१०. भिक्खुसंयुत्तम्
१. कोलितसुत्तवण्णना
२३५. सावकानं आलापोति सावकानं सब्रह्मचारिं उद्दिस्स आलापो। बुद्धेहि सदिसा मा होमाति बुद्धाचिण्णं समुदाचारं अकथेन्तेहि सावकेहि, ‘‘आवुसो भिक्खवे’’ति आलपिता भिक्खू, ‘‘आवुसो’’ति पटिवचनं देन्ति, न, ‘‘भन्ते’’ति। दुतियज्झाने वितक्कविचारा निरुज्झन्ति तेसं निरोधेनेव तस्स झानस्स उप्पादेतब्बतो। येसं निरोधाति येसं वचीसङ्गारानं वितक्कविचारानं निरुज्झनेन सुविक्खम्भितभावेन सद्दायतनं अप्पवत्तिं गच्छति कारणस्स दूरतो पस्सम्भितत्ता। अरियोति निद्दोसो। परिसुद्धो तुण्हीभावो, न तित्थियानं मूगब्बतग्गहणं विय अपरिसुद्धोति अधिप्पायो। पठमज्झानादीनीति आदि-सद्देन ततियज्झानादीनि सङ्गण्हाति।
आरम्मणभूतेन वितक्केन सह गता पवत्ताति वितक्कसहगताति आह ‘‘वितक्कारम्मणा’’ति। वितक्कारम्मणता च सञ्ञामनसिकारानं सुखुमआरम्मणग्गहणवसेन दट्ठब्बा। तेनाह ‘‘न सन्ततो उपट्ठहिंसू’’ति। न पगुणं सम्मदेव वसीभावस्स अनापादितत्ता। सञ्ञामनसिकारापीति ततियज्झानाधिगमाय पवत्तियमाना सञ्ञामनसिकारापि हानभागियाव अहेसुं, न विसेसभागिया। सम्मा ठपेहीति बहिद्धा विक्खेपं पहाय सम्मा अज्झत्तमेव चित्तं ठपेहि। एकग्गं करोहीति तेनेव विक्खेपपटिबाहनेन अविहतमानसताय चित्तसमाधानवसेन एकग्गं करोहि। आरोपेहीति ईसकम्पि बहुम्पि अपतितं कत्वा कम्मट्ठानारम्मणे आरोपेहि। दुतियअग्गसावकभूमिया पारिपूरिया आयस्मा महाभिञ्ञो, न यथा तथाति आह ‘‘महाभिञ्ञतन्ति छळभिञ्ञत’’न्ति। इमिना उपायेनाति इमिना ‘‘अथ खो मं, आवुसो’’तिआदिना वुत्तेन उपायेन। वड्ढेत्वाति उत्तरि उत्तरि विसेसभागियभावापादनेन समाधिं पञ्ञञ्च ब्रूहेत्वा ब्रूहेत्वा।
कोलितसुत्तवण्णना निट्ठिता।
२. उपतिस्ससुत्तवण्णना
२३६. अतिउळारम्पि सत्तं वा सङ्खारं वा सन्धाय वुत्तं सब्बत्थमेव सब्बसो छन्दरागस्स सुप्पहीनत्ता। जाननत्थं पुच्छति सत्थुगुणानं अतिविय उळारतमभावतो।
उपतिस्ससुत्तवण्णना निट्ठिता।
३. घटसुत्तवण्णना
२३७. परिवेणग्गेनाति परिवेणभागेन। केचि ‘‘एकविहारेति एकच्छन्ने एकस्मिं आवासे’’ति वदन्ति। तेति ते द्वेपि थेरा। पाटियेक्केसु ठानेसूति विसुं विसुं ठानेसु। निसीदन्तीति दिवाविहारं निसीदन्ति। ओळारिको नाम जातो परित्तधम्मारम्मणत्ता तस्स। तेति थेरो भगवा च।
परिपुण्णवीरियोति चतुकिच्चसाधनवसेन सम्पुण्णवीरियो। पग्गहितवीरियोति ईसकम्पि सङ्कोचं अनापज्जित्वा पवत्तितवीरियो। उपनिक्खेपनमत्तस्सेवाति समीपे ठपनमत्तस्सेव।
चतुभूमकधम्मेसु लब्भमानत्ता पञ्ञाय ‘‘चतुभूमकधम्मे अनुपविसित्वा ठितट्ठेना’’ति वुत्तम्। लक्खितब्बट्ठेन समाधि एव समाधिलक्खणम्। एवं विपस्सनालक्खणं वेदितब्बम्। अञ्ञमञ्ञस्साति अञ्ञस्स अञ्ञस्स नानालक्खणाति वेदितब्बम्। अञ्ञस्साति इतरस्स। धुरन्ति वहितब्बभारम्। द्वीसुपि एतेसूति समाधिलक्खणविपस्सनालक्खणेसु सम्मासम्बुद्धो निप्फत्तिं गतो।
घटसुत्तवण्णना निट्ठिता।
४. नवसुत्तवण्णना
२३८. अभिचेतसि निस्सिता आभिचेतसिका। पटिपक्खविधमनेन अभिविसिट्ठं चित्तं अभिचित्तम्। यस्मा झानानं तंसम्पयुत्तं चित्तं निस्साय पच्चयो होतियेव, तस्मा ‘‘निस्सितान’’न्ति वुत्तम्। निकामलाभीति यथिच्छितलाभी । यथापरिच्छेदेनाति यथाकतेन कालपरिच्छेदेन। विपुललाभीति अप्पमाणलाभी। ‘‘कसिर’’न्ति हि परित्तं वुच्चति, तप्पटिपक्खेन अकसिरं अप्पमाणम्। तेनाह ‘‘पगुणज्झानोति अत्थो’’ति। सिथिलमारब्भाति सिथिलं वीरियारम्भं कत्वाति अत्थोति आह ‘‘सिथिलं वीरियं पवत्तेत्वा’’ति।
नवसुत्तवण्णना निट्ठिता।
५. सुजातसुत्तवण्णना
२३९. अञ्ञानि रूपानीति परेसं रूपानि। अतिक्कन्तरूपोति अत्तनो रूपसम्पत्तिया रूपसोभाय अतिक्कमित्वा ठितरूपो, सुचिरम्पि वेलं ओलोकेन्तस्स तुट्ठिआवहो। दस्सनस्स चक्खुस्स हितोति दस्सनीयो। पसादं आवहतीति पासादिको। छविवण्णसुन्दरतायाति छविवण्णस्स चेव सरीरसण्ठानस्स च सोभनभावेन।
सुजातसुत्तवण्णना निट्ठिता।
६. लकुण्डकभद्दियसुत्तवण्णना
२४०. विरूपसरीरवण्णन्ति असुन्दरछविवण्णञ्चेव असुन्दरसण्ठानञ्च। पमाणवसेनाति सरीरप्पमाणवसेन। इच्छितिच्छितन्ति अत्तना इच्छितिच्छितम्। महासारज्जन्ति महन्तो मङ्कुभावो।
गुणे आवज्जेत्वाति अत्तना जाननकनियामेन सत्थुनो कायगुणे च चारित्तगुणे च आवज्जेत्वा मनसि कत्वा।
योजनावट्टन्ति योजनपरिक्खेपम्।
‘‘कायस्मी’’ति गाथासुखत्थं निरनुनासिकं कत्वा निद्देसोति वुत्तं ‘‘कायस्मि’’न्ति। अकारणं कायप्पमाणन्ति सरीरप्पमाणं नाम अप्पमाणं, सीलादिगुणाव पमाणन्ति अधिप्पायो।
लकुण्डकभद्दियसुत्तवण्णना निट्ठिता।
७. विसाखसुत्तवण्णना
२४१. पुरस्स एसाति पोरी, चातुरिययुत्तता। तेनाह ‘‘पुरवासीन’’न्तिआदि। सा पन दुतविलम्बितखलितवसेन अप्पसन्नलूखतादिदोसरहिता होतीति आह ‘‘पुर…पे॰… वाचाया’’ति। असन्दिद्धायाति मुत्तवाचाय। तेनाह ‘‘अपलिबुद्धाया’’तिआदि। न एलं दोसं गलेतीति अनेलगला, अविरुज्झनवाचा। तेनाह ‘‘निद्दोसाया’’ति। चतुसच्चस्स पकासका, न कदाचि सच्चविमुत्ताति आह ‘‘चतुसच्चपरियापन्नाया’’ति। ता हि चत्तारि सच्चानि परिच्छिज्ज आपादेन्ति पटिपादेन्ति पवत्तेन्ति। तेनाह ‘‘चत्तारि सच्चानि अमुञ्चित्वा पवत्ताया’’ति। धजो नाम सब्बधम्मेहि समुस्सितट्ठेन।
विसाखसुत्तवण्णना निट्ठिता।
८. नन्दसुत्तवण्ण्णना
२४२. आरञ्ञिकोतिआदीसु अरञ्ञकथासीसेन सेनासनपटिसंयुत्तानं धुतङ्गानं, पिण्डपातकथासीसेन पिण्डपातपटिसंयुत्तानं, पंसुकूलिकसीसेन चीवरपटिसंयुत्तानं, तग्गहणेनेव वीरियनिस्सितधुतङ्गस्स च समादाय वत्तनं दीपितन्ति वेदितब्बम्। आगतेन भगवता अपरभागे कथितम्।
नन्दसुत्तवण्णना निट्ठिता।
९. तिस्ससुत्तवण्णना
२४३. भण्डकन्ति पत्तचीवरम्। निसीदियेव वत्तस्स असिक्खितत्ता। तुज्जनत्थेन वाचा एव सत्तियोति आह ‘‘वाचासत्तीही’’ति।
वाचाय सन्नितोदकेनाति वचनसङ्खातेन समन्ततो निच्चं कत्वा उपतुदनतो सन्नितुदकेन। विभत्तिअलोपेन सो निद्देसो। तेनाह ‘‘वचनपतोदेना’’ति।
उच्चकुले जाति एतस्साति जातिमा, ब्रह्मजातिको इसि। मातङ्गोति चण्डालो। तत्थाति कुम्भकारसालायम्। ओकासं याचि कुम्भकारम्। महन्तं दिस्वा आह – ‘‘पठमतरं पविट्ठो पब्बजितो’’ति। तत्थेवाति तस्सायेव सालाय द्वारं निस्साय द्वारसमीपे। मेति मया। खम मय्हन्ति मय्हं अपराधं खमस्सु। तेति तया। पुन तेति तव। गण्हि उग्गन्तुं अप्पदानवसेन। तेनाह ‘‘नास्स उग्गन्तुं अदासी’’ति। पबुज्झिंसूति निद्दाय पबुज्झिंसु पकतिया पबुज्झनवेलाय उपगतत्ता।
छवोति निहीनो। अनन्तमायोति विविधमायो मायावी।
सोति मत्तिकापिण्डो। ‘‘सत्तधा भिज्जी’’ति एत्थायमधिप्पायो – यं तेन तापसेन पारमितापरिभावनसमिद्धाहि नानाविहारसमापत्तिपरिपूरिताहि सीलदिट्ठिसम्पदादीहि सुसङ्खतसन्ताने महाकरुणाधिवासे महासत्ते बोधिसत्ते अरियूपवादकम्मं अभिसपसङ्खातं फरुसवचनं पवत्तितं, तं महासत्तस्स खेत्तविसेसभावतो तस्स च अज्झासयफरुसताय दिट्ठधम्मवेदनीयं हुत्वा सचे सो महासत्तं न खमापेति, तं कक्खळं हुत्वा विपच्चनसभावं जातं, खमापिते पन महासत्ते पयोगसम्पत्तिपटिबाहितत्ता अविपाकधम्मतं आपज्जति अहोसिकम्मभावतो। अयञ्हि अरियूपवादपापस्स दिट्ठधम्मवेदनीयस्स च धम्मता। यं तं बोधिसत्तेन सूरियुग्गमननिवारणं कतं, अयं बोधिसत्तेन दिट्ठो उपायो। तेन हि उब्बाळ्हा मनुस्सा बोधिसत्तस्स सन्तिके तापसं आनेत्वा खमापेसुम्। सोपि च महासत्तस्स गुणे जानित्वा तस्मिं चित्तं पसादेसि। यं पनस्स मत्थके मत्तिकापिण्डस्स ठपनं तस्स सत्तधा फालनं कतं, तं मनुस्सानं चित्तानुरक्खणत्थम्। अञ्ञथा हि इमे पब्बजिता समाना चित्तस्स वसं वत्तन्ति, न पन चित्तमत्तनो वसे वत्तापेन्तीति महासत्तम्पि तेन सदिसं कत्वा गण्हेय्युं, तदस्स नेसं दीघरत्तं अहिताय दुक्खायाति। पतिरूपन्ति युत्तम्।
तिस्ससुत्तवण्णना निट्ठिता।
१०. थेरनामकसुत्तवण्णना
२४४. अतीते खन्धपञ्चकेति अतीते अत्तभावे। छन्दरागप्पहानेनाति छन्दरागस्स अच्चन्तमेव जहनेन। पहीनं नाम होति अनपेक्खपरिच्चागतो। पटिनिस्सट्ठं नाम होति सब्बसो छड्डितत्ता। तयो भवेति इमिना उपादिण्णकधम्मानंयेव गहणम्। सब्बा खन्धायतनधातुयो चाति इमिना उपादिण्णानम्पि अनुपादिण्णानम्पि द्विधा पवत्तलोकियधम्मानं गहणं अविसेसेत्वा वुत्तत्ता। विदितं पाकटं कत्वा ठितं परिञ्ञाभिसमयवसेन। तेस्वेवाति तेभूमकधम्मेसु एव। अनुपलित्तं अमथितं असंकिलिट्ठं तण्हादिट्ठिसंकिलेसाभावतो। तदेव सब्बन्ति हेट्ठा तीसुपि पदेसु इध सब्बग्गहणेन गहितं तेभूमकवट्टम्। जहित्वाति पहानाभिसमयवसेन। तण्हा खीयति एत्थाति तण्हक्खयसङ्खाते निब्बाने विमुत्तम्। तमहन्ति तं उत्तमपुग्गलं एकविहारिं ब्रूमि तण्हादुतियस्स अभावतो। एत्थ च परिञ्ञापहानाभिसमयकथनेन इतरम्पि अभिसमयं अत्थतो कथितमेवाति दट्ठब्बम्।
थेरनामकसुत्तवण्णना निट्ठिता।
११. महाकप्पिनसुत्तवण्णना
२४५. महाकप्पिनोति पूजावचनमेतं यथा ‘‘महामोग्गल्लानो’’ति। तथारूपन्ति ‘‘बुद्धो धम्मो’’तिआदिकं गुणविसेसवन्तपटिबद्धम्। सासनन्ति देसन्तरतो आगतवचनम्। जङ्घवाणिजाति जङ्घचारिनो वाणिजा। किञ्चि सासनन्ति अपुब्बपवत्तिदीपकं किञ्चि वचनन्ति पुच्छि। पीति उप्पज्जि यथा तं सुचिरं कताभिनीहारताय परिपक्कञाणस्स। अपरिमाणं गुणस्स अपरिमाणतो सब्बञ्ञुगुणपरिदीपनतो, सेसरतनद्वये निय्यानिकभावदीपनतो दिट्ठिसीलसामञ्ञेन संहतभावदीपनतोति वत्तब्बम्। यथानुसिट्ठं पटिपज्जमाने अपायदुक्खतो संसारदुक्खतो च अपतन्ते धारेतीति धम्मो। सुपरिसुद्धदिट्ठिसीलसामञ्ञेन संहतोति सङ्घोति। रतनत्थो पन तिण्णम्पि सदिसो एवाति।
नवसतसहस्सानि अदासि देवी। तुम्हेति राजिनिं गारवेन बहुवचनेन वदति। रागोति अनुगच्छन्तरागो।
जनितेति कम्मकिलेसेहि निब्बत्तिते। कम्मकिलेसेहि पजातत्ता पजाति पजासद्दो जनितसद्देन समानत्थोति आह – ‘‘जनिते, पजायाति अत्थो’’ति। अट्ठहि विज्जाहीति अम्बट्ठसुत्ते (दी॰ नि॰ १.२७८) आगतनयेन। तत्थ हि विपस्सनाञाणमनोमयिद्धीहि सह छ अभिञ्ञा ‘‘अट्ठ विज्जा’’ति आगता । तपति पटिपक्खविधमनेन विज्जोतति, तं सूरियस्स विरोचनन्ति आह – ‘‘तपतीति विरोचती’’ति। झानं समापज्जित्वा समाहितेन चित्तेन विपस्सनं वड्ढेत्वा फलसमापत्तिं समापज्जित्वा निसिन्नोति आह – ‘‘दुविधेन झानेन झायमानो’’ति। सब्बमङ्गलगाथाति सब्बमङ्गलाविरोधी गाथाति वदन्ति। तथा हि वदन्ति –
‘‘मङ्गलं भगवा बुद्धो, धम्मो सङ्घो च मङ्गलम्।
सब्बेसम्पि च सत्तानं, स पुञ्ञवितमङ्गल’’न्ति॥
पूजं कारेत्वा एकं अगारिकधम्मकथिकं उपासकं आह। एत्थ च ‘‘झायी तपती’’ति इमिना आरम्मणूपनिज्झानानं गहितत्ता धम्मरतनं गहितमेव। ‘‘ब्राह्मणो’’ति इमिना सङ्घरतनं गहितमेव। बुद्धरतनं पन सरूपेनेव गहितन्ति।
महाकप्पिनसुत्तवण्णना निट्ठिता।
१२. सहायकसुत्तवण्णना
२४६. सम्मा संसन्दनवसेन एति पवत्ततीति समेति, सम्मादिट्ठिआदि। सम्मा चिररत्तं चिरकालं समेति एतेसं अत्थीति चिररत्तंसमेतिका। तेनाह ‘‘दीघरत्त’’न्तिआदि। इदानि इमेसन्ति एतरहि एतेसम्। अयं सासनधम्मो अज्झासयतो पयोगतो च सम्मा संसन्दति समेति, तस्मा मज्झे भिन्नं विय सममेव न विसदिसम्। किञ्च ततो एव बुद्धेन भगवता पवेदितधम्मविनये एतेसं पटिपत्तिसासनधम्मो सोभति विरोचतीति अत्थो। अरियप्पवेदितेति अरियेन सम्मासम्बुद्धेन सम्मदेव पकासिते अरियधम्मे। सम्मदेव समुच्छेदपटिप्पस्सद्धिविनयानं वसेन सुट्ठु विनीता सब्बकिलेसदरथपरिळाहानं वूपसमेन।
सहायकसुत्तवण्णना निट्ठिता।
सारत्थप्पकासिनिया संयुत्तनिकाय-अट्ठकथाय
भिक्खुसंयुत्तवण्णनाय लीनत्थप्पकासना समत्ता।
निट्ठिता च सारत्थप्पकासिनिया
संयुत्तनिकाय-अट्ठकथाय निदानवग्गवण्णना।