८. वङ्गीससंयुत्तम्
१. निक्खन्तसुत्तवण्णना
२०९. आळवियन्ति आळविनगरसमीपे। अग्गचेतियेति गोतमकचेतियादीहि उत्तमचेतिये। तं किर भूमिरामणेय्यकभावेन मनुञ्ञताय पधानयुत्ततादिसम्पत्तिया च इतरचेतियेहि सेट्ठसम्मतम्। कप्पत्थेरेनाति ‘‘कप्पो’’ति गोत्ततो आगतनामो थेरो, सहस्सपुराणजटिलानं अब्भन्तरे अयं महाथेरो। ओहीनकोति थेरेसु गामं पिण्डाय पविट्ठेसु विहारे एव अवहीनको ठितो। तत्थ कारणमाह ‘‘विहारपालो’’तिआदि। समलङ्करित्वाति समं अलङ्कारेन अलङ्करित्वा। कुसलचित्तं विद्धंसेति पवत्तितुं अप्पदानवसेन। एतस्मिन्ति एतस्मिं रागे उप्पन्ने। ‘‘एकस्मि’’न्ति वा पाठो, एकस्मिं विसभागवत्थुके रागे उप्पन्ने। धम्मो वाति मम चित्ते उप्पज्जनकतो अञ्ञो धम्मो वा। येन कारणेन परो अनभिरतिं विनोदेत्वा इदानेव अभिरतिं उप्पादेय्य, तं कारणं कुतो लब्भाति योजना, तं कारणं नत्थीति अत्थो, तस्स अभावकारणवचनम्।
अनगारियन्ति अगारविरहतो अनगारं पब्बज्जा। तत्थ नियुत्तत्ता अनगारियं क-कारस्स य-कारं कत्वा, पब्बजितन्ति अत्थो। आधावन्तीति हदयं अभिभवित्वा धावन्ति। उग्गतानन्ति उळारानं पुत्ता। तेनाह ‘‘महेसक्खा राजञ्ञभूता’’ति। उत्तमप्पमाणन्ति सहस्सपलं समन्ताति समन्ततो। परिकिरेय्युन्ति विज्झेय्युम्। एतस्मा सहस्साति यथावुत्ता धनुग्गहसहस्सतो। अतिरेकतरा अनेकसहस्सा। इत्थियो ओलोकनसितलपितरोदितसरे खिपन्तियो। नेव मं ब्याधयिस्सन्ति नेव मं निज्झायिस्सन्ति। ‘‘ब्याधयिस्सती’’ति पाठोति वुत्तं ‘‘चालेतुं न सक्खिस्सतीति अत्थो’’ति। धम्मे सम्हीति सके सन्तिके पतिट्ठिते सासनधम्मे। तेनाह ‘‘अनभिरतिं विनोदेत्वा’’तिआदि।
मग्गन्ति ‘‘मग्गो’’ति वत्तब्बे लिङ्गविपल्लासेन वुत्तम्। तेनाह ‘‘सो हि निब्बानस्स पुब्बभागमग्ग्गो’’ति।
निक्खन्तसुत्तवण्णना निट्ठिता।
२. अरतिसुत्तवण्णना
२१०. विहारगरुको किरेस थेरोति एतेन थेरो अत्तनो सद्धिविहारिकं वङ्गीसं ओवदितुं अनवसरो। तेन अन्तरन्तरा तस्स चित्तं रागो अनुद्धंसेतीति दस्सेति। सासने अरतिन्ति सीलपरिपूरणे समथविपस्सनाभावनाय च अनभिरतिम्। कामगुणेसु च रतिन्ति पञ्चसु कामकोट्ठासेसु अस्सादम्। पापवितक्कन्ति कामसङ्कप्पम्। सब्बाकारेनाति सब्बे तदङ्गविक्खम्भनसमुच्छिन्दनाकारेन। यथा महन्तं अरञ्ञं वनथन्ति, एवं महन्तं किलेसवनं ‘‘वनथ’’न्ति वुत्तम्।
पथविञ्च वेहासन्ति भुम्मत्थे पच्चत्तवचनं, तस्मा पथवियं आकासे चाति अत्थो। तेनाह ‘‘पथविट्ठित’’न्तिआदि। जगतीति च पथविया वेवचनम्। तेनाह ‘‘अन्तोपथविय’’न्ति। परिजीरतीति सब्ब्बसो जरं पापुणाति। समागन्त्वाति ञाणेन समागन्त्वाति अत्थो। तेनाह ‘‘मुतत्ताति विञ्ञातत्तभावा’’ति।
पटिघपदेन गन्धरसा गहिता घानजिव्हानं पटिहननवसेन पवत्तनतो। मुतपदेन फोट्ठब्बारम्मणं गहितं मुत्वा गहेतब्बतो। न लिप्पतीति न मक्खीयति।
सट्ठि-सद्दो छ-सद्देन समानत्थोति ‘‘सट्ठिनिस्सिता’’ति पदस्स ‘‘छआरम्मणनिस्सिता’’ति अत्थो वुत्तो। पुथू अधम्मवितक्काति रूपवितक्कादिवसेन बहू नानावितक्का मिच्छासङ्कप्पा। जनताय निविट्ठाति महाजने पतिट्ठिता। तेसं वसेनाति तेसम्पि मिच्छावितक्कानं वसेन। न कत्थचि आरम्मणे। किलेसवग्गगतोति किलेससङ्गणिकं उपगतो न भवेय्य, किलेसवितक्का न उप्पादेतब्बाति अत्थो। दुट्ठुल्लवचनं कामपटिसंयुत्तकथा।
दब्बजातिकोति दब्बरूपो। नेपक्केनाति कोसल्लेन। निब्बानं पटिच्चाति असङ्खतधातुं आरम्मणवसेन पटिच्च। परिनिब्बानकालन्ति अनुपादिसेसनिब्बानकालम्।
अरतिसुत्तवण्णना निट्ठिता।
३. पेसलसुत्तवण्णना
२११. एतेसन्ति एतेसं महल्लकानम्। न पाळि आगच्छति अप्पगुणभावतो। न च पाळि उपट्ठाति, एकाय पाळिया सति पाळिगतिया तथा तथा उपट्ठानम्पि नेसं नत्थीति वदति। न अट्ठकथाति एत्थापि एसेव नयो। सिथिलधनितादितंतंब्यञ्जनबुद्धिं अहापेत्वा उच्चारणं पदब्यञ्जनमधुरता। अतिक्कमित्वा मञ्ञति अञ्ञे भिक्खू। हीळनवसेन अभिभवित्वा पटिभानसुतेन अत्तानं पसंसति सम्भावेति। मानस्स पवत्तिताय सहजातनिस्सयादिपच्चयधम्मा तंसहभुधम्मा। मानवसेन विप्पटिसारी अहुवा। मा अहोसीति योजना। वण्णभणनन्ति परेहि किरियमानं गुणाभित्थवम्। अखिलोति पञ्चचेतोखिलरहितो। निस्सेसं नवविधन्ति नवविधम्पि मानं कस्सचि एकदेसस्सपि असेसतो। विज्जायाति अग्गमग्गविज्जाय। अच्चन्तमेव समितताय वूपसमितताय समितावी।
पेसलसुत्तवण्णना निट्ठिता।
४. आनन्दसुत्तवण्णना
२१२. रागोति एत्थ आयस्मतो वङ्गीसस्स रागस्स उप्पत्तिया कारणं विभावेतुं ‘‘आयस्मा आनन्दो’’तिआदि वुत्तम्। तन्ति आनन्दत्थेरम्। आरम्मणं परिग्गहेतुन्ति कायवेदनादिभेदं आरम्मणं सतिगोचरम्। असुभदुक्खादितो, रूपादिएकेकमेव वा छळारम्मणं अनिच्चदुक्खादितो परिग्गण्हितुं परिच्छिज्ज जानितुम्। इत्थिरूपारम्मणेति इत्थिसन्ताने रूपसभावे आरम्मणे।
निब्बापनन्ति निब्बापयति एतेनाति निब्बापनम्। विपल्लासेनाति असुभे ‘‘सुभ’’न्ति विपल्लासभावहेतु। रागट्ठानियन्ति रागुप्पत्तिहेतु। इट्ठारम्मणन्ति सुभारम्मणम्। एत्थ च इट्ठारम्मणसीसेन तत्थ इट्ठाकारग्गहणं वदति। तञ्हि वज्जनीयम्। परतोति अवसवत्तनत्थेन अञ्ञतो। सङ्खारा हि ‘‘मा भिज्जन्तू’’ति इच्छितापि भिज्जन्तेव, तस्मा ते अवसवत्तित्ता परो नाम, सा च नेसं परता अनिच्चदस्सनेन पाकटा होतीति वुत्तं ‘‘परतो पस्साति अनिच्चतो पस्सा’’ति। कामं विपस्सना सङ्खारनिमित्तं न परिच्चजति सङ्खारे आरब्भ वत्तनतो, येसं पन निमित्तानं अग्गहणेन अनिमित्ताति गहितुं अरहति, तं दस्सेतुं ‘‘निच्चादीनं निमित्तान’’न्तिआदि वुत्तम्। सलक्खण-सामञ्ञलक्खण-दस्सनवसेन मानस्स दस्सनाभिसमयो, विपस्सनाय पहानाभिसमयो। ‘‘मग्गेना’’ति वदन्ति, मग्गेनेव पन असम्मोहतो परिञ्ञापटिवेधवसेन दस्सनाभिसमयो, पहानपटिवेधवसेन पहानाभिसमयो। रागादिसन्ततायाति रागादीनं समुच्छेदवसेन पटिप्पस्सद्धिवसेन वूपसमेतब्बतो सन्तभावेन।
आनन्दसुत्तवण्णना निट्ठिता।
५. सुभासितसुत्तवण्णना
२१३. अङ्गीयन्ति हेतुभावेन आगमभावेन अवयवभावेन वा ञायन्तीति अङ्गानि, कारणानि, अवयवा वाति आह ‘‘अङ्गेहीति कारणेहि, अवयवेहि वा’’ति। विरतियो सुभासितवाचाय पुब्बं पतिट्ठिता होन्तीति मुसावादावेरमणिआदयो तस्सा विसेसहेतूति आह ‘‘मुसावादा…पे॰… कारणानी’’ति। यस्मा अरियवोहारा विसेसतो चेतनासभावा, तस्मा वचीसुचरितसमुदायस्स सच्चवाचादयो अङ्गभूताति आह ‘‘सच्चवचनादयो चत्तारो अवयवा’’ति। निस्सक्कवचनन्ति हेतुम्हि निस्सक्कवचनम्। तेनाह ‘‘समनुआगता पवत्ता’’ति। वाचा हि ताय विरतिया सम्मा अनुरूपतो आगता पवत्ताति ‘‘समन्नागता’’ति वुच्चति। करणवचनन्ति सहयोगे करणवचनम्। तेनाह ‘‘युत्ता’’ति। सहजातापि हि चेतना यथासमादिन्नाय विरतिया सम्मा अनुरूपतो युत्ताति वत्तुं अरहति।
समुल्लपनवाचाति सद्दवाचा, सा वुच्चतीति वाचा नाम। विञ्ञत्ति पन वुच्चति एतायाति वाचा नाम, तथा विरति चेतनावाचा। न सा इध अधिप्पेताति सा चेतनावाचा विञ्ञत्तिवाचा विय इध इमस्मिं सुत्ते न अधिप्पेता ‘‘सुभासिता होती’’ति वचनतो। तेनाह ‘‘अभासितब्बतो’’ति। सुट्ठु भासिताति सम्मा ञायेन भासिता वचीसुचरितभावतो। अत्थावहतन्ति हितावहकालं पति आह। कारणसुद्धिन्ति योनिसोमनसिकारेन कारणविसुद्धिम्। दोसाभावन्ति अगतिगमनादिदोसाभावम्। रागदोसादिविनिमुत्तञ्हि तं भासतो अनुरोधविरोधविवज्जनतो अगतिगमनं दूरसमुग्घाटितमेवाति। अनुवादविमुत्ताति अपवादविरहिता। सब्बाकारसम्पत्तिं दीपेति, असति हि सब्बाकारसम्पतियं अनुवज्जतापि।
किञ्चापि पुब्बे धम्माधिट्ठाना देसना आरद्धा, पुग्गलज्झासयतो पन पुग्गलाधिट्ठानाय…पे॰… वचनमेतम्। कामञ्चेत्थ ‘‘अञ्ञतरनिद्दोसवचन’’न्ति अविसेसतो वुत्तं, ‘‘धम्मंयेव भासती’’तिआदिना पन अधम्मदोसादिरहिताय वाचाय वुच्चमानत्ता इधापि सुभासिता वाचा अधिप्पेताति। ‘‘सुभासितंयेवा’’ति अवधारणेन निवत्तितं सरूपतो दस्सेति ‘‘नो दुब्भासित’’न्ति इमिना। तेनाह ‘‘तस्सेव वाचङ्गस्स पटिपक्खभासननिवारण’’न्ति। पटियोगीनिवत्तनत्थो हि एव-सद्दो, तेन पिसुणवाचापटिक्खेपो दस्सितो। ‘‘सुभासित’’न्ति वा इमिना चतुब्बिधं वचीसुचरितं गहितन्ति ‘‘नो दुब्भासितन्ति इमिना मिच्छावाचप्पहानं दीपेती’’ति वुत्तम्। सब्बवचीसुचरितसाधारणवचनञ्हि सुभासितन्ति। तेन परभेदनादिकं असब्भादिकञ्च बोधिसत्तानं वचनं अपिसुणादिविसयन्ति दट्ठब्बम्। भासितब्बवचनलक्खणन्ति भासितब्बस्स वचनस्स सभावलक्खणं दीपेतीति आनेत्वा सम्बन्धो। यदि एवं ननु अभासितब्बं पठमं वत्वा भासितब्बं पच्छा वत्तब्बं यथा ‘‘वामं मुञ्च, दक्खिणं गण्हा’’ति आह ‘‘अङ्गपरिदीपनत्थं पना’’तिआदि।
पठमेनाति ‘‘सुभासित’’न्ति पदेन। धम्मतो अनपेतन्ति अत्तनो परेसञ्च हितसुखावहधम्मतो अनपेतम्। मन्तावचनन्ति मन्ताय पवत्तेतब्बवचनम्। पञ्ञवा अविकिण्णवाचो हि न च अनत्थावहं वाचं भासति। इतरेहि द्वीहीति ततियचतुत्थपदेहि। ‘‘इमेहि खोतिआदीनीति करणे एतं उपयोगवचन’’न्ति केचि। तं वाचन्ति यथावुत्तं चतुरङ्गिकम्। यञ्च वाचं मञ्ञन्तीति सम्बन्धो। अञ्ञेति इतो बाहिरका ञायवादिनो अक्खरचिन्तका च। ‘‘पटिञ्ञाहेतुउदाहरणूपनयनिगमनानि अवयवा वाक्यस्सा’’ति वदन्ति। नामादीहीति नामाख्यातपदेहि। लिङ्गं इत्थिलिङ्गादि वचनं एकवचनादि। पठमादि विभत्ति अतीतादि कालम्। कत्ता सम्पदानं अपादानं करणं अधिकरणं कम्मञ्च कारकम्। सम्पत्तीहि समन्नागतन्ति एते अवयवादिके सम्पादेत्वा वुत्तम्। तं पटिसेधेतीति तं यथावुत्तविसेसम्पि वाचं ‘‘इमेहि खो’’ति वदन्तो भगवा पटिसेधेति। खो-सद्दो हेत्थ अवधारणत्थो। तेनाह ‘‘अवयवादी’’तिआदि। या काचि असभावनिरुत्तिलक्खणा। सा मिलक्खुभासा। सीहळकेनेवाति सीहळभासाय परियापन्नेन वचनेन। अरहत्तं पापुणिंसूति संसारे अतिविय सञ्जातसंवेगा तन्निस्सरणे निन्नपोणमानसा हुत्वा विपस्सनं उस्सुक्कापेत्वा मग्गपटिपाटिया अरहत्तं पापुणिंसु।
पातोव फुल्लितकोकनदन्ति पातोव संफुल्लपदुमम्। भिज्जियतेति निब्भिज्जियति निब्भिग्गो जायति। मनुस्सत्तं गताति मनुस्सत्तभावं उपगता।
बुद्धन्तरेति बुद्धुप्पादन्तरे द्विन्नं बुद्धुप्पादानं अन्तरा। तदा हि पच्चेकबुद्धानं सासने, न बुद्धसासने दिप्पमाने।
जराय परिमद्दितन्ति यथा हत्थचरणादिअङ्गानि सिथिलानि होन्ति, चक्खादीनि इन्द्रियानि सविसयग्गहणे असमत्थानि होन्ति, योब्बनं सब्बसो विगतं, कायबलं अपगतं, सतिमतिधितिआदयो विप्पयुत्ता, पुब्बे अत्तनो ओवादपटिकरा पुत्तदारादयोपि अपसादका, परेहि वुट्ठापनीयसंवेसनीयता पुनदेव बालभावप्पत्ति च होन्ति, एवं जराय सब्बसो विमद्दितम्। एतन्ति सरीरं वदति। मिलातछविचम्मनिस्सितन्ति जिण्णभावेन अप्पमंसलोहितत्ता मिलातेहि गतयोब्बनेहि धम्मेहि सन्निस्सितम्। घासमामिसन्ति घासभूतं आमिसं मच्चुना गिलित्वा विय पतिट्ठपेतब्बतो। केसलोमादिनानाकुणपपूरितम्। ततो एव असुचिभाजनं एतम्। सब्बथापि निस्सारताय कदलिक्खन्धसमम्।
अनुच्छविकाहीति सम्मासम्बुद्धस्स अनुरूपाहि। न तापेय्याति चित्तञ्च कायञ्च न तापेय्य। तापना चेत्थ सम्पति आयति च विसादना। न बाधेय्याति ‘‘नाभिभवेय्या’’ति पदस्स अत्थदस्सनम्। अपिसुणवाचावसेनाति सब्बसो पहीनपिसुणवाचतावसेन। पापानीति लामकानि निकिट्ठकानि। तेनाह ‘‘अप्पियानी’’तिआदि। अनादायाति अग्गहेत्वा।
साधुभावेनाति निद्दोसमधुरभावेन। अमतसदिसाति सदिसे तब्बोहारोति, कारणे वायं कारियवोहारोति आह ‘‘निब्बानामतपच्चयत्ता वा’’ति। पच्चयवसेन हि सा तदा दस्सनप्पवत्ति। चरियाति चारित्तम्। पोराणा नाम पठमकप्पिका, बुद्धादयो वा अरिया।
पतिट्ठिताति निच्चलभावेन अट्ठिं कत्वा पच्चयायत्तभावतो अविसंवादनका। उभयथा पटिपत्तिं आह ‘‘अत्तनो च परेसञ्च अत्थे पतिट्ठिता’’ति। अत्थे दिट्ठधम्मिकसम्परायिकादिहिते पतिट्ठितत्ता एव धम्मे अविहिंसादिधम्मे पतिट्ठिता। अनुपरोधकरन्ति एतेन हितपरियायोयं अत्थ-सद्दोति दस्सेति। धम्मिकन्ति धम्मतो अनपेतं, अत्थधम्मूपसंहितं वा।
निब्बानप्पत्तियाति निब्बानप्पत्तियत्थम्। दुक्खस्स अन्तकिरियाय अन्तकरणत्थम्। यस्मा बुद्धो खेमाय भासति, तस्मा खेमुप्पत्तिहेतुया खेमा, तस्मा सा सब्बवाचानं उत्तमाति एवम्पेत्थ अत्थो दट्ठब्बो। मन्तावचनवसेनाति सब्बदोसरहितवसेन।
सुभासितसुत्तवण्णना निट्ठिता।
६. सारिपुत्तसुत्तवण्णना
२१४. वाक्करणचातुरियतो वचनगुणहेतूनं पूरिया पूरे भवाति पोरी, ताय पोरिया। तेनाह ‘‘अक्खरादिपरिपुण्णाया’’ति। अविबद्धायाति पित्तादीहि न विबद्धाय अनुपद्दुताय। तेनाह ‘‘अपलिबुद्धाया’’तिआदि। निद्दोसायाति अत्थतो ब्यञ्जनतो विगतदोसाय। अक्खलितपदब्यञ्जनायाति अगलितपदब्यञ्जनाय, अत्थस्स विञ्ञापनियाति दिट्ठधम्मिकादिअत्थस्स बोधने परियत्ताय। भिक्खुनन्ति गाथासुखत्थं रस्सं कत्वा वुत्तम्।
‘‘संखित्तेनपि देसेति, वित्थारेनपि भासती’’ति नयिदं पठमं उद्दिसित्वा तस्स अत्थस्स कित्तनवसेन पवत्तितं वचनं सन्धाय वुत्तम्। सा हि वित्थारदेसना एव होति। या पन देसना कदाचि धम्मपटिग्गाहकानं अज्झासयवसेन संखित्तेनेव दस्सेत्वा निक्खिपति, या च कदाचि वित्थारेन, तदुभयं सन्धाय वुत्तम्। तेनाह ‘‘चत्तारिमानी’’तिआदि। सभावमधुरो पच्चयवसेन मधुरतरो होतीति दस्सेतुं ‘‘यथा’’तिआदि वुत्तम्। विविधाकारं कत्वा धम्मं कथेतुं पटिभातीति पटिभानं, देसनापकारञाणम्। तेनाह ‘‘समुद्दतो’’तिआदि। ओदहन्तीति अवजाननवसेन गमेन्ति।
सारिपुत्तसुत्तवण्णना निट्ठिता।
७. पवारणासुत्तवण्णना
२१५. तस्मिं अहूति तस्मिं अहनीति आह ‘‘तस्मिं दिवसे’’ति। अनसनेनाति सब्बसो आहारस्स अभुञ्जनेन। सासनिकसीलेन बाहिरकअनसनेन वा उपेता हुत्वाति योजना। वा-सद्देन खीरपानमधुसायनादीनिपि सङ्गण्हाति। पकारेहि दिट्ठादीहि वारेति कायकम्मादिके सरापेति गारय्हे करोति एतायाति पवारणा, पटिपत्तिविसोधनाय अत्तनो अत्तनो वज्जसोधनाय ओकासदानम्। यस्मा येभुय्येन वस्संवुट्ठेहि कातब्बा एसा विसुद्धिदेसना, तस्मा वुत्तं ‘‘वस्संवुट्ठपवारणाय। विसुद्धिपवारणातिपि एतिस्साव नाम’’न्ति। तदा तस्स भिक्खुसङ्घस्स तुण्हीभावस्स अनवसेसतायपि वण्णं दस्सेतुं पाळियं ‘‘तुण्हीभूत’’न्ति वुत्तन्ति आह ‘‘यतो यतो…पे॰… नत्थी’’ति। हत्थस्स कुक्कुच्चता असंयमो असम्पजञ्ञकिरिया हत्थकुक्कुच्चम्। तथा पादकुक्कुच्चं वेदितब्बं, वा-सद्दो अवुत्तविकप्पत्थो, तेन तदञ्ञेसमभावो विभावितोति दट्ठब्बम्।
पञ्चपसादेहीति पञ्चवण्णेहि पसादेहि। वोस्सग्गत्थो यथारुचि किरियाय वोस्सज्जनम्। पुच्छनत्थेति पटिक्खेपमुखेनेव पुच्छनत्थे नकारो, मे किञ्चि किरियं वा वाचसिकं वा न गरहथ, किं नु गरहथ कायवाचाहीति अत्थो। केचि ‘‘द्वारानेवा’’ति द्वारसीसेन द्वारप्पवत्तचरियं वदन्ति। विसुद्धिपवारणाय अधिप्पेतत्ता येन पवारितं, तेनेव विसुद्धीति ञायति, येन न पवारितम्। किं नु तं अविसुद्धन्ति सिया कस्सचि पुथुज्जनस्स आसङ्का? तन्निवारणत्थमाह ‘‘नो अपरिसुद्धत्ता’’ति। मनोद्वारं परिसुद्धं असुचिकारकउपक्किलेसानं दूरीकतत्ता। इदानि एतरहि बुद्धकाले। एत्थाति मनोद्वारपरिसुद्धियम्।
कायवचीसमाचारपरिसुद्धिया पवेदिताय मनोसमाचारपरिसुद्धि अत्थतो पवेदिताव होतीति ‘‘कायिकं वा वाचसिकं वा’’इच्चेवाह। तथा हि वुत्तं ‘‘कायिकं वा वाचसिकं वाति इदं चतुन्नं अरक्खियतं सन्धाय थेरो आहा’’ति। ‘‘भिक्खवे, पवारेमि वो’’ति भिक्खुसङ्घविसयत्ता पवारणाय तत्थ भिक्खुसङ्घेन वत्तब्बं पटिवचनं देन्तो धम्मसेनापति ‘‘भिक्खुसङ्घस्स भारं वहन्तो’’ति वुत्तो। तेनाह ‘‘न खो मयं, भन्ते’’तिआदि। अरक्खियानीति परानुवादतो न भायितब्बानि सुपरिसुद्धभावतो।
‘‘अनुप्पन्नस्सा’’ति इदं अधिप्पायिकवचनन्ति तदधिप्पायं विवरन्तो ‘‘कस्सपसम्मासम्बुद्धतो पट्ठाया’’तिआदिमाह। कस्सपसम्मासम्बुद्धतोति विभत्ते निस्सक्कं, तस्मा कस्सपसम्मासम्बुद्धतो ओरन्ति अत्थोति। अञ्ञेनाति इतो भगवतो अञ्ञेन। अनुप्पादितपुब्बस्साति परसन्ताने न उप्पादितपुब्बस्स। ससन्ताने पन पच्चेकबुद्धानं वसेन न उप्पादितोति न सक्का वत्तुम्। समनुआगताति सम्मा अनु उपगता। भगवतो सीलादयो गुणाति बुद्धभूतस्स गुणा अधिप्पेताति आह ‘‘अरहत्तमग्गमेव निस्साय आगता’’ति। सब्बगुणाति दसबलञाणादयो सब्बे बुद्धगुणा। भन्तेति एत्थ इतिसद्दो आदिअत्थो। तेन ‘‘इमेसं पन…पे॰… वाचसिकं वा’’ति यावायं पाळिपदेसो, तं सब्बं गण्हाति। तेनाह ‘‘इदं थेरो…पे॰… पवारेन्तो आहा’’ति।
यं अत्तनो पुञ्ञानुभावसिद्धं चक्करतनं निप्परियायतो तेन पवत्तितं नाम, न इतरन्ति पठमनयो वुत्तो। यस्मा पवत्तितस्सेव अनुपवत्तनं, पठमनयो च तंसदिसे तब्बोहारवसेन वुत्तोति तं अनादियित्वा दुतियनयो वुत्तो। दसविधन्ति अन्तोजनस्मिं, बलकाये रक्खावरणगुत्तिया संविधानं, खत्तियेसु अनुयुत्तेसु, ब्राह्मणगहपतिकेसु, नेगमजानपदेसु, समणब्राह्मणेसु, मिगपक्खीसु अधम्मचारपटिक्खेपो, अधनानं धनानुप्पदानं, समणब्राह्मणे उपसङ्कमित्वा पञ्हपुच्छनन्ति एवं दसविधम्। तत्थ गहपतिके पक्खिजाते च विसुं कत्वा गहणवसेन द्वादसविधम्। चक्कवत्तिवत्तन्ति चक्कवत्तिभावावहं वत्तम्। यस्मा याथावतो पवत्तितं, तदनुरूपकं पन ञायेन युत्तकेन पवत्तितं नाम होतीति आह ‘‘सम्मा नयेन हेतुना कारणेना’’ति। उभतोभागविमुत्ताति उभयभागेहि उभयभागतो विमुत्ताति अयमेत्थ अत्थोति दस्सेति ‘‘द्वीहि भागेहि विमुत्ता, अरूपा…पे॰… नामकायतो’’ति इमिना। तेविज्जादिभावन्ति तेविज्जछळभिञ्ञचतुप्पटिसम्भिदभावम्। पञ्ञाविमुत्ता हि तं तिविधं अप्पत्ता केवलं पञ्ञाय एव विमुत्ता।
विसुद्धत्थायाति विसुद्धिपवारणत्थाय। संयोजनट्ठेन संयोजनसङ्खाते चेव बन्धनट्ठेन बन्धनसङ्खाते च। विजितसङ्गामन्ति यथा रागादयो पुन न सीसं उक्खिपन्ति, एवं अरियमग्गसेनाय वसेन विजितसङ्गामम्। तेनाह ‘‘विजितरागदोसमोहसङ्गाम’’न्ति। मारबलस्साति मारसेनाय, मारस्स वा सामत्थियस्स। वेनेय्यसत्थन्ति विनेतब्बजनसमूहम्। सकटादिसत्थसभागतो विनेय्योव सत्थोति तं वेनेय्यसत्थम्। सीलसारादिअभावतो अन्तोतुच्छो।
पवारणासुत्तवण्णना निट्ठिता।
८. परोसहस्ससुत्तवण्णना
२१६. सहस्सतो परं अड्ढतेय्यभिक्खुसतं तदा भगवन्तं पयिरुपासतीति आह ‘‘परोसहस्सन्ति अतिरेकसहस्स’’न्ति। निब्बाने कुतोचि भयं नत्थीति कुतोचिपि कारणतो निब्बाने भयं नत्थि असङ्खतभावेन सब्बसो खेमत्ता। तेनाह भगवा – ‘‘खेमञ्च वो, भिक्खवे, धम्मं देसेस्सामि खेमगामिनिञ्च पटिपद’’न्तिआदि (सं॰ नि॰ ४.३७९-४०८)। न कुतोचि भयं एतस्मिं अधिगतेति अकुतोभयं, निब्बानम्। तेनाह ‘‘निब्बानप्पत्तस्सा’’तिआदि। विपस्सितो पट्ठायाति अम्हाकं भगवतो नामवसेन इसीनं सत्तमभावदस्सनत्थं वुत्तम्। ते हि तत्थ तत्थ सुत्ते बहुसो कित्तिता। इसीनन्ति वा पच्चेकबुद्धसावकबाहिरकइसीनं सत्तमो उत्तरो सेट्ठोति अत्थो।
अट्ठुप्पत्तिवसेनाति कारणसमुट्ठानवसेन। तदस्स अट्ठुप्पत्तिं विभावेतुं ‘‘सङ्घमज्झे’’तिआदि वुत्तम्। पटिभानसम्पन्नवाचाय अञ्ञे ईसति अभिभवतीति वङ्गीसो। तेनाह ‘‘पटिभानसम्पत्ति’’न्तिआदि।
किलेसुम्मुज्जनसतानीति रागादिकिलेसानं रज्जनदुस्सनादिनयेहि सविसये अयोनिसो उट्ठानानि। यदि अनेकानि सतानि, अथ कस्मा ‘‘उम्मग्गपथ’’न्ति? वुत्तन्ति आह ‘‘वट्टपथत्ता पन पथ’’न्ति। रागदोसमोहमानदिट्ठिवसेन रागखिलादीनि पञ्चखिलानि। विभजन्तन्ति विभजनवसेन कथेन्तम्। विभजित्वाति ञाणेन विवेचेत्वा।
अमते अक्खातेति अमतावहे धम्मे देसिते। धम्मस्स पस्सितारो सच्चसम्पटिवेधेन। असंहीरा दिट्ठिवातेहि।
अतिविज्झित्वाति पटिविज्झित्वा। अतिक्कमभूतन्ति अतिक्कमनट्ठेन भूतम्। दसद्धानन्ति दसन्नं उपड्ढानम्। तेनाह ‘‘पञ्चन्न’’न्ति। जानन्तेनाति धम्मस्स सुदुल्लभतं जानन्तेन।
परोसहस्ससुत्तवण्णना निट्ठिता।
९. कोण्डञ्ञसुत्तवण्णना
२१७. एवंगहितनामोति ‘‘अञ्ञासि वत, भो, कोण्डञ्ञो’’ति सत्थु वचनं निस्साय भिक्खूहि अञ्ञेहि कोण्डञ्ञनामकेहि विसेसनत्थं एवंगहितनामो। द्वादसन्नं संवच्छरानं वसेन चिरस्सम्। छद्दन्तभवनेति छद्दन्तनागराजभवनट्ठाने। पञ्ञवा महासावको रत्तञ्ञुताय। ‘‘दससहस्सचक्कवाळे देवमनुस्सानन्ति दससहस्सचक्कवाळे देवानं, इमस्मिं चक्कवाळे देवमनुस्सानञ्चाति एवं दससहस्सचक्कवाळे देवमनुस्सान’’न्ति वदन्ति। अग्गन्तिआदितो। तत्थाति मन्दाकिनितीरे।
वस्सग्गेनाति वस्सपटिपाटिया। तन्ति अञ्ञासिकोण्डञ्ञत्थेरम्। महाब्रह्मानं विय लोकियमनुस्सा हरायन्ति। पामोक्खभूतो आयस्मा थेरो अन्तरन्तरा तत्थ तत्थ जनपदे वसित्वा तदनुक्कमेन मन्दाकिनितीरं उपगतो, तस्मा वुत्तं – ‘‘इच्छामहं, भन्ते, जनपदे वसितु’’न्ति।
आनुभावसम्पन्ना दिब्बायुका ते हत्थिनागाति वुत्तं ‘‘पुब्बे पच्चेकबुद्धानं पारिचरियाय कतपरिचया’’ति। थेरस्स सञ्चरणट्ठाने आवरणसाखा हरित्वा अपनेत्वा। मुखोदकञ्चेव दन्तकट्ठञ्च ठपेतीति सळलदेवदारुकट्ठादीनि अञ्ञमञ्ञं घंसित्वा अग्गिं निब्बत्तेत्वा जालेत्वा तत्थ पासाणखण्डानि तापेत्वा तानि दण्डकेहि वट्टेत्वा तळाकासु उदकसोण्डीसु खिपित्वा उदकस्स तत्तभावं ञत्वा नागलतादन्तकट्ठं उपनेन्तो मुखोदकञ्च ठपेति। वत्तं करोतीति अन्तोकुटिया बहि च पमुखेपि अङ्गणेपि साखाभङ्गेहि सम्मज्जन्तो वक्खमाननयेन आहारं उपनेन्तो वत्तं करोति।
पतिट्ठप्पमाणेति कटिप्पमाणे, अयमेव वा पाठो ताव महन्तमेवाति याव महन्तं सेतपदुमवनं , ताव महन्तमेव। एसेव नयो रत्तकुमुदवनादीसु। खादन्ता मनुस्सा। पक्कपयोघनिका वियाति सुपक्कपयोघनं विय। घनभावेन पन पक्खित्तखुद्दमधु विय होति। तेनाह ‘‘एतं पोक्खरमधु नामा’’ति। मुळालन्ति सेतपदुमानं मूलम्। भिसन्ति तेसंयेव कन्दम्। एकस्मिं पब्बेति एकेकस्मिं पब्बन्तरे। पादघटकन्ति दोणस्स चतुभागो सण्ठानतो खुद्दको, तस्मा पादघटकप्पमाणन्ति तुम्बमत्तम्। सोण्डिआवाटेति खुद्दकसोण्डियो चेव खुद्दकआवाटे च।
एतं भोजनन्ति यथावुत्तं निरुदकपायसभोजनम्। केचि सञ्जानन्ति ये थेरा वुड्ढतरा। केचि न सञ्जानन्ति ये नवा अचिरपब्बजिता।
बुद्धानुबुद्धोति बुद्धस्स अनुबुद्धो। बाळ्हवीरियोति चतुन्नं सम्मप्पधानानं वसेन चिरनिचितवीरियो। तिण्णं विवेकानन्ति कायचित्तउपधिविवेकानं लाभीति योजना। चतस्सो वदति वङ्गीसत्थेरो सयंपटिभानं, न सेसाभिञ्ञानं अभावतोति आह ‘‘इतरा’’तिआदि। परिसा सन्निसीदि निस्सद्दभावेन तुण्ही अहोसीति अत्थो। अनुजानापेसीति पठमं अत्तना ञातं उपट्ठितं अत्तनो परिनिब्बानकालं अनु पच्छा सत्थारं जानापेसीति एवं एत्थ अत्थो दट्ठब्बो।
तन्ति आसाळ्हिपुण्णमाय इसिपतने यं दस्सनं, यं वा दुक्करचरियायं तुम्हाकं उपट्ठानं आदितो दस्सनं, तं, भन्ते, पठमदस्सनम्। ओनतविनताति हेट्ठा उपरि च ओनता विनता। कम्पेत्वाति थोकं चालेत्वा दस्सनत्थं एकनिन्नादो तेसं हत्थिनागानञ्चेव नागयक्खकुम्भण्डानं देवतानञ्च सद्देन। ब्रह्मानो देवानं अदंसूति सम्बन्धो।
सज्झायमकंसु पसादनीयेसु पसादवसेन सन्निपतितपरिसाय पसादजननत्थं भगवति निक्खमित्वाति भगवति गन्धकुटितो निक्खमित्वा। धरतियेवाति अदुट्ठतं पत्वा तिट्ठतेव।
कोण्डञ्ञसुत्तवण्णना निट्ठिता।
१०. मोग्गल्लानसुत्तवण्णना
२१८. पच्चवेक्खतीति तेसं अरियानं चित्तं अत्तनो ञाणचक्खुना पति अवेक्खति पच्चवेक्खति। पब्बतस्साति इसिगिलिपब्बतस्स। दुक्खपारं गतन्ति वट्टदुक्खस्स पारं परियन्तं गतम्। सब्बगुणसम्पन्नन्ति सब्बेहि बुद्धगुणेहि च सावकगुणेहि च परिपुण्णम्। अनेकाकारसम्पन्नन्ति रूपघोसलूखधम्मप्पमाणिकानं सत्तानं तेहि तेहि आकारेहि सब्बेसञ्च अनेकेहि अनन्तापरिमेय्येहि पसीदितब्बाकारेहि समन्नागतम्। ते पन आकारा यस्मा अनञ्ञसाधारणा बुद्धगुणा एव, तस्मा आह ‘‘अनेकेहि गुणेहि समन्नागत’’न्ति।
मोग्गल्लानसुत्तवण्णना निट्ठिता।
११. गग्गरासुत्तवण्णना
२१९. तेति ते देवमनुस्से। ‘‘सरीरवण्णेनाति सरीरे छविवण्णेना’’ति वदन्ति। सरीरवण्णेनाति वा धम्मरूपकायगुणेन। ‘‘यससा’’तिपि पाठो, सो एवत्थो। विगतमलोति अब्भामहिकादीहि विगतूपक्किलेसो । भाणु वुच्चति पभा, सातिसयो भाणु एतस्स अत्थीति भाणुमा। सूरियोति आह ‘‘आदिच्चो विया’’ति।
गग्गरासुत्तवण्णना निट्ठिता।
१२. वङ्गीससुत्तवण्णना
२२०. सो किर विचरतीति सम्बन्धो। ‘‘यथायं दीपो जम्बुदीपोति जम्बुना पञ्ञातो, एवाहम्पि तेन जम्बुना पञ्ञायिस्स’’न्ति जम्बुसाखं परिहरित्वा। वादं कत्वाति ‘‘इमस्मिं वादे सचे ते पराजयो होति, त्वं मे दासो होहि। सचे मे पराजयो, अहं ते भरिया’’ति एवं कतिकं कत्वा। वादे जयपराजयानुभावेनाति तथापवत्तिते वादे परिब्बाजकस्स जयानुभावेन चेव अत्तनो पराजयेन च। वयं आगम्माति सिप्पुग्गहणवयं आगम्म। विज्जन्ति मन्तम्।
निब्बत्तगतिविभावनवसेन छवसीसभावं दूसेति विनासेतीति छवदूसकं सिप्पं, तथापवत्तं मन्तपदम्। अत्तनो आनुभावेनाति निरये निब्बत्तसत्तस्स सीसं यत्थ कत्थचि ठितं बुद्धानुभावेन आनेत्वा दस्सेत्वा। खीणासवस्स सीसन्ति परमप्पिच्छताय कञ्चिपि अजानापेत्वा अरञ्ञं पविसित्वा परिनिब्बुतस्स खीणासवस्स छड्डितं सीसकटाहम्। दस्सेसीति अत्तनो आनुभावेन आनेत्वा दस्सेसि।
‘‘तुम्हे, भो गोतम, जानाथा’’ति कामं वङ्गीसो निब्बत्तट्ठानं सन्धाय पुच्छति, भगवा पन अनुपादिसेसनिब्बानं सन्धाय ‘‘आम, वङ्गीस…पे॰… गतिं जानामी’’ति आह। वुत्तञ्हेतं ‘‘निब्बानं अरहतो गती’’ति। वङ्गीसो सयं मन्तबलेन गतिपरियापन्नस्स गतिं जानन्तो भगवन्तम्पि ‘‘अयम्पि तथा’’ति मञ्ञमानो ‘‘मन्तेन जानासि, भो गोतमा’’ति आह। भगवा अत्तनो बुद्धञाणमेव मन्तं कत्वा दीपेन्तो ‘‘आम, वङ्गीस, एकेन मन्तेनेव जानामी’’ति आह। मुधा एव दातब्बन्ति अमूलिको। अनन्तरहिताय भूमिया सयनं थण्डिलसेय्या। आदि-सद्देन सायततियं उदकोरोहणभूमिहरणादिं सङ्गण्हाति। सो तं…पे॰… अरहत्तं पापुणीति इमिना वङ्गीसत्थेरो पब्बजित्वा न चिरस्सेव सुखाय पटिपदाय अरहत्तं पत्तो विय दिस्सति, न खो पनेतं एवं दट्ठब्बं, आयतिं थेरो पब्बजित्वा समथविपस्सनासु कम्मं आरभित्वापि दुक्खाय पटिपदाय तादिसं कालं वीतिनामेत्वा अरहत्तं पापुणि। तेनाह –
‘‘निक्खन्तं वत मं सन्तं, अगारस्मानगारियम्।
वितक्का उपधावन्ति, पगब्भा कण्हतो इमे’’॥ (सं॰ नि॰ १.२०९; थेरगा॰ १२१८)।
आयस्मतो वङ्गीसस्स अनभिरति उप्पन्ना होति, रागो चित्तं अनुद्धंसेति, ‘‘कामरागेन डय्हामि, चित्तं मे परिडय्हती’’तिआदि (थेरगा॰ १२३२)।
विमुत्तिसुखन्ति सब्बसो किलेसविमुत्तियं निब्बाने च उप्पन्नं सम्पतिअरहत्तफलसुखं पटिसंवेदेन्तोति यथापरिच्छिन्नं कालं पति सम्मदेव वेदेन्तो अनुभवन्तो। कविना कतं, ततो वा आगतं, तस्स वा इदन्ति कावेयं, तदेवेत्थ ‘‘कावेय्य’’न्ति वुत्तम्। ये नियामगतद्दसाति ये भिक्खू अरिया बुद्धानं सावका फलट्ठभावेन नियामगता चेव मग्गट्ठभावेन नियामदसा च। नियामोति हि सम्मत्तनियामो अधिप्पेतो। सुआगमनन्ति मम इमस्स सत्थुनो सन्तिके आगमनं उपगमनं, इमस्मिञ्च धम्मविनये आगमनं पब्बजनं उपसम्पदा सुन्दरं आगमनम्। तत्थ कारणमाह ‘‘तिस्सो विज्जा’’तिआदि। अवुत्तम्पि गाथाय अत्थतो गहितमेव थेरस्स छळभिञ्ञभावतो।
वङ्गीससुत्तवण्णना निट्ठिता।
सारत्थप्पकासिनिया संयुत्तनिकाय-अट्ठकथाय
वङ्गीससंयुत्तवण्णनाय लीनत्थप्पकासना समत्ता।