०८. लक्खणसंयुत्तम्

८. लक्खणसंयुत्तम्
१. पठमवग्गो

१. अट्ठिसुत्तवण्णना

२०२. आयस्मा च लक्खणोतिआदीसु ‘‘को नामायस्मा लक्खणो, कस्मा च ‘लक्खणो’ति नामं अहोसि, को चायस्मा मोग्गल्लानो, कस्मा च सितं पात्वाकासी’’ति तं सब्बं पकासेतुं ‘‘य्वाय’’न्तिआदि आरद्धम्। लक्खणसम्पन्नेनाति पुरिसलक्खणसम्पन्नेन।
ईसं हसितं ‘‘सित’’न्ति वुच्चतीति आह ‘‘मन्दहसित’’न्ति। अट्ठिसङ्खलिकन्ति नयिदं अविञ्ञाणकं अट्ठिसङ्खलिकमत्तं, अथ खो एको पेतोति आह ‘‘पेतलोके निब्बत्त’’न्ति। एते अत्तभावाति पेतत्तभावा। न आपाथं आगच्छन्तीति देवत्तभावा विय न आपाथं आगच्छन्ति पकतिया। तेसं पन रुचिया आपाथं आगच्छेय्युं मनुस्सानम्। दुक्खाभिभूतानं अनाथभावदस्सनपदट्ठाना करुणाति आह ‘‘कारुञ्ञे कत्तब्बे’’ति। अत्तनो च सम्पत्तिं बुद्धञाणस्स च सम्पत्तिन्ति पच्चेकं सम्पत्तिसद्दो योजेतब्बो। तदुभयं विभावेतुं ‘‘तं ही’’तिआदि वुत्तम्। तत्थ अत्तनो सम्पत्तिं अनुस्सरित्वा सितं पात्वाकासीति पदं आनेत्वा सम्बन्धितब्बम्। धम्मधातूति सब्बञ्ञुतञ्ञाणं सन्धाय वदति। धम्मधातूति वा धम्मानं सभावो।
इतरोति लक्खणत्थेरो। उपपत्तीति जाति। उपपत्तिसीसेन हि तथारूपं अत्तभावं वदति। लोहतुण्डकेहीति लोहमयेहेव तुण्डकेहि। चरन्तीति आकासेन गच्छन्ति। अच्छरियं वताति गरहच्छरियं नामेतम्। चक्खुभूताति सम्पत्तदिब्बचक्खुका, लोकस्स चक्खुभूताति एवं वा एत्थ अत्थो दट्ठब्बो।
यत्राति हेतुअत्थे निपातोति आह ‘‘यत्राति कारणवचन’’न्ति। अञ्ञत्र हि ‘‘यत्र हि नामा’’ति अत्थो वुच्चति। अप्पमाणे सत्तनिकाये ते च खो विभागेन कामभवादिभेदे भवे, निरयादिभेदा गतियो, नानत्तकायनानत्तसञ्ञिआदिविञ्ञाणट्ठितियो, तथारूपे सत्तावासे च सब्बञ्ञुतञ्ञाणञ्च मे उपनेतुं पच्चक्खं करोन्तेन।
गोघातकोति गुन्नं अभिण्हं हननको। तेनाह ‘‘वधित्वा वधित्वा’’ति। तस्साति गुन्नं वधककम्मस्स। अपरापरियकम्मस्साति अपरापरियवेदनीयकम्मस्स। बलवता गोघातककम्मेन विपाके दीयमाने अलद्धोकासं अपरापरियवेदनीयं तस्मिं विपक्कविपाके इदानि लद्धोकासं ‘‘अवसेसकम्म’’न्ति वुत्तम्। पटिसन्धीति पापकम्मजनिता पटिसन्धि। कम्मसभागतायाति कम्मसदिसभावेन। आरम्मणसभागतायाति आरम्मणस्स सभागभावेन सदिसभावेन। यादिसे हि आरम्मणे पुब्बे तं कम्मं तस्स च विपाको पवत्तो, तादिसेयेव आरम्मणे इदं कम्मं इमस्स विपाको च पवत्तोति कत्वा वुत्तं ‘‘तस्सेव कम्मस्स विपाकावसेसेना’’ति। भवति हि तंसदिसेपि तब्बोहारो यथा ‘‘सो एव तित्तिरो, तानियेव ओसधानी’’ति। निमित्तं अहोसीति पुब्बे कतूपचितस्स पेतूपपत्तिनिब्बत्तनवसेन कतोकासस्स तस्स कम्मस्स निमित्तभूतं इदानि तथा उपट्ठहन्तं तस्स विपाकस्स निमित्तं आरम्मणं अहोसि। सोति गोघातको। अट्ठिसङ्खलिकपेतो जातो कम्मसरिक्खकविपाकतावसेन।
अट्ठिसुत्तवण्णना निट्ठिता।

२. पेसिसुत्तवण्णना

२०३. गोमंसपेसियो कत्वाति गाविं वधित्वा वधित्वा गोमंसं फालेत्वा पेसियो कत्वा। सुक्खापेत्वाति कालन्तरं ठपनत्थं सुक्खापेत्वा। सुक्खापियमानानं मंसपेसीनञ्हि वल्लूरसमञ्ञा।
पेसिसुत्तवण्णना निट्ठिता।

३. पिण्डसुत्तवण्णना

२०४. निप्पक्खचम्मेति विगतपक्खचम्मे।

४. निच्छविसुत्तवण्णना

२०५. उरब्भे हनतीति ओरब्भिको। एळकेति अजे।

५. असिलोमसुत्तवण्णना

२०६. निवापपुट्ठेति अत्तना दिन्ननिवापेन पोसिते। असिना वधित्वा वधित्वा विक्किणन्तो।

६. सत्तिसुत्तवण्णना

२०७. एकं मिगन्ति एकं दीपकमिगम्।

७. उसुलोमसुत्तवण्णना

२०८. कारणाहीति यातनाहि। ञत्वाति कम्मट्ठानं ञत्वा।

८. सूचिलोमसुत्तवण्णना

२०९. सुणोति पूरेतीति सूतो, अस्सदमकादिको।

९. दुतियसूचिलोमसुत्तवण्णना

२१०. पेसुञ्ञूपसंहारवसेन इतो सुतं अमुत्र, अमुत्र वा सुतं इध सूचेतीति सूचको। अनयब्यसनं पापेसि मनुस्सेति सम्बन्धो।

१०. कुम्भण्डसुत्तवण्णना

२११. विनिच्छयामच्चोति रञ्ञा अड्डकरणे ठपितो विनिच्छयमहामत्तो। सो हि गामजनकायं कूटेति वञ्चेतीति गामकूटकोति वुच्चति। केचि ‘‘तादिसो एव गामजेट्ठको गामकूटको’’ति वदन्ति। समेन भवितब्बं, ‘‘धम्मट्ठो’’ति वत्तब्बतो। रहस्सङ्गे निसीदनवसेन विसमा निसज्जाव अहोसि।
कुम्भण्डसुत्तवण्णना निट्ठिता।
पठमवग्गवण्णना निट्ठिता।
२. दुतियवग्गो

१. ससीसकसुत्तवण्णना

२१२. फुसन्तोति थेय्याय फुसन्तो।

३. निच्छवित्थिसुत्तवण्णना

२१४. मातुगामो सस्सामिको अत्तनो फस्से अनिस्सरो। वट्टित्वाति भस्सित्वा अपरं गन्त्वा।

४. मङ्गुलित्थिसुत्तवण्णना

२१५. मङ्गनवसेन उलतीति मङ्गुलि, विरूपबीभच्छभावेन पवत्ततीति अत्थो। तेनाह ‘‘विरूपं दुद्दसिकं बीभच्छ’’न्ति।

५. ओकिलिनीसुत्तवण्णना

२१६. उद्धं उद्धं अग्गिना पक्कसरीरताय उप्पक्कम्। हेट्ठतो पग्घरणवसेन किलिन्नसरीरताय ओकिलिनी। इतो चितो च अङ्गारसम्परिकिण्णताय ओकिरिनी। तेनाह ‘‘सा किरा’’तिआदि। अङ्गारचितकेति अङ्गारसञ्चये। सरीरतो पग्घरन्ति असुचिदुग्गन्धजेगुच्छानि सेदगतानि। तस्स किर रञ्ञोति तस्स कालिङ्गस्स रञ्ञो। नाटकिनीति नच्चे अधिकता इत्थी। सेदन्ति सेदनं, तापनन्ति अत्थो।
ओकिलिनीसुत्तवण्णना निट्ठिता।

६. असीसकसुत्तवण्णना

२१७. असीसकं कबन्धं हुत्वा निब्बत्ति कम्मायूहनकाले तथा निमित्तग्गहणपरिचयतो।

७-११. पापभिक्खुसुत्तादिवण्णना

२१८-२२२. लामकभिक्खूति हीनाचारताय लामको, भिक्खुवेसताय, भिक्खाहारेन जीवनतो च भिक्खु। चित्तकेळिन्ति चित्तरुचियं तं तं कीळन्तो। अयमेवाति भिक्खुवत्थुस्मिं वुत्तनयो एव।
पापभिक्खुसुत्तादिवण्णना निट्ठिता।
सारत्थप्पकासिनिया संयुत्तनिकाय-अट्ठकथाय
लक्खणसंयुत्तवण्णनाय लीनत्थप्पकासना समत्ता।