११. सक्कसंयुत्तम्

११. सक्कसंयुत्तम्
१. पठमवग्गो

१. सुवीरसुत्तवण्णना

२४७. अभियंसूति युद्धसज्जाभिमुखा हुत्वा गच्छिंसु। तत्राति तस्मिं असुरानं अभियाने अयं दानि वुच्चमाना अनुपुब्बतो कथा। तेत्तिंस पुरिसे गहेत्वाति तेत्तिंस पुरिसे पुञ्ञकिरियाय सहायभूते गहेत्वा। ‘‘यावजीवं मातापितुभरो अस्स’’न्तिआदिना समादिन्नानि सत्त वतपदानि पूरेत्वा। अधिगण्हन्तं अभिभवन्तम्। पुत्तहतायाति हतपुत्ताय। सा सुरा न होति, न सुरं पिविम्हाति अधिप्पायो। ततो पट्ठायाति ‘‘न सुरा’’ति वुत्तकालतो पट्ठाय। ‘‘न सुरन्ति न दिब्बन्तीति असुरा’’ति केचि। हेट्ठिमतले अन्तोभूमियं आयामतो दसयोजनसहस्सम्।
उरगादिसहचरितानि ठानानि उरगादीनीति आह ‘‘उरगादीसु पञ्चसु ठानेसू’’ति। पठमालिन्देति पठमे परिभण्डे। पञ्चयोजनसहस्सवित्थारपुथुबहलाहि सिनेरुस्स चतूसुपि पस्सेसु चत्तारो परिभण्डा। सिनेरुस्स हि तस्मिं तस्मिं पस्से युगन्धरादीसु पञ्चसतपरित्तदीपपरिवारे महादीपे च लभितब्बस्स महतो अत्थस्स वसेन महत्था। कुपिताविलचित्ताति कुपितेन कोपेन आकुलचित्ता। युद्धेसीति युद्धेसिनो। सेसेसूति सेसेसु परिभण्डेसु। सेसाति सुपण्णादयो।
वम्मिकमक्खिकाति सपक्खिकउपचिका। ओसक्कित्वाति पिट्ठिभागेन निवत्तित्वा।
पमादं आपादेसीति सक्कस्स आणाय पमादं आपज्जि। सट्ठियोजनं वित्थारेन। सुवण्णमहावीथिन्ति सुवण्णमयभूमिजगतिवीथिम्।
अनुट्ठहन्तोति उट्ठानं कायिकवीरियं अकरोन्तो। अवायमन्तोति वायामं चेतसिकवीरियं अकरोन्तो। किञ्चि किच्चन्ति कसिवाणिज्जादिभेदं अञ्ञतरं किच्चं कत्तब्बकम्मम्। वरन्ति पवरम्। तेनाह ‘‘उत्तम’’न्ति। तञ्च खो कसितब्बट्ठानं अधिप्पेतन्ति आह ‘‘ओकास’’न्ति। कम्मं अकत्वाति किञ्चिपि जीवितहेतुभूतं कम्मं अकत्वा। जीवितट्ठानं नामाति तस्स जीवितस्स हेतु नाम। निब्बानस्स मग्गोति निब्बानस्स अधिगमुपायभूतो मग्गो।
सुवीरसुत्तवण्णना निट्ठिता।

२. सुसीमसुत्तवण्णना

२४८. अन्तरेति अब्भन्तरे। एवंनामकन्ति ‘‘सुसीमो’’ति एवंनामकम्। एकं पुत्तमेव अञ्ञतरं अत्तनो पुत्तमेव।
सुसीमसुत्तवण्णना निट्ठिता।

३. धजग्गसुत्तवण्णना

२४९. समुपब्यूळ्होति उभिन्नं सह एव समागमो, भुसं वा ब्यूळ्होति अत्थो। भुसा पनस्स ब्यूळ्हता द्विन्नं सेनानं समागन्त्वा सम्पिण्डितभावेनाति आह ‘‘सम्पिण्डितो रासिभूतो’’ति। पच्छिमन्तोति रथपञ्जरस्स परन्तो पच्छिमन्तो पच्छिमकोट्ठासो। रथसन्धितोति रथपञ्जरस्स कुब्बरेन सद्धिं सम्बन्धनट्ठानतो। तदेव पमाणन्ति तदेव ‘‘दियड्ढयोजनसतायामो’’ति वुत्तप्पमाणमेव। दिगुणं कत्वाति ‘‘पच्छिमन्तो सतयोजनो’’तिआदिना दिगुणं कत्वा। चन्दमण्डलसूरियमण्डलकिङ्किणिकजालादिभेदस्स सेसालङ्कारस्स। पस्सन्तानं देवानम्। राजा नोति अम्हाकं राजा देवसेट्ठो। दुतियं आसनं लभतीति सक्के निसिन्ने तस्स अनन्तरं दुतियं आसनं लभति। तस्मा देवसेट्ठताय सक्को विय गारवट्ठानियो, यतो सक्को ‘‘तस्स धजग्गं उल्लोकेय्याथा’’ति आह। एस नयो सेसेसुपि। असुरेहि पराजितोति असुरेहि पराजयं आपादितो। रजधजं दिस्वाति परसेनाय उपगच्छन्तिया उट्ठितरजमत्तम्पि दिस्वा ठितोपि तं रजधजं दिस्वा भीरुभावेन पलायनधम्मो।
यस्स धजग्गपरित्तस्स। आनुभावो वत्तति असम्मुखीभूताहिपि देवताहि सिरसा सम्पटिच्छितब्बतो। चोरभयादीहीति आदि-सद्देन रोगभयादीनञ्चेव वट्टदुक्खस्स च सङ्गहो दट्ठब्बो विधिना भाविते परित्तस्स अत्थे उपचारज्झानादीनम्पि इज्झनतो।
दीघवापीनामके गामे चेतियं दीघवापिचेतियम्। मुद्धवेदिका नाम हम्मियं परिक्खिपित्वा कतवेदिका। बुद्धगतं सतिं उपट्ठपेत्वा परित्तरक्खगुत्तिं आह। परित्तस्स आनुभावेन द्वे इट्ठका…पे॰… अट्ठंसु। तथा हि तस्मिं निस्सेणियं ठिते…पे॰… अट्ठंसूति।
धजग्गसुत्तवण्णना निट्ठिता।

४. वेपचित्तिसुत्तवण्णना

२५०. ‘‘महानुभावताय असुरानं चित्तवेपनेन वेपचित्ती’’ति वदन्ति। इसीहि पन अभयं याचिते ‘‘भयमेव ददामी’’ति वत्वा तेहि ‘‘अक्खयं होतु ते भय’’न्ति अभिसपवसेन वुत्तकालतो पट्ठाय वेपनचित्तताय ‘‘वेपचित्ती’’ति वुच्चति, यं लोकिया ‘‘पुलोमो’’ति च वदन्ति। निपातपदानिपि कानिचि अत्थविसेसजोतकानि होन्तीति आह ‘‘निपातमत्त’’न्ति हेतुअत्थादीनमेत्थ असम्भवतो। तन्ति सक्कं देवानमिन्दम्। कण्ठे पञ्चमेहीति कण्ठबन्धनपञ्चमेहि, विभत्तिअलोपेन निद्देसो। चित्तेनेवाति ‘‘इमं बन्धामि, अयं बज्झतू’’ति उप्पन्नचित्तेनेव। बज्झति बद्धो होति, अयं देवानुभावो। मुच्चतीति एत्थापि एसेव नयो। दसहीति ‘‘चोरोसी’’तिआदिना इध वुत्तेहि दसहि। तेनाह ‘‘इमेही’’ति। निब्बत्तित्वा चिरकालतं उपादाय खुंसनवसेन वदति ‘‘जरसक्का’’ति। न तं अक्कोसं मनसि करोति दीघरत्तं खन्तिसोरच्चेसु निरुळ्हअज्झासयत्ता। महापटिग्गहणन्ति महन्तं उपसमब्यञ्जनम्। अस्साति वेपचित्तस्स।
पटिसंयुजेति पटिसत्तु हुत्वा संयुद्धं करेय्य। तेनाह ‘‘पटिप्फरेय्या’’ति। उपसमं…पे॰… मञ्ञे उपसमेनेव पच्चत्थिकस्स नायकभूतस्स कोधस्स पटिसेधनतो। तादिसे हि कोधो पटिकिरियं अलभन्तो अनुपादानो विय जातवेदो वूपसम्मति। यदा-सद्दो हेतुअत्थो, न कालत्थोति आह ‘‘यस्मा तं मञ्ञती’’ति। तावदेव द्वे गावो युज्झन्तेति तस्मिंयेव खणे द्वीसु गोणेसु युज्झन्तेसु।
खन्तितो उत्तरितरो अञ्ञो अत्थो न विज्जति अनन्तरेव अस्स विरोधं अनत्थं पटिबाहित्वा दिट्ठधम्मिकस्स चेव सम्परायिकस्स च संविधानतो। तं खन्तिं परमं आहु सेट्ठबलं विरोधपच्चयं अभिभुय्य पवत्तनतो। बालयोगतो बालो, तस्स बलं बालबलं, अञ्ञाणन्ति आह ‘‘बालबलं नाम अञ्ञाणबल’’न्ति। तं यस्स बलन्ति तं अञ्ञाणबलं यस्स पुग्गलस्स बलं, अबलमेव तं पञ्ञाबलेन विद्धंसेतब्बतो। पटिवत्ता न विज्जतीति धम्मट्ठं पटिप्फरित्वा अभिभवित्वा पवत्ता नत्थि। पटिवचनमत्तं पन कोचि वदेय्यापि, तं अकारणन्ति दस्सेन्तो ‘‘पटिप्फरित्वा वा’’तिआदिमाह। बालबलन्ति ‘‘पटिप्फरित्वा’’ति वचनस्स कारणवचनम्। तस्सेव पुग्गलस्स पटिकुज्झनकस्स। नानत्तावितक्कनतो उभिन्नं अत्थम्। तिकिच्छन्तन्ति अनत्थपटिबाहनमुखेन पण्डितकिच्चकरणेन पटिसेधेन्तम्। ‘‘बालो अय’’न्ति एवं पञ्ञपेतुं हेतुफलानं अनवबोधतो चतुसच्चधम्मे अछेकाति।
वेपचित्तिसुत्तवण्णना निट्ठिता।

५. सुभासितजयसुत्तवण्णना

२५१. ‘‘छेकताया’’ति वत्वा तस्स वत्तुं छेकभावं दस्सेतुं ‘‘एवं किरस्सा’’तिआदिमाह। गाहन्ति लद्धिम्। मोचेत्वाति यस्स पुन ‘‘चोरो’’ति उत्तरि वत्तुं न सक्कोति, एवं विमोचेत्वाति पठमं वत्तुं न सक्का। गरूति भारियं, दुक्करन्ति अत्थो। पच्छाति ‘‘परस्सा’’ति वुत्तो सो किञ्चि पठमं वदन्तो अत्तनो अधिप्पायं पवेदेति नाम, तं यथासत्ति विदितमनो तस्स उत्तरि वत्तुं सक्कोति। तेनाह ‘‘परस्स वचनं अनुगन्त्वा पन पच्छा सुखं वत्तु’’न्ति। अपि च असुरिन्देन ‘‘होतु, देवानमिन्द, सुभासितेन जयो’’ति पठमं वुत्तं, विसेसो च पुब्बं उपनेन्तं अनुवत्तति। वचसि कुसलो सक्को देवराजा तं विसेसं तेनेव पुब्बं उपनयापेन्तो उपलापनवसेन ‘‘तुम्हे ख्वेत्था’’तिआदिमाह। पुब्बदेवाति सक्कपमुखाय देवपरिसाय लोके पुब्बेव उप्पन्नत्ता ‘‘पुब्बदेवा’’ति पसंसवचनम्। वेपचित्तिं सन्धाय ‘‘तुम्हे’’ति ‘‘पुब्बदेवा’’ति च वुत्तत्ता ‘‘तुम्हाकं ताव पवेणिआगतं भणथा’’ति वुत्तम्। गारवट्ठानियत्ता वेपचित्तिनो बहुवचनपयोगो। दण्डेन अवचारो अवचरणं दण्डावचरो, नत्थि एत्थ वुत्तो दण्डावचरोति अदण्डावचरा, सक्केन वुत्ता गाथायो।
सुभासितजयसुत्तवण्णना निट्ठिता।

६. कुलावकसुत्तवण्णना

२५२. रथसद्दोति रथालङ्कारभूतानं किङ्किणिकजालादीनं सद्दो। तथा धजसद्दो। आजानीयसद्दोति आजानीयानं हसितसद्दो च। करुणासमावज्जितहदयोति पाणानं अनुपरोधेन पणामितचित्तो। ईसामुखेनाति रथकप्परमुखेन। पुञ्ञपच्चयनिब्बत्तोति उळारं सुविपुलं पुञ्ञं पच्चयं कत्वा निब्बत्तो। न सज्जति कत्थचि अप्पटिघट्टनेन गच्छन्तो। सिम्बलिवनेनाति सिम्बलिवनमज्झेन । विभग्गं निम्मथितन्ति इतो चितो विभग्गञ्चेव निरवसेसतो मथितञ्च होति।
कुलावकसुत्तवण्णना निट्ठिता।

७. नदुब्भियसुत्तवण्णना

२५३. सुपच्चत्थिकोति सुट्ठु अतिविय पच्चत्थिको पटिसत्तु। गहितोसीति देवपासेन बन्धित्वा गहितो असि। बद्धोव अहोसि सक्कस्स पुञ्ञानुभावेन। चेतियराजा किर इमस्मिं कप्पे ततो पुब्बे केनचि अवुत्तपुब्बं खरमुसावादं अभासि, तावदेव विरज्झित्वा महापथविया विवरे दिने निपतित्वा अवीचिअग्गिजालानमिन्दनमहोसि। तं सन्धाय वुत्तं ‘‘चेतियरञ्ञो पापं सन्धाया’’ति। महापापानीति महन्तानि गरुतरानि पापानि। तथा हि वेपचित्तिनो सपथकरणे निदस्सनभावेन एतानि अट्ठकथायं आगतानीति।
नदुब्भियसुत्तवण्णना निट्ठिता।

८. वेरोचनअसुरिन्दसुत्तवण्णना

२५४. द्वारपालरूपकानि वियाति द्वारपालाकारेन कतपटिमायो विय। वायमेथेव, न अन्तरा संकोचं आपज्जेय्याति अधिप्पायो। निप्फन्नसोभनेसूति निप्फन्नभावेन सुन्दरेसु। सब्बे हि अनिप्फन्ना अत्था न सोभन्ति। किच्चजाताति विप्पकतभावेन सञ्जातकिच्चा। अकिच्चजातोति असञ्जातकिच्चो किच्चरहितो नाम नत्थि गमनट्ठितसयननिसज्जादिवसेन उप्पज्जनकदुक्खविनोदनभावतो। संयोगपरमात्वेव सम्भोगाति इमेसं सत्तानं संभुञ्जितब्बवत्थूनि नाम पकतिया विरोधसीलानिपि असंयोगेन वा असुन्दरानिपि, तानि अभिसङ्खरणपचनसंयोजनपरमानि वेदितब्बानि तथा सति सम्भोगारहभावूपगमनतो। तेनाह ‘‘पारिवासिकओदनादीनी’’तिआदि। उण्हापेत्वा परिभुञ्जितब्बयुत्ते परिभज्जित्वाति अधिप्पायो।
वेरोचनअसुरिन्दसुत्तवण्णना निट्ठिता।

९. अरञ्ञायतनइसिसुत्तवण्णना

२५५. जामातिका वुच्चति धीतुपति, ससुरो भरियाय पिता, तस्मा इमे अन्तरवत्तिनो द्वे जना सक्कवेपचित्तिनो सुजाय वसेन जामातिकससुरा। ‘‘चिरदिक्खितान’’न्ति दिक्खित्वा पब्बजित्वा चिरकालानं वतसमादानवसेन इतो बाहिरकानं पब्बजितानन्ति आह ‘‘चिरसमादिन्नवतान’’न्ति। इतो पटिक्कमाति इतो यथाठितट्ठानतो अपेहि अपक्कम। न पटिक्कूलसञ्ञिनो गुणे गारवयोगतो। देवा हि येभुय्येन ‘‘मयं पुब्बे गुणवन्ते पयिरुपासित्वा तेसं ओवादे ठत्वा पुञ्ञानि उपचिनित्वा इधूपपन्ना’’ति गुणवन्तेसु आदरभावं उपट्ठपेन्ति।
अरञ्ञायतनइसिसुत्तवण्णना निट्ठिता।

१०. समुद्दकसुत्तवण्णना

२५६. चक्कवाळमहासमुद्दपिट्ठियन्ति चक्कवाळपब्बतपादसमन्ता महासमुद्दतीरपिट्ठियम्। यथेव सिनेरुसमीपे महासमुद्दो अनुपुब्बनिन्नो अनुपुब्बपोणो अनुपुब्बपब्भारो, एवं येभुय्येन चक्कवाळपादसमीपेपि। तेनाह ‘‘रजतपट्टवण्णे वालुकपुलिने’’ति। वुत्तप्पकारासूति अनन्तरसुत्ते वुत्तप्पकारासु। अस्समपदेनाति अस्समपदवेमज्झेन। एवं चिन्तयिंसूति ‘‘यं नून मय’’न्तिआदिना यथा पाळियं आगतं, एवं मन्तयिंसु।
इच्छितकरोति यदिच्छितकरणम्। दुट्ठानन्ति दुरासयानम्। ते पन दुट्ठज्झासया विरुद्धा होन्तीति आह ‘‘दुट्ठानं विरुद्धान’’न्ति। पवुत्तन्ति बीजं सन्धाय वपितम्। तेनाह ‘‘खेत्ते पतिट्ठापित’’न्ति।
सायमासभत्तन्ति सायं असितब्बभोजनम्। यथावारं भक्खितमेतं देवानं विय सुखुमं गुरुवासञ्च न होतीति ‘‘भत्त’’न्ति वुत्तम्। गेलञ्ञजातन्ति सञ्जातगेलञ्ञम्। वेपतीति कम्पति पवेधति।
समुद्दकसुत्तवण्णना निट्ठिता।
पठमवग्गवण्णना निट्ठिता।
२. दुतियवग्गो

१. वतपदसुत्तवण्णना

२५७. समादातब्बतो वतानि, अञ्ञमञ्ञं असङ्करसभावेन पब्बजितब्बतो पदानि, ततो एव असंकिण्णभागाति कत्वा ‘‘वतकोट्ठासानी’’ति वुत्तम्। समत्तानीति पुञ्ञविसेसताय पुज्जभवफलनिब्बत्तनेन कित्तिसञ्ञानेन च समं अत्तानि समत्तानि। परिपुण्णानीति अखण्डादिभावेन सब्बसो पुण्णानि। समादिन्नानीति तत्थ सक्कच्चकारिताय सम्मा आदिन्नानि। मातुलानीति पितुभगिनी, न या काचि मातुलस्स भरिया कुलजेट्ठकानं अधिप्पेतत्ता, भरियापि वा मातुलसम्बन्धतो गहेतब्बा, तथा सति महापितुभरियादीनम्पि सङ्गहो दट्ठब्बो।
आदि-सद्देन जेट्ठभगिनीनं सङ्गहो। अपचितिकारकोति तेसं पच्चुट्ठानकरो। यो कोचि ददन्तोपि सापेक्खो देति, सो मुत्तचागो न होति, अयं पन न एवन्ति ‘‘मुत्तचागो होती’’ति वुत्तम्। विस्सट्ठचागोति निरपेक्खपरिच्चागोति अत्थो। यथा पाणातिपातबहुलो ‘‘लोहितपाणी’’ति वुच्चति, तथा दानबहुलो ‘‘पयतपाणी’’ति वुत्तोति आह ‘‘देय्यधम्मदानत्थाय सदा धोतहत्थो’’ति। वोस्सग्गरतोति देय्यधम्मस्स परिच्चजने अभिरतो। परेहि याचितब्बारहोति परेहि याचितुं युत्तो इच्छितस्स अत्थस्स तावदेव विस्सज्जनतो। दानेनेव युत्तोति सब्बकालं दानेनेव युत्तो अभिण्हं पवत्तमहादानत्ता। दाने च संविभागे चाति परस्स सम्पुण्णं कत्वा परिच्चजनसङ्खाते दाने च अत्तना परिभुञ्जितब्बतो संविभजनसङ्खाते संविभागे च रतो अभिरतो।
वतपदसुत्तवण्णना निट्ठिता।

२. सक्कनामसुत्तवण्णना

२५८. मनुस्सभूतोति मनुस्सेसु भूतो, मनुस्सत्तं वा पत्तो। आवसथन्ति निवासट्ठानं कारेत्वा अदासि, तस्मा वासं अदासीति वासवो। अत्थ-सद्दो इध कारणपरियायोति आह ‘‘सहस्सम्पि कारणान’’न्ति। स्वायमत्थो हेट्ठा विभावितोव। विनिच्छिनति, तस्मा सहस्सं पञ्ञाअक्खीनि एतस्साति सहस्सक्खो। मघं वुच्चति धनं, तं पन सद्धासङ्खातं मघं अस्स अत्थीति मघवा। पुरे दानं ददातीति पुरिन्ददो अनुनासिकलोपं अकत्वा। पुञ्ञानि कातुं सक्कोतीति सक्को।
सक्कनामसुत्तवण्णना निट्ठिता।

३. महालिसुत्तवण्णना

२५९. सोति सक्को देवराजा। बहुवचने वत्तब्बे एकवचनं वुत्तम्। वुच्चतीति वचनं, अत्थो। तस्मा बहुवचनेति बहुम्हि अत्थेति अत्थो । यथा पटिपज्जन्तो अनुक्कमेन ते धम्मे समादियित्वा सक्को सक्कत्तं अज्झगा, तं पटिपत्तिं दस्सेतुं ‘‘सक्को किरा’’तिआदि वुत्तम्। अनन्तरेति सक्कभावस्स अतीतानन्तरे अत्तभावे। तं सब्बन्ति सक्कस्स मघमाणवकाले सम्मापटिपत्तिं, ताय सक्कभावूपगमनञ्चाति तं सब्बम्। वुत्तो, तस्मा तत्थ वुत्तनयेनेव वेदितब्बोति अधिप्पायो।
महालिसुत्तवण्णना निट्ठिता।

४. दलिद्दसुत्तवण्णना

२६०. मनुस्सदलिद्दोति मनुस्सेसु दुग्गतो। मनुस्सकारुञ्ञतन्ति मनुस्सेसु परमनिहीनतम्। मनुस्सकपणोति मनुस्सेसु वा परमनिहीनो। तस्मिं ठानेति तस्स देवपुत्तस्स तस्मिं उप्पज्जनट्ठाने। लामकतो चिन्तेन्तीति तस्स पुरिमवत्थुं निस्साय हीनतो चिन्तेन्ति। कथेन्तीति तमेव परेसं कथेन्ति। वित्थारेन्तीति वुत्तमत्थं वित्थारिकं करोन्ति। सब्बदा परिच्छिज्ज परिवारसम्पन्नो हुत्वा अड्ढट्ठरतने हत्थिक्खन्धे महच्चराजानुभावेन निसिन्नत्ता जनकायेन समुल्लोकियमानो। अवलम्बन्तीति ओलम्बन्ति। वन्दनमत्तं वा नाहोसि, अञ्ञदत्थु पच्चेकबुद्धतो अत्तनो समानादरकिरियं पच्चासीसति। तेन वुत्तं ‘‘सो’’तिआदि। क्वायन्ति को अयन्ति ब्यापन्नवसेन वदति। काळरत्तेहि सुत्तेहि सिब्बितत्ता वण्णविकारं दिस्वा ‘‘कुट्ठिचीवरानि पारुतो’’ति आह। महानिरये निब्बत्तित्वा महादुक्खं पच्चनुभोति। तदनुरूपपापकम्मस्स विपाकावसेसेन लद्धोकासेन राजगहे…पे॰… पटिसन्धिं गण्हि। कामञ्च एत्थ पटिसन्धिग्गहणं कुसलकम्मेनेव, तस्स पन अकुसलकम्मस्स विपाकिनो बलवभावतो वुत्तं ‘‘विपाकावसेसेना’’ति। तेनाह ‘‘गहितकालतो…पे॰… निक्खन्तो’’ति। भिक्खाय चरितुं समत्थकालतो पट्ठाय रोगस्स बलवताय मंसानि…पे॰… पतन्ति। ञाणं पेसेत्वाति विपस्सनापटिपाटिया भावनाञाणं निब्बानं पटिपेसेत्वा पवत्तेत्वा। इन्द्रियानं परिपक्कत्ता सत्थु देसनाविलासेन सोतापत्तिफले पतिट्ठितो। चुम्बटन्ति पादचुम्बटम्। कुट्ठिनो हि सकलपादतलं मा रुजीति चुम्बटं कत्वा तं पादतले बन्धित्वा गच्छन्ति, मत्तिकपातिं भिन्दित्वा विय तथा निहीनमनुस्सत्तभावतो चवित्वा सुवण्णपातिं पटिलभन्तो विय देवत्तभावं गण्हन्तो चुतिचित्ततो दुतियचित्तवारे आदानचित्तक्खणे देवलोके निब्बत्तो।
मग्गेनागताति मग्गाधिगमनेन आगता उप्पन्ना। अरियकन्तसीलन्ति अरियानं कन्तं मनापं मनोरमं सीलधम्मम्। अरियानं अधिचित्तअधिपञ्ञासिक्खा विय अधिसीलसिक्खापि सब्बा अतिविय कन्ता एवाति आह ‘‘किञ्चापी’’तिआदि। इमस्मिं पनत्थेति इमस्मिं सोतापन्नस्स भवसङ्खाते अत्थे निद्धारेत्वा वुच्चमाने। पञ्चसीलम्पि यस्मा दिट्ठि विय भवन्तरेपि अप्पहीनम्।
दलिद्दसुत्तवण्णना निट्ठिता।

५. रामणेय्यकसुत्तवण्णना

२६१. आरमन्ति एत्थ सत्ताति आरामा, मनोरमा उपवनादयो। ते एव चेतेन्ति एत्थ सद्धाय अत्तनो पीतिसोमनस्सं सन्धहन्तीति चेतियाति च वुच्चन्ति। मनुस्सरमणीयभावस्साति मनुस्सानं आरमणीयभावस्स। तस्स पन सीलादिगुणवसेन अचिन्तेय्यापरिमेय्यानुभावतापि होतीति भगवा ‘‘नाग्घन्ति सोळसि’’न्ति अवोच। अचेतनाय भूमिया रमणीयता नाम गुणविसिट्ठानं अरियानं सेवनवसेन वेदितब्बाति वुत्तं ‘‘इदानि…पे॰… गामे वातिआदिमाहा’’ति।
रामणेय्यकसुत्तवण्णना निट्ठिता।

६. यजमानसुत्तवण्णना

२६२. यजन्तानन्ति दक्खिणेय्यं उद्दिस्स देन्तानम्। अट्ठुप्पत्तिको सुत्तनिक्खेपोति दस्सेत्वा अत्थवण्णनं कातुं ‘‘तदा किरा’’तिआदि वुत्तम्। अग्गन्ति सेट्ठम्। तेहि तेहि वा यथालद्धसप्पिआदयो मा नस्सन्तु, अग्गभावेन गहितानि सप्पिआदीनि केवलं अग्गिम्हि झापनेन, देवा मनुस्सा मिच्छागाहेन मा नस्सन्तु। तक्केनाति तक्कमत्तेन। ‘‘कथेमा’’ति अम्हे मञ्ञथ, इदानि पस्सथ, पच्चक्खतो अयं वो…पे॰… आगच्छतीति आहंसूति योजना।
उपधिविपाकन्ति उपधीसु वा विपच्चति, उपधयो वा विपाका एतस्साति उपधिविपाकम्। विप्फारवन्तं होति विपुलपक्खताय। भिक्खुसङ्घस्स अदंसु ‘‘सम्मासम्बुद्धेन महाब्रह्मुना च एवं ओवादो दिन्नो’’ति।
यजमानसुत्तवण्णना निट्ठिता।

७. बुद्धवन्दनासुत्तवण्णना

२६३. उट्ठहाति उट्ठानं कायिकवीरियं करोहि। तेनाह ‘‘विचर, लोके’’ति। चेतसिकवीरियं पन भगवता मत्थकं पापितमेव। तेनाह ‘‘विजितसङ्गामा’’ति। द्वादसयोजनिकस्स उच्चभावेन। वित्थारतो पन आयामतो च अनेकयोजनसतसहस्सपरिमाणचक्कवाळं अतिब्यापेत्वा ठितस्स। पन्नभाराति पातितभार। निक्खेपितब्बतो भाराति आह ‘‘ओरोपितखन्धा’’तिआदि। ते हि तंसमङ्गिनो पुग्गलस्स सम्पातनट्ठेन भारा नाम। वुत्तञ्हेतं ‘‘भारा हवे पञ्चक्खन्धा’’ति (सं॰ नि॰ ३.२२)। तदेकदेसा च किलेसाभिसङ्खारा। पन्नरसाय पुण्णमाय रत्तिन्ति यथा पन्नरसपुण्णमाय रत्तियं परिपुण्णकाले उपक्किलेसविमुत्तो चन्दो सोभति, एवं तव चित्तं सब्बसो उपक्किलेसविमुत्तं सोभतीति अधिप्पायो।
बुद्धवन्दनासुत्तवण्णना निट्ठिता।

८. गहट्ठवन्दनासुत्तवण्णना

२६४. पुथुद्दिसाति बहुदिसा। का पन ताति आह ‘‘चतस्सो दिसा चतस्सो अनुदिसा चा’’ति। अनुदिसागहणेन चेत्थ उद्धं अधोपि गय्हतीति च दस्सेति। भूमिवासिनोति भूमिपटिबद्धवुत्तिनो। एतेन रुक्खपब्बतनिवासिनोपि गहिता होन्ति। चिररत्तसमाहितचित्तेति उपचारप्पनाझानानि उप्पादेत्वा अपरिहीनज्झानताय चिरकालं समाहितचित्ते। आपाणकोटिकन्ति जीवितपरियन्तं यावजीवम्। एवमादीति आदि-सद्देन अवसेसपुञ्ञकिरियवत्थूनि सङ्गण्हाति। निच्चसीलवसेन पञ्चहि, नियमसीलवसेन दसहि। पि-सद्देन ततो कतिपयेहि उपोसथसीलवसेन अट्ठहिपीति दस्सेति। धम्मिकेहीति धम्मतो अनपेतेहि। पमुखोति पमोक्खो।
गहट्ठवन्दनासुत्तवण्णना निट्ठिता।

९. सत्थारवन्दनासुत्तवण्णना

२६५. ब्रह्मजाणुकोति दक्खिणजाणुमण्डलं पथवियं ठपेत्वा वन्दमानो ब्रह्मजाणुको नाम तथाभूतो हुत्वा। यजितब्बतो यक्खो, पूजनीयो। एवं पूजाविसेसयोगतो सक्कोति आह ‘‘सो यक्खोति सो सक्को’’ति। सक्कस्स नमक्कारभाजनभूतञ्हि पुच्छन्तो मातलि ‘‘को नाम सो यक्खो’’ति आह। गुणनेमित्तकेहीति गुणहेतुकेहि अनन्तानि हि बुद्धानं नामानि, तानि च खो सब्बानिपि गुणनेमित्तकानेव। अनन्तगुणत्ता। वुत्तञ्हेतं –
‘‘असङ्ख्येय्यानि नामानि, सगुणेन महेसिनो।
गुणेन नाममुद्धेय्यं, अपि नामसहस्सतो’’ति॥ –
तस्मा अनोमनामन्ति परिपुण्णगुणनामन्ति अत्थो। समतिक्कमेनाति सम्मा समुच्छिन्दनवसेन अतिक्कमनेन। किलेसारीनं अपेतचयोति अपचयो, सो आरमितब्बट्ठेन आरामो एतेसन्ति अपचयारामा। तेनाह ‘‘वट्टविद्धंसने रता’’ति।
सत्थारवन्दनासुत्तवण्णना निट्ठिता।

१०. सङ्घवन्दनासुत्तवण्णना

२६६. पूतिम्हि देहे मातु सरीरे सयनतो, अत्तनो एव वा पूतिदेहं सरीरं तस्मिं ठितताय अवत्थरित्वा सयनतो पूतिदेहसयाति योजना। कुणपम्हेतेति एते मनुस्सा असुचिदुग्गन्धजेगुच्छपटिक्कूले मातुकुच्छिसङ्खाते कुणपस्मिं दस मासे निमुग्गा। तेसं किन्नाम त्वं पिहयसीति योजना। एतेसं एतं विहयामीति एतेसं इसीनं एतं सम्मापटिपत्तिं विहयामि। इदानि तं पटिपत्तिं दस्सेतुं ‘‘न ते सं कोट्ठे ओपेन्ती’’ति वुत्तम्। धञ्ञं कोट्ठे न पक्खिपन्ति पक्खिपितब्बस्स च अभावतो। तेनाह ‘‘न हि एतेसं धञ्ञ’’न्ति। परेसं निट्ठितन्ति परेसं गहितं सन्तकं तेसं पाकाय निट्ठितम्। भिक्खाचारवत्तेनाति पिण्डाचरियाय। एसमाना परियेसन्ता। एवं परियिट्ठेन। यापेन्ति, न एसन्ति अनेसनम्। सुसमादिन्नसुन्दरवताति सुट्ठु समादिन्नसोभनवता।
एवं सुभासितभासिनोति गन्थधुरविपस्सनाधुरानं वसेन गुणपरिमाणसुभासितस्सेव भासनसीला । अरियेन तुण्हीभूतेन तुण्हीभूता। ततो एव मनस्स सातिसयं समञ्चरा। गहितदण्डेसु परामासादिपयुत्तेसु दण्डादानादिहेतु उप्पज्जनककिलेसपरिळाहाभावतो निब्बुता। तेनाह ‘‘विस्सट्ठदण्डा’’ति। सादानेसूति सभवादानेसु। अनादानाति तब्बिरहिता। तेनाह ‘‘भवयोनी’’तिआदि।
सङ्घवन्दनासुत्तवण्णना निट्ठिता।
दुतियवग्गवण्णना निट्ठिता।
३. ततियवग्गो

१. छेत्वासुत्तवण्णना

२६७. वुत्तत्थमेव हेट्ठा देवपुत्तसंयुत्तवण्णनायम्।
छेत्वासुत्तवण्णना निट्ठिता।

३. दुब्बण्णियसुत्तवण्णना

२६८. दुब्बण्णो दुद्दसिको विरूपवण्णो। ओकोटिमकोति रस्सभावेन अवरकोटिमको। सक्केन गहितनाममेवेतं, न पन सो तथारूपो कोचि यक्खो। तेनाह ‘‘एको रूपावचरब्रह्मा’’ति। यदि एवं कस्मा सो तथारूपो हुत्वा आगतोति आह ‘‘सक्को किरा’’ति। कथं पनेत्थ ञायति ‘‘सो एको रूपावचरब्रह्मा, न पनेसो अवरुद्धकयक्खो’’ति युत्तिं दस्सेन्तो ‘‘अवरुद्धकयक्खा पना’’तिआदिमाह। देवानं वचनं सुत्वा। फरुसेनाति फरुससमाचारेन। ‘‘को नाम मय्हं आसने सन्निसिन्नो’’ति अक्खन्तिं अनुप्पादेन्तो खन्तियं ठत्वा। बलवचित्तीकारन्ति गरुतरं सक्कारबहुमानम्। नीचवुत्तियाति परमनिपच्चकारे सुवूपसमने च दस्सियमाने। सक्कस्स ताय एव आचारसम्पत्तिया सक्कासने ठातुं, अत्तनो च आविकातुं असक्कोन्तो अन्तरधायि। उपहतचित्तोम्हीति खन्तिमेत्तानुद्दयासब्भावतो परस्मिं उपहतचित्तोम्हीति सक्को अत्तनो सभावं वदति। कोधवसे वत्तेतुन्ति कोधेन अत्तनो वसे निब्बत्तेतुं न सुकरोम्हि, अथ खो कोधं मय्हं वसे न वत्तेमीति अधिप्पायो। चिरं न कुज्झामीति यदि मे कदाचि कोधो उप्पज्जेय्य, तं कोधं अनुवत्तेन्तो चिरकालं न कुज्झामि । न उपनय्हामीति अन्तो सचे मे कोधो उप्पज्जेय्य, खिप्पमेव च नं पटिविनेय्यन्ति तं मे पुब्बेव वतं परिपूरितम्।
दुब्बण्णियसुत्तवण्णना निट्ठिता।

३. सम्बरिमायासुत्तवण्णना

२६९. आबाधिकोति आबाधो अस्स अत्थीति आबाधिको। वाचेसीति सिक्खापेसि। सम्बरो नाम असुरमायाय आदिपुरिसो पुरातनो असुरिन्दो। तं सन्धायाह ‘‘यथा सम्बरो’’तिआदि। एवं पच्चति अञ्ञोपि मायावी मायं पयोजेत्वा। उपवादन्तरायो नाम खमापने सति विगच्छति, पाकतिकमेव होतीति आह ‘‘एवमस्स फासु भवेय्या’’ति। तेनाति वेपचित्तिना सम्बरविज्जाय अदानेन वञ्चितत्ता। तथा अकत्वाति इसीनं सन्तिकं नेत्वा खमापनवसेन कातब्बं अकत्वा।
सम्बरिमायासुत्तवण्णना निट्ठिता।

४. अच्चयसुत्तवण्णना

२७०. सम्पयोजेसुन्ति अञ्ञमञ्ञं वाचसिकं फरुसं पयोजेसुम्। तेनाह ‘‘कलहं अकंसू’’ति, विवादं अकंसूति अत्थो। अतिक्कम्मवचनन्ति वचीसंवरं अतिक्कमित्वा वचनम्। यस्मा अच्चये देसियमाने तं खीणयति अञ्ञमञ्ञस्स खममानस्स खमनं पटिग्गण्हतो, तस्मा वुत्तं ‘‘नप्पटिगण्हातीति न खमती’’ति। तुम्हाकं वसे वत्ततु, विसेवितं अकत्वा यथाकामकरणीयो होतु। मित्तधम्मो इध उत्तरपदलोपेन ‘‘मित्तो’’ति वुत्तोति आह ‘‘मित्तधम्मे’’ति। करणवचनन्ति ‘‘मित्तेही’’ति करणवचनं भुम्मत्थे। तेनाह ‘‘मित्तेसू’’ति। यथा निब्बत्तसभावस्स भावतो अञ्ञथत्तं जरा, एवं मित्तभावतो वुत्तविपरियायो अमित्तधम्मो जरापरियायेन वुत्तो। अगारय्हं अनवज्जं सब्बसो पहीनकिलेसम्। तेनाह ‘‘खीणासवपुग्गल’’न्ति।
अच्चयसुत्तवण्णना निट्ठिता।

५. अक्कोधसुत्तवण्णना

२७१. कोधो तुम्हे मा अभिभवीति एत्थ कोधेन अनभिभवनीयत्तं खन्तिमेत्ताकरुणादितप्पटिपक्खधम्मपरिब्रूहनेन । तथा हि तंसमङ्गिनो कोधो अभिभुय्यतीति आह ‘‘तुम्हेव कोधं अभिभवथ। कुज्झन्तानं मा पटिकुज्झित्था’’ति। पटिपदाति एसा पटिपत्ति। मेत्ताति अप्पनाप्पत्ता मेत्ता। तदुपचारो मेत्तापुब्बभागो। न विहिंसति किञ्चि एतायाति अविहिंसा। करुणाति अप्पनाप्पत्तकरुणा वेदितब्बा। तदुपचारो करुणापुब्बभागो। लामकजनन्ति खन्तिआदीसु योनिसोमनसिकाराभावेन गारय्हसमाचारसमायोगेन च निहीनं जनम्। पच्चयपरिसुद्धिया कोधो अभिमद्दमानो पुग्गलं अभिमद्दति, तस्स सो पटिसङ्खानभावनाबलेहि सम्मदेव पहातब्बोति।
अक्कोधसुत्तवण्णना निट्ठिता।
ततियवग्गवण्णना निट्ठिता।
सारत्थप्पकासिनिया संयुत्तनिकाय-अट्ठकथाय
सक्कसंयुत्तवण्णनाय लीनत्थप्पकासना समत्ता।
निट्ठिता च सारत्थप्पकासिनिया
संयुत्तनिकाय-अट्ठकथाय सगाथावग्गवण्णना।
पठमो भागो निट्ठितो।