूतेन अनुमीयति, तेन।
दुतियअञ्ञतरभिक्खुसुत्तवण्णना निट्ठिता।
५-६. आनन्दसुत्तादिवण्णना
३७-३८. ठितिया ठितिक्खणेन सहितं ठितम्। ठितस्स अञ्ञथत्तन्ति उप्पादक्खणतो अञ्ञथाभावो। पञ्ञायतीति उपलब्भति। पच्चयवसेन धरमानत्ता एव जीवमानस्स जीवितिन्द्रियवसेन जरा पञ्ञायति उप्पादक्खणतो अञ्ञथत्तप्पत्तिया। वुत्तमेव अत्थं पाकटतरं कातुं ‘‘ठिती’’तिआदि वुत्तम्। जीवि…पे॰… नामम्। तथा हि अभिधम्मे (ध॰ स॰ १९) ‘‘आयु ठिती’’ति निद्दिट्ठम्। अञ्ञथत्तन्ति जराय नामन्ति सम्बन्धो।
तीणि लक्खणानि होन्ति सङ्खतसभावलक्खणतो। यो कोचि रूपधम्मो वा अरूपधम्मो वा लोकियो वा लोकुत्तरो वा सङ्खारो। सङ्खारो, न लक्खणं उप्पादादिसभावत्ता। लक्खणं, न सङ्खारो उप्पादादिरहितत्ता। न च…पे॰… सक्का सङ्खारधम्मत्ता लक्खणस्स। नापि लक्खणं विना सङ्खारो पञ्ञापेतुं सक्का सङ्खारभावेन। तेनाह ‘‘लक्खणेना’’तिआदि। इदानि यथावुत्तमत्थं उपमाय विभावेतुं ‘‘यथा’’तिआदिमाह। तत्थ लक्खणन्ति काळरत्तसबलादिभावलक्खणं पाकटं होति ‘‘अयं असुकस्स गावी’’ति।
एवं सङ्खारोपि पञ्ञायति सभावतो उपधारेन्तस्स उप्पादलक्खणम्पि उप्पादावत्थाति कत्वा। कालसङ्खातोति उप्पज्जमानकालसङ्खातो। तस्स सङ्खारस्स। खणोपीति उप्पादक्खणोपि पञ्ञायति। उप्पादोपीति उप्पादलक्खणोपि। जरालक्खणन्ति उप्पन्नजीरणलक्खणं, तं ‘‘ठितस्स अञ्ञथत्त’’न्ति वुत्तम्। ‘‘भङ्गक्खणे सङ्खारोपि तंलक्खणम्पि कालसङ्खातो तस्स खणोपि पञ्ञायती’’ति पाठो। केचि पन ‘‘जरापी’’ति पदम्पेत्थ पक्खिपन्ति। एवञ्च वदन्ति ‘‘न हि तस्मिं खणे तरुणो हुत्वा सङ्खारो भिज्जति, अथ खो जिय्यमानो महल्लको विय जिण्णो एव हुत्वा भिज्जती’’ति, भङ्गेनेव पन जरा अभिभुय्यति खणस्स अतिइत्तरभावतो न सक्का पञ्ञापेतुं ठितियाति तेसं अधिप्पायो। तानीति अरूपधम्मानं तीणि लक्खणानि। अत्थिक्खणन्ति अरूपधम्मविज्जमानक्खणं, उप्पादक्खणन्ति अधिप्पायो। सब्बधम्मानन्ति सब्बेसं रूपारूपधम्मानं ठितिया न भवितब्बम्। तस्सेवाति तस्सा एव ठितिया। तमत्थन्ति जरालक्खणस्स पञ्ञापेतुं असक्कुणेय्यभावम्। अञ्ञे पन ‘‘सन्ततिवसेन ठानं ठिती’’ति वदन्ति, तयिदं अकारणं अट्ठानम्। यस्मा सुत्ते ‘‘ठितस्स अञ्ञथत्तं पञ्ञायती’’ति उप्पादवयेहि निब्बिसेसेन ठितिया जोतितत्ता। यं पनेत्थ वत्तब्बं, तं हेट्ठा वुत्तमेव। अपिच यथा धम्मस्स उप्पादावत्थाय भिन्ना भङ्गावत्था इच्छिता, अञ्ञथा उप्पज्जमानमेव भिज्जतीति आपज्जति, एवं भङ्गावत्थायपि भिन्ना भङ्गाभिमुखावत्था इच्छितब्बा। न हि अभङ्गाभिमुखो भिज्जति। न चेत्थ सक्का उप्पादाभिमुखावत्थं परिकप्पेतुं तदा तस्स अलद्धत्तलाभत्ता। अयं विसेसोति ठितिक्खणो नाम रूपधम्मानंयेव, न अरूपधम्मानन्ति अयं ईदिसो विसेसो। आचरियमति नाम तस्सेव आचरियस्स मति, सा सब्बदुब्बलाति आह ‘‘तस्मा’’तिआदि।
आनन्दसुत्तादिवण्णना निट्ठिता।
७-१०. अनुधम्मसुत्तादिवण्णना
३९-४२. अपायदुक्खे सकलसंसारदुक्खे च पतितुं अदत्वा धारणट्ठेन धम्मो, मग्गफलनिब्बानानि। तदनुलोमिका चस्स पुब्बभागपटिपदाति आह ‘‘धम्मानुधम्मपटिपन्नस्सा’’तिआदि। ‘‘निब्बिदाबहुलो’’ति अट्ठकथायं पदुद्धारो कतो, पाळियं पन ‘‘निब्बिदाबहुलं विहरेय्या’’ति आगतम्। उक्कण्ठनबहुलोति सब्बभवेसु उक्कण्ठनबहुलो। तीहि परिञ्ञाहीति ञाततीरणप्पहानपरिञ्ञाहि। परिजानातीति तेभूमकधम्मे परिच्छिज्ज जानाति, विपस्सनं उस्सुक्कापेति। परिमुच्चति सब्बसंकिलेसतो ‘‘मग्गो पवत्तितो परिमुच्चती’’ति वुत्तत्ता। तथाति इमिना इतो परेसु तीसु मग्गो होतीति दस्सेति। इधाति इमस्मिं सुत्ते। अनियमिताति अग्गहिता। तेसु नियमिता ‘‘अनिच्चानुपस्सी’’तिआदिवचनतो। साति अनुपस्सना। तत्थ नियमितवसेनेवाति इदं लक्खणवचनं यथा ‘‘यदि मे ब्याधयो भवेय्युं , दातब्बमिदमोसध’’न्ति। न हि सक्का एतिस्सा एव अनुपस्सनाय वसेन सम्मसनाचारं मत्थकं पापेतुन्ति।
अनुधम्मसुत्तादिवण्णना निट्ठिता।
नतुम्हाकंवग्गवण्णना निट्ठिता।
५. अत्तदीपवग्गो
१. अत्तदीपसुत्तवण्णना
४३. द्वीहि भागेहि आपो एत्थ गताति दीपो, दीपो वियाति दीपो ओघेहि अनज्झोत्थरनीयताय। यो परो न होति, सो अत्ता, इध पन धम्मो अधिप्पेतो। अत्ता दीपो एतेसन्ति अत्तदीपा। पटिसरणत्थो दीपट्ठोति आह – ‘‘अत्तसरणाति इदं तस्सेव वेवचन’’न्ति। लोकियलोकुत्तरो धम्मो अत्ता नाम एकन्तनाथभावतो। पठमेन पदेन वुत्तो एव अत्थो दुतियपदेन वुच्चतीति वुत्तं ‘‘तेनेवाहा’’तिआदि। यवति एतस्मा फलं पसवतीति योनि, कारणम्। किं पभुति उप्पत्तिट्ठानं एतेसन्ति किं पभुतिका। पहानदस्सनत्थं आरद्धम्। तेनेवाह ‘‘पुब्बे चेव…पे॰… ते पहीयन्ती’’ति। न परितस्सति तण्हापरित्तासस्स अभावतो। विपस्सनङ्गेनाति विपस्सनासङ्खातेन कारणेन।
अत्तदीपसुत्तवण्णना निट्ठिता।
२. पटिपदासुत्तवण्णना
४४. सभावतोसन्तो विज्जमानो कायो रूपादिधम्मसमूहोति सक्कायोति आह – ‘‘सक्कायो दुक्ख’’न्ति। दिट्ठि एव समनुपस्सना, दिट्ठिसहिता वा समनुपस्सना दिट्ठिसमनुपस्सना, दिट्ठिमञ्ञनाय सद्धिं इतरमञ्ञना। सह विपस्सनाय चतुमग्गञाणं समनुपस्सना ‘‘चतुन्नं अरियसच्चानं सम्मदेव अनुरूपतो पस्सना’’ति कत्वा।
पटिपदासुत्तवण्णना निट्ठिता।
३. अनिच्चसुत्तवण्णना
४५. विरागो नाम मग्गो, विमुत्तिफलन्ति आह – ‘‘मग्गक्खणे विरज्जति, फलक्खणे विमुच्चती’’ति। अग्गहेत्वाति एवं निरुज्झमानेहि आसवेहि ‘‘अहं ममा’’ति कञ्चि धम्मं अनादियित्वा। ‘‘चित्तं विरत्तं, विमुत्तं होती’’ति वुत्तत्ता फलं गय्हति, ‘‘खीणा जाती’’तिआदिना पच्चवेक्खणाति आह ‘‘सह फलेन पच्चवेक्खणदस्सनत्थ’’न्ति। उपरि कत्तब्बकिच्चाभावेन ठितम्। तेनाह ‘‘विमुत्तत्ता ठित’’न्ति। यं पत्तब्बं, तं अग्गफलस्स पत्तभावेन अधिगतत्ता सन्तुट्ठं परितुट्ठम्।
अनिच्चसुत्तवण्णना निट्ठिता।
४. दुतियअनिच्चसुत्तवण्णना
४६. पुब्बन्तं अतीतखन्धकोट्ठासम्। अनुगताति सस्सतादीनि कप्पेत्वा गहणवसेन अनुगता। अट्ठारस दिट्ठियोति चतस्सो सस्सतदिट्ठियो, चतस्सो एकच्चसस्सतदिट्ठियो, चतस्सो अन्तानन्तिकदिट्ठियो, चतस्सो अमराविक्खेपदिट्ठियो, द्वे अधिच्चसमुप्पन्नदिट्ठियोति एवं अट्ठारस दिट्ठियो न होन्ति पच्चयघातेन। अपरन्तन्ति अनागतं खन्धकोट्ठासं सस्सतादिभावं कप्पेत्वा गहणवसेन अनुगता। सोळस सञ्ञीवादा, अट्ठ असञ्ञीवादा, अट्ठ नेवसञ्ञीनासञ्ञीवादा, सत्त उच्छेदवादा, पञ्च परमदिट्ठधम्मनिब्बानवादाति एवं चतुचत्तालीस दिट्ठियो न होन्ति पच्चयघातेन। सस्सतदिट्ठिथामसो चेव सीलब्बतदिट्ठिपरामासो च न होति पच्चयघातेन। तेनाह ‘‘एत्तावता पठममग्गो दस्सितो’’ति अनवसेसदिट्ठिपहानकित्तनतो। पहीना विक्खम्भिता। इदं पनाति ‘‘रूपस्मि’’न्तिआदि।
दुतियअनिच्चसुत्तवण्णना निट्ठिता।
५. समनुपस्सनासुत्तवण्णना
४७. परिपुण्णगाहवसेनाति पञ्चक्खन्धे असेसेत्वा एकज्झं ‘‘अत्ता’’ति गहणवसेन। एतेसं पञ्चन्नं उपादानक्खन्धानं अञ्ञतरं ‘‘अत्ता’’ति समनुपस्सन्ति। इतीति एवम्। यस्स पुग्गलस्स अयं अत्तदिट्ठिसङ्खाता समनुपस्सना अत्थि पटिपक्खेन अविहतत्ता संविज्जति। पञ्चन्नं इन्द्रियानन्ति चक्खादीनं इन्द्रियानम्।
आरम्मणन्ति कम्मविञ्ञाणस्स आरम्मणम्। मानवसेन च दिट्ठिवसेन च ‘‘अस्मी’’ति गाहे सिज्झन्ते तंसहगता तण्हापि तग्गहिताव होतीति वुत्तं ‘‘तण्हामानदिट्ठिवसेन अस्मीति एवम्पिस्स होती’’ति। गहेत्वाति अहंकारवत्थुवसेन गहेत्वा। अयं अहमस्मीति अयं चक्खादिको, सुखादिको वा अहमस्मि। ‘‘रूपी अत्ता अरोगो परं मरणा’’ति एवमादिगहणवसेन पवत्तनतो वुत्तं ‘‘रूपी भविस्सन्तिआदीनि सब्बानि सस्सतमेव भजन्ती’’ति। विपस्सनाभिनिवेसतो पुब्बे यथेवाकारानि पञ्चिन्द्रियानि, अथ विपस्सनाभिनिवेसतो परं तेनेवाकारेन ठितेसु चक्खादीसु इन्द्रियेसु अविज्जा पहीयति विपस्सनं वड्ढएत्वा मग्गस्स उप्पादनेन, अथ मग्गपरम्पराय अरहत्तमग्गविज्जा उप्पज्जति। तण्हामानदिट्ठियो कम्मसम्भारभावतो। कम्मस्स…पे॰… एको सन्धीति हेतुफलसन्धि। पुन एको सन्धीति फलहेतुसन्धिमाह। तयो पपञ्चा अतीतो अद्धा अतीतभवअद्धानं तेसं अधिप्पेतत्ता। अनागतस्स पच्चयो दस्सितो अस्सुतवतो पुथुज्जनस्स वसेन। सुतवतो पन अरियसावकस्स वसेन वट्टस्स वूपसमो दस्सितोति।
समनुपस्सनासुत्तवण्णना निट्ठिता।
६. खन्धसुत्तवण्णना
४८. तथेवाति आरम्मणभावेनेव। आरम्मणकरणवसेन उपादानेहि उपादातब्बन्ति उपादानियम्। इधापीति उपादानक्खन्धेसुपि। विभागत्थे गय्हमाने अनिट्ठप्पसङ्गोपि सिया, अभिधम्मे च रासट्ठो एव आगतो, ‘‘तदेकज्झं अभिसंयुहित्वा’’ति वचनतो ‘‘रासट्ठेन’’इच्चेव वुत्तम्।
खन्धसुत्तवण्णना निट्ठिता।
७-८. सोणसुत्तादिवण्णना
४९-५०. विसिट्ठोति पधानो। उत्तमोति उक्कट्ठो। अञ्ञं किं भवेय्याति अञ्ञं किं कारणं भवेय्य तथा समनुपस्सनाय अञ्ञेसं अविज्जमानताय वचनपरिट्ठितिपभिन्नतो। वजिरभेददेसनं नाम अत्थतो तेपरिवट्टदेसना।
सोणसुत्तादिवण्णना निट्ठिता।
९-१०. नन्दिक्खयसुत्तादिवण्णना
५१-५२. नवमदसमेसूति सुत्तद्वयं सहेव उद्धटं, द्वीसुपि अत्थवण्णनाय सरिक्खभावतो। नन्दनट्ठेन नन्दी, रञ्जनट्ठेन रागो। सतिपि सद्दत्थतो भेदे ‘‘इमेसं अत्थतो निन्नानाकरणताया’’ति वत्वापि पहायकधम्मभेदेन पन लब्भतेव भेदमत्ताति दस्सेतुं ‘‘निब्बिदानुपस्सनाय वा’’तिआदि वुत्तम्। विरज्जन्तो रागं पजहतीति सम्बन्धो। एत्तावताति ‘‘नन्दिक्खया रागक्खयो’’ति एत्तावता। विपस्सनं निट्ठपेत्वा विपस्सनाकिच्चस्स परियोसानेन। रागक्खयाति वुट्ठानगामिनिपरियोसानाय विपस्सनाय रागस्स खेपितत्ता। अनन्तरं उप्पन्नेन अरियमग्गेन समुच्छेदवसेन नन्दिक्खयोति। तेनाह ‘‘इध मग्गं दस्सेत्वा’’ति। अनन्तरं पन उप्पन्नेन अरियफलेन पटिपस्सद्धिवसेन नन्दिरागक्खया सब्बं संकिलेसतो चित्तं विमुच्चतीति। तेनाह ‘‘फलं दस्सित’’न्ति।
नन्दिक्खयसुत्तादिवण्णना निट्ठिता।
अत्तदीपवग्गवण्णना निट्ठिता।
मूलपण्णासको समत्तो।
६. उपयवग्गो
१. उपयसुत्तवण्णना
५३. उपेतीति उपयो। कथमुपेति? तण्हामानादिवसेनाति आह ‘‘तण्हामानदिट्ठिवसेना’’ति। कथमिदं लब्भतीति? ‘‘अविमुत्तो’’ति वचनतो। तण्हादिट्ठिवसेन हि बद्धो, किं उपेतीति आह ‘‘पञ्चक्खन्धे’’ति तब्बिनिमुत्तस्स तथा उपेतस्स अभावतो। को पनुपेतीति? तंसमङ्गीपुग्गलो। तण्हादिट्ठिवसेन उपगमस्स वुत्तत्ता विञ्ञाणन्ति अकुसलकम्मविञ्ञाणमेवाति वदन्ति। जवापेत्वाति गहितजवं कत्वा। यथा पटिसन्धिं आकड्ढितुं समत्थं, एवं कत्वा। तेनाह ‘‘पटिसन्धी’’तिआदि। अग्गहणे कारणं वुत्तमेव ‘‘ओकं पहाय अनिकेतसारी’’ति गाथाय विस्सज्जने। कम्मनिमित्तादिवसेन पटिसन्धिया पच्चयभूतं आरम्मणं पटिसन्धिजनकस्स कम्मस्स वसेन वोच्छिज्जति। पतिट्ठा न होति सरागकाले विय अनुपट्ठानतो । अप्पतिट्ठितं विञ्ञाणं वुत्तप्पकारेन। अनभिसङ्खरित्वाति अनुप्पादेत्वा पच्चयघातेन।
उपयसुत्तवण्णना निट्ठिता।
२. बीजसुत्तवण्णना
५४. बीजजातानीति जात-सद्दो पदपूरणमत्तन्ति आह ‘‘बीजानी’’ति। वचन्ति सेतवचम्। अज्जुकन्ति तच्छकम्। फणिज्जकं तुलसि। अभिन्नानीति एकदेसेनपि अखण्डितानि। बीजत्थायाति बीजकिच्चाय। न उपकप्पतीति पच्चयो न होतीति दस्सेति। न पापितानीति पूतितं न उपगतानि। तण्डुलसारस्स आदानतो सारादानि। आरम्मणग्गहणवसेन विञ्ञाणं तिट्ठति एत्थाति विञ्ञाणट्ठितियो। आरम्मणवसेनाति आरम्मणभाववसेन। सिनेहनट्ठेनाति तण्हायनवसेन सिनिद्धतापादनेन, यतो ‘‘नन्दूपसेचन’’न्ति वुत्तम्। तथा हि विरोपितं तं कम्मविञ्ञाणं पटिसन्धिअङ्कुरुप्पादनसमत्थं होति। सप्पच्चयन्ति अविज्जाअयोनिसोनमनसिकारादिपच्चयेहि सप्पच्चयम्। विरुहति विपाकसन्तानुप्पादनसमत्थो हुत्वा।
बीजसुत्तवण्णना निट्ठिता।
३. उदानसुत्तवण्णना
५५. उदानं उदाहरीति अत्तमनवाचं निच्छारेसि। एस वुत्तप्पकारो उदाहारो। भुसो निस्सयो उपनिस्सयो, दानमेव उपनिस्सयो दानूपनिस्सयो। एस नयो सेसेसुपि। तत्थ दानूपनिस्सयो अन्नादिवत्थूसु बलवाति बलवभावेन होति, तस्मा उपनिस्सयबहुलो कामरागप्पहानेनेव कतपरिचयत्ता विपस्सनमनुयुञ्जन्तो न चिरस्सेव अनागामिफलं पापुणाति, तथा सुविसुद्धसीलूपनिस्सयो कामदोसजिगुच्छनेन। यदि एवं कस्मा इमे द्वे उपनिस्सया दुब्बलाति वुत्ता ? विज्जूपमञ्ञाणस्सेव पच्चयभावतो। सोपि भावनूपनिस्सयसहायलाभेनेव, न केवलम्। भावना पन पटिवेधस्स विसेसहेतुभावतो बलवा उपनिस्सयो। तथा हि सा वजिरूपमञाणस्स विसेसपच्चयो। तेनाह ‘‘भावनूपनिस्सयो अरहत्तं पापेती’’ति।
सोति मिलकत्थेरो। विहारन्ति वसनट्ठानम्। विहारपच्चन्ते हि पण्णसालाय थेरो विहरति। उपट्ठाति एकलक्खणेन। कूटगोणो विय गमनवीथिम्। तत्थाति अल्लकट्ठरासिम्हि। उदकमणिकानन्ति उदकथेवानम्।
अत्तनियेव उपनेसि उदानकथाय वुत्तधम्मानं परिपुण्णानं अत्तनि संविज्जमानत्ता। तेनाह ‘‘उट्ठानवता’’तिआदि। अयञ्हि मिलकत्थेरो सिक्खाय गारवो सप्पतिस्सो वत्तपटिवत्तं पूरेन्तो विसुद्धसीलो हुत्वा ठितो, तस्मा ‘‘दुब्बलूपनिस्सये’’ति वुत्तम्। तेनाह भगवा उदानेन्तो ‘‘नो चस्सं…पे॰… सञ्ञोजनानी’’ति।
सचे अहं न भवेय्यन्ति यदि अहं नाम कोचि न भवेय्यं तादिसस्स अहंसद्दवचनीयस्स कस्सचि अत्थस्स अभावतो। ततो एव मम परिक्खारोपि न भवेय्यतस्स च पभङ्गुभावेन अनवट्ठितभावतो। एवं अत्तुद्देसिकभावेन पदद्वयस्स अत्थं वत्वा इदानि कम्मफलवसेन वत्तुं ‘‘सचे वा पना’’तिआदि वुत्तम्। अतीतपच्चुप्पन्नवसेन सुञ्ञतं दस्सेत्वा इदानि पच्चुप्पन्नानागतवसेन तं दस्सेन्तो ‘‘इदानि पना’’तिआदि वुत्तम्। एवं अधिमुच्चन्तोति एदिसं अधिमुत्तिं पवत्तेन्तो। विभविस्सतीति विनस्सिस्सति। विभवो हि विनासो। तेनाह ‘‘भिज्जिस्सती’’ति। विभवदस्सनं विभवोति उत्तरपदलोपेन वुत्तन्ति आह ‘‘विभवदस्सनेना’’ति। विभवदस्सनं नाम अच्चन्ताय विनासस्स दस्सनम्। तन्ति अरियमग्गम्। सामञ्ञजोतना हेसा विसेसनिट्ठा होतीति ततियमग्गवसेन अत्थो वेदितब्बो।
उपरि मग्गफलन्ति अग्गमग्गफलम्। नत्थि एतिस्सा जातिया अन्तरन्ति अनन्तरा, अनन्तरा विपस्सना मग्गस्स। गोत्रभू पन अनुलोमवीथिपरियापन्नत्ता विपस्सनागतिकं वा सिया, निब्बानारम्मणत्ता मग्गगतिकं वाति न तेन मग्गो अन्तरिको नाम होति। तेनाह ‘‘विपस्सना मग्गस्स आसन्नानन्तरं नामा’’ति । फलं पन निब्बानारम्मणत्ता किलेसानं पजहनवसेन पवत्तनतो लोकुत्तरभावतो च कम्ममग्गगतिकमेव, कुसलविपाकभावेन पन नेसं अत्थो पभेदोति विपस्सनाय फलस्स सिया अनन्तरताति वुत्तं ‘‘फलस्स दूरानन्तरं नामा’’ति। ‘‘आसवानं खयो’’ति पन अग्गमग्गे वुच्चमाने विपस्सनानं आसन्नताय वत्तब्बमेव नत्थि। अतसितायेति न तसितब्बे तासं अनापज्जितब्बे। तासोति तासहेतु ‘‘तसति एतस्मा’’ति कत्वा। सोति अस्सुतवा पुथुज्जनो। तिलक्खणाहतन्ति अनिच्चतादिलक्खणत्तयलक्खितम्। मनम्हि नट्ठोति ईसकं नट्ठोम्हि, ततो परम्पि तत्थेव ठत्वा किञ्चि अपूरितत्ता एव मुत्तोति अधिप्पायो। ‘‘न तासो नाम होती’’ति वत्वा तस्स अतासभावं दस्सेतुं ‘‘न ही’’तिआदि वुत्तम्। कल्याणपुथुज्जनो हि भयतुपट्ठानञाणेन ‘‘सभया सङ्खारा’’ति विपस्सन्तो न उत्तसति।
उदानसुत्तवण्णना निट्ठिता।
४. उपादानपरिपवत्तसुत्तवण्णना
५६. चतुन्नं परिवट्टनवसेनाति पच्चेकक्खन्धेसु चतुन्नं अरियसच्चानं परिवट्टनवसेन। रूपं अब्भञ्ञासिन्ति सकलभूतुपादारूपं कुच्छितभावतो तत्थ च तुच्छविपल्लासताय ‘‘दुक्खसच्च’’न्ति अभिविसिट्ठेन ञाणेन अञ्ञासिं पटिविज्झिम्। आहारवसेन रूपकायस्स हानिवुद्धादीनं पाकटभावतो विसेसपच्चयतो च तस्स ‘‘आहारसमुदया’’ति वुत्तम्। दुक्खसमुदयकथा नाम वट्टकथाति ‘‘सच्छन्दरागो’’ति विसेसेत्वा वुत्तम्। छन्दरागग्गहणेन च उपादानकम्माविज्जापि गहिता एव। पटिपन्ना होन्तीति अत्थो। वत्तमानकालप्पयोगो हेस यथा ‘‘कुसलं चित्तं उप्पन्नं होती’’ति। पतिट्ठहन्तीति पतिट्ठं लभन्ति। केवलिनोति इध विमुत्तिगुणेन पारिपूरीति आह ‘‘सकलिनो कतसब्बकिच्चा’’ति। येन तेति येन अवसिट्ठेन ते असेक्खे पञ्ञापेन्ता पञ्ञापेय्युं, तं नेसं वट्टं सेक्खानं विय नत्थि पञ्ञापनाय। वट्टन्ति कारणं वट्टनट्ठेन फलस्स पवत्तनट्ठेन। असेक्खभूमिवारोति असेक्खभूमिप्पवत्ति।
उपादानपरिपवत्तसुत्तवण्णना निट्ठिता।
५. सत्तट्ठानसुत्तवण्णना
५७. सत्तसु ओकासेसूति रूपपजाननादीसु सत्तसु ओकासेसु। वुसितवासोति वुसितअरियवासो। एत्थाति इमस्मिं उद्देसे। सेसं नाम इध वुत्तावसेसम्। वुत्तनयेनाति हेट्ठा वुत्तनयेन वेदितब्बम्। उस्सदनन्दियन्ति उस्सन्नगुणवतो तोसनं सम्मोदापनम्। गुणकित्तनेन पलोभनीयं सेक्खकल्याणपुथुज्जनानं पसादुप्पादनेन। इदानि वुत्तमेव अत्थं पाकटं कातुं ‘‘यथा ही’’तिआदि वुत्तम्।
एत्तावताति पञ्चन्नं खन्धानं वसेन सत्तसु ठानेसु कोसल्लदीपनेन एत्तकेन देसनाक्कमेन। तन्ति आरम्मणम्। धातुआदिमत्तमेवाति धातायतनपटिच्चसमुप्पादमत्तमेव। इमेसु धम्मेसूति इमेसु जातादीसु। कम्मं कत्वाति सम्मसनकम्मं निट्ठपेत्वाति अत्थो। एवमेत्थ पञ्चन्नं खन्धानं वसेन सत्तट्ठानकोसल्लपवत्तिया पभेदेन विभजित्वा ‘‘तिविधूपपरिक्खी’’ति दस्सेति धम्मराजा।
सत्तट्ठानसुत्तवण्णना निट्ठिता।
६. सम्मासम्बुद्धसुत्तवण्णना
५८. अधिकं सविसेसं पयसति पयुञ्जति एतेनाति अधिप्पयासो, विसिट्ठपयोगो। तेनाह ‘‘अधिकपयोगो’’ति। इमञ्हि मग्गन्ति अट्ठङ्गिकं अरियमग्गमाह। इधाति इमस्मिं सुत्ते। अवत्तमानट्ठेनाति बुद्धुप्पादतो पुब्बे न वत्तमानभावेन। मग्गं जानातीति समुदागमतो पट्ठाय सपुब्बभागं ससम्भारविसयं सफलं सउद्रयं अरियं मग्गं जानाति अवबुज्झतीति मग्गञ्ञू। विदितन्ति अञ्ञेसम्पि ञातं पटिलद्धं हत्थतले आमलकं विय पाकटं अकासि, तथा कत्वा देसेसि। अमग्गे परिवज्जनेन मग्गे पटिपत्तीति तस्स मग्गकुसलता विय अमग्गकुसलतापि इच्छितब्बाति आह ‘‘मग्गे च अमग्गे च कोविदो’’ति। अहं पठमं गतोति अहं पठममग्गेन समन्नागतो।
सम्मासम्बुद्धसुत्तवण्णना निट्ठिता।
७. अनत्तलक्खणसुत्तवण्णना
५९. पुराणुपट्ठाकेति पुब्बे पधानपदहनकाले उपट्ठाकभूते। ‘‘अवसवत्तनट्ठेन अस्सामिकट्ठेन सुञ्ञतट्ठेन अत्तपटिक्खेपट्ठेना’’ति एवं पुब्बे वुत्तेहि। एत्तकेन ठानेनाति ‘‘रूपं, भिक्खवे, अनत्ता’’ति आरभित्वा याव ‘‘एवं मे विञ्ञाणं मा अहोसी’’ति एत्तकेन सुत्तपदेसेन। अकथितस्सेव कथनं उत्तरं, न कथितस्साति वुत्तं ‘‘तानि दस्सेत्वा’’ति। समोधानेत्वाति सम्पिण्डित्वा। वित्थारकथाति वित्थारतो अट्ठकथा। अनत्तलक्खणमेवाति तब्बहुलताय तप्पधानताय च वुत्तम्। अनिच्चतादीनम्पि हि तत्थ तंदीपनत्थमेव वुत्तत्ता तदेव जेट्ठं पधानं तथा वेनेय्यज्झासयतो।
अनत्तलक्खणसुत्तवण्णना निट्ठिता।
८. महालिसुत्तवण्णना
६०. एकन्तदुक्खन्तिआदीनि पदानि वुत्तनयानेव, तस्मा तत्थ वुत्तनयेनेव अत्थो वेदितब्बो। एत्थ च यथा सरागो हेतु पच्चयो संकिलेसाय, एवं सविपस्सनो मग्गो हेतु पच्चयो च विसुद्धियाति दट्ठब्बम्।
महालिसुत्तवण्णना निट्ठिता।
९. आदित्तसुत्तवण्णना
६१. एकादसहीति रागादीहि उपायासपरियोसानेहि एकादसहि सन्तापनट्ठेन अग्गीहि। द्वीसूति अट्ठमनवमेसु। दुक्खलक्खणमेवाति तब्बहुलताय तप्पधानताय च वुत्तम्।
आदित्तसुत्तवण्णना निट्ठिता।
१०. निरुत्तिपथसुत्तवण्णना
६२. निरुत्तियोव निरुत्तिपथाति पथ-सद्देन पदवड्ढनमाह यथा ‘‘बीजानियेव बीजजातानी’’ति। निरुत्तिवसेनाति निब्बचनवसेन। पथा च अत्थानुरूपभावतो । तीणिपीति निरुत्तिअधिवचनपञ्ञत्तिपथपदानि। तथा हि ‘‘फुसतीति फस्सो’’तिआदिना नीहरित्वा वचनं निरुत्ति, ‘‘सिरीवड्ढको धनवड्ढको’’तिआदिना वचनमत्तमेव अधिकारं कत्वा पवत्तं अधिवचनं, ‘‘तक्को वितक्को’’तिआदिना तंतंपकारेन ञापनतो पञ्ञत्ति। अथ वा तंतंअत्थप्पकासनेन निच्छितं, नियतं वा वचनं निरुत्ति। अधि-सद्दो उपरिभागे, उपरि वचनं अधिवचनम्। कस्स उपरि? पकासेतब्बस्स अत्थस्साति पाकटोयमत्थो। अधीनं वचनं अधिवचनम्। केन अधीनं? अत्थेन। अत्थस्स पञ्ञापनत्थेन पञ्ञत्तीति एवं निरुत्तिआदिपदानं सब्बवचनेसु पवत्ति वेदितब्बा। अञ्ञथा ‘‘फुसतीति फस्सो’’तिआदिप्पकारेन निद्धारणवचनानंयेव निरुत्तिता, सिरिवड्ढकधनवड्ढकपकारानमेव अभिलापनं अधिवचनता। ‘‘तक्को वितक्को’’ति एवंपकारानमेव एकमेव अत्थं तेन तेन पकारेन ञापेन्तानं वचनानं पञ्ञत्तिता च आपज्जेय्य। असंकिण्णाति न संकिण्णा। तेनाह ‘‘अविजहिता…पे॰… अछड्डिता’’ति। न संकीयन्तीति न संकिरीयन्ति, न संकीयिस्सन्ति न संकिरीयिस्सन्तीति अत्थो। अप्पटिकुट्ठाति न पटिक्खित्ता। यस्मा भङ्गं अतिक्कन्तं उप्पादादि अतिक्कन्तमेव होति, तस्मा वुत्तं ‘‘भङ्गमेवा’’ति। यस्मा देसन्तरं सङ्कन्तोपि अतिक्कन्तन्ति वुच्चति, तस्मा तदाभावं दस्सेतुं ‘‘देसन्तरं असङ्कमित्वा’’ति वुत्तम्। यत्थ यत्थ हि सङ्खारा उप्पज्जन्ति, तत्थ तत्थेव भिज्जन्ति निरुज्झन्ति विपरिणमन्ति विनासं आपज्जन्ति। तेनाह ‘‘विपरिणतन्ति…पे॰… नट्ठ’’न्ति। अपाकटीभूतं अजातत्ता एव।
वसभणगोत्तताय वस्सभञ्ञा। मूलदिट्ठिगतिकाति मूलभूता दिट्ठिगतिका, इमस्मिं कप्पे सब्बपठमं तादिसदिट्ठिसमुप्पादका। पुनप्पुनं आवज्जेन्तस्साति अहेतुवादपटिसंयुत्तगन्थं उग्गहेत्वा परियापुणित्वा तदत्थं वीमंसन्तस्स ‘‘नत्थि हेतु, नत्थि पच्चयो सत्तानं संकिलेसाया’’तिआदिनयप्पवत्ताय लद्धिया आरम्मणे मिच्छासति सन्तिट्ठति, ‘‘नत्थि हेतू’’तिआदिवसेन अनुस्सवूपलद्धे अत्थे तदाकारपरिवितक्कनेहि सविग्गहे विय सरूपतो चित्तस्स पच्चुपट्ठिते चिरकालपरिचयेन ‘‘एवमेत’’न्ति निज्झानक्खमभावूपगमनेन निज्झानक्खन्तिया तथागहिते पुनप्पुनं तथेव आसेवन्तस्स बहुलीकरोन्तस्स मिच्छावितक्केन समादियमाना मिच्छावायामूपत्थम्भिता अतंसभावं ‘‘तंसभाव’’न्ति गण्हन्ती मिच्छासतीति लद्धनामा तंलद्धिसहगता तण्हा सन्तिट्ठति। यथासकं वितक्कादिपच्चयलाभेन तस्मिं आरम्मणे अधिट्ठितताय अनेकग्गतं पहाय चित्तं एकग्गतं अप्पितं विय होति मिच्छासमाधिना। सोपि हि पच्चयविसेसेहि लद्धभावनाबलो ईदिसे ठाने समाधानपतिरूपकिच्चकरो होतियेव वालविज्झनादीसु वियाति दट्ठब्बम्। तथा हि अनेकक्खत्तुं तेनाकारेन पुब्बभागियेसु जवनवारेसु पवत्तेसु सब्बपच्छिमे जवनवारे सत्त जवनानि जवन्ति। तत्थ पठमे सतेकिच्छो होति, तथा दुतियादीसु। सत्तमे पन जवने सम्पत्ते अतेकिच्छो होति। तेनाह ‘‘अस्सादेन्तस्सा’’तिआदि। इमेसुपीति द्वीसुपि ठानेसु।
पच्चुप्पन्नं वाति एत्थ इति-सद्दो आदिअत्थो। तेन ‘‘यदेतं अनागतं नाम, नयिदं अनागत’’न्तिआदिकं सङ्गण्हाति। तेपीति ते वस्सभञ्ञापि न मञ्ञिंसु लोकसमञ्ञाय अनतिक्कमनीयतो। तेनाह ‘‘अतीतं पना’’तिआदि। खन्धानं उपरि निरुळ्हा पण्णत्ति।
निरुत्तिपथसुत्तवण्णना निट्ठिता।
उपयवग्गवण्णना निट्ठिता।
७. अरहन्तवग्गो
१. उपादियमानसुत्तवण्णना
६३. गण्हमानोति ‘‘एतं ममा’’तिआदिना गण्हमानो। पासेनाति रागपासेन। तञ्हि मारो मारपासोति मञ्ञति। तेनाह ‘‘अन्तलिक्खचरो पासो, य्वायं चरति मानसो’’ति (सं॰ नि॰ १.१५१; महाव॰ ३३)। मुत्तो नाम होति अनुपादियतो सब्बसो खन्धस्स अभावतो।
उपादियमानसुत्तवण्णना निट्ठिता।
२-६. मञ्ञमानसुत्तादिवण्णना
६४-६८. ‘‘एतं ममा’’तिआदिना। मञ्ञना अभिनन्दना च। तण्हाछन्दोति तण्हा एव छन्दो। सा हि तण्हायनट्ठेन तण्हा, छन्दिकतट्ठेन छन्दो। चतुत्थं अनिच्चलक्खणमुखेन वुत्तं, पञ्चमं दुक्खलक्खणमुखेन, छट्ठं अनत्तलक्खणमुखेन। सेसं तीसुपि सदिसमेवाति वुत्तं ‘‘एसेव नयो’’ति।
मञ्ञमानसुत्तादिवण्णना निट्ठिता।
७. अनत्तनियसुत्तवण्णना
६९. अनत्तनियन्ति न अत्तनियम्। तेनाह ‘‘न अत्तनो सन्तक’’न्ति।
अनत्तनियसुत्तवण्णना निट्ठिता।
८-१०. रजनीयसण्ठितसुत्तादिवण्णना
७०-७२. रजनीयेनाति रजनीयेन रागुप्पादकेन। तेनाह ‘‘रागस्स पच्चयभावेना’’ति। राहुलसंयुत्ते राहुलत्थेरस्स पुच्छावसेन आगता। इध राधत्थेरस्स सुराधत्थेरस्स च पुच्छावसेन, पाळि पन सब्बत्थ सदिसा। तेनाह ‘‘वुत्तनयेनेव वेदितब्बानी’’ति।
रजनीयसण्ठितसुत्तादिवण्णना निट्ठिता।
अरहन्तवग्गवण्णना निट्ठिता।
८. खज्जनीयवग्गो
१-३. अस्सादसुत्तादिवण्णना
७३-७५. चतुसच्चमेव कथितं अस्सादादीनञ्चेव समुदयादीनञ्च वसेन देसनाय पवत्तत्ता। यस्मा अस्सादो समुदयसच्चं, आदीनवो दुक्खसच्चं, निस्सरणं मग्गसच्चं निरोधसच्चञ्चाति वुत्तोवायमत्थो; दुतिये समुदयस्सादो समुदयसच्चं, आदीनवो दुक्खसच्चं, अत्थङ्गमो निरोधसच्चं, निस्सरणं मग्गसच्चन्ति वुत्तोवायमत्थो; ततियं अरियसावकस्सेव वसेन वुत्तम्।
अस्सादसुत्तादिवण्णना निट्ठिता।
४. अरहन्तसुत्तवण्णना
७६. यत्तका सत्तावासाति तस्मिं तस्मिं सत्तनिकाये आवसनट्ठेन सत्ता एव सत्तावासा। तेन यत्तका सत्तावासा, तेहि सब्बेहिपि एते अग्गा एते सेट्ठा, ये इमे अरहन्ताति दस्सेति। पुरिमनयेनेवाति पुरिमस्मिं सत्तट्ठानकोसल्लसुत्ते वुत्तनयेन।
तदत्थपरिदीपनाहीति ‘‘पञ्चक्खन्धे परिञ्ञाय। तण्हा तेसं न विज्जति। अस्मिमानो समुच्छिन्नो’’तिआदिना तस्स यथानिद्दिट्ठस्स सुत्तस्स अत्थदीपनाहि चेव ‘‘अनेजं ते अनुप्पत्ता, चित्तं तेसं अनाविल’’न्तिआदिना विसेसत्थपरिदीपनाहि च। झानमग्गफलपरियापन्नं अतिसयितसुखं एतेसमत्थीति सुखिनोति आह ‘‘झान…पे॰… सुखिता’’ति। तण्हा तेसं न विज्जतीति एत्थ तेसं अपायदुक्खजनिका तण्हा न विज्जतीति वुत्तम्। वट्टमूलिकाय तण्हाय अभावा ‘‘नन्दी तेसं न विज्जती’’ति एत्थ वुच्चतीति। इमस्सपीति पि-सद्देन दुक्खस्साभावेनपीति दुक्खाभावो विय वट्टमूलिकतण्हाभावो सम्पिण्डीयतीति दट्ठब्बम्। तेन हि ते अनुपादिसेसनिब्बानप्पत्तिया अच्चन्तसुखिता एवाति वुच्चन्तीति। ‘‘सेय्योहमस्मी’’तिआदिनयप्पवत्तिया नवविधो। ञाणेनाति अग्गमग्गञ्ञाणेन।
अरहत्तं अनुप्पत्ता। अलित्ताति अमक्खिता। ब्रह्मभूताति ब्रह्मभावं पत्ता, ब्रह्मतो वा अरियमग्गञाणतो भूता अरियाय जातिया जाता। सत्त सद्धम्मा गोचरो पवत्तिट्ठानं एतेसन्ति सत्तसद्धम्मगोचरा।
निरासङ्कचारो नाम गहितो कुतोचिपि तेसं आसङ्काय अभावतो। सम्मादिट्ठिआदीहि दसहि अङ्गेहि सम्माविमुत्ति-सम्माञाणपरियोसानेहि। ‘‘आगुं न करोती’’तिआदीहि चतूहि कारणेहि। तण्हा तेसं न विज्जतीति इदम्पि तण्हापहानस्स बहूपकारतादस्सनम्। तेनाह ‘‘दासकारिका तण्हापि तेसं नत्थी’’ति।
न विकम्पन्ति ‘‘सेय्योहमस्मी’’तिआदिना।
उद्धं तिरियं अपाचीनन्ति एत्थ ‘‘उद्धं वुच्चती’’तिआदिना रूपमुखेन अत्तभावं गहेत्वा पवत्तो पठमनयो। कालत्तयवसेन धम्मप्पवत्तिं गहेत्वा पवत्तो दुतियनयो। ठानवसेन सकललोकधातुं गहेत्वा पवत्तो ततियनयो। बुद्धाति चत्तारि सच्चानि बुद्धवन्तो।
सीहनादसमोधानन्ति सीहनादानं संकलनम्। लोके अत्तनो उत्तरितरस्साभावा अनुत्तरा। उत्तरो ताव तिट्ठतु पुरिसो, सदिसोपि ताव नत्थीति असदिसा। सकलम्पि भवं उत्तरित्वा भवपिट्ठे ठत्वा विमुत्तिसुखेन सुखितत्तादिवसेन एकवीसतियाकारेहि सीहनादं नदन्ति।
अरहन्तसुत्तवण्णना निट्ठिता।
५. दुतियअरहन्तसुत्तवण्णना
७७. सुद्धिकमेवाति सुद्धसंखित्तबन्धमेव कत्वा।
दुतियअरहन्तसुत्तवण्णना निट्ठिता।
६. सीहसुत्तवण्णना
७८. सीहोति परिस्सयसहनतो पटिपक्खहननतो च ‘‘सीहो’ति लद्धनामो मिगाधिपति। चत्तारोति च समानेपि सीहजातिकभावे वण्णविसेसादिसिद्धेन विसेसेन चत्तारो सीहा। ते इदानि नामतो वण्णतो आहारतो दस्सेत्वा इधाधिप्पेतसीहं नानप्पकारतो विभावेतुं ‘‘तिणसीहो’’तिआदि आरद्धम्। तिणभक्खो सीहो तिणसीहो पुरिमपदे उत्तरपदलोपेन यथा ‘‘साकपत्थिवो’’ति। काळवण्णताय काळसीहो। तथा पण्डुसीहो। तेनाह ‘‘काळसीहो काळगाविसदिसो, पण्डुसीहो पण्डुपलासवण्णगाविसदिसो’’ति। रत्तकम्बलस्स विय केसरो केसरकलापो एतस्स अत्थीति केसरी। लाखारसपरिकम्मकतेहि विय पादपरियन्तेहीति योजना।
कम्मानुभावसिद्धआधिपच्चमहेसक्खताहि सब्बमिगगणस्स राजा सुवण्णगुहतो वातिआदि ‘‘सीहस्स विहारो किरिया एवं होती’’ति कत्वा वुत्तम्।
समं पतिट्ठापेत्वाति सब्बभागेहि सममेव भूमियं पतिट्ठापेत्वा। आकड्ढित्वाति पुरतो आकड्ढित्वा । अभिहरित्वाति अभिमुखं हरित्वा। सङ्घातन्ति विनासम्। वीसतियट्ठिकं ठानं उसभम्।
समसीहोति समजातिको समभागो च सीहो। समानोस्मीति देसनामत्तं, समप्पभावतायपि न भायति। सक्कायदिट्ठिबलवतायाति ‘‘के अञ्ञे अम्हेहि उत्तरितरा, अथ खो मयमेव महाबला’’ति एवं बलातिमाननिमित्ताय अहङ्कारहेतुभूताय सक्कायदिट्ठिया बलभावेन। सक्कायदिट्ठिपहीनत्ताति सक्कायदिट्ठिया पहीनत्ता निरहङ्कारत्ता अत्तसिनेहस्स सुट्ठु समुग्घाटितत्ता न भायति।
तथा तथाति सीहसदिसतादिना तेन तेन पकारेन अत्तानं कथेसीति वत्वा तमत्थं विवरित्वा दस्सेतुं ‘‘सीहोति खो’’तिआदि वुत्तम्।
कताभिनीहारस्स लोकनाथस्स बोधिया नियतभावप्पत्तिया एकन्तभावीबुद्धभावोति कत्वा ‘‘तीसु पासादेसु निवासकालो, मगधरञ्ञो पटिञ्ञादानकालो, पायासस्स परिभुत्तकालो’’तिआदिना अभिसम्बोधितो पुरिमावत्थापि सीहसदिसं कत्वा दस्सिता। भाविनि, भूतोपचारोपि हि लोकवोहारो। विज्जाभावसामञ्ञतो भूतविज्जा इतरविज्जापि एकज्झं गहेत्वा पटिच्चसमुप्पादसम्मसनतो तं पुरेतरं सिद्धं विपाकं विय कत्वा आह ‘‘तिस्सो विज्जा विसोधेत्वा’’ति। अनुलोमपटिलोमतो पवत्तञाणवसेन ‘‘यमकञाणमन्थनेना’’ति वुत्तम्।
तत्थ विहरन्तस्साति अजपालनिग्रोधमूले विहरन्तस्स। एकादसमे दिवसेति सत्तसत्ताहतो परं एकादसमे दिवसे। अचलपल्लङ्केति इसिपतने धम्मचक्कपवत्तनत्थं निसिन्नपल्लङ्के। तम्पि हि केनचि अप्पटिवत्तियधम्मचक्कपवत्तनत्थं निसज्जाति कत्वा वजिरासनं विय अचलपल्लङ्कं वुच्चति। इमस्मिञ्च पन पदेति ‘‘द्वेमे, भिक्खवे, अन्ता’’तिआदिनयप्पवत्ते इमस्मिं सद्धम्मकोट्ठासे। धम्मघोसो…पे॰… दससहस्सिलोकधातुं पटिच्छादेसि ‘‘सब्बत्थ ठिता सुणन्तू’’ति अधिट्ठानेन। सोळसहाकारेहीति ‘‘दुक्खपरिञ्ञा, समुदयप्पहानं, निरोधसच्छिकिरिया, मग्गभावना’’ति एवं एकेकस्मिं मग्गे चत्तारि चत्तारि कत्वा सोळसहि आकारेहि।
वुत्तोयेव, न इध वत्तब्बो, तस्मा तत्थ वुत्तनयेनेव वेदितब्बोति अधिप्पायो। यस्मा च अपरेहिपि अट्ठहि कारणेहि भगवा तथागतोति आरभित्वा उदानट्ठकथादीसुपि (उदा॰ अट्ठ॰ १८; इतिवु॰ ३८) तथागतपदस्स अत्थो वुत्तो एव, तस्मा तत्थ वुत्तनयेन अत्थो वेदितब्बो । यदिपि भगवा न बोधिपल्लङ्के निसिन्नमत्तोव अभिसम्बुद्धो जातो, तथापि ताय निसज्जाय निसिन्नोव पनुज्ज सब्बपरिस्सयं अभिसम्बुद्धो जातो। तथा हि तं ‘‘अपराजितपल्लङ्क’’न्ति वुच्चति। तस्मा ‘‘याव बोधिपल्लङ्का वा’’ति वत्वा तेन अपरितुस्सन्तो ‘‘याव अरहत्तमग्गञाणा वा’’ति आह।
इति रूपन्ति एत्थ इति-सद्दो निदस्सनत्थो। तेन रूपं सरूपतो परिमाणतो परिच्छेदतो दस्सितन्ति आह ‘‘इदं रुप’’न्तिआदि। ‘‘इदं रूप’’न्ति हि इमिना भूतुपादायभेदरूपं सरूपतो दस्सितम्। एत्तकं रूपन्ति इमिना तं परिमाणतो दस्सितम्। तस्स च परिमाणस्स एकन्तभावदस्सनेन ‘‘न इतो भिय्यो रूपं अत्थी’’ति वुत्तम्। सभावतोति सलक्खणतो। सरसतोति सकिच्चतो। परियन्ततोति परिमाणपरियन्ततो। परिच्छेदतोति यत्तके ठाने तस्स पवत्ति, तस्स परिच्छेदनतो। परिच्छिन्दनतोति परियोसानप्पत्तितो। तं सब्बं दस्सितं होति यथावुत्तेन विभागेन। अयं रूपस्स समुदयो नामाति अयं आहारादि रूपस्स समुदयो नाम। तेनाह ‘‘एत्तावता’’तिआदि। अत्थङ्गमोति निरोधो। ‘‘आहारसमुदया आहारनिरोधा’’ति च असाधारणमेव गहेत्वा सेसे आदि-सद्देन सङ्गण्हाति।
पण्णासलक्खणपटिमण्डितन्ति पण्णासउदयब्बयलक्खणविभूसितं समुदयत्थङ्गमगहणतो। खीणासवत्ताति अनवसेसं सावसेसञ्च आसवानं परिक्खीणत्ता। अनागामीनम्पि हि भयं चित्तुत्रासो च न होतीति। ञाणसंवेगो भयतूपट्ठानञाणम्। इतरेसं पन देवानन्ति अखीणासवे देवे सन्धाय वदति। भोति धम्मालपनमत्तन्ति वाचसिकं तथालपनमत्तम्।
चक्कन्ति सत्थु आणाचक्कं, तं पन धम्मतो आगतन्ति धम्मचक्कम्। तत्थ अरियसावकानं पटिवेधधम्मतो आगतन्ति धम्मचक्कम्। इतरेसं देसनाधम्मतो आगतन्ति धम्मचक्कम्। दुविधेपि ञाणं पधानन्ति ञाणसीसेन वुत्तं ‘‘पटिवेधञाणम्पि देसनाञाणम्पी’’ति। इदानि तं ञाणद्वयं सरूपतो दस्सेतुं ‘‘पटिवेधञाणं नामा’’तिआदि वुत्तम्। यस्मा चस्स ञाणस्स सुप्पटिविद्धत्ता भगवा तानि सट्ठि नयसहस्सानि वेनेय्यानं दस्सेतुं समत्थो अहोसि, तस्मा तानि सट्ठि नयसहस्सानि तेन ञाणेन सद्धिंयेव सिद्धानीति कत्वा दस्सेन्तो ‘‘सट्ठिया च नयसहस्सेहि पटिविज्झी’’ति आह। तिपरिवट्टन्ति इदं दुक्खन्ति च, परिञ्ञेय्यन्ति च, परिञ्ञातन्ति च एवं तिपरिवट्टं, तंयेव द्वादसाकारम्। तन्ति देसनाञाणं पवत्तेति एस भगवा। अप्पटिपुग्गलोति पतिनिधिभूतपुग्गलरहितो। एकसदिसस्साति निब्बिकारस्स।
सीहसुत्तवण्णना निट्ठिता।
७. खज्जनीयसुत्तवण्णना
७९. विपस्सनावसेनाति एतरहि रूपवेदनादयो अनुस्सरित्वा ‘‘पुब्बेपाहं एवंवेदनो अहोसि’’न्ति अतीतानं रूपवेदनादीनं पच्चुप्पन्नेहि विसेसाभावदस्सना विपस्सना, तस्सा विपस्सनाय वसेन। य्वायं ‘‘न इदं अभिञ्ञावसेना’’ति पटिक्खेपो कतो, तस्स कारणं दस्सेन्तो ‘‘अभिञ्ञावसेन ही’’तिआदिमाह। खन्धपटिबद्धा नाम गोत्तवण्णहारादयो। एवं अनुस्सरन्तोति यथावुत्तविपस्सनावसेन अनुस्सरन्तो। सभावधम्मानं एव अनुस्सरणस्स वुत्तत्ता ‘‘सुञ्ञतापब्ब’’न्ति वुत्तम्।
यस्मा ते एव रूपादयो नेव अत्ता, न अत्तनिया असारा अनिस्सरा, तस्मा ततो सुञ्ञा, तेसं भावो सुञ्ञता, तस्सा लक्खणं रुप्पनादिकं दस्सेतुम्।
किञ्चाति हेतुअत्थजोतके कारणे पच्चत्तवचनन्ति आह ‘‘किञ्चाति कारणपुच्छा, केन कारणेन रूपं वदेथा’’ति। एतन्ति एतं भूतुपादायभेदं धम्मजातम्। केन कारणेन रूपं नामाति किं कारणं निस्साय रूपन्ति वुच्चतीति अत्थो। कारणुद्देसोति कारणस्स उद्दिसनम्। रुप्पतीति एत्थ रूपं नाम सीतादिविरोधिपच्चयसन्निपातेन विसदिसुप्पत्ति। तेनाह ‘‘सीतेनपी’’तिआदि। पब्बतपादेति चक्कवाळपब्बतपादे, सो पन तत्थ अच्चुग्गतो पाकारो विय ठितो। तथा हि तत्थ सत्ता ओलम्बन्ता तिट्ठन्ति। हत्थपासागताति हत्थपासं आगता उपागता। तत्थाति तस्मिं हत्थपासागते सत्ते। छिज्जित्वाति मुच्छापत्तिया मुच्चित्वा, अङ्गपच्चङ्गउच्छेदवसेन वा परिच्छिज्जित्वा। अच्चन्तखारे उदकेति आतपसन्तापाभावेन अतिसीतभावमेव सन्धाय अच्चन्तखारता वुत्ता सिया। न हि तं कप्पसण्ठानउदकं सम्पत्तिकरमहामेघवुट्ठं पथवीसन्धारकं कप्पविनासउदकं विय खारं भवितुं अरहति, तथा सति पथवीपि विलीयेय्याति। महिंसकरट्ठं नाम हिमवन्तपदेसे एकं रट्ठम्।
अवीचिमहानिरयेति सउस्सदं अवीचिनिरयं वुत्तम्। गङ्गापिट्ठेति गङ्गातीरे।
सरन्ता गच्छन्तीति सरीसपपदस्स अत्थं वदति। एतन्ति रुप्पनम्। यथा कठिनता पथविया पच्चत्तलक्खणं, एवं रुप्पनं रूपक्खन्धस्स पच्चत्तलक्खणं, सभावभूतलक्खणन्ति अत्थो।
पुरिमसदिसन्ति पुरिमे रूपक्खन्धे वुत्तेन सदिसम्। तं ‘‘किन्ति कारणपुच्छा’’तिआदिना वुत्तनयेनेव वेदितब्बम्। सुखं इट्ठारम्मणम्। सुखादीनं वेदनानम्। पच्चयतोति आरम्मणपच्चयतो। अयमत्थोति ‘‘सुखारम्मणं सुखन्ति वुच्चती’’ति अयमत्थो। उत्तरपदलोपेन हेस निद्देसो। वेदयतीति अनुभवति। वेदयितलक्खणाति अनुभवनलक्खणा।
नीलपुप्फेति नीलवण्णपुप्फे। वत्थे वाति नीलवत्थे। वा-सद्देन वण्णधातुआदिं सङ्गण्हाति। अप्पनं वा झानं वापेन्तो। उप्पज्जनसञ्ञापीति यं किञ्चि नीलं रूपायतनं आरब्भ उप्पज्जनसञ्ञापि, या पकिण्णकसञ्ञाति वुच्चति।
रूपत्तायाति रूपभावाय। यागुमेवाति यागुभाविनमेव वत्थुम्। यागुत्ताय यागुभावाय। पचति नाम पुग्गलो। एवन्ति यथा यागुआदिवत्थुं पुरिसो यागुआदिअत्थाय पचति निप्फादेति, अयं एवं रुप्पनादिसभावे धम्मसमूहे यथासकं पच्चयेहि अभिसङ्खरियमाने चेतनापधानो धम्मसमूहो पवत्तनत्थं विसेसपच्चयो हुत्वा ते अभिसङ्खरोति निरोपेति निब्बत्तेति। तेनाह ‘‘पच्चयेही’’तिआदि। रूपमेवाति रूपसभावमेव, न अञ्ञं सभावम्। अभिसङ्खरोतीति इतरेहि पच्चयधम्मेहि अधिकं सुट्ठु पच्चयतं करोति। ‘‘उपगच्छति यापेति आयूहती’’ति तस्सेव वेवचनानि। अभिसङ्खरणमेव हि आयूहनादीनि। निब्बत्तेतीति तेसं धम्मानं रुप्पनादिभावेन निब्बत्तिया पच्चयो होतीति अत्थो। चेतयितलक्खणस्स सङ्खारस्साति इदं सङ्खारक्खन्धधम्मानं चेतनापधानत्ता वुत्तम्। तथा हि भगवा सुत्तन्तभाजनीये सङ्खारक्खन्धं विभजन्तेन चेतनाव विभत्ता।
वातिङ्गणं ब्रहतिफलम्। चतुरस्सवल्लीति तिवुतालता। अखारिकन्ति खाररसरहितं, तं पन पण्णफलादि। यत्थ लोणरसो अधिको, तं लोणिकन्ति आह ‘‘लोणयागू’’तिआदि। अम्बिलादिभेदं रसम्।
आकारसण्ठानगहणवसेनाति नीलपीतादिआकारगहणवसेन चेव वट्टचतुरस्सादिसण्ठानगहणवसेन च। विनापि आकारसण्ठानाति आकारसण्ठानेहि विना, ते ठपेत्वापि। पच्चत्तभेदगहणवसेनाति तस्स तस्स आरम्मणस्स पभेदगहणवसेन। असम्मोहतोति याथावतो। विसेसो विसेसत्थदीपनतो, अविसेसो अयं धम्मो अविसेसदीपनतो। तेनाह ‘‘विसेसो वेदितब्बो’’ति। जाननञ्हि अविसिट्ठं, तं समासपदतो उपसग्गा विसेसेन्ति। तथा हि सञ्जाननपदं पच्चभिञ्ञाणनिमित्तं आकारगहणमत्तं बोधेति, विजाननपदं ततो विसिट्ठविसयगहणम्। पजाननपदं पन ततोपि विसिट्ठतरं पकारतो अवबोधं बोधेति। तेनाह ‘‘तस्सापी’’तिआदि। आरम्मणसञ्जाननमत्तमेवाति नीलादिभेदस्स आरम्मणस्स सल्लक्खणमत्तमेव। अवधारणेन लक्खणपटिवेधत्तं निवत्तेति। तेनाह ‘‘अनिच्च’’न्तिआदि। ञाणसम्पयुत्तचित्तेहि विपस्सन्तस्स विपस्सनाय पगुणभावे सति ञाणविप्पयुत्तेन चित्तेनपि विपस्सना होतियेवाति आह ‘‘अनिच्चादिवसेन लक्खणपटिवेधञ्च पापेती’’ति। पटिवेधन्ति च उपलद्धिमेव वदति, न पटिविज्झनम्। तेनाह ‘‘उस्सक्कित्वा पना’’तिआदि। उस्सक्कित्वाति उस्सक्कापेत्वा मग्गपातुभावम्पि पापेति असम्मोहसभावत्ता। यथा लक्खणपटिवेधकाले सञ्जाननलक्खणवसेन सञ्ञाणअनुरूपवसेनेव पवत्तं, एवं विञ्ञाणविजाननवसेन वायं अनुरूपवसेनेव पवत्ततीति दट्ठब्बम्।
इदानि तमत्थं हेरञ्ञिकादिउपमाय विभावेतुं ‘‘यथा ही’’तिआदिमाह। हिरञ्ञं वुच्चति कहापणं, हिरञ्ञजानने नियुत्तो हेरञ्ञिको। लोकवोहारे अजाता असञ्जाता बुद्धि एतस्साति अजातबुद्धि, बालदारको। वोहारकुसलो गामवासी पुरिसो गामिकपुरिसो। उपभोगपरिभोगारहत्ता उपभोगपरिभोगम्। तम्बकंसमयत्ता कूटो। महासारत्ता छेको। अड्ढसारत्ता करटो। निहीनसारत्ता सण्हो। एत्थ च यथा हेरञ्ञिको कहापणं चित्तादिभावतो उद्धं कूटादिभावं रूपदस्सनादिवसेन उप्पत्तिट्ठानतोपि जानन्तो अनेकाकारतो जानाति, एवं पञ्ञा आरम्मणं नानप्पकारतो जानाति पटिविज्झति, ताय सद्धिं पवत्तमानविञ्ञाणम्पि यथाविसयं आरम्मणं जानाति।
एवं स्वायं नेसं जानने विसेसो अञ्ञेसं अविसयो, बुद्धानं एव विसयोति इदं विसेसं मिलिन्दपञ्हेन विभावेतुं ‘‘तेनाहा’’तिआदिमाह, तं सुविञ्ञेय्यमेव।
अत्तसुञ्ञानं सभावधम्मानं धम्ममत्तताय कथितत्ता ‘‘अनत्तलक्खणं कथेत्वा’’ति वुत्तम्। हेट्ठिममग्गा च यदि अधिगता, अरहत्तस्स अनधिगतत्ता ‘‘एकदेसमत्तेना’’ति वुत्तं, तं अनिच्चलक्खणं दस्सेतुं इदं पब्बमारद्धं, इतरानि द्वे लक्खणानि तस्स परिहारभावेनाति अधिप्पायो।
यस्मा पनेत्थ ‘‘तं किं मञ्ञथ, भिक्खवे’’तिआदिदेसनाय तीसु लक्खणेसु इदमेव पधानभावेन दस्सितं, इदं अप्पधानभावेनाति न सक्का वत्तुं, तस्मा ‘‘तीणि लक्खणानि समोधानेत्वा दस्सेतुम्पी’’ति वुत्तम्। अपचिनातीति अपचयगामिधम्मे निवत्तेति एकंसतो अपचयगामिपटिपदाय परिपूरणतो। तेनाह ‘‘नो आचिनाती’’तिआदि। वट्टं विनासेतीति विधमति अदस्सनं गमेति। नेव चिनातीति न वड्ढेति। तदेवाति तं वट्टं एव। विस्सज्जेतीति छड्डेति। विकिरतीति विद्धंसेति। विधूपेतीति वट्टत्तयसङ्खातं अग्गिक्खन्धं विगतधूमं विगतसन्तापं करोतीति अत्थोति आह ‘‘निब्बापेती’’ति।
एवं पस्सन्तिआदि अनागामिफले ठितस्स अरियसावकस्स अग्गमग्गफलाधिगमाय देसनाति अधिप्पायेनाह ‘‘वट्टं विनासेत्वा ठितं महाखीणासवं दस्सेस्सामी’’ति। खीणासवस्स अनागतभावदस्सनंयेव, सब्बा चायं हेट्ठिमा देसना सुद्धविपस्सनाकथा, सहपठममग्गा वा सहविज्जूपमधम्मा वा विपस्सनाकथाति दस्सेन्तो ‘‘एत्तकेन ठानेना’’तिआदिमाह।
नमस्सन्तियेव महता गारवबहुमानेन। तेनाह ‘‘नमो ते पुरिसाजञ्ञा’’तिआदि। तत्थ निदस्सनं दस्सेन्तो ‘‘आयस्मन्तं नीतत्थेरं विया’’ति वत्वा तमत्थं विभावेतुं ‘‘थेरो’’तिआदिमाह। तत्थ खुरग्गेयेवाति केसोरोपनत्थं खुरधाराय अग्गे सीसे ठपिते तचपञ्चककम्मट्ठानमुखेन भावनं अनुयुञ्जन्तो अरहत्तं पत्वा। ब्रह्मविमानाति ब्रह्मानं निवासभूता विमाना।
खज्जनीयसुत्तवण्णना निट्ठिता।
८. पिण्डोल्यसुत्तवण्णना
८०. अपकरीयति एतेनाति अपकरणं, पदम्। अपकरणं पकरणं कारणन्ति अत्थतो एकम्। तेनाह ‘‘किस्मिञ्चिदेव कारणे’’ति। नीहरित्वाति अत्तनो समीपचारभावतो अपनेत्वा। तथाकरणञ्च एवमेते एत्तकम्पि अप्पटिरूपं अकत्वा आयतिं सम्मा पटिपज्जिस्सन्तीति। लद्धबलाति लद्धञाणबला।
एकद्वीहिकायाति एकेकस्स चेव द्विन्नं द्विन्नञ्च ईहिका गति उपसङ्कमना एकद्वीहिका। तेनाह ‘‘एकेको चेव द्वे द्वे च हुत्वा’’ति। पुथुज्जनानं समुदितानं नाम किरिया तादिसीपि सियाति वुत्तं ‘‘केळिम्पि करेय्यु’’न्ति। परिकप्पनवसेन सम्मासम्बुद्धं उद्दिस्स पेसला भिक्खूपि एवं करोन्तीति।
युगन्धरपब्बतादीनं अन्तरे सीदन्तरं समुद्दं नाम। तत्थ किर वातो न वायति, पतितं यं किञ्चिपि सीदन्तरनदियं विलीयन्ता सीदन्तेव, तस्मा तं परिवारेत्वा ठिता युगन्धरादयोपि सीदपब्बता नाम। तं सन्धाय वुत्तं ‘‘सीदन्तरे सन्निसिन्नं महासमुद्दं विया’’ति। आहारहेतूति आमिसहेतु सप्पितेलादिनिमित्तं, तेसं पणामना।
पच्छिमन्ति निहीनम्। तेनाह ‘‘लामक’’न्ति, लामकन्तो इधाधिप्पेतो –
‘‘मिगानं कोट्ठुको अन्तो, पक्खीनं पन वायसो।
एरण्डो अन्तो रुक्खानं, तयो अन्ता समागता’’ति॥ –
आदीसु (जा॰ १.३.१३५) विय। उलतीति अभिचरति। अभिसपन्ति एतेनाति अभिसापो। अभिसापवत्थु पिण्डोल्यम्। अत्थो फलं वसो एतस्साति अत्थवसं, कारणं, तम्पि तेसु अत्थि, तत्थ नियुत्ताति अत्थवसिका।
अन्तो हदयस्स अब्भन्तरे अनुपविट्ठा सोकवत्थूहि।
अभिज्झायिताति अभिज्झायनसीलो। अभिण्हप्पवत्तिया चेव बहुलभावेन च बहुलरागो। पूतिभावेनाति कुथितभावेन। ब्यापादो हि उप्पज्जमानो चित्तं अपगन्धं करोति, न सुचिमनुञ्ञभावम्। भत्तनिक्खित्तकाको वियाति इदं भत्तट्ठानस्स असरणेन काकस्स नट्ठसतिता पञ्ञायतीति कत्वा वुत्तं, न भत्तनिक्खित्तताय। असण्ठितोति असण्ठितचित्तो। कट्ठत्थन्ति कट्ठेन कत्तब्बकिच्चम्।
पापवितक्केहि कतो, तस्मा ते अनवसेसतो पहातब्बाति दस्सनत्थम्। द्विन्नं वुत्तत्ता एको पुब्बभागो, इतरो मिस्सकोति वत्तुं युत्तन्ति अधिप्पायेन ‘‘एत्थ चा’’तिआदि वुत्तम्। एवं तं भावेन्तस्स निरुज्झन्ति एवाति एकेकमिस्सकतावसेन गहेतब्बन्ति पोराणा। उपरि तिपरिवट्टदेसनाय अनिमित्तसमाधियेव दीपितो। तेनाह ‘‘यावञ्चिद’’न्ति। निद्दोसोति वीतरागादिना निद्दोसो।
पिण्डोल्यसुत्तवण्णना निट्ठिता।
९. पालिलेय्यसुत्तवण्णना
८१. परियादिण्णरूपचित्ताति रागादीहि परियादियित्वा खेपेत्वा गहितचित्ता।
भगवतो चारो विदितो परिचयवसेन। सत्था परिभोगं करोति अनुग्गण्हन्तो ‘‘एवं हिस्स दुग्गतिमोक्खो भविस्सती’’ति। अञ्ञत्राति विना।
नागेनाति बुद्धनागेन अङ्कुसरहितेन। ततो एव उजुभूतेन चित्तेन। ईसादन्तस्स नङ्गलसदिसदन्तस्स हत्थिनो एवं चित्तं समेति। तत्थ कारणमाह ‘‘यदेको रमती वने’’ति। एतेन कायविवेकेन रतिसामञ्ञं वदति।
अत्तनो धम्मतायाति पकतिया सयमेव।
आसवानं खयोति इध अरहत्तं अधिप्पेतं, तं पन अग्गमग्गानन्तरमेवाति आह ‘‘मग्गानन्तरं अरहत्तफल’’न्ति। विचयो देसनापञ्ञा अधिप्पेता, सा च अनेकधा पवत्ता एवाति वुत्तं ‘‘विचयसो’’ति, अनेकक्खत्तुं पवत्तमानापि विचयो एवाति कत्वा ‘‘विचयेना’’ति अत्थो वुत्तो। सासनधम्मोति सीलक्खन्धादिपरिदीपनो परियत्तिधम्मो। परिवितक्को उदपादि ‘‘चत्तारो सतिपट्ठाना’’तिआदिना, एवं कोट्ठासतो परिच्छिज्ज देसिते मया धम्मे कतमस्स जाननस्स अन्तरा आसवानं खयो होतीति एकच्चस्स कङ्खा होतियेवाति अधिप्पायो। दिट्ठि एव समनुपस्सना दिट्ठिसमनुपस्सना। दिट्ठिसङ्खारोति दिट्ठिपच्चयो सङ्खारो। ततो एव तण्हापच्चयो होतीति वुत्तं ‘‘ततोजो सो सङ्खारो’’ति। ततो तण्हातो सो सङ्खारो जातोति चतूसु एस दिट्ठिसङ्खारो दिट्ठूपनिस्सयो सङ्खारो जायति। अविज्जासम्फस्सोति अविज्जासम्पयुत्तसम्फस्सो। एवमेत्थ भगवा सळायतननामरूपविञ्ञाणानि सङ्खारपक्खिकानेव कत्वा दस्सेति।
एत्तके ठानेति ‘‘इध भिक्खवे अस्सुतवा पुथुज्जनो’’तिआदिं कत्वा याव ‘‘न मे भविस्सती’’ति एत्तके ठाने। गहितगहितदिट्ठिन्ति सक्कायदिट्ठिया ‘‘सो अत्ता, सो लोको’’तिआदिना पवत्तं सस्सतदिट्ठिं, नो चस्सं, नो च मे सिया’’तिआदिना पवत्तं उच्छेददिट्ठिन्ति तथा तथा गहितदिट्ठिम्। ‘‘इति खो, भिक्खवे, सोपि सङ्खारो अनिच्चो’’तिआदिदेसनाय विस्सज्जापेन्तो आगतो। तत्थ तत्थेवास्स उप्पन्नदिट्ठिविवेचनतो इमिस्सा देसनाय पुग्गलज्झासयेन पवत्तितता वेदितब्बा, तेवीसतिया ठानेसु अरहत्तपापनेन देसनाविलासो। ततोजो सो सङ्खारोति ततो विचिकिच्छाय पच्चयभूततण्हातो जातो विचिकिच्छाय सम्पयुत्तो सङ्खारो। यदि सहजातादिपच्चयवसेन ततो तण्हातो जातोति ततोजो सङ्खारोति वुच्चेय्य, इदमयुत्तन्ति दस्सेन्तो ‘‘तण्हासम्पयुत्त…पे॰… जायती’’ति चोदेति। इतरो उपनिस्सयकोटि इधाधिप्पेताति दस्सेन्तो ‘‘अप्पहीनत्ता’’ति वत्वा ‘‘यस्स ही’’तिआदिना तमत्थं विवरति। न हि तण्हाय विचिकिच्छा सम्भवति। यदि असति सहजातकोटिया उपनिस्सयकोटिया तण्हापच्चया विचिकिच्छाय सम्भवो एव। दिट्ठियापीति द्वासट्ठिदिट्ठियापि। तेनाह ‘‘चतूसु ही’’तिआदि। वीसति सक्कायदिट्ठियो सस्सतदिट्ठिं उच्छेददिट्ठिं विचिकिच्छञ्च पक्खिपित्वा पच्चेकं अनिच्चतामुखेन विपस्सनं दस्सेत्वा अरहत्तं पापेत्वा देसना निट्ठापिताति आह ‘‘तेवीसतिया ठानेसू’’तिआदि।
पालिलेय्यसुत्तवण्णना निट्ठिता।
१०. पुण्णमसुत्तवण्णना
८२. दिस्सति अपदिस्सतीति देसो, कारणं, तञ्च खो ञापकं दट्ठब्बम्। यञ्हि सो जानितुकामो रुप्पनादिसभावं, पठमं पन सरूपं पुच्छित्वा पुन तस्स विसेसो पुच्छितब्बोति पठमं ‘‘इमे नु खो’’तिआदिना पुच्छं करोति, इधापि च सो विसेसो एव तस्स भिक्खुनो अन्तन्ति दस्सेति। अजानन्तो विय पुच्छति तेसं हेतुन्ति अधिप्पायो।
तण्हाछन्दमूलका पभवत्ता। पञ्चुपादानक्खन्धाति एत्थ विसेसतो तण्हुपादानस्स गहणं इतरस्स तग्गहणेनेव गहितं तदविनाभावतोति छन्दरागो एव उद्धटो। इदन्ति तप्पञ्हपटिक्खिपनम्। यदिपि खन्धा उपादानेहि असहजातापि होन्ति उपादानस्स अनारम्मणभूतापि, उपादानं पन तेहि सहजातमेव, तदारम्मणञ्च होतियेवाति दस्सेति। न हि असहजातं अनारम्मणञ्च उपादानं अत्थीति। इदानि तमत्थं विवरित्वा दस्सेतुं ‘‘तण्हासम्पयुत्तस्मि’’न्तिआदि वुत्तं, तं सुविञ्ञेय्यमेव। आरम्मणतोति आरम्मणकरणतो। ‘‘एवंरूपो सिय’’न्ति एवंपवत्तस्स छन्दरागस्स ‘‘एवंवेदनो सिय’’न्ति एवंपवत्तिया अभावतो तत्थ तत्थेव नतसङ्खारा भिज्जन्ति, तस्मा रूपवेदनारम्मणानं छन्दरागादीनं अभावतो अत्थेव छन्दरागवेमत्तता। छन्दरागस्स पहानादिवसेन छन्दरागपटिसंयुत्तस्स अपुच्छितत्ता, ‘‘अनुसन्धि न घटियती’’ति वुत्तम्। किञ्चापि न घटियतीति अञ्ञस्सेव पुच्छितत्ता, तथापि सानुसन्धिकाव पुच्छा , ततो एव सानुसन्धिकं विस्सज्जनम्। तत्थ कारणमाह ‘‘तेसं तेस’’न्तिआदिना। तेन अज्झासयानुसन्धिवसेन सानुसन्धिकानेव पुच्छाविस्सज्जनानीति दस्सेति।
पुण्णमसुत्तवण्णना निट्ठिता।
खज्जनीयवग्गवण्णना निट्ठिता।
९. थेरवग्गो
१. आनन्दसुत्तवण्णना
८३. पटिच्चाति निस्सयं कत्वा। ‘‘एसोहमस्मी’’ति दिट्ठिग्गाहो, ‘‘सेय्योहमस्मी’’ति मानग्गाहो च तण्हावसेनेव होन्तीति तण्हापि तथापवत्तिया पच्चयभूता तथापवत्ति एवाति वुत्तं ‘‘अस्मीति एवं पवत्तं तण्हामानदिट्ठिपपञ्चत्तयं होती’’ति। दहरसद्दो बालदारकेपि पवत्ततीति ततो विसेसनत्थं ‘‘युवा’’ति वुत्तम्। युवापि एको अमण्डनसीलोति ततो विसेसनत्थं ‘‘मण्डनकजातिको’’ति वुत्तम्। तेन मुखनिमित्तपच्चवेक्खणस्स सब्भावं दस्सेति। तन्ति आदासमण्डलं ओलोकयतो। परम्मुखं हुत्वा पञ्ञायेय्याति यदि पुरत्थिमदिसाभिमुखं हुत्वा ठितं, मुखनिमित्तम्पि पुरत्थिमदिसाभिमुखमेव हुत्वा पञ्ञायेय्याति अत्थो। यदिपि परस्स सदिसस्स मुखं भवेय्य, तथापि काचि असदिसता भवेय्याति वुत्तं ‘‘वण्णादीहि असदिसं हुत्वा पञ्ञायेय्या’’ति। निभासरूपन्ति पटिभासरूपम्। निभासरूपं ताव कंसादिमये पभस्सरे मण्डले पञ्ञायतु, उदके पन कथन्ति ‘‘केन कारणेना’’ति पुच्छति। इतरो ‘‘महाभूतानं विसुद्धताया’’ति वदन्तो तत्थापि यथालद्धपभस्सरभावेनेवाति दस्सेति। एत्थ च मण्डनजातिको पुरिसो विय पुथुज्जनो, आदासतलादयो विय पञ्चक्खन्धा, मुखनिमित्तं विय ‘‘अस्मी’’ति गहणं, मुखनिमित्तं उपादाय दिस्समानरूपादि विय ‘‘अस्मी’’ति सति ‘‘अहमस्मी’’ति ‘‘परोस्मी’’तिआदयो गाहविसेसा। अभिसमेतोति अभिसमितो, अयमेव वा पाठो।
आनन्दसुत्तवण्णना निट्ठिता।
२. तिस्ससुत्तवण्णना
८४. मधुरकं वुच्चति काये विभारन्ति आह – ‘‘मधुरकजातो वियाति सञ्जातगरुभावो विया’’ति। गरुभावे सति लहुता अनोकासाव, तथा मुदुता कम्मञ्ञता चाति वुत्तं ‘‘अकम्मञ्ञो’’ति। ‘‘काये’’ति आनेत्वा वत्तब्बम्। न पक्खायन्तीति पकासा हुत्वा न खायन्ति। तेनाह ‘‘न पाकटा होन्ती’’ति। उपट्ठहन्तीति उपतिट्ठन्ति। न दिस्सतीति गहणं न गच्छति। महाविचिकिच्छाति अट्ठवत्थुका सोळसवत्थुका च विमति। न हि उप्पज्जति परिपक्ककुसलमूलत्ता।
कामानमेतं अधिवचनन्ति पदं उद्धरित्वा येन अधिप्पायेन भगवता निन्नं पल्ललं कामानं निदस्सनभावेन आभतं, तं अधिप्पायं विभावेतुं ‘‘यथा ही’’तिआदि वुत्तम्।
तिस्ससुत्तवण्णना निट्ठिता।
३. यमकसुत्तवण्णना
८५. दिट्ठि एव दिट्ठिगतं ‘‘गूथगतं मुत्तगत’’न्ति (म॰ नि॰ २.११९; अ॰ नि॰ ९.११) यथा। दिट्ठिगतं नाम जातं खन्धविनिमुत्तस्स सत्तस्स गहितत्ता।
कुपितेति दिट्ठिसङ्खातरोगेन कुपिते। पग्गय्हाति तेसं भिक्खूनं सन्तिके विय थेरस्स सारिपुत्तस्स सम्मुखा अत्तनो लद्धिं पग्गय्ह ‘‘एवं ख्वाह’’न्ति एवं निच्छयेन वत्तुं असक्कोन्तो।
अनुयोगवत्तं नाम येन युत्तो, तस्स अत्तनो गाहं निज्झानक्खन्तियाव याथावतो पवेदनम्। थेरस्स अनुयोगे भुम्मन्ति ‘‘तं किं मञ्ञसि, आवुसो यमका’’तिआदिना थेरेन कथितपुच्छाय भुम्मनिद्देसो। सचे तं आवुसोति इदन्ति ‘‘सचे तं, आवुसो’’ति एवमादिकं इदं वचनम्। एतन्ति यमकत्थेरम्। अञ्ञन्ति अरहत्तम्। वत्तब्बाकारेन वदन्तो अत्थतो अरहत्तं ब्याकरोन्तो नाम होतीति अधिप्पायेन वदति।
एतस्स पठममग्गस्साति एतस्स इदानियेव तिपरिवट्टदेसनावसाने तया अधिगतस्स पठममग्गस्स । चतूहि योगेहीति अत्ततो पियतो उदासिनतो वेरितोति चतूहिपि उप्पज्जनअनत्थयोगेहि।
उपेतीति तण्हुपयदिट्ठुपयेहि उपादियति तण्हादिट्ठिवत्थुं पप्पोति। उपादियतीति दळ्हग्गाहं गण्हाति। अधितिट्ठतीति अभिनिविस्स तिट्ठति। किन्ति? ‘‘अत्ता मे’’ति। पच्चत्थिका मे एतेति एते रूपवेदनादयो पञ्चुपादानक्खन्धा मय्हं पच्चत्थिका अनत्थावहत्ताति विपस्सनाञाणेन ञत्वा। विपस्सनाय योजेत्वाति विपस्सनाय खन्धे योजेत्वा।
यमकसुत्तवण्णना निट्ठिता।
४. अनुराधसुत्तवण्णना
८६. तस्सेव विहारस्साति महावने यस्मिं विहारे भगवा विहरति, तस्सेव विहारस्स। इमेति अञ्ञतित्थिया। यस्मा अयं थेरो ठपनीयं पञ्हं ठपनीयभावेन न ठपेसि, तस्मा। अञ्ञतित्थिया…पे॰… एतदवोचुम्। तेनाह ‘‘एकदेसेन सासनसमयं जानन्ता’’ति।
गहितमेव होति ततो पगेव सिद्धत्ता। तेनाह ‘‘तस्स मूलत्ता’’ति। एवन्ति ‘‘दुक्खञ्चेव पञ्ञपेमि, दुक्खस्स च निरोध’’न्ति एवम्। वट्टविवट्टमेवाति पञ्चन्नं पन खन्धानं समनुपस्सनाय वसेन वट्टं, ‘‘एवं पस्स’’न्तिआदिना विवट्टं कथितमेव।
अनुराधसुत्तवण्णना निट्ठिता।
५. वक्कलिसुत्तवण्णना
८७. नगरमज्झे महाआबाधो उप्पज्जीति नगरमज्झेन आगच्छन्तो कम्मसमुट्ठानो महन्तो आबाधो उप्पज्जति। समन्ततो अधोसीति सब्बभागेन परिप्फन्दि। इरियापथं यापेतुन्ति सयननिसज्जादिभेदं इरियापथं पवत्तेतुम्। निवत्तन्तीति ओसक्कन्ति, परिहायन्तीति अत्थो। अधिगच्छन्तीति वड्ढन्ति। सत्थु गुणसरीरं नाम नवविधलोकुत्तरधम्माधिगममूलन्ति कत्वा वुत्तं ‘‘नवविधो हि…पे॰… कायो नामा’’ति, यथा सत्तानं कायो पटिसन्धिमूलको।
काळसिलायं कतविहारो काळसिलाविहारो। मग्गविमोक्खत्थायाति अग्गमग्गविमोक्खाधिगमाय। देवताति सुद्धावासदेवता। अलामकं नाम पुथुज्जनकालकिरियाय अभावतो। तेनाह ‘‘थेरो किरा’’तिआदि । एकं द्वे ञाणानीति एकं द्वे पच्चवेक्खणञाणानि सभावतो अवस्सं उप्पज्जन्ति, अयं धम्मता। मग्गफलनिब्बानपच्चवेक्खणानि तंतंमग्गवुट्ठाने उप्पज्जन्ति एव। एकं द्वेति वचनं उप्पन्नभावदस्सनत्थं वुत्तम्।
धूमायनभावो धूमाकारता, तथा तिमिरायनभावो।
वक्कलिसुत्तवण्णना निट्ठिता।
६. अस्सजिसुत्तवण्णना
८८. पस्सम्भित्वाति निरोधेत्वा। नो च स्वाहन्ति नो च सु अहम्। परिहायि कुप्पधम्मत्ता। एतन्ति समाधिमत्तसारं, सीलमत्ते पन वत्तब्बमेव नत्थि। कथं होतीति कथं अभिनन्दना होति। दुक्खं पत्वाति दुक्खुप्पत्तिहेतु सुखं पत्थेति ‘‘एवं मे दुक्खपरिळाहो न भविस्सती’’ति। यदग्गेनाति येन भागेन। ‘‘दुक्खं पत्थेतियेवा’’ति वत्वा तत्थ कारणमाह ‘‘सुखविपरिणामेन ही’’तिआदि। सुखविपरिवत्ते सुखविपरिणामदुक्खं, तस्मा सुखं अभिनन्दन्तो अत्थतो दुक्खं अभिनन्दति नाम।
अस्सजिसुत्तवण्णना निट्ठिता।
७. खेमकसुत्तवण्णना
८९. अत्तनियन्ति दिट्ठिगतिकपरिकप्पितस्स अत्तनो सन्तकम्। तेनाह ‘‘अत्तनो परिक्खारजात’’न्ति। तण्हामानो अधिगतो अरहत्तस्स अनधिगतत्ता, नो दिट्ठिमानो अधिगतो, तथा कामरागब्यापादापि। अनागामी किर खेमकत्थेरो, ‘‘सकदागामी’’ति केचि वदन्ति। सन्धावनिकायाति सञ्चरणेन। तेनाह ‘‘पुनप्पुनं गमनागमनेना’’ति। चतुक्खत्तुं गमनागमनेनाति चतुक्खत्तुं गमनेन च आगमनेन च। तेनाह – ‘‘तं दिवसं द्वियोजनं अद्धानं आहिण्डी’’ति। ञत्वाति अज्झासयं ञत्वा। थेरोति खेमकत्थेरो।
रूपमेव अस्मीति वदतीति रूपक्खन्धमेव ‘‘अस्मी’’ति गाहस्स वत्थुं कत्वा वदति। अधिगतो तण्हामानो।
अणुसहगतोति अणुभावं गतो। तेनाह ‘‘सुखुमो’’ति। तयो खारा विय तिस्सो अनुपस्सना चित्तसंकिलेसस्स विसोधनतो। सीलगन्धादीहि गुणगन्धेहि।
कथेतुन्ति उद्देसवसेन कथेतुम्। पकासेतुन्ति निद्देसवसेन तमत्थं पकासेतुम्। जानापेतुन्ति कारणवसेन जानापेतुम्। पतिट्ठापेतुन्ति कथापेतुम्। विवटं कातुन्ति उदाहरणं वण्णेत्वा पाकटं कातुम्। सुविभत्तं कातुन्ति अन्वयतो ब्यतिरेकतो सुट्ठु, विभत्तं कातुम्। उत्तानकं कातुन्ति उपनयनिगमेहि तमत्थं विभूतं कातुम्। अञ्ञेन नीहारेनाति विपस्सनाविमुत्तेन चित्ताभिनीहारेन।
खेमकसुत्तवण्णना निट्ठिता।
८. छन्नसुत्तवण्णना
९०. मक्खीति गुणमक्खनलक्खणेन मक्खेन समन्नागतो। पळासीति युगग्गाहलक्खणेन पळासेन समन्नागतो। एतं अवोचाति ‘‘ओवदन्तु मं…पे॰… पस्सेय्य’’न्ति एतं अवोच।
थेरन्ति छन्नत्थेरम्। अत्तनो दुग्गहणेन कञ्चि उपारम्भम्पि करेय्य। तेन वुत्तं ‘‘एवं किर नेसं अहोसी’’तिआदि। निद्दोसमेवस्स कत्वाति आदितो अनुरूपत्तमेव कत्वा सद्धम्मं कथेस्सामाति।
परितस्सना उपादानन्ति भयपरितस्सना दिट्ठुपादानम्। अनत्तनि सति अनत्तकतानि कम्मानि कमत्तानं फुसिस्सन्तीति भयपरितस्सना चेव दिट्ठुपादानञ्च उप्पज्जति। पटिनिवत्ततीति यथारद्धविपस्सनातो पटिनिवत्तति, नासक्खीति अत्थो। कस्मा पनेतस्स विपस्सनमनुयुञ्जन्तस्स एवं अहोसीति तत्थ कारणं वदति ‘‘अयं किरा’’तिआदिना। एवन्ति ‘‘को नु खो मे अत्ता’’ति एवं न होति। तावतिका विस्सत्थीति ‘‘मय्हं धम्मं देसेतू’’ति वुत्तविस्सासो अत्थीति अत्थो। इदं कच्चानसत्थं अद्दसाति योजना। ‘‘द्वयनिस्सितो, कच्चान, लोको’’तिआदि दिट्ठिविनिवेठना। ‘‘एते ते, कच्चान, उभो अन्ते अनुपगम्मा’’तिआदि बुद्धबलदीपना।
छन्नसुत्तवण्णना निट्ठिता।
९-१०. राहुलसुत्तादिवण्णना
९१-९२. एतानि सुत्तानि। इधागतानीति इमस्मिं वग्गे आनीतानि सङ्गीतिकारेहीति।
राहुलसुत्तादिवण्णना निट्ठिता।
थेरवग्गवण्णना निट्ठिता।
१०. पुप्फवग्गो
१. नदीसुत्तवण्णना
९३. पब्बतेय्याति पब्बततो आगता। ततो एव ओहारिनी। तेनस्सा चण्डसोततं दस्सेति। दूरं गच्छतीति दूरङ्गमा। तेनस्सा महोघतं दस्सेति।
सोतेति वट्टसोते। चतूहि गाहेहीति ‘‘रूपं अत्ततो समनुपस्सती’’तिआदिनयप्पवत्तेहि चतूहि गाहेहि। पलुज्जनत्ताति छिन्नत्ता। सोकादिब्यसनप्पत्तीति सोकादिअनत्थुप्पत्ति।
नदीसुत्तवण्णना निट्ठिता।
२. पुप्फसुत्तवण्णना
९४. विवदतीति विवादं करोति। वदन्तोति अयथासभावेन वदन्तो। विवदति धम्मताय विरुद्धं कत्वा वदति। लोकधम्मोति लुज्जनसभावधम्मो। को पन सोति आह ‘‘खन्धपञ्चक’’न्ति। तेनाह ‘‘तं ही’’तिआदि। कथं करोमीति केन पकारेनाहं बालं अजानन्तं करोमि। तेनाह ‘‘मय्हं ही’’तिआदि। तथा चाह ‘‘अक्खातो वो मया मग्गो’’तिआदि (ध॰ प॰ २७५)। ‘‘तयो लोका कथिता’’ति वत्वा तं विवरितुं ‘‘नाहं, भिक्खवे’’तिआदिमाह।
पुप्फसुत्तवण्णना निट्ठिता।
३. फेणपिण्डूपमसुत्तवण्णना
९५. केनचि कारणेन युज्झित्वा गहेतुं न सक्काति अयुज्झा नाम। निवत्तनट्ठानेति उदकप्पवाहस्स निवत्तितट्ठाने।
अनुसोतागमनेति अनुसोतं आगमनहेतु, ‘‘अनुसोतागमनेना’’ति वा पाठो। अनुपुब्बेन पवड्ढित्वाति तत्थ तत्थ उट्ठितानं खुद्दकमहन्तानं फेणपिण्डानं संसग्गेन पकारतो वुद्धिं पत्वा। आवहेय्याति आनेत्वा वहेय्य। कारणेन उपपरिक्खेय्याति ञाणेन वीमंसेय्य। ‘‘सारो नाम किं भवेय्या’’ति वत्वा सब्बसो तदभावं दस्सेन्तो ‘‘विलीयित्वा विद्धंसेय्येवा’’ति आह। तेन रूपम्पि निस्सारताय भिज्जतेवाति दस्सेति। यथा हि अनिच्चताय असारतासिद्धि, एवं असारतायपि अनिच्चतासिद्धीति अनिच्चताय एव निच्चसारं थिरभावसारं धुवसारं सामीनिवासीकारकभूतस्स अत्तनो वसे पवत्तनम्पेत्थ नत्थीति आह ‘‘रूपम्पि…पे॰… निस्सारमेवा’’ति। सोति फेणपिण्डो। गहितोपि उपायेन तमत्थं न साधेति अनरहत्ता। अनेकसन्धिघटितो तथा तथा घटितो हुत्वा।
ब्याममत्तम्पि एतरहि मनुस्सानं वसेन। अवस्समेव भिज्जति तरङ्गब्भाहतं हुत्वा।
तस्मिं तस्मिं उदकबिन्दुम्हि पतिते। उदकतलन्ति उदकपिट्ठिम्। अञ्ञतो पतन्तं उदकबिन्दुम्। उदकजल्लन्ति सन्तानकं हुत्वा ठितं उदकमलम्। तञ्हि संकड्ढित्वा ततो उदकं पुटं करोति, तस्मिं पुटे पुब्बुळसमञ्ञा। वत्थुन्ति चक्खादिवत्थुम्। आरम्मणन्ति रूपादिआरम्मणम्। किलेसजल्लन्ति पुरिमसिद्धं, पटिलब्भमानं वा किलेसमलम्। फस्ससङ्घट्टनन्ति फस्ससमोधानम्। पुब्बुळसदिसा मुहुत्तरमणीयताय। यस्मा घम्मकाले सूरियातपसन्तापाभिनिब्बत्तरस्मिजालनिपाते तादिसे भूमिपदेसे इतो चितो समुग्गतवातवेगसमुद्धटविरुळ्हसङ्खातेसु परिब्भमन्तेसु अणुपरमाणुतज्जारिप्पकारेसु भूतसङ्घातेसु मरीचिसमञ्ञा, तस्मा सब्बसो सारविरहिताति वुत्तं ‘‘सञ्ञापि असारकट्ठेन मरीचिसदिसा’’ति। यस्मा च पस्सन्तानं येभुय्येन उदकाकारेन खायति, तस्मा ‘‘गहेत्वा पिवितुं वा’’तिआदि वुत्तम्। नीलादिअनुभवनत्थायाति नीलादिआरम्मणस्स अनुभवनत्थाय। फन्दतीति फन्दनाकारप्पत्ता विय होति अप्पहीनतण्हस्स पुग्गलस्स। विप्पलम्भेति अप्पहीनविपल्लासं पुग्गलम्। तेनाह ‘‘इदं नीलक’’न्तिआदि। सञ्ञाविपल्लासतो हि चित्तविपल्लासो, ततो दिट्ठिविपल्लासोति। विप्पलम्भनेनाति विप्पकारवसेनेव आरम्मणस्स लम्भनेन। विप्पकारवसेन हि एतं लम्भनं, यदिदं अनुदकमेव उदकं कत्वा दस्सनं अनगरमेव नगरं कत्वा गन्धब्बनाटकादिदस्सनम्।
कुक्कुकं वुच्चति कदलिक्खन्धस्स सब्बपत्तवट्टीनं अब्भन्तरे दण्डकन्ति आह ‘‘अकुक्कुकजातन्ति अन्तो असञ्जातघनदण्डक’’न्ति। न तथा होतीति यदत्थाय उपनीतं, तदत्थाय न होति। नानालक्खणोति नानासभावो। सङ्खारक्खन्धोवाति एको सङ्खारक्खन्धोत्वेव वुच्चति।
अस्साति पुरिसस्स। अपगतपटलपिळकन्ति अपगतपटलदोसञ्चेव अपगतपिळकदोसञ्च। असारभावदस्सनसमत्थन्ति असारस्स असारभावदस्सनसमत्थम्। इत्तराति परित्तकाला, न चिरट्ठितिका। तेनाह ‘‘लहुपच्चुपट्ठाना’’ति। अञ्ञदेव च आगमनकाले चित्तन्ति इदञ्च ओळारिकवसेनेव वुत्तम्। तथा हि एकच्छरक्खणे अनेककोटिसतसहस्ससङ्खानि चित्तानि उप्पज्जित्वा निरुज्झन्ति। मायाय दस्सितं रूपं मायाति वुत्तम्। यंकिञ्चिदेव कपालिट्ठकपासाणवालिकादिम्। वञ्चेतीति असुवण्णमेव सुवण्णन्ति, अमुत्तमेव मुत्तातिआदिना वञ्चेति। ननु च सञ्ञापि मरीचि विय विप्पलम्भेति वञ्चेति, इदम्पि विञ्ञाणं माया विय वञ्चेतीति को इमेसं विसेसोति? वचनत्थो नेसं साधारणो। तथापि सञ्ञा अनुदकंयेव उदकं कत्वा गाहापेन्ती, अपुरिसञ्ञेव पुरिसं कत्वा गाहापेन्ती विप्पलम्भनवसेन अप्पविसया, विञ्ञाणं पन यं किञ्चि अतंसभावं तं कत्वा दस्सेन्ती माया विय महाविसया। तेनाह ‘‘यंकिञ्चिदेवा’’तिआदि। एवम्पीति अतिविय लहुपरिवत्तिभावेनपि मायासदिसन्ति।
देसिताति एवं देसिता फेणपिण्डादिउपमाहि।
भूरि वुच्चति पथवी, सण्हट्ठेन विपुलट्ठेन च भूरिसदिसपञ्ञताय भूरिपञ्ञो। तेनाह ‘‘सण्हपञ्ञेन चेवा’’तिआदि। किमिगणादीनन्ति आदि-सद्देन अनेकगिज्झादिके सङ्गण्हाति। पवेणीति धम्मपबन्धो। बाललापिनी ‘‘अहं ममा’’तिआदिना। सेसधातुयो गहेत्वाव भिज्जति एकुप्पादेकनिरोधत्ता, वत्थुरूपनिस्सयपच्चयत्ता ‘‘अय’’न्ति न विसुं गहितम्। वधभावतोति वधस्स मरणस्स अत्थिभावतो। सरणन्ति पटिसरणम्।
फेणपिण्डूपमसुत्तवण्णना निट्ठिता।
४-६. गोमयपिण्डसुत्तादिवण्णना
९६-९८. सस्सतं सब्बकालं याव कप्पवुट्ठाना होन्तीति सस्सतियो, सिनेरुआदयो। ताहि समं समकालम्। अनेनाति भगवता। नयिदन्ति एत्थ य-कारो पदसन्धिकरो, इदन्ति निपातपदम्। तं पन येन येन सम्बन्धीयति, तं तिलिङ्गोव होतीति ‘‘अयं मग्गब्रह्मचरियवासो’’ति वुत्तम्। ‘‘न पञ्ञायेय्या’’ति वत्वा तमत्थं विवरितुं ‘‘मग्गो ही’’तिआदि वुत्तम्। विवट्टेन्तोति विनिवट्टेन्तो अप्पवत्तिं करोन्तो।
राजधानीति रञ्ञो निवासनगरम्। सुत्तमयन्ति चित्तवण्णवट्टिकामयम्।
गोमयपिण्डसुत्तादिवण्णना निट्ठिता।
७. गद्दुलबद्धसुत्तवण्णना
९९. यं महासमुद्दोति एत्थ यन्ति समयस्स पच्चामसनम्। भुम्मत्थे चेतं पच्चत्तवचनन्ति आह ‘‘यस्मिं समये’’ति। सो च समयो अयन्ति दस्सेन्तो ‘‘पञ्चमे सूरिये उट्ठिते’’ति आह। परिच्छेदं न वदामि परिच्छेदकारिकाय अग्गमग्गविज्जाय अनधिगतत्ता। सुनखो विय वट्टनिस्सितो बालो असवसभावतो। गद्दुलो विय दिट्ठिबन्धो। सक्कायो तस्स असवसभावतो। पुथुज्जनस्स सक्कायानुपरिवत्तनन्ति ‘‘सन्ताने सत्तवोहारो’’ति तं ततो अञ्ञं कत्वा भेदेन निद्देसो।
गद्दुलबद्धसुत्तवण्णना निट्ठिता।
८. दुतियगद्दुलबद्धसुत्तवण्णना
१००. दिट्ठिगद्दुलनिस्सितायाति सहजातादिपच्चयवसेन दिट्ठिगद्दुलनिस्सिताय निस्सायेव पवत्तति ततो अत्तानं विवेचेतुं असक्कुणेय्यत्ता। चित्तसंकिलेसेनेवाति दसविधकिलेसवत्थुवसेन चित्तस्स संकिलिट्ठभावेन। अरियमग्गाधिगमनेन चित्तस्स वोदानत्ता वोदायन्ति विसुज्झन्ति।
विचरणचित्तन्ति गहेत्वा विचरणवसेन विचरणचित्तम्। सङ्खानामाति एवंनामका। ब्राह्मणपासण्डिकाति जातिया ब्राह्मणा, छन्नवुतिया पासण्डेसु तं सङ्खासञ्ञितं पासण्डं पग्गय्ह विचरणका। पटकोट्ठकन्ति दुस्सापणकम्। दस्सेन्ताति यथागतिकम्मविपाकचित्ततं दस्सेन्ता । तं चित्तन्ति तं पटकोट्ठकचित्तं गहेत्वा विचरन्ति। चिन्तेत्वा कतत्ताति ‘‘इमस्स रूपस्स एवं हत्थपादा, एवं मुखं लिखितब्बं, एवं आकारवत्थग्गहणानि, एवं किरियाविसेसा, एवं किरियाविभागं, सत्तविसेसानं विभागं कातब्ब’’न्ति तस्स उब्बत्तनखिपनपवत्तनादिपयोजनञ्चाति सब्बमेतं तथा चिन्तेत्वा कतत्ता चित्तेन मनसा चिन्तितं नाम। उपायपरियेसनचित्तन्ति ‘‘हत्थपादा एवं लिखितब्बा’’तिआदिना यथावुत्तउपायस्स चेव पुब्बे पवत्तस्स भूमिपरिकम्मवण्णधातुसम्मायोजनुपायस्स च वसेन पवत्तं चित्तम्। ततोपि चित्ततरन्ति ततो चित्तकम्मतोपि चित्ततरं चित्तकारेन चिन्तितप्पकारानं सब्बेसंयेव चित्तकम्मे अनिप्फज्जनतो। कम्मचित्तेनाति कम्मविञ्ञाणेन। कम्मचित्तेनाति वा कम्मस्स चित्तभावेन। सो कम्मस्स विचित्तभावो तण्हावसेन जायतीति वेदितब्बो। स्वायमत्थो अट्ठसालिनीटीकायं विभावितो। एवं चित्ताति एवं चित्तरूपविसेसा। योनिं उपनेतीति तं तं अण्डजादिभेदं योनिविसेसं पापेति वण्णविसेसो विय फलिकमणिकम्। न हि विसेसा हितविचित्तसामत्थियकम्मं योनिं उपनेति, तस्स तस्स विपाकुप्पत्तिया पच्चयो होति। योनिमूलको तेसं चित्तभावोति यं यं योनिं कम्मं सत्ते उपनेति, तंतंयोनिमूलको तेसं सत्तानं चित्तविचित्तभावो। तेनाह ‘‘योनिउपगता’’तिआदि। सदिसचित्ताव सदिसचित्तभावा एव। इतीतिआदि वुत्तस्सेव अत्थस्स उप्पटिपाटिया निगमनम्।
तिरच्छानगतचित्तभावतो चित्तस्सेव सविसेसं चित्तभावकरणं दस्सेतुं ‘‘अपिचा’’तिआदि वुत्तम्। तत्थ चित्तं नामेतं चित्ततरमेव वेदितब्बन्ति सम्बन्धो। सहजातधम्मचित्ततायाति रागादिसद्धादिधम्मविचित्तभावेन। भूमिचित्ततायाति अधिट्ठानचित्तताय। कम्मनानत्तं मूलं कारणं एतेसन्ति कम्मनानत्तमूलका, तेसम्। लिङ्गनानत्तं इत्थिलिङ्गादिनानत्तवसेन चेव तंतंसण्ठाननानत्तवसेन च वेदितब्बम्। सञ्ञानानत्तं इत्थिपुरिसदेवमनुस्सादिसञ्ञानानत्तवसेन । वोहारनानत्तं तिस्सोतिआदिवोहारनानत्तवसेन। चित्तानं विचित्तानम्। तंतंवोहारनानत्तम्पि चित्तेनेव पञ्ञपीयति। रङ्गजातरूपसमुट्ठापनादिना वत्थं रञ्जयतीति रजको, वण्णकारो। पुथुज्जनस्स अत्तभावसञ्ञितरूपसमुट्ठापनता नियता एकन्तिकाति पुथुज्जनग्गहणम्। ‘‘अभिरूपं रूपं समुट्ठापेती’’ति आनेत्वा सम्बन्धो।
दुतियगद्दुलबद्धसुत्तवण्णना निट्ठिता।
९. वासिजटसुत्तवण्णना
१०१. अत्थस्साति हितस्स। असाधिका ‘‘भावनानुयोगं अननुयुत्तस्सा’’ति अननुयुत्तस्स वुत्तत्ता। इतराति सुक्कपक्खउपमा। साधिका भावनायोगस्स अनुयुत्तत्ता। तञ्हि तस्स साधिका वेदितब्बा। सम्भावनत्थेति परमत्थसम्भावने। एवञ्हि कण्हपक्खेपि अपिसद्दग्गहणं समत्थितं होति। सम्भावनत्थेति वा परिकप्पनत्थेति अत्थो। सङ्खातब्बे अत्थे अनियमतो वुच्चमाने सङ्खातो अनियमत्थो वासद्दो वत्तब्बोति ‘‘अट्ठ वा’’तिआदि वुत्तम्। ऊनाधिकानीति ऊनानिपि अधिकानिपि किञ्चापि होन्ति, एकंसो पन गहेतब्बोति ‘‘अट्ठ वा दस वा द्वादस वा’’ति वुत्तम्। एवं वचनं सन्धाय ‘‘वचनसिलिट्ठताया’’तिआदि वुत्तम्। पादनखसिखाहि अकोपनवसेन सम्मा अधिसयितानि। उतुन्ति उण्हउतुं कायुस्मावसेन। तेनाह ‘‘उस्मीकतानी’’ति। भावितानीति कुक्कुटवासनाय वासितानि। सम्माअधिसयनादितिविधकिरियाकरणेन इमं अप्पमादं कत्वा। सोत्थिना अभिनिब्भिज्जितुन्ति अनन्तरायेन ततो निक्खमितुम्। इदानि तमत्थं विवरन्तो ‘‘ते ही’’तिआदिमाह। सयम्पीति अण्डानि। परिणामन्ति परिपक्कं बहिनिक्खमनयोग्गतम्।
तन्ति ओपम्मसम्पटिपादनम्। एवन्ति इदानि वुच्चमानाकारेन। अत्थेनाति उपमेय्यत्थेन। संसन्दित्वा सम्मा योजेत्वा। सम्पयुत्तधम्मवसेन ञाणस्स तिक्खादिभावो वेदितब्बो। ञाणस्स हि सभावतो सतिनेपक्कतो च तिक्खभावो, समाधिवसेन सूरभावो, सद्धावसेन विप्पसन्नभावो , वीरियवसेन परिणामभावो। परिणामकालोति बलवविपस्सनाकालो। वड्ढितकालोति वुट्ठानगामिनिविपस्सनाकालो। अनुलोमट्ठानस्स हि विपस्सना गहितगब्भा नाम तदा मग्गगब्भस्स गहितत्ता। तज्जातिकन्ति तस्स विपस्सनानुयोगस्स अनुरूपम्। सत्थापि गाथाय अविज्जण्डकोसं पहरति भिन्दापेति।
ओलम्बकसङ्खातन्ति ओलम्बकसुत्तसङ्खातम्। पलन्ति तस्स सुत्तस्स नामम्। धारेत्वाति दारूनं हेय्यादिजाननत्थं उपनेत्वा। दारूनं गण्डं हरतीति पलगण्डोति एतेन पलेन गण्डहारो ‘‘पलगण्डो’’ति पच्छिमपदे उत्तरपदलोपेन निद्देसोति दस्सेति। गहणट्ठानेति हत्थेन गहेतब्बट्ठाने। सम्मदेव खेपीयन्ति एतेन कायदुच्चरितादीनीति सङ्खेपो, तेन। विपस्सनं अनुयुञ्जन्तस्स पुग्गलस्सेव दिवसे दिवसे आसवानं परिक्खयो इध ‘‘विपस्सनायानिसंसो’’ति अधिप्पेतो। हेमन्तिकेन करणभूतेन। भुम्मत्थे वा एतं करणवचनं, हेमन्तिकेति अत्थो। पटिप्पस्सम्भन्तीति पटिप्पस्सद्धफलानि होन्ति। तेनाह ‘‘पूतिकानि भवन्ती’’ति।
महासमुद्दो विय सासनं सभावगम्भीरभावतो। नावा विय योगावचरो महोघुत्तरणतो। परियादानं वियाति परितो अपरिपूरणं विय। खज्जमानानन्ति सङ्खादन्तेन विय उदकेन खेपियमानानं बन्धनानम्। तनुभावोति परियुट्ठानुप्पत्तिया असमत्थताय दुब्बलभावो। विपस्सनाञाणपीतिपामोज्जेहीति विपस्सनाञाणसमुट्ठितेहि पीतिपामोज्जेहि। ओक्खायमाने पक्खायमानेति विविधपटिपत्तिया उक्खायमाने पटिसङ्खानुपस्सनाय पक्खायमाने। दुब्बलता दीपिता ‘‘अप्पकसिरेनेव संयोजनानि पटिप्पस्सम्भन्ति, पूतिकानि भवन्ती’’ति वुत्तत्ता।
वासिजटसुत्तवण्णना निट्ठिता।
१०. अनिच्चसञ्ञासुत्तवण्णना
१०२. भावेन्तस्साति विपस्सनाय मग्गं भावेन्तस्स उप्पन्नसञ्ञा। तेनाह – ‘‘सब्बं कामरागं परियादियती’’तिआदि। सन्तानेत्वाति कसनट्ठानं सब्बसो वितनेत्वा पत्थरित्वा। किलेसाति उपक्किलेसप्पभेदा किलेसा। अनिच्चसञ्ञाञाणेनाति अनिच्चसञ्ञासहगतेन ञाणेन।
लायनन्ति लायनं विय नयनं विय निच्छोटनं विय च अनिच्चसञ्ञाञाणम्। इमिना अत्थेनाति इमिना यथावुत्तेन पाळिया अत्थेन, उपमा संसन्देतब्बाति एत्थ पब्बजलायको विय योगावचरो। लायनादिना तस्स तत्थ कतकिच्चताय परितुट्ठि विय इमस्स किलेसे सब्बसो छिन्दित्वा फलसमापत्तिसुखेन कालस्स वीतिनामना।
कूटं गच्छन्तीति पारिमन्तेन कूटं गच्छन्ति। कूटं पविसनभावेनाति कूटच्छिद्दं अग्गेन पविसनवसेन। समोसरित्वाति छिद्दे अनुपविसनवसेन च आहच्च अवट्ठानेन च समोसरित्वा ठिता। कूटं विय अनिच्चसञ्ञा अनिच्चानुपस्सनावसेन अवट्ठानस्स मूलभावतो। गोपानसियो विय चतुभूमककुसला धम्मा अनिच्चसञ्ञामूलकत्ता। कूटं अग्गं सब्बगोपानसीनं तथाअधिट्ठानस्स पधानकारणत्ता। अनिच्चसञ्ञा अग्गाति एत्थापि एसेव नयो। अनिच्चसञ्ञा लोकियाति इदं अनिच्चसञ्ञानुपस्सनं सन्धाय वुत्तम्। अनिच्चानुपस्सनामुखेन अधिगतअरियमग्गे उप्पन्नसञ्ञा अनिच्चसञ्ञाति वत्तब्बतं लभतीति ‘‘अनिच्चसञ्ञा, भिक्खवे, भाविता बहुलीकता सब्बं कामरागं परियादियती’’तिआदि वुत्तम्। तथा हि धम्मसङ्गहे (ध॰ स॰ ३५७, ३६०) ‘‘यस्मिं समये लोकुत्तरं सञ्ञं भावेती’’तिआदिना सञ्ञापि उद्धटा। सब्बासु उपमासूति मूलसन्तानउपमादीसु पञ्चसु उपमासु। पुरिमाहीति कस्सकपब्बजलायनअम्बपिण्डिउपमाहि अनिच्चसञ्ञाय किच्चं वुत्तं मूलसन्तानकपदालनपब्बजलायनवण्टच्छेदनपदेसेन अनिच्चसञ्ञाय पटिपक्खपच्छेदनस्स दस्सितत्ता। पच्छिमाहि बलं दस्सितं पटिपक्खातिभावस्स जोतितत्ता।
अनिच्चसञ्ञासुत्तवण्णना निट्ठिता।
पुप्फवग्गवण्णना निट्ठिता।
मज्झिमपण्णासको समत्तो।
११. अन्तवग्गो
१. अन्तसुत्तवण्णना
१०३. अञ्ञमञ्ञं असंसट्ठभावेन एति गच्छतीति अन्तो, भागोति आह ‘‘अन्ताति कोट्ठासा’’ति। ‘‘सक्कायनिरोधन्तो’’ति निरोधपच्चयस्स गहितत्ता वुत्तं ‘‘चतुसच्चवसेन पञ्चक्खन्धे योजेत्वा’’ति। अन्तोति…पे॰… अज्झासयवसेन वुत्तं यथानुलोमदेसनत्ता सुत्तन्तदेसनाय।
अन्तसुत्तवण्णना निट्ठिता।
२-३. दुक्खसुत्तादिवण्णना
१०४-१०५. दुतियम्पीति अपि-सद्दो सम्पिण्डनत्थो। तेन न केवलं पठमसुत्तमेव, अथ खो दुतियम्पीति।
ततियम्पि तथेवाति इमिना ‘‘पञ्चक्खन्धे चतुसच्चवसेन योजेत्वा’’ति इदं उपसंहरति।
दुक्खसुत्तादिवण्णना निट्ठिता।
४. परिञ्ञेय्यसुत्तवण्णना
१०६. परिञ्ञेय्येति एत्थ तिस्सो परिञ्ञा ञातपरिञ्ञा, तीरणपरिञ्ञा, पहानपरिञ्ञाति। तासु ञातपरिञ्ञा यावदेव तीरणपरिञ्ञत्था। तीरणपरिञ्ञा च यावदेव पहानपरिञ्ञत्थाति । तत्थ उक्कट्ठाय परिञ्ञाय किच्चदस्सनवसेन अत्थं दस्सेन्तो ‘‘परिञ्ञेय्येति परिजानितब्बे समतिक्कमितब्बे’’ति, पहातब्बेति अत्थो। तेनाह भगवा – ‘‘कतमा च, भिक्खवे, परिञ्ञा? रागक्खयो, दोसक्खयो, मोहक्खयो’’ति, तस्मा समतिक्कमन्ति, समतिक्कन्तं पहानस्स उपायम्। समतिक्कमित्वा ठितन्ति पजहित्वा ठितन्ति अयमेत्थ अत्थो।
परिञ्ञेय्यसुत्तवण्णना निट्ठिता।
५-१०. समणसुत्तादिवण्णना
१०७-११२. चत्तारि सच्चानि कथितानि अस्सादादीनं समुदयादीनञ्च देसितत्ता।
किलेसप्पहानं कथितं रागप्पहानस्स जोतितत्ता।
समणसुत्तादिवण्णना निट्ठिता।
अन्तवग्गवण्णना निट्ठिता।
१२. धम्मकथिकवग्गो
१-२. अविज्जासुत्तादिवण्णना
११३-११४. यावताति यस्मा। इमाय…पे॰… समन्नागतोति ‘‘इदं दुक्खन्ति यथाभूतं नप्पजानाती’’तिआदिना नयेन वुत्ताय चतूसु अरियसच्चेसु अञ्ञाणसभावाय अविज्जाय सम्मोहेन समन्नागतो। एत्तावताति एत्तकेन कारणेन अविज्जागतो समङ्गीभूतेन उपगतो, अविज्जाय वा उपेतो नाम होति।
दुतियेपीति विज्जासुत्ते। ‘‘विज्जावसेन देसना’’ति अयमेव विसेसोति आह ‘‘एसेव नयो’’ति।
अविज्जासुत्तादिवण्णना निट्ठिता।
३. धम्मकथिकसुत्तवण्णना
११५. पठमेन धम्मकथिको कथितो ‘‘धम्मं देसेती’’ति वुत्तत्ता। दुतियेन सेखभूमि कथिता ‘‘पटिपन्नो होती’’ति वुत्तत्ता, ततियेन असेखभूमि कथिता ‘‘अनुपादाविमुत्तो होती’’ति वुत्तत्ता। धम्मकथिकं पुच्छितेन भगवता। विसेसेत्वाति धम्मकथिकभावतो विसेसेत्वा उक्कंसेत्वा। द्वे भूमियोति सेक्खासेक्खभूमियो।
धम्मकथिकसुत्तवण्णना निट्ठिता।
४. दुतियधम्मकथिकसुत्तवण्णना
११६. तीणि विस्सज्जनानीति यथापुच्छं तीणि विस्सज्जनानि।
दुतियधम्मकथिकसुत्तवण्णना निट्ठिता।
५-९. बन्धनसुत्तादिवण्णना
११७-१२१. तीरं वुच्चति वट्टं ओरिमतीरन्ति कत्वा। तेनाह ‘‘अथायं इतरा पजा, तीरमेवानुधावती’’ति (ध॰ प॰ ८५)। पारं वुच्चति निब्बानं संसारस्स पारिमन्ति कत्वा। बद्धोति अनुसयप्पहानस्स अकतत्ता किलेसबन्धनेन बद्धो, सुक्कपक्खेपि दिट्ठिसमनुपस्सनाय रूपादिबन्धनस्स पटिक्खेपमत्तमेव वुत्तं, न विमोक्खन्ति अधिप्पायो। इमस्मिं सुत्ते वट्टदुक्खं कथितन्ति ‘‘तीरदस्सी पारदस्सी, परिमुत्तो सो दुक्खस्माति वदामी’’ति आगतत्ता वट्टविवट्टं कथिकन्ति वत्तुं सक्का।
छट्ठादीनि उत्तानत्थानेव हेट्ठा वुत्तनयत्ता।
बन्धनसुत्तादिवण्णना निट्ठिता।
१०. सीलवन्तसुत्तवण्णना
१२२. आबाधट्ठेनाति आदितो उप्पत्तितो पट्ठाय बाधनट्ठेन रुजनट्ठेन। अन्तोदोसट्ठेनाति अब्भन्तरे एव दुस्सनट्ठेन कुप्पनट्ठेन। खणनट्ठेनाति ससनट्ठेन। दुक्खट्ठेनाति दुक्खमत्ता दुक्खभावेन। दुक्खञ्हि लोके ‘‘अघ’’न्ति वुच्चति अतिविय हननतो। विसभागं …पे॰… पच्चयट्ठेनाति यथापवत्तमानानं धातादीनं विसभागभूतमहाभूतसमुट्ठानस्स आबाधस्स पच्चयभावेन। असकट्ठेनाति अनत्तनियतो। पलुज्जनट्ठेनाति पकारतो भिज्जनट्ठेन। सत्तसुञ्ञतट्ठेनाति सत्तसङ्खातअत्तसुञ्ञतट्ठेन। अत्ताभावेनाति दिट्ठिगतिकपरिकप्पितस्स अत्तनो अभावेन। सुञ्ञतो अनत्ततोति एत्थ ‘‘परतो’’ति पदस्स सङ्गहो कातब्बो, तस्मा ‘‘द्वीहि अनत्तमनसिकारो’’ति वत्तब्बम्।
सीलवन्तसुत्तवण्णना निट्ठिता।
११. सुतवन्तसुत्तवण्णना
१२३. तथा एकादसमेति एत्थ तथा-सद्देन ‘‘उत्तानमेवा’’ति इदं आकड्ढति। इधाति एकादसमे। कम्मट्ठानस्स उग्गहधारणपरिचयमनसिकारवसेन पवत्तञाणं कम्मट्ठानसुतवसेन निप्फज्जनतो ‘‘सुत’’न्ति वुत्तम्।
सुतवन्तसुत्तवण्णना निट्ठिता।
१२-१३. कप्पसुत्तादिवण्णना
१२४-१२५. राहुलोवादसदिसानीति राहुलोवादसुत्ते (म॰ नि॰ २.११३ आदयो) आगतसुत्तसदिसानि।
कप्पसुत्तादिवण्णना निट्ठिता।
धम्मकथिकवग्गवण्णना निट्ठिता।
१३. अविज्जावग्गो
१-१०. समुदयधम्मसुत्तादिवण्णना
१२६-१३५. इमस्मिन्ति अविज्जावग्गे। चतुसच्चमेव कथितं, तस्मा हेट्ठा वुत्तनयत्ता उत्तानमेवाति अधिप्पायो।
समुदयधम्मसुत्तादिवण्णना निट्ठिता।
अविज्जावग्गवण्णना निट्ठिता।
१४. कुक्कुळवग्गो
१-१४. कुक्कुळसुत्तादिवण्णना
१३६-१४९. अन्तो अग्गि महन्तो छारिकरासि, तत्थ उक्कुळविकुलतो अक्कमन्तं याव केसग्गं अनुदहताय कुच्छितं कुळन्ति कुक्कुळं , रूपवेदनादि पन ततोपि कञ्चि कालं अनुदहनतो महापरिळाहनट्ठेन च कुक्कुळं वियाति कुक्कुळम्। अनिच्चलक्खणादीनीति अनिच्चदुक्खानत्तलक्खणानि।
कुक्कुळसुत्तादिवण्णना निट्ठिता।
कुक्कुळवग्गवण्णना निट्ठिता।
१५. दिट्ठिवग्गो
१-९. अज्झत्तसुत्तादिवण्णना
१५०-१५८. पच्चयं कत्वाति अभिनिवेसपच्चयं कत्वा। आदिसद्देन मिच्छादिट्ठिसक्कायदिट्ठिअत्तानुदिट्ठि सञ्ञोजनाभिनिवेस-विनिबन्धअज्झोसानानि सङ्गण्हाति। तत्थ अभिनिवेसा तण्हामानदिट्ठियो। विनिबन्धा ‘‘काये अवीतरागो होती’’तिआदिना (दी॰ नि॰ ३.३२०; म॰ नि॰ १.१८६) आगतचेतसोविनिबन्धा । अज्झोसानाति तण्हादिट्ठिज्झोसानानि। सेसानि सुविञ्ञेय्यानेव।
अज्झत्तसुत्तादिवण्णना निट्ठिता।
१०.आनन्दसुत्तवण्णना
१५९. धरमानकालेति जीवमानकाले। पहानं अपस्सन्तोति थेरस्स किर भगवति पेमं अधिमत्तम्। चित्तं गण्हिस्सामीति चित्तं आराधेस्सामि। गन्तब्बं होति, तस्मा सपलिबोधो। चित्तं सम्पहंसमानोति चित्तस्स विबोधनो। विमुत्ति…पे॰… जातो आयतिं पटिवेधपच्चयत्ता, न पन तदा विसेसावहभावा निब्बेधभागियो।
आनन्दसुत्तवण्णना निट्ठिता।
दिट्ठिवग्गवण्णना निट्ठिता।
उपरिपण्णासको समत्तो।
सारत्थप्पकासिनिया संयुत्तनिकाय-अट्ठकथाय
खन्धसंयुत्तवण्णनाय लीनत्थप्पकासना समत्ता।