०७. राहुलसंयुत्तम्

७. राहुलसंयुत्तम्
१. पठमवग्गो

१-८. चक्खुसुत्तादिवण्णना

१८८-१९५. एकविहारीति चतूसुपि इरियापथेसु एकाकी हुत्वा विहरन्तो। विवेकट्ठोति विवित्तट्ठो, तेनाह ‘‘निस्सद्दो’’ति। सतिया अविप्पवसन्तोति सतिया अविप्पवासेन ठितो, सब्बदा अविजहनवसेन पवत्तो। आतापीति वीरियसम्पन्नोति सब्बसो किलेसानं आतापनपरितापनवसेन पवत्तवीरियसमङ्गीभूतो। पहितत्तोति तस्मिं विसेसाधिगमे पेसितचित्तो, तत्थ निन्नो तप्पब्भारोति अत्थो। हुत्वा अभावाकारेनाति उप्पत्तितो पुब्बे अविज्जमानो पच्चयसमवायेन हुत्वा उप्पज्जित्वा भङ्गुपरमसङ्खातेन अभावाकारेन। अनिच्चन्ति निच्चधुवताभावतो। उप्पादवयवन्ततायाति खणे खणे उप्पज्जित्वा निरुज्झनतो। तावकालिकतायाति तङ्खणिकताय। विपरिणामकोटियाति विपरिणामवन्तताय। चक्खुञ्हि उपादाय विकारापज्जनेन विपरिणमन्तं विनासं पटिपीळं पापुणाति। निच्चपटिक्खेपतोति निच्चताय पटिक्खिपितब्बतो लेसमत्तस्सपि अनुपलब्भनतो। दुक्खमनट्ठेनाति निरन्तरदुक्खताय दुक्खेन खमितब्बतो। दुक्खवत्थुकट्ठेनाति नानप्पकारदुक्खाधिट्ठानतो। सततसम्पीळनट्ठेनाति अभिण्हतापसभावतो। सुखपटिक्खेपेनाति सुखभावस्स पटिक्खिपितब्बतो। तण्हागाहो ममंकारभावतो। मानगाहो अहंकारभावतो। दिट्ठिगाहो ‘‘अत्ता मे’’ति विपल्लासभावतो। विरागवसेनाति विरागग्गहणेन। तथा विमुत्तिवसेनाति विमुत्तिग्गहणेन।
पसादाव गहिता द्वारभावप्पत्तस्स अधिप्पेतत्ता। सम्मसनचारचित्तं द्वारभूतमनोति अधिप्पायो।
छट्ठे आरम्मणे तेभूमकधम्मा सम्मसनचारस्स अधिप्पेतत्ता। यथा पठमसुत्ते पञ्च पसादा गहिता, न ससम्भारचक्खुआदयो, एवं ततियसुत्ते न पसादवत्थुकचित्तमेव गहितम्। न तंसम्पयुत्ता धम्मा। एवञ्हि अवधारणं सात्थकं होति अञ्ञथा तेन अपनेतब्बस्स अभावतो। सब्बत्थाति सब्बेसु चतुत्थसुत्तादीसु। जवनप्पत्ताति जवनचित्तसंयुत्ता।
चक्खुसुत्तादिवण्णना निट्ठिता।

९. धातुसुत्तवण्णना

१९६. आकासधातु रूपपरिच्छेदताय रूपपरियापन्नन्ति अधिप्पायेन ‘‘सेसाहि रूप’’न्ति वुत्तम्। नामरूपन्ति तेभूमकं नामं रूपञ्च कथितम्।
धातुसुत्तवण्णना निट्ठिता।

१०. खन्धसुत्तवण्णना

१९७. सब्बसङ्गाहिकपरिच्छेदेनाति धम्मसङ्गण्हनपरियायेन। इधाति इमस्मिं सुत्ते। तेभूमकाति गहेतब्बा सम्मसनचारस्स अधिप्पेतत्ता।
खन्धसुत्तवण्णना निट्ठिता।
पठमवग्गवण्णना निट्ठिता।
२. दुतियवग्गो

११. अनुसयसुत्तवण्णना

२००. दुतियवग्गे अत्तनोति आयस्मा राहुलो अत्तनो सविञ्ञाणकं कायं दस्सेति। परस्साति परस्स अविञ्ञाणककायं दस्सेति। परसन्ताने वा अरूपे धम्मे अग्गहेत्वा रूपकायमेव गण्हन्तो वदति। अपरे ‘‘असञ्ञसत्तानं अत्तभावं सन्धाय तथा वुत्त’’न्ति वदन्ति। पुरिमेनाति ‘‘इमस्मिं सविञ्ञाणके काये’’ति इमिना पदेन। पच्छिमेनाति ‘‘बहिद्धा’’ति इमिना पदेन। एते किलेसाति एते दिट्ठितण्हामानसञ्ञिता किलेसा। एतेसु वत्थूसूति अज्झत्तबहिद्धावत्थूसु। सम्म…पे॰… पस्सतीति पुब्बभागे विपस्सनाञाणेन सम्मसनवसेन, मग्गक्खणे अभिसमयवसेन सुट्ठु अत्तपच्चक्खेन ञाणेन पस्सति।
अनुसयसुत्तवण्णना निट्ठिता।

१२. अपगतसुत्तवण्णना

२०१. ‘‘अहमेत’’न्ति अहंकारादीनं अनवसेसप्पहानेन अच्चन्तमेव अपगतम्।
अपगतसुत्तवण्णना निट्ठिता।
दुतियवग्गवण्णना निट्ठिता।
द्वीसूति पठमवग्गादीसु। देसनाय असेक्खभूमिया देसितत्ता असेक्खभूमि कथिता। पठमोति पठमवग्गो ‘‘साधु मे, भन्ते, भगवा’’तिआदिना आयाचन्तस्स, दुतियो अनायाचन्तस्स थेरस्स अज्झासयवसेन कथितो। विमुत्तिपरिपाचनीयधम्मा नाम विवट्टसन्निस्सिता सद्धिन्द्रियादयो। तेन पन विपस्सनाय कथितत्ता कथिता एवाति। तंतंदेसनानुसारेन हि थेरो ते धम्मे परिपाकं पापेसि। तथा हि भगवा दुतियवग्गं अनायाचितोपि देसेसि।
सारत्थप्पकासिनिया संयुत्तनिकाय-अट्ठकथाय
राहुलसंयुत्तवण्णनाय लीनत्थप्पकासना समत्ता।