०५. भिक्खुनीसंयुत्तम्

५. भिक्खुनीसंयुत्तम्

१. आळविकासुत्तवण्णना

१६२. आळवियं जाताति आळवियं विजायित्वा संवड्ढमाना। तेनाह ‘‘आळविनगरतोयेव च निक्खम्म पब्बजिता’’ति। धनं समादपेत्वाति चेतियस्स राजा एकं मुखं, राजपुत्तो एकं, अमच्चानं जेट्ठको हुत्वा सेनापति एकं, जनपदानं जेट्ठको हुत्वा सेट्ठि एकन्ति एवं चतूसु मुखेसु नवकम्मे कयिरमाने सेट्ठिना गहितमुखे कम्मे ओलीयमाने एको उपासको अरियसावको पञ्च सकटसतानि योजापेत्वा जनपदं गन्त्वा ‘‘यो यं दातुं उस्सहति हिरञ्ञं वा सुवण्णं वा सत्तविधरतनं वा हरितालं वा मनोसिलं वा, सो धनं देतू’’ति समादपेत्वा यथालद्धं पठमं कम्मट्ठानं पेसेत्वा ‘‘नवकम्मं निट्ठित’’न्ति सुत्वा एककं आगच्छन्तं अन्तरामग्गे चोरा पलिबुन्धित्वा ततो किञ्चिपि धनं अलभन्ता ‘‘सचे नं मुञ्चिस्साम, अनत्थं नो करेय्या’’ति जीविता वोरोपेसुम्। अनपराधे अरियसावके अपराधका ते चोरा अन्धा जाता, तस्मा तं ठानं ‘‘अन्धवन’’न्ति पञ्ञायित्थाति अट्ठकथायं वुत्तम्। खीणासवानं यस्मा यत्थ कत्थचि चित्तविवेको होतियेव उपधिविवेकस्स सिद्धत्ता। तस्मा ‘‘कायविवेकत्थिनी’’ति वुत्तम्।
निस्सरणन्ति निब्बानं सब्बसङ्खतस्स निस्सटत्ता। पच्चवेक्खणञाणेनाति पच्चवेक्खणञाणेन, पगेव मग्गफलञाणेहीति अधिप्पायो। निब्बानपदन्ति निब्बानसङ्खातं धम्मकोट्ठासम्। विनिविज्झनट्ठेनाति हदयं विनिविद्धेन हदयम्हि विज्झित्वा दुक्खुप्पादनेन खन्धानं एते पञ्च कामा सत्तिसूलसदिसा। अधिकुट्टनभण्डिकाति आघातनघटिका।
आळविकासुत्तवण्णना निट्ठिता।

२. सोमासुत्तवण्णना

१६३. ठानन्ति इस्सरियट्ठानं विसयज्झत्तम्। दुप्पसहं अकम्पियभावत्ता। द्वङ्गुलपञ्ञायाति एत्थ इत्थियो हि दहरकुमारिकाकालतो पट्ठाय ओदनपचनविधिं अनुतिट्ठन्तियो उक्खलियं उदकं तापेत्वा तण्डुले पक्खिपित्वा अत्तनो बुद्धिया तेसं पाककालप्पमाणं परिच्छिन्दितुं तानि दब्बिया उद्धरित्वापि वण्णसण्ठानग्गहणमत्तेन पक्कापक्कभावं जानितुं न सक्कोन्ति, केवलं पन द्वीहि अङ्गुलीहि उप्पीळितकाले एव जानन्ति, तस्मा द्वीहङ्गुलिकेहि दुब्बलपञ्ञत्ता ‘‘द्वङ्गुलपञ्ञा’’ति वुच्चन्ति। फलसमापत्तिञाणप्पवत्तिकित्तनेन चतूसु सच्चेसु असम्मोहविहारो दीपितो होतीति आह ‘‘ञाणम्हि वत्तमानम्हीति फलसमापत्तिञाणे पवत्तमाने’’ति। विपस्सन्तस्साति असम्मोहपटिवेधतो विसेसेन पस्सन्तस्स खन्धपञ्चकमेव सच्चाभिसमयतो पुब्बभागे विपस्सन्तस्स। अञ्ञं वाति इत्थिपुरिसतो अञ्ञं वा किञ्चि वत्थुम्। ‘‘अहं अस्मी’’ति मानदिट्ठिगाहतण्हागाहवसेन गहितवत्थुस्मिं येवाति आह ‘‘अहं अस्मीति तण्हामानदिट्ठिवसेना’’ति।
सोमासुत्तवण्णना निट्ठिता।

३. किसागोतमीसुत्तवण्णना

१६४. ‘‘किसागोतमी’’ति एत्थ का पनायं किसागोतमी, किस्स अयं भिक्खुनी हुत्वा समणधम्मं मत्थकं पापेसीति तमत्थं विभावेतुं ‘‘पुब्बे किरा’’तिआदिमारद्धम्। अङ्गारावाति अद्दारिट्ठकवण्णअङ्गारा एव जाता। दारुसाकन्ति अद्धमासकेन दारुं साकञ्च आहरिस्सामीति अन्तरापणे अन्तरवीथिं गता।
सिद्धत्थकन्ति सासपम्। सालायन्ति अनाथसालायम्। खुरग्गेयेवाति खुरसिखे एव, केसोरोहनक्खणे एवाति अत्थो।
एकमासीति एत्थ म-कारो पदसन्धिकरो। संहितावसेन च पुरिमपदे वा रस्सत्तम्। परपदे वा दीघत्तन्ति आह ‘‘एका आसी’’ति। भावनपुंसकमेतं ‘‘एकमन्तं निसीदी’’तिआदीसु विय। पुत्तमरणं अन्तं अतीतं इदानि पुत्तमरणस्स अभावतो। तेनेवाह ‘‘पुत्तमरणं नाम नत्थी’’ति। पुरिसं गवेसितुन्ति यथा मय्हं पुरिसगवेसना नाम सब्बसो नत्थि, तथा एव पुत्तगवेसनापि नत्थि, तस्मा मे पुत्तमरणं एतदन्तं, सब्बेसु खन्धादीसु भवादीसु च तण्हानन्दिया अभावकथनेन सब्बसत्तेसु तण्हा सब्बसो विसोसिता, तस्सायेव कारकअविज्जाक्खन्धो पदालितोति अत्तनो निक्किलेसतं पवेदेन्ती थेरी सीहनादं नदीति।
किसागोतमीसुत्तवण्णना निट्ठिता।

४. विजयासुत्तवण्णना

१६५. पञ्च अङ्गानि एतस्साति पञ्चङ्गं, पञ्चङ्गमेव पञ्चङ्गिकं, तेन पञ्चङ्गिकेन। आततन्तिआदीसु आततं नाम चम्मपरियोनद्धेसु भेरिआदीसु एकतलं तूरियम्। विततं नाम उभयतलम्। आततविततं नाम तन्तिबद्धवीणादि। सुसिरं वंसादि। घनं सम्मादि। ततआदिविसेसोपि आततमेवाति ‘‘चम्मपरियोनद्धेसू’’ति विसेसनम्। एकतलं कुम्भथूणदद्दरादि। उभयतलं भेरिमुदिङ्गादि। चम्मपरियोनद्धं सेसं तन्तिबद्धं सब्बं आततविततं नाम, गोमुखीआदीनम्पि एत्थेव सङ्गहो दट्ठब्बो। वंसादीति आदिसद्देन सङ्खसिङ्गानम्पि सङ्गहो। सम्मताळ-कंसताळ-सिलाताळ-सलाकताळादि सम्मादि नाम। तत्थ सम्मताळं नाम दण्डमयताळं, कंसमयताळं कंसताळं, सिलायं अयोपत्तेन च ताळनताळम्। सब्बे कामगुणे। उग्घरितपग्घरितट्ठेनाति उपरि घरणेन च विस्सन्दनेन च। एवन्ति ‘‘इमिना पूतिकायेना’’ति। अरूपट्ठायिनोति सत्ताधिट्ठानेनायं धम्मदेसनाति आह ‘‘सब्बत्थाति सब्बेसु रूपारूपभवेसू’’ति। तेसं द्विन्नं रूपारूपभवानं गहितत्ता। भवभावसामञ्ञतो, तदधिट्ठानतो गहिते कामभवे। अविज्जातमो विहतो अग्गमग्गेन समुग्घातितत्ता।
विजयासुत्तवण्णना निट्ठिता।

५. उप्पलवण्णासुत्तवण्णना

१६६. अग्गतो पट्ठायाति सब्बअग्गतो पभुति याव मूला अन्तरायुत्तं सम्मदेव पुप्फितं सालरुक्खम्। वण्णधातुसीसेन वण्णधातुसम्पन्नं दुतियं भिक्खुनिं वदतीति आह ‘‘तया सदिसा अञ्ञा भिक्खुनी नत्थी’’ति। पखुमसीसेन अक्खिभण्डं वुच्चतीति आह ‘‘पखुमन्तरिकायन्ति द्विन्नं अक्खीनं मज्झे’’ति। नासवंसेति नासवंसमूले। ‘‘न पस्ससी’’ति वत्वा अदस्सने कारणं आह ‘‘वसीभूतम्ही’’ति।
उप्पलवण्णासुत्तवण्णना निट्ठिता।

६. चालासुत्तवण्णना

१६७. इदन्ति इदं दस्सनम्। गाहापेसीति समादापेसि ‘‘जातिं मा रोचा’’ति। अञ्ञन्ति बन्धवधतो अञ्ञं छेदनादिम्। निवेसेसीति पविसापेसि।
चालासुत्तवण्णना निट्ठिता।

७. उपचालासुत्तवण्णना

१६८. पुनप्पुनं…पे॰… आगच्छन्ति कारणस्स असमूहतत्ता। सन्तापितो किलेससन्तापेहि। अगतीति अविसयो।
उपचालासुत्तवण्णना निट्ठिता।

८. सीसुपचालासुत्तवण्णना

१६९. समणिसदिसाति समणलिङ्गस्स धारणेन समणिसदिसा, कस्सचिपि पासण्डस्स अरुच्चनतो मोनमग्गस्स अप्पटिपज्जनतो तव समणिभावं नानुपस्सामीति अधिप्पायो। पासं डेन्तीति पासं सज्जेन्ति, यथा तत्थ दिट्ठिपासे सत्तानं चित्तं पटिमुक्कं होति, एवं सज्जेन्तीति अत्थो। तथाभूता च ते सत्तानं चित्ते खित्ता विय होन्तीति आह ‘‘चित्तेसु दिट्ठिपासं खिपन्तीति अत्थो’’ति। पासे मोचेतीति दिट्ठिपासे सत्तानं चित्तसन्तानतो नीहरति धम्मसुधम्मताय। तस्माति पासमोचनतो पासण्डोति न वुच्चति। ‘‘इतो बहिद्धायेव पासण्डा होन्ती’’ति वुत्तस्स अत्थस्स निगमनम्। एवञ्च कत्वा सब्बेपि बाहिरकसमये सन्धाय चूळसीहनादसुत्ते ‘‘छन्नवुति पासण्डा’’ति वुत्तम्। पसीदन्तीति दिट्ठिपङ्के संसारपङ्के च पकारेहि अगाधा ओसीदन्ति।
अभिभवित्वाति सब्बसंकिलेसप्पहानेन अभिभुय्य अतिक्कमित्वा। अजितोति अजिनि अविजयत्ता। सब्बानि अकुसलकम्मानि कुसलकम्मानि च खीणानि एत्थाति सब्बकम्मक्खयो, अरहत्तम्। उपधयो सम्मदेव खीयन्ति एत्थाति उपधिसङ्खयो, निब्बानम्।
सीसुपचालासुत्तवण्णना निट्ठिता।

९. सेलासुत्तवण्णना

१७०. केनिदं पकतं बिम्बन्ति इदं अत्तभावसञ्ञितं बिम्बं ब्रह्मा-विसणुपुरिस-पजापतिआदीसु केन कतं निम्मितं निब्बत्तितन्ति कत्तब्बमोहं नाम कातुकामो पुच्छति। अघन्ति अघवत्थु। तेनाह ‘‘दुक्खपतिट्ठानत्ता’’ति। हेतुनिरोधेनाति तण्हासङ्खतस्स हेतुनो अनुप्पादनिरोधेन। पच्चयवेकल्लेनाति तदवसिट्ठकिलेसाभिसङ्खारादिपच्चयस्स वेकल्लभावेन, अपच्चयभावूपगमनेनाति अत्थो।
सेलासुत्तवण्णना निट्ठिता।

१०. वजिरासुत्तवण्णना

१७१. सुद्धसङ्खारपुञ्जेति रूपारूपविभागे किलेससङ्खारसमूहे। परमत्थतोति सभावेन। यथा न हि सत्तसञ्ञितसङ्खारपुञ्जो नाम परमत्थतो उपलब्भति, एवं तब्बिनिमुत्तो नाम कोचि न उपलब्भति अविज्जमानत्ता। विज्जमानेसूति यथापच्चयसम्पत्तिया लब्भमानेसु। तेनाकारेनाति इत्थिपुरिसादिआकारेन। ववत्थितेसूति पच्चेकं पच्चयविसेससमुट्ठितं सण्ठानविसेसं उपादाय ‘‘पुरिसो हत्थी अस्सो’’तिआदिना अभिसङ्गतो पवत्तेसु। सम्मुतीति सत्तोति वोहारो। तेनाह ‘‘समञ्ञामत्तमेवा’’ति। पञ्चक्खन्धदुक्खन्ति पञ्चक्खन्धसञ्ञितं दुक्खम्। वुत्तं हेतं भगवता ‘‘संखित्तेन पञ्चुपादानक्खन्धा दुक्खा’’ति (दी॰ नि॰ २.३८७; म॰ नि॰ १.१२०; ३.३७३; विभ॰ २०२) अञ्ञो नेव सम्भोति यथावुत्तदुक्खतो अञ्ञस्स सङ्खतधम्मस्स अभावतो। न निरुज्झतीति ततो अञ्ञं न निरुज्झति, उप्पादतो होति निरोधोति।
वजिरासुत्तवण्णना निट्ठिता।
सारत्थप्पकासिनिया संयुत्तनिकाय-अट्ठकथाय
भिक्खुनीसंयुत्तवण्णनाय लीनत्थप्पकासना समत्ता।