०४. मारसंयुत्तम्

४. मारसंयुत्तम्
१. पठमवग्गो

१. तपोकम्मसुत्तवण्णना

१३७. उरुवेलाय समीपे गामो उरुवेलगामो, तं उरुवेलगामं अभिमुखभावेन सम्मदेव सब्बधम्मे बुज्झतीति अभिसम्बोधि, सब्बञ्ञुतञ्ञाणं, तेन समन्नागतत्ता च भगवा अभिसम्बुद्धोति वुच्चति। तस्स पञ्चचत्तालीसाय वस्सेसु आदितो पन्नरस वस्सानि पठमबोधि, इध पन सत्ताहब्भन्तरमेव अधिप्पेतन्ति आह ‘‘अभिसम्बुद्धो हुत्वा अन्तोसत्ताहस्मिं येवा’’ति। असुखभावेन अञ्ञेहि कातुं असक्कुणेय्यत्ता दुक्करं करोतीति दुक्करकारो, सो एव इत्थिलिङ्गवसेन दुक्करकारिका। ताय मुत्तो वतम्हीति चिन्तेसि। यदि एवं कस्मा तं लोकनाथो छब्बस्सानि समनुयुञ्जति? कम्मपीळितवसेन। वुत्तञ्हेतं अपदाने (अप॰ थेर १.३९.९२-९४) –
‘‘अवचाहं जोतिपालो, सुगतं कस्सपं तदा।
कुतो नु बोधि मुण्डस्स, बोधि परमदुल्लभा॥
‘‘तेन कम्मविपाकेन, अचरिं दुक्करं बहुम्।
छब्बस्सानुरुवेलायं, ततो बोधिमपापुणिं॥
‘‘नाहं एतेन मग्गेन, पापुणिं बोधिमुत्तमम्।
कुम्मग्गेन गवेसिस्सं, पुब्बकम्मेन वारितो’’ति॥
मारेतीति विबाधेति। विपत्तिआदिसंयोजनञ्हि साधूनं परमत्थतो मरणं सच्चपटिवेधमारणत्ता, पापतरत्ता पापतमोति पापिमा। सा चस्स पापतमता पापवुत्तितायाति आह ‘‘पापे नियुत्तो’’ति। अधिपतीति कामाधिपति। अप्पहीनकामरागे अत्तनो वसे वत्तेतीति वसवत्ती। तेसंयेव कुसलकम्मानं अन्तं करोतीति अन्तको। वट्टदुक्खतो अपरिमुत्तपच्चयत्ता नमुचि। मत्तानं पमत्तानं बन्धूति पमत्तबन्धु।
तपोकम्माति अत्तकिलमथानुयोगतो। अपरद्धोति विरज्झसि। ‘‘अपराधो’’तिपि अत्थि, सोयेव अत्थो। कायकिलमथं अनुयुञ्जन्तो येभुय्येन अमरत्थाय अनुयुञ्जति, सो च कम्मवादीहि अनुयुञ्जियमानो देवत्थाय सियाति आह ‘‘अमरभावत्थाया’’ति। सब्बं तपन्ति सब्बं अत्तपरितापनम्। अत्थावहं न भवति बोधिया अनुपायत्ता। किञ्चस्साति किञ्चि सियाति अत्थो। फियारित्तंव धम्मनीति धम्मं वुच्चति वण्णु, सो इध ‘‘धम्म’’न्ति वुत्तो, धम्मनि वण्णुपदेसेति अत्थो। तेनाह ‘‘अरञ्ञे’’ति। उभोसु पस्सेसु फियाहि आकड्ढेय्य चेव अरित्तेहि उप्पीळेय्य च।
सम्मावाचाकम्मन्ताजीवा गहिता मग्गसीलस्स अधिप्पेतत्ता। समाधिनो हि गहणेन सम्मावायामसतिसमाधयो गहिता उपकारभावतो। पञ्ञायाति एत्थापि एसेव नयो। बुज्झति एतेनाति बोधो। मग्गोति आह ‘‘बोधायाति मग्गत्थाया’’ति। कथं पन मग्गं मग्गत्थाय भावेतीति आह ‘‘यथा ही’’तिआदि। तेन यथा यागुपचनारम्भो यावदेव यागुअत्थो, एवं मग्गभावनारम्भो मग्गाधिगमत्थायाति दस्सेति। आरम्भोति च अरियमग्गभावनाय बन्धापनं दट्ठब्बम्। केचि पन ‘‘मग्गन्ति अरियमग्गं, बोधायाति अरहत्तसम्बोधाय, एवञ्च कत्वा ‘पत्तोस्मि परमसुद्धि’न्ति इदम्पि वचनं समत्थित’’न्ति वदन्ति, अपरे पन ‘‘सब्बञ्ञुतञ्ञाणसम्बोधायाति। सो हि सब्बस्मापि बोधितो उत्तरितरो’’ति। निहतो निब्बिसेवनभावं पापितो। तेनाह ‘‘पराजितो’’ति।
तपोकम्मसुत्तवण्णना निट्ठिता।

२. हत्थिराजवण्णसुत्तवण्णना

१३८. अन्धभावकारकेति पचुरजनस्स चक्खुविञ्ञाणुप्पत्तिनिवारणेन अन्धभावकारके। महातमेति महति तमसि। पासाणफलके महाचीवरं सीसे ठपेत्वाति एतेन तं फलकं अपस्साय निसिन्नोति दस्सेति । पधानन्ति भावनम्। परिग्गण्हमानोति सब्बसो गण्हन्तो अविस्सज्जेन्तो, भावनं अनुयुञ्जन्तो अनुपुब्बसमापत्तियो फलसमापत्तिञ्च मनसिकरोन्तोति अत्थो। तेनाह ‘‘ननु चा’’तिआदि। अरिट्ठकोति अरिट्ठकवण्णो। तेनाह ‘‘काळको’’ति।
दीघमद्धानन्ति चिरतरं कालम्। संसरन्ति आसादनाधिप्पायेन सञ्चरन्तो, अलं तुय्हं एतेन निप्पयोजनन्ति अधिप्पायो। न हि तेन मारस्स काचि अत्थसिद्धीति।
हत्थिराजवण्णसुत्तवण्णना निट्ठिता।

३. सुभसुत्तवण्णना

१३९. सुसंवुताति मग्गसंवरेन सुट्ठु संवुता। सुपिहिताति सुट्ठु पिहिता। वसानुगाति कायादिद्वारवसानुगा वसवत्तिनो न होन्ति। बद्धचराति पटिबद्धचरियाति।
सुभसुत्तवण्णना निट्ठिता।

४. पठममारपाससुत्तवण्णना

१४०. उपायमनसिकारेनाति अनिच्चादीसु अनिच्चादितो मनसिकरणेन। उपायवीरियेनाति अनुप्पन्नाकुसलानं अनुप्पादनाय विधिना पवत्तवीरियेन। कारणवीरियेनाति अनुप्पन्नानुप्पादनादिअत्थस्स कारणभूतेन वीरियेन। अनुप्पन्नपापकानुप्पादनादिअत्थानि हि वीरियानि यदत्थं होन्ति, तं अत्थं साधेन्तियेवाति एतस्स अत्थस्स दीपको सम्मा-सद्दो। योनिसोसम्मासद्देन हि उपायकारणत्थदीपकतं सन्धाय ‘‘उपायवीरियेन कारणवीरियेना’’ति वुत्तम्। अरहत्तफलविमुत्ति उक्कट्ठनिद्देसेन। मारेन ‘‘मय्हं खो, भिक्खवे’’तिआदिकं भगवतो वचनं सुत्वा वुत्तं ‘‘अरहत्तं पत्वापि न तुस्सती’’तिआदि।
किलेसपासेनाति किलेसमारस्स उपायभूतेन। किलेसमारो हि सत्ते कामगुणपासेहि निबन्धति, न पन सयमेव। तेनाह ‘‘ये दिब्बा कामगुणसङ्खाता’’तिआदि। मारबन्धनेति किलेसमारस्स बन्धनट्ठाने, भवचारकेति अत्थो। न मे समण मोक्खसीति इदं मारो ‘‘अनुत्तरा विमुत्ति अनुप्पत्ता, विमुत्ता सब्बपासेही’’ति च भगवतो वचनं असद्दहन्तो वदति सद्दहन्तोपि वा ‘‘एवमयं परेसं सत्तानं मोक्खाय उस्साहं न करेय्या’’ति अत्तनो कोहञ्ञे ठत्वा वदति।
पठममारपाससुत्तवण्णना निट्ठिता।

५. दुतियमारपाससुत्तवण्णना

१४१. अनुपुब्बगमनचारिकन्ति गामनिगमराजधानीसु अनुक्कमेन गमनसङ्खातं चारिकम्। एवं हि गतेसूति एवं तुम्हेसु बहूसु एकज्झं गतेसु।
आदिम्हि कल्याणं एतस्साति आदिकल्याणं, तथा सेसेसु। सासनस्स आदि सीलं मूलकत्ता। तस्स समथादयो मज्झं सासनसम्पत्तिया वेमज्झभावतो। फलनिब्बानानि परियोसानं तदधिगमतो उत्तरि करणीयाभावतो। सासने सम्मापटिपत्ति नाम पञ्ञाय होति, तस्सा च सीलं समाधि च मूलन्ति आह ‘‘सीलसमाधयो वा आदी’’ति। यस्मा पञ्ञा अनुबोधपटिवेधवसेन दुविधा, तस्मा तदुभयं गण्हन्तो ‘‘विपस्सनामग्गा मज्झ’’न्ति आह। पञ्ञानिप्फत्ति फलकिच्चं, निब्बानसच्छिकिरिया पन सम्मापटिपत्तिया परियोसानं ततो परं कत्तब्बाभावतोति आह ‘‘फलनिब्बानानि परियोसान’’न्ति। फलग्गहणेन हि सउपादिसेसनिब्बानं गय्हति, इतरेन इतरं, तदुभयवसेन पटिपत्तिया ओसानन्ति आह ‘‘फलनिब्बानानि परियोसान’’न्ति। ‘‘तस्मातिह त्वं, भिक्खु, आदिमेव विसोधेहि कुसलेसु धम्मेसु। को चादि कुसलानं धम्मानं? सीलञ्च सुविसुद्धं, दिट्ठि च उजुका’’ति (सं॰ नि॰ ५.३६९) वचनतो सीलदिट्ठुजुकताय मत्थकभूता विपस्सना, तदधिट्ठाना सीलसमाधीति इमे तस्स सासनस्स मूलन्ति आह ‘‘सीलसमाधिविपस्सना वा आदी’’ति। सेसं वुत्तनयमेव।
किञ्चापि अवयवविनिमुत्तो समुदायो नत्थि, येसु पन अवयवेसु समुदायरूपेन अपेक्खितेसु गाथाति समञ्ञा, तं ततो भिन्नं विय कत्वा दस्सेन्तो ‘‘चतुप्पदिकगाथाय ताव पठमपादो’’तिआदिमाह। पञ्चपदछप्पदानं गाथानं आदिपरियोसानग्गहणेन इतरे दुतियादयो तयो चत्तारो वा मज्झन्ति अवुत्तसिद्धमेवाति न वुत्तम्। एकानुसन्धिकसुत्तस्साति इदं बहुविभागं यथानुसन्धिना एकानुसन्धिकं सुत्तं सन्धाय वुत्तं, इतरस्स पन तेयेव देसेतब्बधम्मविभागेन आदिमज्झपरियोसानभागा लब्भन्ति। निदानन्ति कालदेसकपरिसादि-अपदिसनलक्खणादिको अत्थो। इदमवोचाति इति-सद्दो आदिअत्थो। तेन तदवसेसनिगमनपाळिं सङ्गण्हाति। अनेकानुसन्धीकस्स सह निदानेन पठमो अनुसन्धि आदि। सह निगमनेन पच्छिमो परियोसानं, इतरेन मज्झिमन्तिआदिमज्झपरियोसानानि वेदितब्बानि।
सात्थकन्ति अत्थसम्पत्तिया सात्थकं कत्वा। सब्यञ्जनन्ति ब्यञ्जनसम्पत्तिया सब्यञ्जनम्। सम्पत्ति च नाम परिपुण्णब्यञ्जनताति आह ‘‘ब्यञ्जनेहि…पे॰… देसेता’’ति। सकलपरिपुण्णन्ति सब्बसो परिपुण्णं सीलादिपञ्चधम्मक्खन्धपारिपूरिया। निरुपक्किलेसं दिट्ठिमानादिउपक्किलेसाभावतो। अविसेसतो तिस्सो सिक्खा सकले सासने भवन्ति। धम्मोति पन ब्रह्मचरियं वा सन्धाय वुत्तं ‘‘कतमेसानं खो, भन्ते, बुद्धानं भगवन्तानं ब्रह्मचरियं चिरट्ठितिकं अहोसी’’तिआदीसु (पारा॰ १८) विय। दुकूलसाणिया पटिच्छन्ना विय, न तु पाकारसेलादिपटिच्छन्ना विय। तेन धम्मनिरुत्तिया सकलकिलेसानं पहानानुभावं वदति। अलाभपरिहानिया, न लद्धपरिहानिया। अड्ढुड्ढानीति पञ्चसताधिकानि तीणि पाटिहारियसहस्सानि। सातन्ति सुखम्।
दुतियमारपाससुत्तवण्णना निट्ठिता।

६. सप्पसुत्तवण्णना

१४२. सुराकारकानन्ति पिट्ठसुरायोजनकानम्। कोसलानं इस्सरोति कोसलो, कोसलराजस्स अयन्ति कोसलिका। परिभोगपातीति भत्तपरिभोजनत्थाय पाति परिभोगपाति। कम्मारुद्धनपणाळियाति कम्मारुद्धनपणाळिमुखे। धममानायाति धमियमानाय। तं पन यस्मा भस्तवातेहि पूरितं नाम होति, तस्मा ‘‘भस्तवातेन पूरियमानाया’’ति वुत्तम्। नियामभूमियन्ति भगवतो पटिसल्लानट्ठाने सञ्चरन्तं मारं मंसचक्खुनाव दिस्वा। तेनाह ‘‘विज्जुलतालोकेना’’ति।
सेय्यत्थायाति सेय्यानिसंसाय। तेनाह ‘‘ठस्सामी’’तिआदि। अत्तसञ्ञतोति अत्तभावेन संयतो। तेनाह ‘‘संयतत्तभावो’’ति। तंसण्ठितस्साति तस्मिं हत्थपादकुक्कुच्चरहिते बुद्धमुनिस्मिं अवट्ठितस्स। वोस्सज्ज चरेय्य तत्थ सोति इमिना भगवा तं ब्याकरमानो विभिंसिता बुद्धानं किं करिस्सति भयाभावतो? केवलं पन अनट्ठवलिकं उप्पीळेन्तो विय त्वमेव आयासं आपज्जिस्ससीति मारं सन्तज्जेति।
भेरवाति अवीतरागानं भयजनका। तत्थाति तंनिमित्तम्। फलेय्याति भिज्जेय्य। सत्तिसल्लन्ति सत्तिसङ्खातं पुथुसल्लम्। उरस्मिं चारयेय्युन्ति फासुं विज्झितुं ठपेय्युं उग्गिरेय्युम्। खन्धुपधीसूति खन्धसङ्खातेसु उपधीसु। ताणं करोन्ति नामाति ततो भयनिमित्ततो अत्तनो ताणं करोन्ति नाम।
सप्पसुत्तवण्णना निट्ठिता।

७. सुपतिसुत्तवण्णना

१४३. उतुगाहापनत्थं धोवित्वा, न रजोजल्लविक्खालनत्थम्। तेनाह ‘‘बुद्धानं पना’’तिआदि। धोतपादके गेहेति धोतपादेहि अक्कमितब्बके। वत्तभेदो नाम नत्थि धम्मस्सामिभावतो। वत्तसीसे ठत्वा धोवन्ति अञ्ञेसं दिट्ठानुगतिआपज्जनत्थम्। सोप्पपरिग्गाहकेनाति एत्थ सोप्पं नाम निद्दाय अन्तरन्तरा पवत्तकिरियमयचित्तप्पवत्तिरहिता निरन्तरभवङ्गसन्ततीति तं सभावतो पयोजनतो कालपरिच्छेदतो परिग्गाहकं उपरिनिद्देससतिसम्पजञ्ञं सन्धाय वुत्तं ‘‘सोप्पपरिग्गाहकेन सतिसम्पजञ्ञेना’’ति। केचि पन ‘‘निद्दासोप्पना’’ति वदन्ति, तं भगवतो सोप्पं हीळेन्तो वदति।
किं नूति एत्थं किन्ति हेतुनिस्सक्के पच्चत्तवचनन्ति आह ‘‘कस्मा नु सुपसी’’ति? दुब्भगो वुच्चति निस्सिरिको भिन्नभगो, सो पन मतसदिसो विसञ्ञिसदिसो च होतीति आह ‘‘मतो विय विसञ्ञी विय चा’’ति।
आदिनाति आदि-सद्देन ‘‘बाहिरस्स उपादाय अट्ठारसा’’तिआदिना (विभ॰ ८४२) आगतं तण्हाकोट्ठासं सङ्गण्हाति। तत्थ तत्थ विसत्ततायाति तम्मिं तस्मिं आरम्मणे विसेसतो आसत्तभावेन। विसस्स दुक्खनिब्बत्तककम्मस्स हेतुभावतो विसमूलता विसं वा दुक्खदुक्खादिभूतवेदना मूलं एतस्साति विसमूला, तण्हा। तस्स रूपादिकस्स दुक्खस्स परिभोगो, न अमतस्साति विसपरिभोगता। कत्थचि नेतुन्ति कत्थचि भवे सब्बथा नेतुं? परिक्खयाति सब्बसो खीणत्ता। तुय्हं किं एत्थाति सब्बुपधिपरिक्खया सुद्धस्स मम पटिपत्तियं तुय्हं किं उज्झायनं? केवलं विघातोयेव तेति दस्सेति।
सुपतिसुत्तवण्णना निट्ठिता।

८. नन्दतिसुत्तवण्णना

१४४. अट्ठमं उत्तानत्थमेव।
नन्दतिसुत्तवण्णना निट्ठिता।

९. पठमआयुसुत्तवण्णना

१४५. पण्णासं वा वस्सानि जीवति वस्ससततो उपरि सेय्यथापि थेरो अनुरुद्धो। सट्ठि वा वस्सानि सेय्यथापि थेरो बाकुलो। पटिहरित्वा पच्चनीकभावे सातं सुखं एतस्साति पच्चनीकसातो, तब्भावो पच्चनीकसातता, ताय। अभिभवित्वा अभासि पटिवचनं जानमानोव।
न हीळेय्य न जिगुच्छेय्य। एवन्ति सो दारको विय किञ्चि अचिन्तेन्तो सप्पुरिसो चरेय्य, एवं हिस्स चित्तदुक्खं न होतीति अधिप्पायो। पज्जलितसीसो विय चरेय्याति यथा पज्जलितसीसो पुरिसो अञ्ञं किञ्चि अकत्वा तस्सेव वूपसमाय वायमेय्य, एवं सप्पुरिसो आयुं परित्तन्ति ञत्वा तेनेव नयेन सब्बसङ्खारगतं अनिच्चं, अनिच्चत्ता एव दुक्खं, अनत्ताति विपस्सनम्पि ओतरित्वा तं उस्सुक्कापेन्तोपि सङ्खारविगमाय चरेय्य पटिपज्जेय्य।
पठमआयुसुत्तवण्णना निट्ठिता।

१०. दुतियआयुसुत्तवण्णना

१४६. नेमीवाति नेमिसीसेन चक्कं वदति। कुब्बरं अनुपरियायतीति कुब्बरं अनुपरिवत्तति। तथाभूतो पन सो तं अजहन्तोवाति आह ‘‘न विजहती’’ति। आयु अनुपरियायतीति मच्चानं आयु गतम्पि पच्चागच्छतीति भगवतो पटाणि हुत्वा वदति, भगवा पन तं अभिभवित्वा ‘‘अच्चयन्ति अहोरत्ता’’तिआदिना आयुनो अच्चयगमनमरणतंयेव पवेदेसि।
दुतियआयुसुत्तवण्णना निट्ठिता।
पठमवग्गवण्णना निट्ठिता।
२. दुतियवग्गो

१. पासाणसुत्तवण्णना

१४७. पविज्झीति पब्बतं सब्बतो पवत्तेन्तो ततो ततो निस्सज्जि। सकलन्ति सब्बभागवन्तं, निस्सेसन्ति अत्थो।
पासाणसुत्तवण्णना निट्ठिता।

२. किंनुसीहसुत्तवण्णना

१४८. विचक्खुकम्मायाति विचक्खुभावकामताय। यथा सा भगवतो देसियमानं धम्मं अत्तनो पञ्ञाचक्खुना न पस्सितुं सक्कोति, एवं कातुं कामताय। तेनाह ‘‘परिसाया’’तिआदि। विनासेतुं न सक्कोति भेरवारम्मणे भायनस्सेव अभावतो। दसबलप्पत्ताति दसहि बलेहि समन्नागता।
किंनुसीहसुत्तवण्णना निट्ठिता।

३. सकलिकसुत्तवण्णना

१४९. मन्दभावेनाति जळभावेन मोमूहभावेनाति महामूळ्हताय। कब्बकरणेन मत्तोति कब्बकिरियापसुततादिवसेन मत्तो कब्बं कत्वा। किमिदं सोप्पसेवाति इदं तव सोप्पं किमत्थं, पुरिसेन नाम पुरिसत्तकरेन भवितब्बं, न सोप्पतियेव। अत्थं समागन्त्वाति परमत्थं निब्बानं सम्मा आगन्त्वा अधिगन्त्वा। असङ्ग…पे॰… नत्थि सब्बसो सिद्धत्थभावतो। जग्गन्तोति जागरन्तो पुरिसो विय, न भायामि भयहेतूनं अभावा। नानुतपन्ति सब्बत्थ सब्बदापि विस्सट्ठभावतो, मामन्ति ममम्। गाथासुखत्थञ्हि दीघं कत्वा वुत्तम्। ठितत्ताति उद्देसपरिपुच्छाय परिच्छिज्जत्ता। हानिन्ति कस्सचि जानिम्।
सकलिकसुत्तवण्णना निट्ठिता।

४. पतिरूपसुत्तवण्णना

१५०. अनुरुज्झति एतेनाति अनुरोधो, रागो। विरुज्झति एतेनाति विरोधो, पटिघो। तेसु अनुरोधविरोधेसु तन्निमित्तं सज्जति नाम सङ्गं करोति नाम, अनुरोधविरोधुप्पादनमेव चेत्थ सज्जनम्। यदञ्ञमनुसासतीति यं अञ्ञेसं अनुसासनं, तं तेसं हितेसनं अनुकम्पनं, तस्मा अनुकम्पके हितेसके सम्मासम्बुद्धे अनुरोधविरोधे आरोपेत्वा विकम्पनत्थं मिच्छा वदसीति।
पतिरूपसुत्तवण्णना निट्ठिता।

५. मानससुत्तवण्णना

१५१. आकासे चरन्तेति पञ्चाभिञ्ञे सन्धाय वदति। अन्तलिक्खे चरन्तेपि किच्चसाधनतो अन्तलिक्खचरो। मनसि जातोति मानसो। तं पन मनसन्तानसम्पयुत्ततायाति आह ‘‘मनसम्पयुत्तो’’ति।
मानससुत्तवण्णना निट्ठिता।

६. पत्तसुत्तवण्णना

१५२. पञ्चन्नं उपादानक्खन्धानं लक्खणादीनि चेव समुदयञ्च अस्सादादीनवनिस्सरणानि च गहेत्वा सम्मा तेसं लक्खणादीनं गहणं होतीति आह ‘‘पञ्च उपादानक्खन्धे आदियित्वा’’ति। रुप्पनवेदियनसञ्जाननअभिसङ्खरणविजाननानि खन्धानं सभावलक्खणानि। आदि-सद्देन रसपच्चुपट्ठानपदट्ठानानि चेव समुदयादीनि च सङ्गण्हाति। दस्सेतीति पच्चक्खतो दस्सेति, हत्थामलकं विय पाकटे विभूते कत्वा विभावेति। गण्हापेतीति ते धम्मे मनसा अनुपेक्खिते दिट्ठिया सुप्पटिविद्धे करोन्तो उग्गण्हापेति। समादानम्हीति तत्थ अत्थस्स सम्मदेव आदियने खन्धानञ्च सम्मसनवसेन अञ्ञधम्मवसेन समादियने। पटिविद्धगुणेनाति ताय देसनाय, तं निस्साय पच्चत्तपुरिसकारेन च तेसं पटिविद्धगुणेन । जोतापेतीति तेसं चित्तसन्तानं अस्सद्धियादिकिलेसमलविधमनेन पभस्सरं करोति। अट्ठिं कत्वाति ताय देसनाय पापेतब्बं अत्थं पयोजनं दळ्हं कत्वा। तेनाह ‘‘अयं नो’’तिआदि। कम्मकारकचित्तं नाम ओतरणचित्तम्। ‘‘योनिसोमनसिकारपुब्बकं विपस्सनाचित्त’’न्ति केचि। ओहितसोताति अनञ्ञविहितताय धम्मस्सवनाय अप्पितसोता, ततो एव तदत्थं ठपितसोता।
एते रूपादयो खन्धे यञ्च सङ्खतं समिद्धपच्चयेहि कतं, तञ्च ‘‘एसो अहं न होमि, एतं मय्हं न होती’’ति पस्सन्तोति योजना। खेमो अत्ताति खेमत्ता, तं खेमत्तम्। तेनाह ‘‘खेमिभूतं अत्तभाव’’न्ति। परियेसमाना मारसेना।
पत्तसुत्तवण्णना निट्ठिता।

७. छफस्सायतनसुत्तवण्णना

१५३. सञ्जायति एतस्माति सञ्जाति, सो एव सम्पयुत्तधम्मो समोसरति एत्थाति समोसरणं, सो एव अत्थो, तेन सञ्जातिसमोसरणट्ठेन। भयभेरवं सद्दन्ति भायति एतस्माति भयं, तदेव यस्स कस्सचि भेरवावहत्ता भेरवं, देवादिसद्दन्ति अत्थो। विगतवलाहके देवे उप्पातवसेन उप्पज्जनकसद्दो देवदुन्दुभि। असनिपातादिसद्दो असनिपातसद्दो। उन्द्रीयतीति विपरिवत्तति। लोको अधिमुच्छितोति अतिथद्धकायो विय मुच्छं आपन्नो। मारस्साति किलेसमारस्स। ठानभूतन्ति पवत्तिट्ठानभूतम्।
छफस्सायतनसुत्तवण्णना निट्ठिता।

८. पिण्डसुत्तवण्णना

१५४. तत्थ तत्थाति तस्मिं तस्मिं ञातिमित्तकुले। पाहुनकानीति पहितब्बपण्णाकारानि। आगन्तुकपण्णाकारानीति आगन्तुकानं उपगतानं दातब्बपण्णाकारानि। सयंचरदिवसेति कुमारकानञ्च कुमारिकानञ्च सयं अत्तना चरितब्बछणदिवसे। इदानि तमत्थं वित्थारतो दस्सेन्तो ‘‘समवयजातिगोत्ता’’तिआदिमाह। समवयसमजातिकसमगोत्ताति पच्चेकं सम-सद्दो योजेतब्बो। गोत्तसमता च आवाहविवाहयोग्यतावसेन दट्ठब्बा, न एकगोत्ततावसेन। ततो ततो गामतो। अञ्ञस्मिं दातब्बे असति। छणवसेन पहिणितुं सम्पादितं पूवं छणपूवम्। तासं सम्पत्तियाति तासं दानं धम्मस्सवनञ्चाति तस्सा दुविधायपि सम्पत्तिया।
ञाणं नाम आवज्जनपुब्बकं, तस्मा अजाननस्स ‘‘अनावज्जनताया’’ति कारणं वत्वा सेसकारणं वदन्तो ‘‘बुद्धान’’न्तिआदिमाह। उपचारभेदन्ति बुद्धं दिस्वा मनुस्सेहि कातब्बउपचारस्स भिन्दनम्। भिन्दितुन्ति विधमितुम्।
भगवा पनाति पनसद्दो विसेसत्थजोतको। तेन न केवलं भगवा उप्पण्डनं परिहरन्तो तं गामं न पुन पाविसि, अथ खो मारं अनुकम्पन्तोति इदं विसेसं जोतेति।
जनेसीति अपुञ्ञं जनेसि, जनेन्तो च यथा ततो आयतिं थिरतरं महन्तं दुक्खं निप्फज्जिस्सति, एवं निप्फादेसि। आसज्जनन्ति एत्थ नन्ति निपातमत्तम्। किञ्चति मद्दति अभिभवतीति किञ्चनन्ति आह ‘‘मद्दितुं समत्थ’’न्ति।
पिण्डसुत्तवण्णना निट्ठिता।

९. कस्सकसुत्तवण्णना

१५५. निब्बानं अपदिसित्वाति निब्बानं निस्साय निब्बानगुणे आरब्भाति अत्थो। हटहटकेसोति इतो चितो च विकिण्णत्ता आकुलाकुलकेसो। चक्खुसम्फस्सविञ्ञाणायतनन्ति एत्थ यथा चक्खुग्गहणेन फस्सो विसेसितो, तेन एव विञ्ञाणायतनम्। तथा सति चक्खुविञ्ञाणस्स च गहणं आपज्जेय्याति। ननु चेत्थ चक्खुग्गहणेन विसेसितत्ता चक्खुद्वारिकानं सब्बेसं विञ्ञाणानं गहणन्ति? सच्चमेतं, तञ्च खो पठमेन चक्खुग्गहणेनाति नायं दोसो। भवङ्गचित्तन्ति आवज्जनाय अनन्तरपच्चयभूतमेव अधिप्पेतन्ति नियमेत्वा दस्सेतुं ‘‘सावज्जनक’’न्ति वुत्तं, तस्मा तदारम्मणम्पीति जवनचित्तेन सह तदारम्मणचित्तम्पि। ‘‘विञ्ञाणायतन’’न्ति च वुत्ते निम्मलमेव।
‘‘चक्खू’’ति अविसेसतो वुत्तत्ता पन मारस्स अयम्पि अत्थो आपन्नोति दस्सेतुं ‘‘यं लोके’’तिआदि वुत्तम्। उपक्कविपक्कन्ति चक्खुपाकरोगेन उपरि हेट्ठा च सब्बसो पक्कं कुथितम्। एसेव नयोति इमिना यं लोके कुट्ठकिलासगण्डकच्छुआदीहि उपद्दुतं वणपीळकादिवसेन पग्घरन्तं असुचिं अन्तमसो परमजेगुच्छरूपम्पि, सब्बं तं तवेव होतूति एवमादिं अपदिसति।
यं भण्डकन्ति हिरञ्ञसुवण्णादिखेत्तवत्थादिउपकरणं गहट्ठा, पब्बजिता च यं पत्तचीवरादिं ‘‘मम इद’’न्ति अभिनिविसन्ताव वदन्ति, एतेसु परिग्गहत्थेसु च तेसं परिग्गाहकपुग्गलेसु च ते चित्तं यदि अत्थि, तानि आरब्भ तव चित्तं यदि भवति, एवं त्वं तत्थ बद्धो एव होसीति अत्थो। तेनाह ‘‘न मे समण मोक्खसी’’ति।
यं भण्डकं वदन्तीति यथावुत्तं उपकरणं लोके बहुजना ‘‘मम इद’’न्ति वदन्ति। न तं मय्हन्ति तं मय्हं न होति, न तत्थ मम तण्हावसेन ममन्ति नत्थि। न ते अहन्ति ये पुग्गला एत्थ बद्धा, तेपि अहं न होमि, तत्थ मे दिट्ठिबद्धो नत्थि। न मे मग्गम्पि दक्खसीति एवं सब्बसो बद्धाभावेन मुत्तस्स मे गतमग्गम्पि मार त्वं न दक्खसि न पस्सिस्ससि, ये भवादयो तुय्हं विसया, तेसु भवयोनिगतिआदीसु मय्हं गतमग्गं न पस्सिस्ससि भवनिस्सट्ठत्ताति।
कस्सकसुत्तवण्णना निट्ठिता।

१०. रज्जसुत्तवण्णना

१५६. अहनन्ति करणे पच्चत्तवचनन्ति आह ‘‘अहनन्तेना’’ति, पच्चत्ते एव वा पच्चत्तवचनं, ‘‘अहनन्तो हुत्वा’’ति वचनसेसेन भवितब्बन्ति अधिप्पायो। सेसपदेसुपि एसेव नयो। अजिनन्ति अन्तोगधहेतुअत्थं वदतीति आह ‘‘परस्स धनजानिं अकरोन्तेना’’ति। अकारापेन्तेनाति परस्स धनजानिं अकारेन्तेन। असोचन्तेनाति भोगब्यसनादिवसेन परं असोचन्तेन। कस्मा भगवा एवं चिन्तेसीति तत्थ कारणमाह ‘‘इती’’तिआदिना। रज्जे विजिते दण्डकरपीळितेति धनदण्डादिदण्डेन चेव बलिना च बाधिते।
इज्झनककोट्ठासाति चेतोवसिभावादिकस्स साधनककोट्ठासा। वड्ढिताति भावनापारिपूरिवसेन अनुब्रूहिता। पुनप्पुनं कताति भावनाय बहुलीकरणेन अपरापरं पवत्तिता। युत्तयानन्ति यथा युत्तानं आजञ्ञरथानं सारथिना अधिट्ठितं यथारुचि पवत्तति, एवं यथारुचिपवत्तितं गमिता। पतिट्ठट्ठेनाति अधिट्ठानट्ठेन। वत्थुकताति सब्बसो उपक्किलेससोधनेन इद्धिविसयताय पतिट्ठानभावतो सुविसोधितपरिस्सयवत्थु विय कता। अविजहिताति पटिपक्खदूरीभावतो सुभावितभावेन तंतंअधिट्ठानयोग्यताय न जहापिता। निच्चानुबद्धाति ततो एव निच्चं अनुबद्धा विय कता। सुपरिचिताति सुट्ठु सब्बभागेन भावनानुपचयं गमिता। अविराधितवेधिहत्थो वियाति अविरज्झनभावेन विरज्झनहत्थो विय। सुट्ठु समारद्धाति भावनाउप्पत्तिया सम्मदेव सम्पादिता। चिन्तेय्याति अत्थुद्धारवसेन चिन्तेय्य।
पब्बतस्साति पब्बतो अस्स। पब्बतो अस्साति पब्बतो भवेय्य कीदिसस्साति आह ‘‘सुवण्णस्सा’’तिआदि। जातरूपस्साति आतपरूपसम्पन्नस्स। द्विक्खत्तुम्पि ताव महन्तोति यत्तको सो पब्बतो होति, द्विक्खत्तुं तत्तको। एकस्साति एकस्सपि पुग्गलस्स नालं न परियत्तो तण्हाय दुप्पूरणभावा। एवं जानन्तोति एवं तण्हाय दुप्पूरणभावादीनवतं जानन्तो। समं चरेय्याति परवत्थुपरामासादिं विहाय कायादीहि सममेव पटिपज्जेय्य।
दुक्खं तण्हानिदानं, तण्हा कामगुणनिदाना, तस्मा दुक्खस्स तण्हापच्चयकामगुणनिदानत्तं वुत्तम्। तन्ति दुक्खम्। यतोनिदानं होतीति यंनिदानं यंकारणं तं पवत्तति। एवं यो अदक्खीति यो परिञ्ञातवत्थुको एवं दुक्खं तस्स निदानभूते कामगुणे च तथतो पञ्ञाचक्खुना पस्सि। केन कारणेन नमेय्य? तं कारणं नत्थीति अत्थो। कामगुणउपधिन्ति कामगुणसङ्खातं उपधिम्। सज्जति एत्थाति सङ्गो एसो, लग्गनमेतन्ति एवं विदित्वा। तमेव कामाभिभूतो नप्पटिसेवेय्य न लग्गेय्याति एवं विनयाय वूपसमाय सिक्खेय्याति।
रज्जसुत्तवण्णना निट्ठिता।
दुतियवग्गवण्णना निट्ठिता।
३. ततियवग्गो

१. सम्बहुलसुत्तवण्णना

१५७. जटाचुम्बटकेनाति सीसे पटिमुक्केन जटाकलापेन। अपरिग्गहब्राह्मणपब्बजिता हि जटाय उञ्छाचरियं चरन्ति। उदुम्बरदण्डञ्हि अत्तगुत्तत्थाय गहितं तेसं अप्पिच्छभावप्पकासनम्। तेनाह ‘‘अप्पिच्छभावप्पकासनत्थ’’न्ति। सीसं ओकम्पेत्वाति एत्थ अतिविय सीसस्स ओकम्पितभावं दस्सेतुं ‘‘हनुकेन उरं पहरन्तो अधोनतं कत्वा’’ति वुत्तम्। जिव्हं नीहरित्वाति लम्बनचालनवसेन मुखतो निक्खामेत्वा। तेनाह ‘‘उद्ध’’न्तिआदि। तिसाखन्ति तिभङ्गभकुटि विय नलाटे जातत्ता नलाटिकम्। तेनाह ‘‘नलाटे उट्ठितं वलित्तय’’न्ति, तिभङ्गवलिकं नलाटे कत्वाति अत्थो। अत्तनोव तेलेति अत्तनोव पापकम्मनिब्बत्तके तेले, पचितब्बट्ठानगेहेति अधिप्पायो।
सम्बहुलसुत्तवण्णना निट्ठिता।

२. समिद्धिसुत्तवण्णना

१५८. मय्हं लाभाति एवरूपस्स नाम सम्मासम्बुद्धस्स सत्थुस्स पटिलाभो, एवरूपस्स च नाम निय्यानिकस्स सद्धम्मस्स पटिलाभो, एवरूपानञ्च सुप्पटिपन्नानं सब्रह्मचारीनं पटिलाभो, एते मय्हं सुलद्धलाभा। मय्हं सुलद्धन्ति यञ्चेतं मम निय्यानिकसासने पब्बज्जा उपसम्पदा, तस्मिञ्च अभिरतीति सब्बञ्चेतं मया सुलद्धम्। यथा पनस्स एवं चेतसो परिवितक्को उप्पन्नो, तं दस्सेतुं ‘‘सो किरा’’तिआदि वुत्तम्। चरितानुरूपवसेन गहितं मूलकम्मट्ठानम्। पासादिकन्ति पसादावहम्। एवमहोसीति ‘‘लाभा वत मे’’तिआदिना एवं परिवितक्को अहोसि। निसिन्नसदिसोति निसिन्नो विय। तस्मिंयेव ठानेति यस्मिं ठाने निसिन्नं मारो उपसङ्कमि, तस्मिंयेव ठाने। तस्साति समिद्धित्थेरस्स। कम्मट्ठानं सप्पायन्ति कम्मट्ठानभावनाय अनुयुञ्जनं सप्पायं उपकारावहं भविस्सति।
मय्हन्ति मया। सति च पञ्ञा च सतिपञ्ञा, ता अरियमग्गेन जाननसमत्थनभावेन अवबुद्धा। थेरो किर तदा विपस्सनं उस्सुक्कापेसि। कामन्ति यथारुचि। केचि ‘‘कामं करस्सूति आयस्मतो ‘कामा’ति मारस्स आलपन’’न्ति वदन्ति। विभिंसकारहानीति भयानकारहानि। रूपानीति विप्पकारानि। विप्पकारत्थोपि हि रूपसद्दो ‘‘रूपं दस्सेति अनप्पक’’न्तिआदीसु विय। न कम्पेस्ससीति समणधम्मकरणतो न चलिस्ससि।
समिद्धिसुत्तवण्णना निट्ठिता।

३. गोधिकसुत्तवण्णना

१५९. पब्बतस्स पस्सेति पब्बतपादे उपच्चकायम्। समये समये लद्धत्ता सामयिकम्। तेनाह ‘‘अप्पितप्पितक्खणे पच्चनीकधम्मेहि विमुच्चती’’ति। लोकियविमुत्ति हि अनच्चन्तपहायिताय समयविमुत्ति नाम, लोकुत्तरविमुत्ति अच्चन्तपहायिताय असमयविमुत्ति। ताहि समन्नागता ‘‘समयविमुत्ता, असमयविमुत्ता’’ति च वुच्चन्ति। याव पठमज्झाननिब्बत्तनं, ताव कस्मा परिहायीति अत्थो? साबाधत्ताति सरोगत्ता। वातपित्तसेम्हवसेनाति कदाचि वातपित्तवसेन, कदाचि वातसेम्हवसेन, उभिन्नम्पि सन्निपातवसेन। अनुसायिकोति कायं अनुगन्त्वा सयितो, याप्यामयभावेन ठितोति अत्थो। समाधिस्साति समाधिभावनाय। उपकारकधम्मे उतुभोजनादिके। पूरेतुन्ति समोधानेतुम्। परिहायीति सरीरस्स अकल्लभावतो।
आहरेय्यन्ति जीवितहरणत्थाय उपनेय्यम्। निबद्धा गति होति केवलं ब्रह्मलोकूपपत्तितो, न सोतापन्नादीनं विय परिच्छिन्नभावेन। तेनाह ‘‘ब्रह्मलोके निब्बत्तती’’ति।
जलमानाति समुट्ठितनियतइद्धिया अनञ्ञसाधारणपरिवारसम्पत्तिया च सदेवके लोके जलमाना। मंसचक्खु दिब्बचक्खु धम्मचक्खु पञ्ञाचक्खु समन्तचक्खूति पञ्चहि चक्खूहि चक्खुमा। आनुभावधराति अचिन्तेय्यापरिमेय्यबुद्धानुभावसम्पन्ना। आनुभावपरियायोपि हि जुति-सद्दो होति ‘‘इद्धिजुतिबलवीरियूपपत्ती’’तिआदीसु (जा॰ २.२२.१५८९, १५९५) विय। अनवसेसतो मानं सियति समुच्छिन्दतीति अग्गमग्गो मानसम्। तन्निब्बत्तना पन अरहत्तस्स मानसता दट्ठब्बा। सीलादीनीति अनुत्तरसीलादीनि। सिक्खमानोति सिक्खानि भावेन्तो अत्तनो सन्ताने उप्पादेन्तो। न चित्तभावना। तेनाह ‘‘सकरणीयो’’ति। जनेति सत्तस्स काये, सदेवके लोकेति अत्थो। विस्सुताति अनञ्ञसाधारणेहि सीलादिगुणेहि विस्सुता।
वेदनं विक्खम्भेत्वाति उप्पन्नं दुक्खवेदनं पटिच्च उप्पन्नअत्तकिलमथं अनुप्पादनवसेन विक्खम्भेत्वा तंयेव वेदनं परिग्गहेत्वा पवत्तविपस्सना वीथिमेव ओतरतीति कत्वा मूलकम्मट्ठानन्ति वुत्तम्। ‘‘समसीसी हुत्वा परिनिब्बायी’’ति वत्वा तस्स पभेदं विभजित्वा इधाधिप्पेतं दस्सेतुं ‘‘समसीसी नाम तिविधो होती’’तिआदिमाह। इरियापथवसेन समसीसी इरियापथसमसीसी। एस नयो सेसद्वयेपि।
इरियापथकोपनञ्चाति इरियापथेहि असमायोगो। एकप्पहारेनेवाति एकवेलायमेव। परिनिब्बानवसेनाति अनुपादिसेसपरिनिब्बानवसेन, न किलेसक्खयमत्तेन। एत्थाति एतेसु द्वीसु नयेसु। एवं सति तेनेव इरियापथेन विपस्सनं पट्ठपेत्वा तेनेव इरियापथेन, एकस्मिं अन्तोरोगेयेव विपस्सनं पट्ठपेत्वा अरहत्तं पत्वा तेनेव रोगेन परिनिब्बायन्ता खीणासवा बहवोपि समसीसिनो एव सम्भवेय्युम्। तस्मा वुत्तनयेनेव अत्थो वेदितब्बो।
सीसञ्चेत्थ तेरस – पलिबोधसीसं तण्हा, बन्धनसीसं मानो, परामाससीसं दिट्ठि, विक्खेपसीसं उद्धच्चं, किलेससीसं अविज्जा, अधिमोक्खसीसं सद्धा, पग्गहसीसं वीरियं, उपट्ठानसीसं सति, अविक्खेपसीसं समाधि, दस्सनसीसं पञ्ञा, पवत्तिसीसं जीवितिन्द्रियं, गोचरसीसं विमोक्खो, सङ्खारसीसं निरोधोति। इमेसु तेरससु सीसेसु पलिबोधसीसादीनि पवत्तिसीसञ्च परियादियितब्बानि, अधिमोक्खसीसादीनि परियादायकानि, परियादायकफलं गोचरसीसम्। तञ्हि विसयज्झत्तं फलं विमोक्खो, परियादायकस्स मग्गस्स फलस्स च आरम्मणं सङ्खारसीसं सङ्खारविवेकभूतो निरोधोति परियादियितब्बानं परियादायकफलारम्मणानं सह विय संसिद्धं दस्सनेन समसीसिभावं दस्सेतुं पटिसम्भिदायं तेरस सीसानि वुत्तानि। इध पन ‘‘अपुब्बं अचरिमं आसवपरियादानञ्च होति जीवितपरियादानञ्चा’’ति (पु॰ प॰ १६) वचनतो तेसु किलेसपवत्तसीसानमेव वसेन योजनं करोन्तो ‘‘एत्थ च पवत्तिसीस’’न्तिआदिमाह।
तत्थ पवत्तिसीसं पवत्ततो वुट्ठहन्तो मग्गो चुतितो उद्धं अप्पवत्तिकरणवसेन यदिपि परियादीयति, याव पन चुति, ताव पवत्तिसब्भावतो ‘‘पवत्तिसीसं जीवितिन्द्रियं चुतिचित्तं खेपेती’’ति आह। किलेसपरियादानेन पन मग्गचित्तेन अत्तनो अनन्तरं विय निप्फादेतब्बा पच्चवेक्खणवारा च किलेसपरियादानस्सेव वाराति वत्तब्बतं अरहन्ति। ‘‘विमुत्तस्मिं विमुत्तमिति ञाणं होती’’ति (म॰ नि॰ १.७८; सं॰ नि॰ ३.१२) वचनतो पच्चवेक्खणपरिसमापनेन किलेसपरियादानं समापितं नाम होति, तं पन परिसमापनं यदि चुतिचित्तेन होति, तेनेव जीवितपरिसमापनञ्च होतीति इमाय वारचुतिसमताय किलेसपरियादानजीवितपरियादानानं अपुब्बाचरिमता वेदितब्बाति दस्सेन्तो ‘‘द्विन्नं चित्तानं एकतो उप्पादो नत्थी’’तिआदिमाह। द्विन्नं चित्तानन्ति चुतिचित्तमग्गचित्तानम्। तन्ति पच्चवेक्खणं परिपुण्णजवनचित्तानं सत्तक्खत्तुं पवत्तिया, अपरिपुण्णानं वा पञ्चक्खत्तुं पवत्तिया। किञ्चापि ‘‘एको वा द्वे वा’’ति वुत्तं यथा ‘‘एकं वा द्वे वा तदारम्मणचित्तानी’’ति, हेट्ठिमन्तेन पन द्वे पवत्तन्ति।
उप्पाटेत्वाति उद्धरित्वाति अत्थो। अनुपादिसेसेनाति अनुपादिसेसनिब्बानेन।
धूमायितत्तन्ति धूमस्स विय अयितभावं पवत्तिआकारम्। धूमसदिसा वलाहका धूमवलाहका, तिमिरवलाहका, ये महिका ‘‘तिमिर’’न्ति वुच्चन्ति। अप्पतिट्ठितेनाति पतिट्ठं अलभन्तेन। इत्थम्भूतलक्खणे एतं करणवचनं, अनुप्पत्तिधम्मेनाति अत्थो। सति हि उप्पादे पतिट्ठितं नाम सिया, अट्ठकथायं पन यदेव तस्स विञ्ञाणस्स अप्पतिट्ठानकारणं, तदेव परिनिब्बानकारणन्ति वुत्तं ‘‘अप्पतिट्ठितकारणा’’ति।
सोकेन फुट्ठस्साति ‘‘अफलो वत मे वायामो जातो’’ति सोकेन अभिभूतस्स। अभस्सथाति बलवसोकाभितुन्नस्स सतिसम्मोसा सिथिलं गहिता भस्सि पतिता सा कच्छा।
गोधिकसुत्तवण्णना निट्ठिता।

४. सत्तवस्सानुबन्धसुत्तवण्णना

१६०. यस्मा कपिलवत्थुतो निक्खन्तकालतो पट्ठाय मारो ओतारापेक्खो लोकनाथं अनुबन्धितुं आरद्धो, तस्मा वुत्तं ‘‘पुरे बोधिया छब्बस्सानी’’ति। अतिगहेत्वाति अनुगन्त्वा तस्स यथारुचि पटिपत्तिं अनुवत्तो विय हुत्वा।
अवज्झायन्तोति पज्झायन्तो। जितो वित्तपराजितो असि नु। पमाणातिक्कन्तन्ति गरुतरम्।
खनित्वा उम्मूलेत्वा। कामासवादीनि पजहन्तो अनासवो।
पेहीति अपेहि। पारगामिनोति पारङ्गमनसीला। तेकालिको अयं गामि-सद्दोति आह ‘‘येपी’’तिआदि।
मारविसूकानीति मारकण्टकानि कण्टकसदिसानि मारस्स दुराचारानि। विरुद्धसेवितानि विरोधवसेन तासंयेव वेवचनानि। तानि सरूपतो दस्सेतुं ‘‘अप्पमायू’’तिआदि वुत्तम्। निब्बेजनीयाति निब्बेददायिका। उक्कण्ठनीयाति उक्कण्ठवहा।
विकप्पवसेन वेदितब्बो ओपम्मपरिकप्पविसयत्ता तस्स किरियापदस्स। तेनाह ‘‘अनुपरिगच्छेय्या’’ति। एत्थाति एतस्मिं मेदवण्णवत्थुस्मिम्। मुदुन्ति मुदुमधुरसं विन्देय्याम पटिलभेय्याम। अस्सादोति अस्सादेतब्बो।
सत्तवस्सानुबन्धसुत्तवण्णना निट्ठिता।

५. मारधीतुसुत्तवण्णना

१६१. चिन्तेसीति सोकवसिको हुत्वा चिन्तयि। गणिकारहत्थिनियोति दीपककरेणुयो। एकसतं एकसतन्ति एकसतं एकसतं पच्चेकं सतं सतन्ति अत्थो। तेनाह ‘‘एकेकं सतं सतं कत्वा’’ति। कुमारिवण्णसतन्ति कुमारित्थीनं अत्तभावानं सतम्। ता किर पठमं कञ्ञारूपेन अत्तानं दस्सेसुम्। अनुपगतपुप्फानञ्हि समञ्ञा कञ्ञाति। पुन यथावुत्तकुमारिरूपेन उपगतपुप्फा हि कुमारी। पुन वधुकारूपेन। तं सन्धाय वुत्तं ‘‘अविजातवण्णसत’’न्ति । ततियवारे युवतिरूपेन। विजाता हि इत्थी अनतिक्कन्तमज्झिमवया युवती। एत्तावता बाला तरुणी पोरीति तिविधासु इत्थीसु पुरिमा द्वे दस्सिता, परियोसानवारेसु मनुस्सजातिकानं मनुस्सित्थियोव रुच्चन्तीति तेन मनुस्सरूपेन ता अत्तानं दस्सेसुम्।
अत्थस्स पत्तिन्ति एकन्ततो हितानुप्पत्तिम्। हदयस्स सन्तिन्ति परमचित्तुपसमम्। किलेससेनन्ति कामगुणसङ्खातं पठमं किलेससेनम्। सा हि किलेससेना अच्छरासङ्घातसभावापि पटिपत्थयमाना पियायितब्बइच्छितब्बरूपभावतो पियरूपसातरूपा नाम अत्तनो किच्चवसेन। एको अहं झायन्तोति गणसङ्गणिकाय किलेससङ्गणिकाय च अभावतो एको असहायो अहं लक्खणूपनिज्झानेन निज्झायन्तो। अनुबुज्झिन्ति अनुक्कमेन मग्गपटिपाटिया बुज्झिं पटिबुज्झिम्। तस्माति यथावुत्तविवेकसुखसमधिगमनिमित्तम्। अकरणेनाति मित्तसन्थवस्स अकरणेन। सक्खीति सक्खिभावो।
कतमेन विहारेनाति झानसमापत्तीनं कतमेन विहारेन। इध दुतियपदस्स अत्थो विस्सज्जनगाथावण्णनायमेव आवि भविस्सति। अनामन्तेन ‘‘तं पुग्गल’’न्ति सम्मुखा ठितम्पि भगवन्तं असम्मुखा विय कत्वा वदति, कथं त्वन्ति अत्थो।
‘‘अवितक्कझायी’’ति वक्खमानत्ता अयमेवेत्थ कायपस्सद्धि वेदितब्बाति आह ‘‘चतुत्थज्झानेन अस्सासपस्सासकायस्स पस्सद्धत्ता पस्सद्धकायो’’ति। पुञ्ञाभिसङ्खारादिके कम्माभिसङ्खारे। कामालयादीनं अभावतो अनालयो। न सरतीति न सवति। रागवसेन हि सत्ता संसारमनुसवन्ति। न थिनोति न थिनमिद्धचित्तो। मोहवसेन हि सत्ता थिनमिद्धं आपज्जन्तीति। दियड्ढकिलेससहस्सन्ति खुद्दकवत्थुविभङ्गे (विभ॰ ८४२, ९७६) आगतेसु अट्ठसु किलेससतेसु अट्ठसतं तण्हाविचरितानि अपनेत्वा सेसा पञ्ञासाधिकं सतं किलेसा, ते ब्रह्मजाले (दी॰ नि॰ १.३१) आगताहि द्वासट्ठिया दिट्ठीहि सह पञ्चपञ्ञासाधिकं सत्तसतं होति; ता च उप्पन्नानुप्पन्नभावेन दिगुणिता दियड्ढकिलेससहस्सं दसाधिकं होति; तं अप्पकं पन ऊनमधिकं वा गणनुपगं न होतीति ‘‘दियड्ढकिलेससहस्स’’न्ति वुत्तम्। इतरेसं अतीतादिभावामसनतो अग्गहणं पहानस्स अधिप्पेतत्ता। अयमेत्थ सङ्खेपो, वित्थारो पन अभिधम्मटीकायं (ध॰ स॰ अनुटी॰ निदानकथावण्णना) वुत्तनयेन वेदितब्बो। पठमपदेनाति ‘‘न कुप्पती’’ति इमिना पदेन। दुतियेनाति ‘‘न सरती’’ति पदेन। ततियेनाति ‘‘न थिनो’’ति पदेन। नीवरणप्पहानेन खीणासवतं दस्सेति, अनवसेसतो नीवरणानं अच्चन्तप्पहानं अधिप्पेतम्।
पञ्चद्वारिककिलेसोघं तिण्णोति छन्नं द्वारानं वसेन पवत्तनकिलेसोघं तरित्वा ठितो। कामोघदिट्ठोघभवोघट्ठकिलेसभावतो ‘‘पञ्चोघग्गहणेन वा पञ्चोरम्भागियानि संयोजनानि वेदितब्बानी’’ति आह। रूपरागादयो विसेसतो न पञ्चद्वारिकाति वुत्तं ‘‘छट्ठग्गहणेन पञ्चुद्धम्भागियानि वेदितब्बानी’’ति।
मच्चुराजस्साति सम्बन्धे सामिवचनन्ति दस्सेन्तो ‘‘मच्चुराजस्स हत्थतो’’ति आह। नयमानानन्ति अनादरे सामिवचनन्ति कत्वा वुत्तं ‘‘नयमानेसू’’ति।
ऊहच्चाति बुद्धं निस्साय। ‘‘इदमवोचा’’ति देसनं निट्ठापेत्वाति एतेन संयुत्तेसु अयं निगमनपाळि, हेट्ठा अनागतनयत्ता पन केसुचि पोत्थकेसु न लिखीयतीति दस्सेति। दद्दल्लमानाति जज्जकारस्स हि दद्दकारं कत्वा निद्देसो। तेनाह ‘‘अतिविय जलमाना’’ति। नीहरीति तासं कायवचीविकारं न मनसिकरोन्तो तिणायपि अमञ्ञमानोव अनपेक्खेनेव नीहरि। फलतो भट्ठन्ति फलसिपाटिकतो भट्ठम्। कुण्डतिणादिगच्छतूलं पोटकितूलम्।
मारधीतुसुत्तवण्णना निट्ठिता।
ततियवग्गवण्णना निट्ठिता।
सारत्थप्पकासिनिया संयुत्तनिकाय-अट्ठकथाय
मारसंयुत्तवण्णनाय लीनत्थप्पकासना समत्ता।