१०. यक्खसंयुत्तम्
१. इन्दकसुत्तवण्णना
२३५. अत्तनो परिणायकत्तेन इन्दो नाम महेसक्खो, इन्दोति समञ्ञा अस्साति कत्वा ‘‘इन्दको’’तिपि वुच्चति, तस्स इन्दकस्स। इन्दकूटे पब्बते निवसतीति इन्दकूटनिवासी, तस्स इन्दकूटनिवासिनो। बलिकम्मेहि यजितब्बतो पूजितब्बतो यक्खो, तस्स यक्खस्स। इन्दस्स निवासट्ठानभूतं कूटं इन्दकूटन्ति यक्खतो कूटेन नामं लद्धम्। इन्दकूटो इन्दो उत्तरपदलोपेन यथा ‘‘केलासकूटो केलासो’’ति। इन्दो यक्खोति कूटतो यक्खेन नामं लद्धम्। न चेत्थ इतरीतरनिस्सयदोसो अञ्ञमञ्ञूपलक्खणभावतो यथा तं ‘‘कायकम्मट्ठान’’न्ति। रूपन्ति सकलं रूपक्खन्धमाह, न रूपायतनन्ति। इमं सरीरं पेच्च अयं किन्ति पटिलभतीति चोदेति।
कुतो आगच्छतीति पराधाररूपे जीवे अत्तनि मातुकुच्छिमोक्कन्ते रूपस्स सम्भवोति कुतो नाम ठानतो आगच्छति। तेनाह ‘‘इमानि च अट्ठीनि इमा च मंसपेसियो’’तिआदि। कथं न्वयन्ति अयं कुच्छिसङ्खाते गब्भरे कथं सज्जतीति पुच्छति। ‘‘सीहानंव नदन्तानं, दाठीनं गिरिगब्भरे’’तिआदिना (थेरगा॰ निदानगाथा) गब्भरो च कुच्छिवाचको आगतो। तेनाह ‘‘गब्भरस्मिन्ति मातुकुच्छिस्मि’’न्ति। पुग्गलवादीति अत्तवादुपादानो। यथा हि मच्छमंसं भुत्तं फेणं विय हुत्वा विलीयति, न च पञ्ञायति सत्तभावेन अप्पवत्तनतो, एवमेवं यदि मातुकुच्छिस्मिं गब्भभावेन उप्पन्नं रूपं सत्तो न भवेय्य नो वड्ढेय्य, विलीयित्वा गच्छेय्य, पञ्ञायति च तं रूपं, तस्मा जीवोति इमाय लद्धिया। एवमाहाति ‘‘रूपं…पे॰… गब्भरस्मि’’न्ति एवमवोच। पठमन्ति एतेसं पञ्चन्नं पठमम्। तेनाह ‘‘पठमेन पटिसन्धिविञ्ञाणेन सद्धि’’न्ति। ‘‘जातिउण्णंसूहीति जातिएळकाय उण्णंसूही’’ति वदन्ति। ‘‘गब्भं फालेत्वा गहितउण्णा जातिउण्णा। तस्सा अंसूहि तीहि कतसुत्तग्गे’’ति संयुत्तभाणकानं अधिप्पायो।
अनाविलोति अच्छो, सुप्पसन्नोति अत्थो। एवंवण्णप्पटिभागन्ति वुत्तप्पमाणसण्ठानसम्परिच्छिन्नम्। कललं सम्पवुच्चतीति अत्तभावो भूतुपादारूपसङ्खातो सन्तानवसेन पवत्तमानो कललं नामाति कथीयति।
कललाति यथावुत्तकललरूपहेतु तं निस्साय पच्चयं कत्वा। मंसधोवनउदकवण्णन्ति वण्णतो मंसधोवनउदकवण्णं, सण्ठानतो पन विलीनतिपुसदिसम्।
परिपक्कन्ति परिपाककललभावतो परिपाकं गतं सुपरिपाकं गतम्। समूहतन्ति समूहभूतं सङ्गतम्। विवट्टमानन्ति परिणमन्तम्। तब्भावन्ति करणे एतं उपयोगवचनं, तब्भावेन परिणमन्तन्ति अत्थो। निस्सक्के वा उपयोगवचनं, तब्भावतो कललभावतो कललं विपरिणमन्तम्। अब्बुदं नाम जायति, अब्बुदं नाम सम्पज्जतीति अत्थो।
विलीनतिपुसदिसा सण्ठानवसेन, वण्णवसेन पन सिता अरत्ताव होतीति वदन्ति। मण्डन्ति दारिकानं तथा पीळनतो निब्बत्तमरिचपक्कस्स सारभूतं रसम्। सब्बभागेहि मुच्चतीति सो मण्डो कपाले अलग्गो हुत्वा तस्स सब्बभागेहि मुच्छित्वा पिण्डितो हुत्वा तिट्ठति। एवरूपा पेसि होतीति सा पेसि गब्भासये कत्थचि अलग्गा यथावुत्तमण्डो विय पिण्डितो हुत्वा तिट्ठति। तेनाह ‘‘विलीनतिपुसदिसा’’ति।
पेसि निब्बत्ततीति एत्थ पेसीति निस्सक्के पच्चत्तवचनन्ति आह ‘‘ततो पेसितो’’ति।
घनस्स सण्ठानम्। निब्बत्तं कम्मपच्चयाति तंसण्ठानं रूपधम्मनिब्बत्तिया जायति। ‘‘जरामरणं अनिच्चं सङ्खतं पटिच्चसमुप्पन्न’’न्ति (सं॰ नि॰ २.२०) हि वुत्तम्।
पीळकाति पीळकसदिसा मंसपिण्डा जायन्ति।
सत्तमादीनीति आदि-सद्देन अट्ठमसत्ताहतो पट्ठाय याव एकचत्तालीसा चतुत्तिंस सत्ताहानि सङ्गण्हाति। परिणतकालन्ति गब्भस्स परिणतकालम्। नवमासतो बहि परिपक्को नाम होति केसलोमादिनिब्बत्तितो। तेनाह ‘‘द्वाचत्तालीसे सत्ताहे एतानि जायन्ती’’ति।
तस्साति गब्भसेय्यकसत्तस्स। मातुउदरपटलेन एकाबद्धो होति यतो मातरा परिभुत्तआहारो आमासये पतिट्ठिते गब्भस्स नाभिनाळानुसारेन गब्भगतस्स सरीरं सम्पत्वा आहारकिच्चं करोति। आहारसमुट्ठानरूपं समुट्ठापेतीति गब्भगतस्स काये ओजाय पच्चयो होति। सा च तं पच्चयं लभित्वा ओजट्ठमकं रूपं समुट्ठापेति। एवं मातरा परिभुत्तआहारपच्चयेन गब्भगतो दस मासे यापेति अत्तनो नाभिनाळानुसारगतेनेव तेन याव आहारसमुट्ठानसत्ताहो, ततो पट्ठाय आहरणतो। केचि पन ‘‘मातरा परिभुत्तआहारो बाहिरवग्गो विय तस्स कायं अभिसन्नेति परिसन्नेति, तेन सो यापेती’’ति वदन्ति। कुच्छिगतं उदरपटलेन तिरोहितत्ता बहि ठितन्ति वत्तब्बतं न अरहतीति ‘‘कुच्छिया अब्भन्तरगतो’’ति आह। मातुकुच्छिगतो नरोति मातु तिरोकुच्छिगतो। एवं खोति इमिना यथावुत्ताकारेन अयं सत्तो…पे॰… निब्बत्तति, तस्मा रूपं न जीवो। न हि दिट्ठिगतस्स सत्ताहक्कमेन वुड्ढिप्पत्तो इच्छितो अनिच्चतापत्तितो।
इन्दकसुत्तवण्णना निट्ठिता।
२. सक्कनामसुत्तवण्णना
२३६. सक्कनामकोति बलिपुत्तो विय सक्कस्स वसेन गहितनामो। ‘‘एसो किरा’’ति पाठो। ‘‘एको किरा’’तिपि लिखन्ति। मारस्स पक्खे गतो मारपक्खिको। यदञ्ञन्ति एत्थ यन्ति किरियापरामसनं, तस्मा यं अञ्ञस्स अनुसासनं, तं समणस्स न साधूति योजना। कारणेनाति कारणमत्तेन संवासो जायति। येन केनचि गहट्ठेन वा पब्बजितेन वा। तं कारणन्तरं समागतं पुरिसं सप्पञ्ञो सम्बुद्धो अनुकम्पितुं नारहति विसेसाधिगमाभावा, सति पन तस्मिं सविसेसं पसादो होतीति। मनसा चे…पे॰… न तेन होति संयुत्तो सिनेहवसेन अनुकम्पा अनुद्दया तस्सा असंकिलिट्ठसभावत्ता।
सक्कनामसुत्तवण्णना निट्ठिता।
३. सूचिलोमसुत्तवण्णना
२३७. गयाय अविदूरे भवो गामो ‘‘गया’’ति वुत्तोति आह ‘‘गयाय’’न्ति, तेनाह ‘‘गयाय अविदूरे निविट्ठगामं उपनिसायाति अत्थो’’ति। गोचरगामनिदस्सनं हेतम्। इदं उपरि इदं हेट्ठाति नत्थि उप्पटिपाटियो मञ्चपादानं द्वीसु पस्सेसु दीघभावेन। बलिकम्मत्थाय कतं देवताधिट्ठानन्ति अधिप्पायेन देवट्ठाने ठपेन्ति। अट्ठपादमञ्चसदिसो किर सो हेट्ठुपरिपरिवत्तेतब्बतो। कथिनसिब्बनसूचि कथिनसूचि। अपच्चत्थरित्वाति किञ्चि सङ्घिकसेनासनस्स उपरि पटिच्छदनं अपच्चत्थरित्वा। गवच्छिविज्झितं वियाति तेहि सूचिलोमेहि गवच्छिजालं विय गतं सब्बसो समोहतम्।
इधापि ‘‘खरसरीरो’’ति वत्वा खरसरीरं कथिनसूचिसदिसताय लोमस्साति तस्स तथाभावस्स कारणं दस्सेन्तो ‘‘सो किरा’’तिआदिमाह। अत्तनो हत्थेहीति सङ्घिकतेलसम्मक्खितेहि अत्तनो सरीरं मक्खेसि। इतीति वुत्ताकारेन।
समागमट्ठानन्ति यक्खसन्निपातट्ठानम्। सोति सूचिलोमो यक्खो। मन्ति च तमेव वदति।
उट्ठापेत्वाति उद्धग्गा कत्वा। अपनामेसीति यथा सो अत्तनो कायं उपनेतुं न सक्कोति, तथा करोन्तो थोकं अपनामेसि। अमनुञ्ञोति फरुसतिक्खताय न मनुञ्ञो। चित्तं वा ते खिपिस्सामीति मय्हं आनुभावेन तव चित्तविक्खेपं वा करिस्सामि। यथा पन सो चित्तविक्खेपं करेय्य, तं दस्सेतुं ‘‘येसञ्ही’’तिआदि वुत्तम्। भेरवं वाति वुत्ताकारेन अञ्ञथा वा भयानकं दस्सनमत्तेनेव सत्तानं भयं छम्भितत्तं लोमहंसं उप्पादेतुं समत्थम्। ‘‘कथेन्तानंयेवा’’ति वा पाठो। तं द्वीसु पादेसु गहेत्वा पारं गङ्गाय खिपिस्सामीति योजना।
कुतोनिदानाति कस्मा कारणा? अट्ठकथायं पन समासपदमेतं, विभत्तिअलोपेन निद्देसोति दस्सेतुं ‘‘किंनिदाना किंपच्चया’’ति? अत्थो वुत्तो। चित्तं ओस्सजन्तीति कुसलचित्तं पवत्तितुं अप्पदानवसेन पुरतो खिपन्ति। कुतो समुट्ठायाति मिच्छावितक्कानं समुट्ठानं पुच्छति?
कामरागादयो सुभनिमित्तादीसु अयोनिसोमनसिकारहेतू। कामो पन अयोनिसोमनसिकारो च नियकज्झत्तपरियापन्नोति आह ‘‘अयं अत्तभावो निदानं एतेसन्ति इतोनिदाना’’तिआदि। एवमेवाति अट्ठकथायं कीळापसुतकुमारका विय मिच्छावितक्का दट्ठब्बा, तेसं उप्पत्तिट्ठानभूतो लोको विय अयं अत्तभावलोको। तेहि ओस्सजियमानं धङ्कं विय चित्तं, तस्स पादे बद्धदीघसुत्तकं विय तं दूरानुबन्धं संयोजनन्ति एवं उपमाय संसन्दनं दट्ठब्बम्।
पापवितक्कानं तंसम्पयुत्तकिलेसानञ्च तण्हा विसेसपच्चयो तदभावेन तेसं अभावतोति आह ‘‘तण्हासिनेहतो जाता’’ति। अत्तभावपरियापन्नत्ता ‘‘अत्तनि सम्भूता’’ति वुत्तम्। तेन नेसं अनञ्ञहेतुकतं दस्सेति, निग्रोधस्सेव खन्धजातीति इमिना पन पुथुभावञ्च, विसत्तातिआदिना दुब्बिनिस्सटतञ्च। वत्थुकामेसु रूपारम्मणादीसु पुथूसु। पुथू किलेसकामा कामरूपतण्हादयो। तेहि किलेसकामेहि करणभूतेहि। अत्तभावं खन्धपञ्चकम्। ये विपस्सनाय युत्तपयुत्ता याथावतो जानन्ति।
यतोति पच्चत्ते निस्सक्कवचनन्ति आह ‘‘यं निदानमस्सा’’ति। ‘‘विनोदेन्ती’’ति कत्तुनिद्देसेन येन न विनोदेन्ति, तं कारणं बाधितमेवाति आह ‘‘मग्गसच्चेन विनोदेन्ती’’ति। विनोदनञ्चेत्थ सन्तानतो नीहरणं बहिकरणं सब्बसो पहानं, पहीने च तस्मिं किलेसे ओघं तरन्तीति दस्सेन्तो ‘‘दुत्तर’’न्तिआदिमाह। एतस्मिं अधिगते न पुन भवोति अपुनब्भवो, निब्बानन्ति आह ‘‘अपुनब्भवसङ्खातस्सा’’तिआदि। यस्मा एत्थ ‘‘ये नं पजानन्ति, यतोनिदान’’न्ति पदद्वयेन दुक्खसमुदयसच्चानि, विनोदनग्गहणेन मग्गसच्चं, अपुनब्भवग्गहणेन निरोधसच्चं पकासितं, तस्मा वुत्तं ‘‘चत्तारि सच्चानि पकासेन्तो’’ति।
तस्मिंयेवाति यत्थ ठितो ‘‘रागो च दोसो चा’’तिआदिना पञ्हं पुच्छि, तस्मिंयेव पदेसे ठितो। देसनानुसारेनाति सत्थु सामुक्कंसिकधम्मदेसनाय अनुस्सरणेन। ञाणं पेसेत्वाति विपस्सनापटिपाटिया निब्बानं पति अनुबोधञाणं पेसेत्वा पवत्तेत्वा। सोतापत्तिफले पतिट्ठितोति सहस्सनयपटिमण्डितस्स पठममग्गस्स अधिगमेन पठमफले पतिट्ठितो पटिलभतीति योजना। न किलिट्ठत्तभावे तिट्ठन्ति महानुभावत्ता अरियधम्मस्स। सेतकण्डुपीळकसूचियोति सेतभावं पत्वा कण्डुपीळका लोमसूचियो सब्बा अनवसेसा पतिता परिभट्ठा अपगता। भुम्मदेवतापरिहारन्ति भुम्मदेवत्तभावन्ति।
सूचिलोमसुत्तवण्णना निट्ठिता।
४. मणिभद्दसुत्तवण्णना
२३८. सुखं पटिलभतीति दिट्ठधम्मिकादिभेदं सुखं अधिगच्छति। निच्चमेव सेय्यो सतिमतो आयतिं हितचरणतो। मणिभद्दो ‘‘सतिमापुग्गलो सतोकारी सम्पति वेरं नप्पसवती’’ति अधिप्पायेन ‘‘वेरा च परिमुच्चती’’ति आह। भगवा पन सतिमन्ततासिद्धिया वेरपरिमुच्चनं न अच्चन्तिकं, नापि एकन्तिकं पटिपक्खेन परतो च अप्पहीनत्ताति तं निसेधेन्तो ‘‘वेरा च न परिमुच्चती’’ति वत्वा, यं अच्चन्तिकं एकन्तिकञ्च परस्स वसेन वेरपरिमुच्चनं, तं दस्सेन्तो ‘‘यस्सा’’ति गाथमाह। करुणायाति अप्पनाप्पत्ताय करुणाय। करुणापुब्बभागेति करुणाभावनाय वसेन उप्पादितपठमज्झानूपचारे। सोति करुणाभावनं भावेन्तो पुग्गलो। मेत्तंसोति मेत्तचित्तं अंसो एको कुसलकोट्ठासो एतस्साति मेत्तंसो। तस्स केनचीति तस्स अरहतो करुणाय मेत्ताभावनाय च सातिसयत्ता तदभावेन केनचि पुग्गलेन सद्धिं वेरप्पसङ्गो नाम नत्थि। इमिना खीणासवेपि मेत्ताकरुणाभावनारहिते कोचि अत्तनो चित्तदोसेन वेरं करेय्य, न पन तस्मिं मेत्ताकरुणाचेतोविमुत्तिसमन्नागते कोचि वेरं करेय्य। एवं महिद्धिका ब्रह्मविहारभावनाति दस्सेति।
मणिभद्दसुत्तवण्णना निट्ठिता।
५. सानुसुत्तवण्णना
२३९. यक्खेन गहितो होतीति यक्खेन अनुपविट्ठो होति। तस्स यक्खगहणस्स कारणं मूलतो पभुति वित्थारतो दस्सेतुं ‘‘सो’’तिआदिमाह। तस्स अन्तिमभविकत्ता आदितो पट्ठाय अधिसीलसिक्खाय सक्कच्चं पूरणन्ति दस्सेति ‘‘सो पब्बजितकालतो’’तिआदिना। पच्चाहारन्ति पटिक्खेपम्। इमस्मिं सरभञ्ञेति इमस्मिं मम धम्मभणने। पत्तिन्ति पत्तिदानम्। पिया होन्ति, तेनाह भगवा ‘‘आकङ्खेय्य चे, भिक्खवे, भिक्खु ‘सब्रह्मचारीनं पियो च अस्सं मनापो च गरु च भावनीयो चा’ति, सीलेस्वेवस्स परिपूरकारी’’ति (म॰ नि॰ १.६५)। तथा चाह ‘‘तस्मिं सामणेरे’’तिआदि।
वुड्ढिमन्वायाति योब्बनप्पत्तिया अङ्गपच्चङ्गानं परिवुड्ढिमागम्म। कामसम्भोगसमत्थतावसेन परिपक्किन्द्रियो। अनुयोजेत्वावाति विस्सज्जेत्वाव, गिहिभावे वा अनुयोजेत्वाव। ‘‘पुब्बे तुय्हं पुत्तो सीलवा कल्याणधम्मो लज्जी कुक्कुच्चको सिक्खाकामोति सम्भावितो, इदानि ततो अञ्ञथा जातो’’ति घोसनावसेन देवतानं अन्तरे माहेव मे लज्जं उप्पादेय्य।
पाटिहारियपक्खञ्चाति चातुद्दसीपञ्चदसीअट्ठमीनं यथाक्कमं आदितो अन्ततो आदिअन्ततो च पवेसननिक्खमनवसेन उपोसथसीलस्स पटि पटि अभिमुखं पच्चावहितब्बपक्खञ्च। तेरसियापीति परं सत्तमीनवमीसुपीति अत्थो। पवेसभूतञ्हि उपोसथसीलस्स सत्तमीसु समादिन्नं सीलं पटिपदं, नवमीसु निक्खमभूतन्ति आचरिया। पोराणट्ठकथायं पन पच्चुग्गमनानुगमनपरियायेन वुत्तन्ति आह ‘‘मनुस्सा’’तिआदि। अड्ढमासन्ति सकलकालपक्खम्। एवञ्हि वस्सवासस्स अनुगमनं गतं होति। सुट्ठु समागतन्ति सुपरिसुद्धं सम्पन्नं कत्वा अत्तनो सन्तानं आगतम्। तं पन अत्तनो चित्तेन समं पकारेहि युत्तं होतीति आह ‘‘सम्पयुत्त’’न्ति। अरहन्तानं अनुकरणेन सेट्ठचरियम्। ‘‘न ते हि यक्खा कीळन्ती’’ति अत्तनो पुत्तस्स काये अधिमुच्चनं अत्तनो कीळनं विय होतीति कत्वा आह।
उपासिका यथावुत्तउपोसथसीलेन सीलवती, सामणेरो पन अत्तनो सामणेरसीलेन सीलवा। उप्पतित्वाति आकासे उप्पतित्वा। मोक्खो नत्थि दुक्खावहस्स कम्मस्स कतूपचितत्ता।
दुविधेपि कामेति वत्थुकामकिलेसकामे। किलेसकामं परिच्चजन्तो एव हि वत्थुकामे परिच्चजति नाम। विब्भमनवसेन आगच्छति भिक्खाय आहिण्डनादिपब्बजितकिच्चतो। उप्पब्बजित्वा विगतसीलस्स जीवतो आनापानमत्तेन जीवन्तोपि सो मतकोव। वुत्तञ्हेतं ‘‘मरणञ्हेतं, सुनक्खत्त, अरियस्स विनये, यो सिक्खं पच्चक्खाय हीनायावत्तती’’ति (म॰ नि॰ ३.४५)।
उण्हट्ठेनाति सपरिळाहट्ठेन। अभिधावथाति अभिधावतीति इमस्मिं अभिधावनकिच्चे भद्दं ते होतूति वत्वा गिहिभावाय अभिधावथ। नीहरित्वाति निक्खामेत्वा। एकादसहि अग्गीहि आदित्तत्ता महाडाहसदिसे। सल्लक्खेत्वाति गिहिभावे आदीनवं, पब्बज्जाय आनिसंसञ्च सल्लक्खेत्वा। हिरोत्तप्पं पटिलभित्वा ‘‘मम उप्पब्बजितुकामतं सब्रह्मचारिनो जानिस्सन्ती’’ति। चतुन्नं परिसानं चित्तसङ्खोभवसेन सकलजम्बुदीपं खोभेत्वा।
सानुसुत्तवण्णना निट्ठिता।
६. पियङ्करसुत्तवण्णना
२४०. पच्चन्तेति परियन्ते। पाटियेक्कन्ति सङ्गीतिकाले विसुम्। यमकवग्गादिका ब्राह्मणवग्गपरियोसाना छब्बीसति वग्गा एतिस्साति छब्बीसतिवग्गा, तन्तीति पाळि। उच्चारपस्सावादि एवरूपं दुब्भोजनं, ‘‘असुचिजेगुच्छभावेन दुट्ठु भोजन’’न्ति कत्वा, दुब्भोजनग्गहणेन वा वन्तगब्भमलादीनि अतिदिसति। छविआदीनि छेत्वाति छविआदीनि अतिविज्झ अतिविय पविसित्वा। अट्ठिमिञ्जं आहच्च अट्ठासि पीतिसमुट्ठानउळारोळाररूपप्पवत्तिया। तेनाह ‘‘हदयङ्गमनीयो हुत्वा’’ति।
धम्मताय समादिण्णन्ति कस्सचि सन्तिके अग्गहेत्वा सयमेव तस्मिं खणे संयता होमाति यथासंयता। ततियपदेनाति ‘‘सिक्खेम सुसील्य’’न्ति इमिना पदेन। सेसाति वुत्तावसेसा। तिस्सो अदिन्नादानमिच्छाचारसुरापानविरतियो। गहिता गोबलीबद्दञायेन। छातकं दुब्भिक्खञ्च एत्थाति छातकदुब्भिक्खा, जिघच्छादुब्भिक्खाबहुलायाति अत्थो। पिसाचयक्खयोनियाति पेत्तिविसयसदिसयक्खयोनिया अपि नाम मुच्चेमाति योजना।
पियङ्करसुत्तवण्णना निट्ठिता।
७. पुनब्बसुसुत्तवण्णना
२४१. वसनट्ठानग्गहणेन रत्तिट्ठानदिवाट्ठानादयो सङ्गण्हाति। द्वादसहत्थमत्तमेव गण्हाति पकतिसञ्चरणूपचारमत्तब्यापनतो। यथापरिसन्ति परिसानुरूपं, यत्थ यत्थ परिसा तिट्ठति, तं तं ठानं गच्छति परिसपरियन्तिकत्ता। सत्थु मुखविकाराभावतो पवेसानुञ्ञं सल्लक्खेन्ती ‘‘नून अयं कताधिकारा भविस्सती’’ति अनुमानसिद्धं उपनिस्सयं दिस्वा। एकीभावगमनेनाति हत्थपासूपगमनेन परिसाय मिस्सीभावप्पत्तिया। पुत्तकाति पुत्तपुत्तियो। अनुकम्पायञ्हि क-सद्दो।
निब्बानारम्मणेन अरियमग्गेन मुञ्चियमाना गन्था ‘‘निब्बानं आगम्म पमुच्चन्ती’’ति वुत्ता। वेलातिक्कन्ताति पमाणतो परिच्छिन्दितुं न सक्काति आह ‘‘पमाणातिक्कन्ता’’ति। पियायनाति आसीसना। आसीसनं पेमवसेन पेमवत्थुनो एसना पत्थनाव होतीति आह ‘‘मग्गना पत्थना’’ति। ततोति पियपुत्तादितो। पाणीनन्ति सामिअत्थे पुथुवचनं दुक्खसद्दापेक्खम्। के मोचेतीति मोचनकिरियाय कम्मं पुच्छति? इभरो पन अत्थवसेन विभत्तिविपरिणामोति ‘‘पाणिनेति आहरित्वा वत्तब्ब’’न्ति आह। अभिसम्बुधन्ति अभिसम्बुधन्तो। तेनाह ‘‘अभिसम्बुद्धो’’ति। सद्धम्मस्साति उपयोगत्थे सामिवचनन्ति आह ‘‘सद्धम्ममेव अजानित्वा’’ति।
पुत्तस्स अनुमोदनं करोन्तीति पुत्तस्स पटिपत्तिअनुमोदनं करोन्ती। उग्गताति एत्थ कलले वट्टदुक्खे निमुज्जमाना ततो सीसं उक्खिपितुं असक्कोन्ति अज्ज बुद्धानुभावेन पञ्ञासीसं उक्खिपिता उग्गता। पुन विनिपाताभावतो सम्मदेव उग्गतत्ता समुग्गता। तथाभूता सासनेपि उग्गता समुग्गता जाता। चतुसच्चपटिवेधभावन्ति चतुसच्चपटिवेधस्स अत्थिभावम्। कण्डुकच्छुआदीति आदि-सद्देन जेगुच्छअसातादिं सङ्गण्हाति। दिब्बसम्पत्तिं पटिलभति पवत्तियं सम्पत्तिदायिनो कम्मस्स कतोकासत्ता। तुण्ही उत्तरिके होहीति मातु-वचनं सम्पटिच्छित्वा तस्स विसेसाधिगमस्स अविबन्धकरणसम्मापयोगेन यथालद्धविसेसाय मातुया वसेन यस्मा धीता दिट्ठधम्मिकसम्पत्तिलाभी, तस्मा वुत्तं ‘‘मातु आनुभावेनेवा’’ति।
पुनब्बसुसुत्तवण्णना निट्ठिता।
८. सुदत्तसुत्तवण्णना
२४२. करणीयेनाति एत्थ करणीयन्ति वाणिज्जकम्मं अधिप्पेतन्ति तं विवरन्तो ‘‘अनाथपिण्डिको चा’’तिआदिमाह। विक्कीयतीति विक्कयं गच्छति। तथेव करोतीति यथा राजगहसेट्ठिना सावत्थिं गन्त्वा कतं, तथेव राजगहं गन्त्वा करोति। स्वायन्ति अनाथपिण्डिको।
तं दिवसन्ति यं दिवसं अनाथपिण्डिको, गहपति, राजगहसमीपं उपगतो, तं दिवसम्। पण्णन्ति सासनम्। न सुणीति असुणन्तो ‘‘पण्णं न सुणी’’ति वुत्तो। धम्मगारवेन हि सो सेट्ठि अञ्ञं किच्चं तिणायपि न मञ्ञि। तेनाह ‘‘धम्मस्सवनत्थाया’’तिआदि। दारकरूपानन्ति दारकानम्। अनत्थन्तरकरो हि रूप-सद्दो यथा ‘‘गोरूपान’’न्ति। पञ्चवण्णन्ति खुद्दिकादिभेदं पञ्चप्पकारं पीतिं पटिलभि। अनुक्कमेन हि ता एतस्स सम्भवन्ति। ‘‘सीसेन उट्ठाय…पे॰… गच्छती’’ति पदं पीतिसमुट्ठानरूपवसेन लक्खेत्वा वुत्तम्।
सिवथिकाय वसतीति सिवथिकाय समीपे वसति। सुसानस्सासन्नट्ठाने हि सो विहारो। अथस्साति अथस्स अनाथपिण्डिकस्स ‘‘अकालो…पे॰… उपसङ्कमिस्सामी’’ति एतं अहोसि। बुद्धगताय सतियाति अञ्ञं किञ्चि अचिन्तेत्वा बुद्धगताय एव सतिया सयनवरगतो निपज्जि। तेन वुत्तं ‘‘तं दिवस’’न्तिआदि।
बलवप्पसादोति बुद्धारम्मणा बलवती सद्धा। पीतिआलोकोति पुरिमबुद्धेसु चिरकालं परिचयं गतस्स बलवतो पसादस्स वसेन ‘‘बुद्धो’’ति नामं सवनमत्तेन उप्पन्नाय उळाराय पीतिया समुट्ठापितो विपस्सनोभाससदिसो सातिसयो आलोको होति चित्तपच्चयउतुसमुट्ठानो। तेनाह ‘‘सब्बतमं विगच्छी’’तिआदि। ‘‘देवता हि कता’’तिपि वदन्ति, पुरिमो एवेत्थ युत्तो।
अमनुस्साति अधिगतविसेसा देवता। ता हि सेट्ठिस्स सम्पत्तिं पच्चक्खतो पस्सिंसु। तेनाह ‘‘अयं महासेट्ठी’’तिआदि। अल्लसरीरन्ति तावदेव छड्डितं अच्छिन्नं वा कळेवरम्। अपरम्पीति मतं कुथितकुणपम्। परिकिरिंसूति समन्ततो ओसरिता अहेसुम्। आलोको अन्तरधायिपीतिवेगस्स मन्दभावेन तंसमुट्ठानरूपानं दुब्बलभावतो।
इमिनावाति अधिकारेन सहस्सपदेन एव सम्बन्धितब्बानि। पदं वीतिहरति एत्थाति पदवीतिहारो, पदवीतिहारट्ठानम्। समगमनेति दुतविलम्बितं अकत्वा समगमने। ततोति तेसु सोळसभागेसु। एको कोट्ठासोति यथावुत्तं पदवीतिहारपदेसं सोळसधा भिन्नस्स एको भागो। पवत्तचेतनाति यथावुत्तकलासङ्खातस्स पदेसस्स लङ्घनधावनपवत्तचेतना। पदं वा वीतिहरति एतेनाति पदवीतिहारो, तथापवत्ता कुसलचेतना। ‘‘तस्सा फलं सोळसधा कत्वा’’ति वदन्ति। पतिट्ठहन्तस्स वसेन गहितन्ति योजना। विवट्टनिस्सिताय एव रतनत्तयपूजाय धम्मस्सवनस्स सिक्खापदसमादानस्स सरणगमनस्स च अत्थाय गच्छतोपि वसेन वट्टति। पठमं वुत्तगमनं लोकुत्तरविसेसाधिगमस्स एकन्तिकं, दुतियं अनेकन्तिकन्ति ‘‘वट्टतियेवा’’ति सासङ्कवचनम्।
सोति अनाथपिण्डिको सेट्ठि। अनुयुत्ताति अनुगामिनो सहाया। तेव सन्धाय वदति। ‘‘सिवको अमनुस्सो’’ति अपरे। न केवलं ‘‘अनुयुत्तापि मे अत्थि, कस्मा भायामी’’ति एवं सूरो अहोसि? अथ खो बुद्धगताय तिक्खविसदसभावेन सब्बं परिस्सयं मद्दित्वापि अगमासीति दस्सेतुं ‘‘अपिचा’’तिआदि वुत्तम्। पक्खन्दनलक्खणा हि सद्धा, ताय युत्तको सप्पुरिसोपि सद्धम्मगुणवसेन सब्बं परिस्सयं मद्दित्वा पक्खन्दतीति दट्ठब्बम्।
सब्बकामसमिद्धता परिच्चागसीलता उळारज्झासयता परदुक्खापनयकामता परेसं हितेसिता परसम्पत्तिपमोदनाति एवमादीनं महागुणानं वसेन निच्चकालं अनाथानं पिण्डदायकत्ता ‘‘अनाथपिण्डिको’’ति एवं उप्पन्नं नामम्। एवमाहाति ‘‘एहि सुदत्ता’’ति एवं आह।
किलेसपरिनिब्बानेनाति सब्बसो रागादिकिलेसवूपसमेन। किलेसवूपसमन्ति सब्बसो सब्बेसं किलेसानं वूपसमं अग्गमग्गेन पत्वा। अनुपुब्बिकथन्ति दानादिकथम्। सा हि अनुपुब्बेन कथेतब्बत्ता ‘‘अनुपुब्बिकथा’’ति वुच्चति। तं सन्धाय वुत्तं – ‘‘अथ खो भगवा अनुपुब्बिं कथं कथेसि। सेय्यथिदं – दानकथं सीलकथं सग्गकथं कामानं आदीनवं ओकारं संकिलेसं नेक्खम्मे आनिसंसं पकासेसी’’ति (चूळव॰ ३०५)। मत्थकेति अनुपुब्बिकथाय उपरि परतो। चत्तारि सच्चानि पकासेसीति यथा महासेट्ठि सहस्सनयपटिमण्डिते सोतापत्तिफले पतिट्ठाति, एवं पवत्तिनिवत्तियो सह हेतुना विभजन्तो चत्तारि अरियसच्चानि पकासेसीति।
सुदत्तसुत्तवण्णना निट्ठिता।
९. पठमसुक्कासुत्तवण्णना
२४३. रथिकन्ति रच्छम्। गहेत्वाति गन्त्वा। सिङ्घाटकन्ति अञ्ञत्थ तिकोणा रच्छा वुच्चति। इध पन ‘‘चतुक्क’’न्ति वुत्तम्। ‘‘मधुपीका’’ति एत्थ मधु-सद्देन मधुविसेसो वुच्चतीति आह ‘‘गन्धमधुपानं पीता विया’’ति। सामञ्ञजोतना हि विसेसे तिट्ठतीति गन्धमधूति च अतिविय मधुरो मदनियो एको मधुविसेसो। तेनाह ‘‘असञ्ञी हुत्वा सयतेवा’’ति।
न पटिवानीयं न अपनेतब्बन्ति अप्पटिवानीयम्। तेनाह ‘‘बाहिरकञ्ही’’तिआदि। यं किञ्चि सन्तपणीतभावावहं न सेचनन्ति असेचनकम्। ततो एव अनासित्तकम्। ओजवन्तन्ति बहुसम्मतओजवन्तसदिसताय ओजवन्तम्। तेनाह ‘‘यथा ही’’तिआदि। धम्मतायाति अत्तनो सभावेनेव। मधुरो इट्ठो। पिवन्ती वियाति सुक्काय भिक्खुनिया उपनीयमानं सद्धम्मामतरसं अत्तनो सोतञ्जलिं पूरेत्वा ओदहन्तीव। वलाहकतो आगतं वलाहकम्।
पठमसुक्कासुत्तवण्णना निट्ठिता।
१०. दुतियसुक्कासुत्तवण्णना
२४४. बहुं वत पुञ्ञं पसवति सब्बगन्थविमुत्तिया सीलसमन्नागतेन अग्गदक्खिणेय्याय सुक्काय थेरिया भोजनस्स दिन्नत्ता।
दुतियसुक्कासुत्तवण्णना निट्ठिता।
११. चीरासुत्तवण्णना
२४५. एकादसमं उत्तानमेव दसमेन सदिसत्ता। तत्थ हि भोजनं उपासकस्स आभतं, इध चीवरदानन्ति अयमेव विसेसो।
चीरासुत्तवण्णना निट्ठिता।
१२. आळवकसुत्तवण्णना
२४६. आळवियन्ति इत्थिलिङ्गवसेन तं रट्ठम्पि नगरम्पि वुच्चति। रट्ठे अधिप्पेतेपि न एत्थ बहुवचनं तथारुळ्हिया अभावतो। तञ्च भवनन्ति तञ्च आळवकस्स यक्खस्स भवनम्। तत्थाति आळवकस्स भवने। ‘‘अथ खो आळवको यक्खो येन भगवा तेनुपसङ्कमी’’ति एत्थ तस्मिं पाठपदेसे। अयमनुपुब्बिकथाति अयं इदानि वुच्चमाना अनुपुब्बतो आगता कथा। आळविया इस्सरोति आळवो, आळवकोति च राजा वुत्तो। कदाचि चोरपटिबाहनत्थं, कदाचि उस्साहसत्तिविभावनवसेन पटिराजनिसेधनत्थं, कदाचि लक्खयोग्यविनियोगवसेन ब्यायामकरणत्थञ्च। मिगानं वननतो वसनतो वानतो वा ‘‘मिगवा’’ति लद्धसमञ्ञं मिगवम्। तस्सेवाति रञ्ञो एव। मिगोति एको एणिमिगो। तियोजनन्ति अच्चन्तसंयोगे उपयोगवचनम्। उदकं विय पविसित्वा ठितन्ति यथा परिस्समप्पत्तो उदकं पविसित्वा ठितो निरस्सासो होति, एवं विय ठितम्। मूलन्ति समीपम्। यक्खं दिस्वाव रञ्ञो भयं छम्भितत्तं ऊरुत्थम्भं अहोसि, तस्मा राजा पलायितुं नासक्खि। तेन वुत्तं ‘‘खादितुं उपगतो’’ति। अथ राजा द्विधा छिन्नं मिगं दत्वा अत्तानं मोचेतुकामो अहोसि। यक्खो ‘‘ननु मम हत्थगतकालतो पट्ठाय मिगोपि मम सन्तको, तत्थ किन्नाम ते केराटियमिदं दत्वा अत्तनो मोचन’’न्ति राजानं न मुञ्चि। अथ राजा तस्स तादिसं पटिञ्ञातं अकासि। तेन वुत्तं ‘‘राजा तेन सद्धि’’न्तिआदि। भवनं अनुपगतन्ति इदं मम भवनं अनुपगतम्। अननुञ्ञातन्ति उपगतेन सामिभूतेन अननुञ्ञातञ्च। एतेन उपगतं तं, इदानि तादिसेन अनुञ्ञातञ्च खादितुं लभामीति दस्सेति।
मच्चुपथेति मच्चुगोचरे। आसन्नमरणताय एवमाहंसु।
तं आळवककुमारं आदाय पक्कमिंसूति योजना। तस्स रञ्ञो महेसी आळवककुमारस्स माताति वुत्ता। देविसहस्सानं विप्पलपन्तीनन्ति वचनं परिणामेतब्बम्।
देसनापरियोसानेति यक्खं दमेत्वा पच्चागन्त्वा नगरद्वारसमीपे रुक्खमूले निसिन्नेन भगवता सराजिकाय महतिया परिसाय देसितदेसनाय परियोसाने। सोति भगवा। भवने एवाति विमाने एव। भगवापि पस्सति पकतिचक्खुनाव निग्रोधस्स उपरि निब्बत्तत्ता।
तत्राति तस्मिं ‘‘रोसेतुकामताया’’ति वचने। तेसन्ति सातागिरिहेमवतानम्। कालदीपदेसकुलजनेत्तिआयुप्पमाणविसयं पञ्चमहाविलोकितम्। ‘‘सीतं ब्यपगतं होति, उण्हञ्च उपसम्मती’’तिआदिना (बु॰ वं॰ २.८३) आगतानि द्वत्तिंस पुब्बनिमित्तानि। कटिप्पदेसवत्थिकोसकण्णतो तिधा। सद्दोति आळवकस्स उग्घोसितसद्दो।
इमिना पसङ्गेन सकलजम्बुदीपं ब्यापेत्वा पवत्ते अपरेपि तयो सद्दे यथा एते, एवं आळवकस्स उग्घोसितसद्दोपीति दस्सेतुं ‘‘चत्तारो’’तिआदि वुत्तम्। ओसक्कन्तेति परिहायमाने।
चुण्णेन्ताति चुण्णेतुं समत्थतं सन्धाय वुत्तं, न पन चुण्णनवसेन वुत्तम्। तेनाह ‘‘मा कस्सची’’तिआदि। उस्सावबिन्दुमत्तम्पीति उस्सावपतनमत्तम्पि। खुरप्पं सल्लम्।
सेट्ठानीति अजेय्येन अप्पटिहतभावेन उत्तमानि। दुस्सावुधन्ति आवुधकिच्चकरं उत्तरियं दुस्सम्। इमानि किर सक्कादीनं पुञ्ञानुभावेन निब्बत्तानि अप्पटिहतप्पभावानि पटिपक्खविधमनयुत्तानि अवज्झानि आवुधानि। तेनाह ‘‘यदि ही’’तिआदि।
असनिविचक्कं वियाति असनिमण्डलं विय।
पित्तन्ति अलगद्दपित्तम्। भिन्देय्याति आसिञ्चेय्य। सुखन्ति सुकरम्। मुदुभूतचित्तववत्थानकरणत्थन्ति मुदुभूतं अत्तनो चित्ते ववत्थानस्स करणत्थम्।
एवं वुत्तेति ‘‘न ख्वाह’’न्ति एवं वुत्ते। भगवतो सासने ठिते पयिरुपासित्वा उग्गहितं भगवन्तं पयिरूपासित्वा उग्गहितमेव नामाति आह ‘‘कस्सपं…पे॰.. उग्गहेसु’’न्ति। पुट्ठपञ्हाति सम्मासम्बुद्धेन पुट्ठपञ्हा। यस्मा बुद्धविसये पुट्ठपञ्हा, तस्मा बुद्धविसयाव होन्ति।
पटिसेधेत्वाति वाचाय असक्कुणेय्यभावेनेव पटिसेधेत्वा। ‘‘यदाकङ्खसी’’ति पदसन्धिवसेन निद्देसोति आह ‘‘यदि आकङ्खसी’’ति। तेन तुय्हं पुच्छं ताव सुत्वा विस्सज्जेस्सन्ति दस्सेति। तेनाह ‘‘न मे’’तिआदि। दुतियविकप्पे द-कारो पदसन्धिकरोति आह ‘‘यं आकङ्खसी’’ति। ‘‘पुच्छ, आवुसो, सुत्वा जानिस्सामी’’ति अवत्वा सब्बञ्ञुबुद्धस्स अनियमेत्वा वचनं सब्बविसयं होतीति आह ‘‘सब्बं ते’’तिआदि।
किं सूति एत्थ किन्ति पुच्छायं, सूति संसये, किं नूति अत्थो? इधाति इमस्मिं लोके। तस्मा वित्तन्ति यस्मा वित्तिकरणतो वित्तम्। सुकतन्ति सुट्ठु सक्कच्चं कतम्। सुखन्ति इट्ठफलम्। तत्थ यं पधानं, तं दस्सेतुं ‘‘कायिकचेतसिकं सात’’न्तिआदि वुत्तम्। निस्सन्दफलञ्हि तग्गहणेन गहितमेव होति। अप्पेतीति पापेति। अतिसयत्थजोतनो तर-सद्दोति आह ‘‘अतिसयेन सादू’’ति। रससञ्ञिताय इट्ठानं रागादिधम्मानम्। केन पकारेनाति कथं-सद्दस्स अत्थमाह। कथंजीविन्ति यदि समासपदमेतं, ‘‘कथ’’न्ति सानुनासिका कताति आह ‘‘गाथाबन्धसुखत्थ’’न्तिआदि।
सद्धीध वित्तन्ति एकदेसेन समुदायदस्सनं समुद्दपब्बतनिदस्सनं विय। इति-सद्दो आदिअत्थो दट्ठब्बो। ‘‘वित्तिकरणतो वित्त’’न्ति वुत्तमत्थं सन्धाय हेतूपमाहि योजेत्वा दस्सेतुं ‘‘यथा ही’’तिआदि वुत्तम्। तेन सुखावहनतो, दुक्खपटिबाहनतो, दालिद्दियूपसमनतो, रतनपटिलाभहेतुतो, लोकसन्ततिआवहनतो च सद्धा वित्तं यथा तं हिरञ्ञसुवण्णादीनि। तेनाह ‘‘एव’’न्तिआदि। ननु चेतना सम्मादिट्ठिआदयो च सातिसयं विपाकसुखं आवहन्ति, तं कथं सद्धा आवहतीति? सद्धाधुरभावसभावतो। तेनाह ‘‘सद्धाधुरेन पटिपन्नान’’न्ति। तस्स च सेसपदेसुपि योजेतब्बम्।
इदानि यं हिरञ्ञसुवण्णादि सद्धावित्तस्स ओपम्मं, तं हीनं, सद्धावित्तमेव उत्तमन्ति पाळियं सेट्ठग्गहणं कतन्ति दस्सेतुं ‘‘यस्मा पना’’तिआदि वुत्तम्। परलोकं गतं अनुगच्छतीति अनुगामिकम्। अञ्ञेहि न साधारणन्ति अनञ्ञसाधारणम्। सब्बसम्पत्तिहेतूति सब्बासं सीलसम्पदादीनं लोकियलोकुत्तरानं सम्पत्तीनं हेतु। अनत्थाय होति अनुपायपटिपत्तितो। तस्मा अनुगामिकत्ता। अनञ्ञसाधारणत्ता सब्बसम्पत्तिहेतुभावतो हिरञ्ञादिवित्तनिदानत्ता च सद्धावित्तमेव सेट्ठम्। उक्कट्ठपरिच्छेददेसना यथा ‘‘सत्था देवमनुस्सान’’न्ति।
‘‘दसकुसलधम्मो’’ति इमिना एकच्चानंयेव दानादिधम्मानं सङ्गहो, न सब्बेसन्ति असङ्गहितसङ्गण्हनत्थं ‘‘दानसीलभावनाधम्मो वा’’ति वुत्तम्। ‘‘सुख’’न्ति तिविधस्सपि सुखस्स साधारणग्गहणमेतन्ति तं सविसेसलद्धं पुग्गलवसेन दस्सेन्तो ‘‘सोणसेट्ठि…पे॰… आवहती’’ति आह। यो सो पदुमवतिया देविया पुत्तो महापदुमो नाम राजा दिब्बसुखसदिसं रज्जसुखमनुभवित्वा पच्छा पच्चेकबुद्धो हुत्वा निब्बानसुखमनुभवि, तं निदस्सनभावेन गहेत्वा आह ‘‘महापदुमादीनं विय निब्बानसुखञ्च आवहती’’ति।
अत्थुद्धारनयेन सच्चसद्दं संवण्णेन्तो ‘‘अनेकेसु अत्थेसु दिस्सती’’ति आह। वाचासच्चे दिस्सति सच्चसद्दो ‘‘भणे’’ति वुत्तत्ताति अधिप्पायो। विरतिसच्चे दिस्सति। वेरमणीसु हि पतिट्ठिता समणब्राह्मणा ‘‘सच्चे ठिता’’ति वुच्चन्ति। अत्ताकारम्पि वत्थुं इदमेव सच्चं मोघमञ्ञन्ति पवत्तियाकारं उपादाय दिट्ठि एव सच्चन्ति दिट्ठिसच्चं, तस्मिं दिट्ठिसच्चे दिस्सतीति योजना। ब्राह्मणसच्चानीति परमत्थब्रह्मानं सच्चानि, यानि ‘‘सब्बे पाणा अवज्झा, सब्बे कामा अनिच्चा, सब्बे भवा अनिच्चा, नाहं क्वचनि कस्सचि किञ्चनतस्मि’’न्तिआदिना (अ॰ नि॰ ४.१८५) चतुक्कनिपाते आगतानि। परमत्थभूतं सच्चं निब्बानम्। अब्भन्तरं कत्वाति अन्तोगधमेव कत्वा, तेहि सद्धिन्ति अत्थो परमत्थसच्चानम्पि सादुतरत्ता। यस्सानुभावेनाति यस्स वाचासच्चस्स आनुभावेन।
उदकम्हि धावतीति उदकपिट्ठियं अभिज्जमानायं पथविया विय धावति गच्छति महाकप्पिनराजा विय। विसम्पि सच्चेन हनन्ति पण्डिताति कण्हदीपायनादयो विय। सच्चेनाति मच्छजातके बोधिसत्तस्स विय सच्चेन देवो थनयं पवस्सति। सच्चे ठिताति विरतिसच्चे वाचासच्चे च ठिता तयोपि बोधिसत्ता। निब्बुतिन्ति निब्बानं पत्थयन्ति। सादुतरन्ति साततरं इट्ठतरविपाकदानतो।
रसानन्ति निद्धारणत्थे सामिवचनम्। निद्धारणञ्च कोचि कुतोचि केनचि इमन्ति कस्सचि वचनं न साधेतीति दस्सेन्तो ‘‘ये इमे’’तिआदिमाह। तेन हि निब्बानं रससमुदायतो सादुतरताविसेसेन निद्धारीयति। तत्थ ये इमे वुच्चन्तीति योजना। सायनीयधम्माति जिव्हाय सायितब्बा धम्मा। रसायतनं रसोति आह ‘‘मूलरसो खन्धरसो’’तिआदि। फलरसन्ति फलस्स रसं, फलं पीळेत्वा तापेत्वा गहेतब्बरसन्ति अत्थो। अरसरूपोति आचाररहितसभावो। रूपस्स अस्सादनवसेन उप्पज्जनकसुखधम्मा रूपरसा। एस नयो सद्दरसादीसु। सद्दरसोति ब्यञ्जनसम्भूतो रसो। विमुत्तिरसोति विमुत्तिसम्पत्तिको रसो। अत्थरसोति अत्थस्स पटिविज्झनवसेन उप्पज्जनकसुखं अत्थरसो, तथा धम्मरसो वेदितब्बो। रूपाचारातिआदीसु रसग्गहणेन फलरसं वदति। सो हि फलस्स रूपो च, रसितब्बतो आसादेतब्बतो रसो चाति ‘‘रूपरसो’’ति वुच्चति। आचारो पन सामग्गीरसहेतुताय ‘‘रसो’’ति वुत्तो। सच्चं हवेति एत्थ हवेति एकंसत्थे निपातो, एकंसत्थो च अवधारणमेवाति आह ‘‘सच्चमेव सादुतर’’न्तिआदि। सरीरमुपब्रूहेन्ति, न चित्तम्। ननु च सुखुप्पत्तिपयोजनत्ता चित्तम्पि उपब्रूहेन्तीति? न, सुखस्स सरीरब्रूहनं पटिच्च उप्पन्नत्ता। विरतिसच्चवाचाति सच्चविसेसेन सम्पज्जनं वदति। चित्तमुपब्रूहेति पदालिकाय विरतिवाचाय सच्चरसे सति समथविपस्सनादीहि चित्तपरिब्रूहनस्स सम्भवतो मग्गफलानिसंसं गण्हाति। असंकिलेसिकञ्च सुखमावहति विवट्टसन्निस्सितत्ता। विमुत्तिरसोति फलसुखं वदति निब्बानसुखम्पि वा। परमत्थसच्चरसो नाम निब्बानरसो। तथा हि तं ‘‘अच्चुतिरसं अस्सासकरणरस’’न्तिपि वुच्चति। तेन परिभावितत्ताति विमुत्तिरसस्स सादुतरभावदस्सनत्थम्। एवं सन्तेपि ‘‘विमुत्तिरसपरिभावितत्ता’’ति एतेन कामं विमुत्तिरसो वा परमत्थसच्चरसो वा सादुतररसाति दस्सेति। तदधिगमूपायभूतन्ति तस्स परमत्थसच्चस्स अधिगमूपायभूतम्। अत्थञ्च धम्मञ्चाति फलञ्च कारणञ्च निस्साय पवत्तितो अत्थरसा धम्मरसा च सादू, ततोपि परमत्थसच्चमेव सादुरसन्ति अधिप्पायो।
लोकुत्तरं लोकियञ्च अत्थं अजानन्तो अन्धो, लोकियत्थमेव जानन्तो एकचक्खु, उभयं जानन्तो द्विचक्खु। परहितं अत्तहितञ्च अजानन्तो अन्धो, अत्तहितमेव जानन्तो एकचक्खु, उभयत्थं जानन्तो द्विचक्खु। सो द्विचक्खुपुग्गलो पञ्ञाजीवी। तं पन गहट्ठपब्बजितवसेन विभजित्वा दस्सेतुं ‘‘गहट्ठो वा’’तिआदि वुत्तम्। गहट्ठपटिपदं आराधेत्वा चाति योजना। आराधेत्वाति च साधेत्वाति अत्थो।
पुरिमनयेनेवाति कस्सपसम्मासम्बुद्धविस्सज्जितनयेनेव। किञ्चापीति अनुजाननसन्दस्सनत्थे निपातो। किं अनुजानातीति? गाथाय चतूहि पदेहि वुत्तेसु अत्थेसु एकस्स अत्थस्स सिद्धियं इतरेसम्पि सिद्धिं अनुजानाति। तेनाह ‘‘यो चतुब्बिधमोघं…पे॰… परिसुज्झती’’ति। किं सन्दस्सेतीति? येसं पापधम्मानं बलवभावेन ओघतरणादि न सिज्झति, तेसं पटिपक्खानं निस्सन्देहवसेन सन्दस्सनम्। तेनाह ‘‘एवं सन्तेपी’’तिआदि। ओघतरणन्ति ओघतरणपटिपत्तिम्। असद्दहन्तोति एवं पटिपज्जन्तो इमाय पटिपत्तिया ओघं तरतीति न सद्दहन्तो। न पक्खन्दतीति पक्खन्दनलक्खणाय सद्धाय न उग्घाटीयतीति न ओतरति। चित्तवोस्सग्गेनाति यथाकामाचारवसेन चित्तस्स वोस्सज्जनेन। पमत्तो पमादं आपन्नो। तत्थेवाति कामेसु एव। विसत्तत्ता लग्गत्ता। वोकिण्णोति विसेवितो। तस्माति वुत्तस्स चतुब्बिधस्सपि अत्थस्स हेतुभावेन पच्चामसनम्। तप्पटिपक्खन्ति अस्सद्धियादीनं पटिपक्खं सद्धादीनं ओकासत्ता।
एतायाति गाथायं इमिना पदेनाति सम्बन्धो। सप्पुरिससंसेवो सद्धम्मस्सवनं योनिसोमनसिकारो धम्मानुधम्मपटिपत्तीति इमेसं सोतापत्तिमग्गाधिगमस्स अङ्गानं आसन्नकारणं सद्धिन्द्रियन्ति आह ‘‘सोतापत्तियङ्गपदट्ठानं सद्धिन्द्रिय’’न्ति। वुत्तञ्हेतं – ‘‘सद्धाजातो उपसङ्कमति , उपसङ्कमन्तो पयिरुपासति, पयिरुपासन्तो सोतं ओदहति, ओहितसोतो धम्मं सुणाती’’तिआदि (म॰ नि॰ २.१८३, ४३२)। दिट्ठोघं तरति एतेनाति दिट्ठोघतरणं, दिट्ठोघस्स तरणम्। कामञ्चेत्थ ‘‘तरति ओघ’’न्ति वुत्तं, वत्तमानसमीपेपि पन वत्तमानं विय वोहरणं युत्तं दिट्ठोघस्स तिण्णभावस्स एकन्तिकत्ताति ‘‘सोतापन्नञ्च पकासेती’’ति वुत्तम्। एस नयो सेसेसुपि। दिट्ठिविचिकिच्छादिपटिपत्तन्तरायकरानं पापधम्मानं समुच्छिन्नत्ता सोतापन्नो…पे॰… अप्पमादेन समन्नागतो। ‘‘सोतापत्ति…पे॰… तरती’’ति एत्तके वुत्ते सकिदेव इमस्स लोकस्स आगमनम्पि गहितं सियाति तन्निवत्तनत्थं ‘‘आराधेत्वा…पे॰… अवसेस’’न्ति वुत्तम्। ननु ‘‘अवसेस’’न्ति वुत्तत्ता सोतापत्तिमग्गेन अतिण्णं अनवसेसं भवोघवत्थु गहितमेव सियाति? न, उपरि द्वीहि मग्गेहि तरितब्बानं तेसं परतो द्विन्नं पहानवसेन वुच्चमानत्ता। अपवादविसयम्पि परिहरति – ‘‘एवं एसा चोदना अत्तनो विसये न पतिट्ठाती’’ति। अनादिकालभावत्ता कामसञ्ञाय कामोघतरणं महता एव वीरियेन साधेतब्बन्ति आह ‘‘वीरियेना’’ति। ततियं मग्गं आराधेत्वा। कामोघस्स वत्थु कामोघवत्थु, कामगुणेहि सद्धिं सब्बो कामभवो। कामोघसञ्ञितन्ति कामोघसङ्खातम्। कामनट्ठेन कामो च सो दुक्खो चाति कामदुक्खम्। अस्सादनट्ठेन कामो एव सञ्ञाति कामसञ्ञा, सब्बसो समुच्छिन्नत्ता विगता कामसञ्ञा एतिस्साति विगतकामसञ्ञा । सब्बेसं रागादिमलानं मूलभूतत्ता सत्तसन्तानस्स विसेसतो मलीनसभावापादनतो परमं उक्कंसगतं मलन्ति परममलं, अविज्जा। तेनाह भगवा – ‘‘अविज्जापरमं मल’’न्ति (ध॰ प॰ २४३)।
पञ्ञापदं गहेत्वाति यथावुत्तं पञ्ञापदं हदये ठपेत्वा। तप्पसङ्गेन अत्तनो पटिभानेन सब्बेहि विय उग्गहितनियामेन। सब्बत्थेवाति पञ्चसुपि ठानेसु। अत्थयुत्तिपुच्छाति पञ्ञादिअत्थसमधिगमस्स युत्तिया कारणस्स पुच्छा। तेनाह ‘‘अयं ही’’तिआदि। पञ्ञादिअत्थं ञत्वाति पञ्ञाधन-कित्ति-मित्त-अभिसम्परायसङ्खातं अत्थं सरूपतो सच्चपटिवेधनिप्फादनेन ञाणेन जानित्वा। ननु एस लोकुत्तरं सोतापत्तिमग्गफलपञ्ञं तदधिगमूपायं लोकियपञ्ञञ्च अभिभवित्वा ठितो, सो कस्मा तत्थ अत्थयुत्तिं पुच्छतीति? सच्चमेतं, उपरि पन समाधिस्स युत्तिं पुच्छितुकामो पञ्ञाय सेट्ठभावतो, तस्स च एकदेसेनेव अधिगतत्ता तमेव आदिं कत्वा पुच्छति। ‘‘काय युत्तिया’’तिआदि अत्थवण्णनं अतिदिस्सति ‘‘एस नयो धनादीसू’’ति। तत्थापि अत्थयुत्तिपुच्छाभावो पन ‘‘सब्बत्थेवा’’ति इमिना विभावितोति।
सद्धासुस्सूसाअप्पमादउट्ठानसङ्खातेहि चतूहि कारणेहि। कायसुचरितादिभेदेन आजीवट्ठमकसीलभूतेन। समथविपस्सनाभूतेन निप्परियायेन बोधिपक्खिये एव गण्हन्तो ‘‘अपरभागे’’ति आह। परियायबोधिपक्खिया पन विसेसतो वुट्ठानगामिनिविपस्सनाकालेपि लब्भन्ति। पुब्बभागेति वा तरुणविपस्सनाकालम्। ततो पुब्बसाधनञ्च सन्धाय ‘‘अपरभागे’’ति पुनाह, ततो परन्ति अत्थो। धम्मन्ति पटिपत्तिधम्मम्। न सद्धामत्तकेनेव पञ्ञं लभतीति योजना। यदि एवं कस्मा ‘‘सद्दहानो’’ति वुत्तन्ति आह ‘‘यस्मा पना’’तिआदि। किं वुत्तं होतीतिआदिना वुत्तमेव अत्थं विवरति। न केवलं सुस्सूसामत्तेन पञ्ञापटिलाभो, अथ खो अप्पमादेन पञ्ञं लभतीति दस्सेतुं पाळियं ‘‘अप्पमत्तो विचक्खणो’’ति वुत्तन्ति तदत्थं दस्सेन्तो ‘‘एव’’न्तिआदिमाह।
इदानि सद्धादीनं पञ्ञापटिलाभस्स तंतंविसेसपच्चयानि नीहरित्वा दस्सेतुं ‘‘एव’’न्ति वुत्तम्। सुस्सूसायाति सोतुकामताय। सा अत्थतो उपसङ्कमनादि। पञ्ञाधिगमूपायन्ति परियत्तिधम्ममाह। तेनाह ‘‘सुणाती’’ति। गहितं न पमुस्सति, सतिअविप्पवासलक्खणो हि अप्पमादोति। न केवलं याथावतो गहणकोसल्लमेव विचक्खणता, अथ खो याथावतो पञ्ञासम्पवेधनञ्चाति आह ‘‘वित्थारिकं करोती’’ति। इदानि पञ्ञापटिलाभहेतुं मत्थकं पापेत्वा दस्सेतुं ‘‘सुस्सूसाय वा’’तिआदि वुत्तम्। अत्थमुपपरिक्खतीति सुतकतानं धम्मानं पाळिअत्थूपपरिक्खापुब्बकं रूपारूपविभागं परमत्थं सलक्खणतो सामञ्ञलक्खणतो च उपपरिक्खति वीमंसति। अनुपुब्बेनाति एवं ञातपरिञ्ञं पत्वा तीरणपरिञ्ञाय ततो अनुक्कमेन तीरणपरिञ्ञं पहानपरिञ्ञञ्च मत्थकं पापेन्तो मग्गप्पटिपाटिया परमत्थसच्चभूतं निब्बानं सच्छिकरोति।
इमानि सद्धादीनि चत्तारि कारणानि मत्थकं पापेत्वा दस्सेन्तो आह ‘‘देसकालादीनि अहापेत्वा’’ति। यस्मिं देसे यस्मिं काले ये च सहायके निस्साय यं किच्चं तिरेतब्बं, तानि देसकालादीनि अनतिक्कमित्वा अत्तनो अभिवुड्ढिं इच्छन्तेन ‘‘अयं नाम देसो, यत्थाहं एतरहि वसामि, अयं कालो, इमे मित्ता, इमे अमित्ता, इमे आयवया, अहञ्च एदिसो जाति-कुल-पदेस-बलभोग-परिवारादीहि, तं किच्चं इदानि आरद्धब्बं, इदानि नारद्धब्ब’’न्ति सब्बं उपपरिक्खित्वा पटिपज्जितब्बम्। एवं पटिपज्जन्तो हि लोकियस्स धनस्स पटिरूपाधिगमूपायं करोति नाम। लोकुत्तरस्स पन सीलविसोधनादिवसेन वेदितब्बम्। वहितब्बभावेन धुरो वियाति धुरो, भारो। इध पन धुरसम्पग्गहो उत्तरपदलोपेन धुरो, वीरियम्। सो सातिसयो एतस्स अत्थीति धुरवा। ‘‘उट्ठाता’’ति पदेन कायिकवीरियस्स वक्खमानत्ता ‘‘चेतसिकवीरियवसेना’’ति विसेसितम्। अनिक्खित्तधुरो धोरय्हभावतो। तिणा भिय्यो न मञ्ञतीति तिणं विय परिभवन्तो अतिभुय्य वत्ततीति अत्थो। आदिना नयेनाति एत्थ आदि-सद्देन –
‘‘करं पुरिसकिच्चानि, सो सुखा न विहायति। (दी॰ नि॰ ३.२५३)।
‘‘न दिवा सोप्पसीलेन, रत्तिमुट्ठानदेस्सिना।
निच्चं मत्तेन सोण्डेन, सक्का आवसितुं घर’’न्ति च॥ (दी॰ नि॰ ३.२५३)। –
एवमादीनं सङ्गहो। असिथिलपरक्कमो अनलसभावतो। एकमूसिकायाति एकाय मतमूसिकाय। नचिरस्सेवाति चतुमासब्भन्तरेयेव। चतुसतसहस्ससङ्खं चूळन्तेवासी वियाति काकणिकड्ढकहापण-सोळस-कहापण-चतुवीसति-कहापण-सतहरणक्कमेन द्वे सतसहस्सानि, चूळकमहासेट्ठिनो धीतुलाभवसेन द्वे सतसहस्सानीति एवं चतुसतसहस्ससङ्खं धनं एकमूलेन यथा चूळन्तेवासी विन्दि, एवं अञ्ञोपि पतिरूपकारी धुरवा उट्ठाता विन्दते धनम्। अयञ्च अत्थो चूळकसेट्ठिजातकेन दीपेतब्बो। वुत्तञ्हेतं –
‘‘अप्पकेनपि मेधावी, पाभतेन विचक्खणो।
समुट्ठापेति अत्तानं, अणुं अग्गिंव सन्धम’’न्ति॥ (जा॰ १.१.४)।
वत्तं कत्वाति अधिट्ठानवत्तं कत्वा। ‘‘सच्चवादी भूतवादी’’ति कित्तिं पप्पोतीति योजना। इच्छितपत्थितन्ति येहि मित्तं इच्छति, तेहि इतरं पत्थितम्। मित्तानि गन्थतीति मित्तभावं घटेति। दानस्स पियभावकरणतो ‘‘ददं पियो होती’’ति वुत्तम्। यं दानं एकन्ततो मित्तभावावहं, तं दस्सेन्तो ‘‘दुद्ददं वा ददं तं गन्थती’’ति आह। ददन्ति च लक्खणवचनमेतन्ति आह ‘‘दानमुखेन वा’’तिआदि।
आळवकस्स अज्झासयानुरूपं गहट्ठवसेन विस्सज्जेन्तो। सद्धा एतस्स अत्थीति सद्धो, तस्स सद्धस्स। घरमेसिनोति घरावाससङ्खातं घरं एसन्तस्स। घरावाससन्निस्सितत्ता ‘‘घर’’न्ति कामगुणा वुच्चन्तीति आह ‘‘पञ्च कामगुणे’’ति। ‘‘एते चतुरो धम्मा’’तिआदिना गहिता अनन्तरगाथाय वुत्तधम्मा एवाति दस्सेन्तो ‘‘वुत्तप्पकारं सच्च’’न्तिआदिमाह। तत्थ ‘‘इमे कुसला, इमे अकुसला’’तिआदिना ते अत्थे याथावतो धारणतो उपधारणतो धम्मो। सञ्ञा चित्तचेतसिकानं धारणं, अविच्छेदतो सन्धारणतो कुसलसन्तानं धारेतीति धिति, वीरियम्। चजति एतेनाति चागो, दानम्। पच्चयवेकल्लतो फलुप्पादनसमत्थतावसेन सन्ति।
अञ्ञेपीति इतो यथावुत्तधम्मसमुदायतो अञ्ञेपि धम्मा यदि सन्ति, ते धम्मे पुच्छस्सूति। किलेसे, कायवाचादिके वा दमेतीति दमो , पञ्ञा। उट्ठहति उस्सहति एतेनाति उट्ठानं, वीरियम्। एत्थाति एतिस्सा पुच्छाय। सद्धिन्ति सङ्खेपतो भावत्थपदानं बन्धनेन सह। एकमेकं पदन्ति पञ्ञादिकमेकेकं पदम्। ‘‘पञ्ञा इमस्मिं ठाने पञ्ञाति धम्मोति च आगता’’तिआदिना पञ्ञादिअत्थस्स उद्धरणं अत्थुद्धारो। तस्स तस्स अत्थस्स ‘‘पञ्ञा पजानना’’तिआदिना (ध॰ स॰ १६) वेवचनपदानं उद्धरणं पदुद्धारो। पजानातीति पञ्ञा, धारेतीति धम्मो, दमेतीति दमोति एवं पदस्स कथनं पदवण्णना।
अज्जाति वा एतरहि। यथावुत्तेन पकारेनाति ‘‘सद्दहानो अरहत’’न्तिआदिना वुत्तप्पकारेन। सच्चसम्पटिवेधावगहणं वा यथावुत्तेन पकारेन दिट्ठसच्चताय इधलोकपरलोकत्थं याथावतो जानन्तो। एवञ्च यक्खो सत्थु देसनानुभावसिद्धं पञ्हं पुच्छनेन अत्तनो पटिलाभसम्पत्तिं विभावेन्तो ‘‘कथंसु लभते पञ्ञ’’न्तिआदिमाहाति आचरिया। सम्परायिकोति एत्थ च-सद्दो लुत्तनिद्दिट्ठो, तेन ‘‘दिट्ठधम्मिको चा’’ति अयमत्थो वुत्तो एवाति दस्सेन्तो ‘‘यो अत्थो…पे॰… दस्सेती’’ति आह। अरीयति फलं एतस्माति अत्थो, कारणम्। विचक्खणे सपयोजनताय।
तस्स ञाणस्साति तस्स अत्थस्स आविभावनस्स ञाणस्स। गुणविसेसेहि च सदिसस्सपि अञ्ञस्स अभावतो अग्गदक्खिणेय्यो बुद्धो भगवा। तेनाह –
‘‘नयिमस्मिं लोके परस्मिं वा पन,
बुद्धेन सेट्ठोव समोव विज्जति।
आहुनेय्यानं परमाहुतिं गतो,
पुञ्ञत्थिकानं विपुलफलेसिन’’न्ति॥ (वि॰ व॰ १०४७)।
सहितपटिपत्तिन्ति पञ्ञासङ्गाहिकं अत्तनो पटिपत्तिम्। सुन्दरा बोधि सुबोधि, बुद्धस्स सुबोधि बुद्धसुबोधि, सा एव बुद्धसुबोधिता। धम्मस्सवनत्थं सन्निपतितदेवताहि सङ्घुट्ठसाधुकारसद्दुट्ठानञ्च।
सतपुञ्ञलक्खणन्ति सतसहस्सकप्पे पुञ्ञसम्भारस्स कतत्ता तेसं पुञ्ञानं वसेन सतपुञ्ञलक्खणं अनेकपुञ्ञनिब्बत्तलक्खणम्। अभिनन्दियताय सब्बेहि अङ्गेहि समुपेतं समन्नागतम्। कतपुञ्ञभावं ब्यञ्जेन्तीति ब्यञ्जनानि , अङ्गपच्चङ्गानि। तेसं परिपुण्णत्ता परिपुण्णब्यञ्जनम्। तं यक्खो…पे॰… पूरेसीति गाथापूरणत्थमेव हि भगवा तथारूपानि अकासि। अब्याधिताति अरोगा। ‘‘अब्यथिता’’ति केचि पठन्ति, सयसन्तासरहिताति अत्थो।
‘‘हत्थयो’’ति वत्तब्बे ‘‘हत्थको’’ति वुत्तम्। आळविनगरन्ति आळविनगरवासिनो वदति। भवति हि तत्रट्ठताय तं-सद्दो यथा ‘‘गामो आगतो, मञ्चा उक्कुट्ठिं करोन्ती’’ति। एककोलाहलेन वत्तमानेन।
सम्पिण्डित्वाति सन्निपतित्वा। कामं सम्भारो तेन कतोति नत्थि, युद्धत्थं पन बहुसो उस्साहस्स कतत्ता ‘‘युद्धमादिं कत्वा’’ति वुत्तम्। तमेव आळवकसुत्तं कथेसि तस्सा एव देसनाय सन्निपतितपरिसाय सप्पायत्ता। तेनाह ‘‘कथापरि…पे॰… अहोसी’’ति। चतूहि वत्थूहीति चतूहि सङ्गहवत्थूहि। परिसन्ति अत्तनो परिसम्। ‘‘इतरञ्चा’’तिपि वदन्ति।
आळवकसुत्तवण्णना निट्ठिता।
सारत्थप्पकासिनिया संयुत्तनिकाय-अट्ठकथाय
यक्खसंयुत्तवण्णनाय लीनत्थप्पकासना समत्ता।