०२. अभिसमयसंयुत्तम्

२. अभिसमयसंयुत्तम्

१. नखसिखासुत्तवण्णना

७४. सुखुमाति तरुणा परित्ता केसग्गमत्तभावतो। यथा केसा दीघसो द्वङ्गुलमत्ताय सब्बस्मिं काले एतप्पमाणाव, न तच्छिन्दनं, एवं नखग्गापि केसग्गमत्ताव, न तेसं छिन्दनं अवड्ढनतो। परतोति ‘‘सहस्सिमं सतसहस्सिम’’न्ति वुत्तट्ठाने। अभिसमेत्वाति पटिविज्झित्वा, तस्मा अभिसमेताविनो पटिविद्धसच्चस्साति अत्थो। कामं पुरिमपदं दुक्खक्खन्धस्स अतीतभावं उपादायपि वत्तुं युत्तम्। पुरेतरंयेव पन वुत्तभावं उपादाय वुत्तन्ति दस्सेतुं ‘‘पुरिमं दुक्खक्खन्ध’’न्तिआदि वुत्तम्। पुरिमं नाम पच्छिमं अपेक्खित्वा। पुरिमपच्छिमता हि तं तं उपादाय वुच्चतीति इधाधिप्पेतं पुरिमं नीहरित्वा दस्सेतुं ‘‘कतमं पना’’तिआदि वुत्तम्। ‘‘अतीतम्पि परिक्खीण’’न्ति इधाधिप्पेतं परिक्खीणमेव विभावेतुं ‘‘कतमं पन परिक्खीण’’न्तिआदि वुत्तम्। सोतापन्नस्स दुक्खक्खयो इध चोदितोति तं दस्सेतुं ‘‘पठममग्गस्स अभावितत्ता उप्पज्जेय्या’’ति वत्वा इदानि तं सरूपतो दस्सेतुं पुन ‘‘कतम’’न्तिआदि वुत्तम्। सत्तसु अत्तभावेसु यं अपाये उप्पज्जेय्य अट्ठमं पटिसन्धिं आदिं कत्वा यत्थ कत्थचि अपायेसु चाति यं दुक्खं उप्पज्जेय्य, तं सब्बं परिक्खीणन्ति दट्ठब्बम्। अस्साति सोतापन्नस्स, यं परिमाणं, ततो उद्धञ्च उपपातं अत्थीति अधिप्पायो। महा अत्थो गुणो महत्थो, सो एतस्स अत्थीति महत्थियो क-कारस्स य-कारं कत्वा। तेनाह ‘‘महतो अत्थस्स निप्फादको’’ति।
नखसिखासुत्तवण्णना निट्ठिता।

२. पोक्खरणीसुत्तवण्णना

७५. उब्बेधेनाति अववेधेन अधोदिसताय। तेनाह ‘‘गम्भीरताया’’ति।
पोक्खरणीसुत्तवण्णना निट्ठिता।

३. संभेज्जउदकसुत्तादिवण्णना

७६-७७. सम्भिज्जट्ठानेति सम्भिज्जसमोधानगतट्ठाने। समेन्ति समेता होन्ति। तेनाह ‘‘समागच्छन्ती’’ति। पाळियं विभत्तिलोपेन निद्देसोति तमत्थं दस्सेन्तो ‘‘तीणि वा’’ति आह। सम्भिज्जति मिस्सीभावं गच्छति एत्थाति सम्भेज्जं, मिस्सितट्ठानम्। तत्थ उदकं सम्भेज्जउदकम्। तेनाह ‘‘सम्भिन्नट्ठाने उदक’’न्ति।
संभेज्जउदकसुत्तादिवण्णना निट्ठिता।

४. पथवीसुत्तादिवण्णना

७८-८४. चक्कवाळब्भन्तरायाति चक्कवाळपब्बतस्स अन्तोगधाय।
छट्ठादीसु वुत्तनयेनेवाति इध छट्ठसुत्तादीसु पठमसुत्तादीसु वुत्तनयेनेवाति अत्थो वेदितब्बो विसेसाभावतो।
परियोसानेति इमस्स अभिसमयसंयुत्तस्स ओसानट्ठाने। अञ्ञतित्थियसमणब्राह्मणपरिब्बाजकानन्ति अञ्ञतित्थियानम्। गुणाधिगमोति झानाभिञ्ञासहितो गुणाधिगमो। सतभागम्पि…पे॰… न उपगच्छति सच्चपटिवेधस्स महानुभावत्ता। तेनाह भगवा पच्चक्खसब्बधम्मो ‘‘एवं महाधिगमो, भिक्खवे, दिट्ठिसम्पन्नो पुग्गलो एवं महाभिञ्ञो’’ति।
पथवीसुत्तादिवण्णना निट्ठिता।
सारत्थप्पकासिनिया संयुत्तनिकाय-अट्ठकथाय
अभिसमयसंयुत्तवण्णनाय लीनत्थप्पकासना समत्ता।