०३. कोसलसंयुत्तम्

३. कोसलसंयुत्तम्
१. पठमवग्गो

१. दहरसुत्तवण्णना

११२. भगवता सद्धिं सम्मोदीति भगवतो गुणे अजानन्तो कोसलराजा अत्तनो खत्तियमानेन केवलं भगवता सद्धिं सम्मोदि। पठमागते हि सत्थरि तस्स सम्मोदिताकारं दस्सेतुं ‘‘यथा’’तिआदि वुत्तम्। यथा खमनीयादीनि पुच्छन्तोति यथा भगवा ‘‘कच्चि ते, महाराज, खमनीयं, कच्चि यापनीय’’न्तिआदिना तेन रञ्ञा सद्धिं पठमं पवत्तमोदो अहोसि पुब्बभासिताय, तदनुकरणेन एवं सोपि राजा भगवता सद्धिं समप्पवत्तमोदो अहोसीति योजना। तं पन समप्पवत्तमोदनं उपमाय दस्सेतुं ‘‘सीतोदकं विया’’तिआदि वुत्तम्। तत्थ सम्मोदितन्ति संसन्दितं एकीभावन्ति सम्मोदनकिरियाय समानतं एकरूपतं, खमनीयन्ति ‘‘इदं चतुचक्कं नवद्वारं सरीरयन्तं दुक्खबहुलताय सभावतो दुस्सहं, कच्चि खमितुं सक्कुणेय्य’’न्ति पुच्छति। यापनीयन्ति पच्चयायत्तवुत्तिकं चिरपबन्धसङ्खाताय यापनाय कच्चि यापेतुं सक्कुणेय्यम्। सीसरोगादिआबाधाभावेन कच्चि अप्पाबाधम्। दुक्खजीविकाभावेन कच्चि अप्पातङ्कम्। तंतंकिच्चकरणे उट्ठानसुखताय कच्चि लहुट्ठानम्। तदनुरूपबलयोगतो कच्चि बलम्। सुखविहारसम्भवेन कच्चि फासुविहारो अत्थीति तत्थ तत्थ कच्चि-सद्दं योजेत्वा अत्थो वेदितब्बो। बलवप्पत्ता पीति पीतियेव। तरुणपीति पामोज्जम्। सम्मोदनं जनेति करोतीति सम्मोदनीयम्। सम्मोदितब्बतो सम्मोदनीयन्ति इमं पन अत्थं दस्सेन्तो ‘‘सम्मोदितुं युत्तभावतो’’ति आह। सरितब्बभावतोति अनुस्सरितब्बभावतो। ‘‘सरणीय’’न्ति वत्तब्बे दीघं कत्वा ‘‘सारणीय’’न्ति वुत्तम्।
सुय्यमानसुखतोति आपाथमधुरतं आह, अनुस्सरियमानसुखतोति विमद्दरमणीयतम्। ब्यञ्जनपरिसुद्धतायाति सभावनिरुत्तिभावेन तस्सा कथाय वचनचातुरियमाह, अत्थपरिसुद्धतायाति अत्थस्स निरुपक्किलेसतम्। अनेकेहि परियायेहीति अनेकेहि कारणेहि। अदिट्ठत्ताति उपसङ्कमनवसेन अदिट्ठत्ता। गुणागुणवसेनाति गुणवसेन गम्भीरभावं वा अगुणवसेन उत्तानभावं वा। ओवट्टिकसारं कत्वाति ओवट्टिकाय गहेतब्बसारवत्थुं कत्वा। लोकनिस्सरणभवोक्कन्तिपञ्हन्ति लोकतो निस्सटभावपञ्हञ्चेव आदितो भवोक्कमनपञ्हञ्च। सत्थु सम्मासम्बुद्धतं पुच्छन्तो हि ‘‘किं भवं गोतमो सब्बलोकतो निस्सटो, सब्बसत्तेहि च जेट्ठो’’ति? पुच्छति नाम। यथा हि सत्थु सम्मासम्बुद्धताय लोकतो निस्सटता विञ्ञायति, एवं सब्बसत्तेहि जेट्ठभावतो सेट्ठभावतो। स्वायमत्थो अग्गपसादसुत्तादीहि (इतिवु॰ ९०; अ॰ नि॰ ४.३४) विभावेतब्बो। कथं पन सम्बुद्धता विञ्ञायतीति? अविपरीतधम्मदेसनतो। अयमेत्थ सङ्खेपो, वित्थारो पन विसुद्धिमग्गसंवण्णनादीसु (विसुद्धि॰ महाटी॰ १.१२४) वुत्तनयेन वेदितब्बो।
राजा सत्थु अविपरीतधम्मदेसनं अजानन्तो ततो एवस्स सम्मासम्बोधिं असद्दहन्तो ‘‘वुड्ढतरेसुपि चिरपब्बजितेसु सम्मासम्बुद्धभावे अलब्भमाने तब्बिपरीते कथं लब्भेय्या’’ति मञ्ञमानो ‘‘किं पन भवं गोतमो’’तिआदिं वक्खति। राजा अत्तनो लद्धिया न पुच्छति अत्तनो सम्मुखा तेहि असम्मासम्बुद्धभावस्सेव पटिञ्ञातत्ता। यस्मा ते मुसावादिताय अत्तनो उपट्ठाकादीनं ‘‘बुद्धा मय’’न्ति पटिजानिंसु, तस्मा वुत्तं ‘‘लोके महाजनेन गहितपटिञ्ञावसेन पुच्छती’’ति। स्वायमत्थो आगमिस्सति। बुद्धसीहनादन्ति बुद्धानं एव आवेणिकं सीहनादम्। कामं मग्गञाणपदट्ठानं सब्बञ्ञुतञ्ञाणं, सम्बोधिञाणे पन गहिते तं अत्थतो गहितमेव होतीति वुत्तं ‘‘सब्बञ्ञुतञ्ञाणसङ्खातं सम्मासम्बोधि’’न्ति।
पब्बज्जूपगमनेनाति याय कायचि पब्बज्जाय उपगमनमत्तेन समणा, न समितपापताय। जातिवसेनाति जातिमत्तेन ब्राह्मणा, न बाहितपापताय। पब्बजितसमूहसङ्खातो सङ्घोति पब्बजितसमूहतामत्तेन सङ्घो, न निय्यानिकदिट्ठिविसुद्धसीलसामञ्ञवसेन संहतत्ताति अधिप्पायो। एतेसं अत्थीति एतेसं सब्बञ्ञुपटिञ्ञातानं परिवारभूतो अत्थि। स्वेवाति पब्बजितसमूहसङ्खातो एव। केचि पन ‘‘पब्बजितसमूहवसेन। सङ्घिनो, गहट्ठसमूहवसेन गणिनो’’ति वदन्ति, तं तेसं मतिमत्तं गणे एव लोके सङ्घसद्दस्स निरुळ्हत्ता। आचारसिक्खापनवसेनाति अचेलकवतचरियादि-आचारसिक्खापनवसेन। पाकटाति सङ्घीआदिभावेन पकासिता। ‘‘अप्पिच्छा’’ति वत्वा तत्थ लब्भमानं अप्पिच्छतं दस्सेतुं ‘‘अपिच्छताय वत्थम्पि न निवासेन्ती’’ति वुत्तम्। न हि तेसु सासनिकेसु विय सन्तगुणनिगुहना अप्पिच्छा लब्भतीति। यसोति कित्तिसद्दो। तरन्ति एतेन संसारोघन्ति एवं सम्मतत्ता तित्थं वुच्चति लद्धीति आह ‘‘तित्थकराति लद्धिकरा’’ति। साधुसम्मताति ‘‘साधू’’ति सम्मता, न साधूहि सम्मताति आह ‘‘सन्तो…पे॰… पुथुज्जनस्सा’’ति।
कप्पकोलाहलन्ति कप्पतो कोलाहलं, ‘‘कप्पुट्ठानं भविस्सती’’ति देवपुत्तेहि उग्घोसितमहासद्दो। इमेति पूरणादयो। बुद्धकोलाहलन्ति देवताहि घोसितं बुद्धकोलाहलम्। पयिरुपासित्वाति पुरिससुतिपरम्पराय सुत्वा। चिन्तामणिविज्जा नाम परचित्तजानापनविज्जा। सा केवट्टसुत्ते ‘‘मणिका’’ति आगता, आदि-सद्देन गन्धारिसम्भवविज्जादिं सङ्गण्हाति। तत्थ गन्धारिया विकुब्बनं दस्सेति। अत्तभावेति सरीरे। राजुस्माति राजतेजो।
सुक्कधम्मोति अनवज्जधम्मो निक्किलेसता। इदं गहेत्वाति इदं परम्मुखा ‘‘मयं बुद्धा’’ति वत्वा अत्तनो सम्मुखा ‘‘न मयं बुद्धा’’ति तेहि वुत्तवचनं गहेत्वा। एवमाहाति ‘‘येपि ते, भो गोतम…पे॰… नवो च पब्बज्जाया’’ति एवं अवोच। अत्तनो पटिञ्ञं गहेत्वाति ‘‘न मयं बुद्धा’’ति तेसं अत्तनो पुरतो पवत्तितं पटिञ्ञं गहेत्वा। ईदिसे ठाने किं-सद्दो पटिसेधवाचको होतीति वुत्तं ‘‘किन्ति पटिक्खेपवचन’’न्ति, कस्मा पटिजानातीति अत्थो?
न उञ्ञातब्बाति न गरहितब्बा। गरहत्थो हि अयं उ-सद्दो। ‘‘दहरो’’ति अधिकतत्ता वक्खमानत्ता च ‘‘खत्तियोति राजकुमारो’’ति वुत्तम्। उरसा गच्छतीति उरगो, यो कोचि सप्पो, इध पन अधिप्पेतं दस्सेतुं ‘‘आसीविसो’’ति आह। सीलवन्तं पब्बजितं दस्सेति सामञ्ञतो ‘‘भिक्खू’’ति वदन्तो। इध पन यस्मा ‘‘भवम्पि नो गोतमो’’तिआदिना भगवन्तं उद्दिस्स कथं समुट्ठापेसि, तस्मा भगवा अत्तानं अब्भन्तरं अकासि। यदिपि विसेसो सामञ्ञजोतनाय विभावितो होति, संसयुप्पत्तिदीपकं नोति वुत्तग्गहणं पन तं परिच्छिज्जतीति। तेनाह ‘‘देसनाकुसलताया’’तिआदि। इदानि अवञ्ञापरिभवे पयोगतो विभावेतुं ‘‘एत्थ चा’’तिआदि वुत्तम्। तत्थ अचित्तीकताकारवसेन अवञ्ञाय पाकटभावो, वम्भनवसेन परिभवस्साति अधिप्पायेन कायपयोगवसेन अवञ्ञा दस्सिता, वचीपयोगवसेन परिभवो, उभयं पन उभयत्थापि पभेदतो गहितं, अवञ्ञपरिभवानं द्विन्नम्पि उभयत्थ परिग्गहो। तं सब्बम्पीति तं अवञ्ञादि सब्बम्पि। चतूसुपि तं न कातब्बमेव सम्पति आयतिञ्च अनत्थावहत्ता।
तदत्थदीपनाति तस्स आदितो वुत्तस्स अत्थस्स दीपना। विसेसत्थदीपनाति ततो विसिट्ठत्थदीपना । खेत्तानं अधिपतीति खत्तियोति निरुत्तिनयेन सद्दसिद्धि वेदितब्बा। खेत्ततो विवादा सत्ते तायतीति खत्तियोति लोकिया कथयन्ति। ‘‘महासम्मतो, खत्तियो, राजा’’ति एवमागतेसु इमेसु दुतियम्। अक्खरन्ति समञ्ञा। सा हि उदयब्बयाभावतो ‘‘न कदाचि खरतीति अक्खर’’न्ति वुत्ता। तेनाह ‘‘नामगोत्तं न जीरती’’ति। जातिसम्पन्नन्ति सम्पन्नजातिं अतिविसुद्धजातिम्। तीणि कुलानीति ब्राह्मणवेस्ससुद्दकुलानि। अतिक्कमित्वाति अत्तनो जातिसम्पत्तिया अभिभवित्वा।
केवलं नामपदं वुत्तं आख्यातपदं अपेक्खतेवाति आह ‘‘ठानं हीति कारणं विज्जती’’ति। उद्धटदण्डेनाति समन्ततो उब्भतेन दण्डेन सासनेन, बलवं उपक्कमं गरुकं राजानम्पि। तं खत्तियं परिवज्जेय्याति खत्तियं अवञ्ञापरिभवकरणतो वज्जेय्य। तेनाह ‘‘न घट्टेय्या’’ति।
उरगस्स च नानाविधवण्णग्गहणे कारणं वदति ‘‘येन येन ही’’तिआदिना। बहुभक्खन्ति महाभक्खं सब्बभक्खखादकम्। पावकं सोधनत्थेन असुद्धस्सपि दहनेन। सोति मग्गो। कण्हो वत्तनी इमस्साति कण्हवत्तनी। महन्तो अग्गिक्खन्धो हुत्वा। यावब्रह्मलोकप्पमाणोति कप्पवुट्ठानकाले अरञ्ञे अग्गिना गहिते कालन्तरे एव कट्ठतिणरुक्खादिसम्भवोति दस्सेतुं ‘‘जायन्ति तत्थ पारोहा’’ति पाळियं वुत्तन्ति दस्सेन्तो ‘‘तत्था’’तिआदिमाह।
डहितुं न सक्कोति पच्चक्कोसनादिना। विनस्सन्ति समणतेजसा विनासितत्ता। ‘‘न तस्सा’’ति एत्थ न-कारं ‘‘विन्दरे’’ति एत्थ आनेत्वा सम्बन्धितब्बन्ति आह ‘‘न विन्दन्ती’’ति। वत्थुमत्तावसिट्ठोति ठानमेव नेसं अवसिस्सति, सयं पन सब्बसो सह धनेन विनस्सन्तीति अत्थो।
‘‘सम्मदेव समाचरे’’ति एत्थ यथा राजादीसु सम्मा समाचरेय्य, तं विभागेन दस्सेन्तो ‘‘खत्तियं तावा’’तिआदिमाह। तं सुविञ्ञेय्यमेव। तिस्सो कुलसम्पत्तियोति खत्तिय-ब्राह्मणगहपति-महासालकुलानि वदति। पञ्च रूपिब्रह्मलोके, चत्तारो अरूपीब्रह्मलोकेति एवं नव ब्रह्मलोके कम्मभवविभागेन, सेसानं गणनानं उपपत्तिभवविभागेन।
अभिक्कन्तन्ति अतिविय कमनीयम्। सा पनस्सा कन्तता अतिविय इट्ठताय मनवड्ढनताय सोभनतायाति आह ‘‘अतिइट्ठं अतिमनापं अतिसुन्दरन्ति अत्थो’’ति। ‘‘अभिक्कन्त’’न्ति वचनं अपेक्खित्वा नपुंसकनिद्देसो, वचनं पन भगवतो धम्मदेसनाति तथा वुत्तम्। अत्थमत्तदस्सनं वा एतं, तस्मा अत्थवसेन लिङ्गविभत्तिविपरिणामो वेदितब्बो। दुतियपदेपि एसेव नयो।
अधोमुखठपितन्ति केनचि अधोमुखं ठपितम्। हेट्ठामुखजातन्ति सभावेनेव हेट्ठामुखं जातम्। उग्घाटेय्याति विवटं करेय्य। हत्थे गहेत्वाति ‘‘पुरत्थाभिमुखो उत्तराभिमुखो वा गच्छा’’तिआदीनि अवत्वा हत्थे गहेत्वा निस्सन्देहं कत्वा ‘‘एस मग्गो’’ति एवं वत्वा ‘‘गच्छा’’ति वदेय्य। काळपक्खचातुद्दसीति काळपक्खे चातुद्दसी। निक्कुज्जितं उक्कुज्जेय्याति आधेय्यस्स अनाधारभूतं भाजनं तस्स आधारभावापादनवसेन उक्कुज्जेय्य। अञ्ञाणस्स अभिमुखत्ता हेट्ठामुखजातताय सद्धम्मविमुखं, ततो एव अधोमुखभावेन असद्धम्मे पतितन्ति एवं पदद्वयं यथारहं योजेतब्बं, न यथासङ्खयम्। कामं कामच्छन्दादयोपि पटिच्छादका, मिच्छादिट्ठि पन सविसेसं पटिच्छादिकाति आह ‘‘मिच्छादिट्ठिगहनपटिच्छन्न’’न्ति। तेनाह भगवा – ‘‘मिच्छादिट्ठिपरमाहं, भिक्खवे, वज्जं वदामी’’ति (अ॰ नि॰ १.३१०)। सब्बापायगामिमग्गो कुम्मग्गो ‘‘कुच्छितो मग्गो’’ति कत्वा। सम्मादिट्ठिआदीनं उजुपटिपक्खताय मिच्छादिट्ठिआदयो अट्ठ मिच्छत्तधम्मा मिच्छामग्गो। तेनेव हि तदुभयपटिपक्खतं सन्धाय ‘‘सग्गमोक्खमग्गं आविकरोन्तेना’’ति वुत्तम्। सप्पिआदिसन्निस्सयो पदीपो न तथा उज्जलो, यथा तेलसन्निस्सयोति तेलपज्जोतग्गहणम्। एतेहि परियायेहीति एतेहि निक्कुज्जितुक्कुज्जनपटिच्छन्नविवरणादिउपमोपमितब्बप्पकारेहि।
पसन्नाकारन्ति पसन्नेहि कातब्बं सक्कारम्। सरणन्ति पटिसरणं परायणम्। अज्जताति अज्जाति पदस्स वड्ढनमत्तं हेत्थ ता-सद्दो यथा ‘‘देवता’’ति। पाणेहि उपेतन्ति पाणेहि सह सरणं उपेतम्। ‘‘याव मे पाणा धरन्ति, ताव सरणं गतमेव मं धारेतू’’ति आपाणकोटिकं अत्तनो सरणगमनं पवेदेति। तेनाह ‘‘याव मे’’तिआदि। यं पनेत्थ अत्थतो अविभत्तं, तं सुविञ्ञेय्यमेव।
दहरसुत्तवण्णना निट्ठिता।

२. पुरिससुत्तवण्णना

११३. पुरिमसुत्तेति पुरिमसुत्तदेसनायम्। तत्थ हि उपसङ्कमन्तवेलाय सत्थु गुणे अजानन्तो केवलं सम्मोदनं करोति। देसनं सुत्वा पन सत्थु गुणे ञत्वा सरणङ्गतत्ता इध इमस्मिं समागमे अभिवादेसि पञ्चपतिट्ठितेन वन्दि। अत्तानं अधि अज्झत्तं, अविजहेन अत्तानं अधिकिच्च उद्दिस्स पवत्तधम्मा अज्झत्तं एकज्झं गहणवसेन, भुम्मत्थे चेतं पच्चत्तवचनम्। कामञ्चायं अज्झत्तसद्दो गोचरज्झत्तविसयज्झत्तअज्झत्तज्झत्तेसु पवत्तति। ते पनेत्थ न युज्जन्तीति वुत्तं ‘‘नियकज्झत्त’’न्ति, नियकसङ्खातअज्झत्तधम्मेसूति अत्थो। तेनाह ‘‘अत्तनो सन्ताने’’ति। लुब्भनलक्खणोति गिज्झनलक्खणो, आरम्मणे दळ्हग्गहणसभावोति अत्थो। दुस्सनलक्खणोति कुज्झनलक्खणो, ब्यापज्जनसभावोति अत्थो। मुय्हनलक्खणोति अञ्ञाणलक्खणो, आरम्मणे सभावसम्मोहभावोति अत्थो। विहेठेन्तीति अत्थनासनअनत्थुप्पादनेहि विबाधेन्ति। ततो एव यथा सग्गमग्गेसु न दिस्सति, एवं करोन्तीति आह ‘‘नासेन्ति विनासेन्ती’’ति। अत्तनि सम्भूताति सन्ताने निब्बत्ता।
पुरिससुत्तवण्णना निट्ठिता।

३. जरामरणसुत्तवण्णना

११४. अञ्ञत्र जरामरणाति जरामरणेन विना। जरामरणविरहितो जातो नाम अत्थि नु खोति पुच्छति। पाळियं जातस्साति पच्चत्ते सामिवचनम्। महासालाति इमिना र-कारस्स ल-कारं कत्वा ‘‘महासाला’’ति वुत्तन्ति दस्सेति यथा ‘‘पुरत्थियोति पुलत्थियो’’ति। महासारप्पत्ताति महन्तं विभवसारं पत्ता। कोटिसतं धनं, अयमेव वा पाठो। ‘‘कुम्भं नाम दस अम्बणानी’’ति वदन्ति। इस्सराति विभविस्सरियेन इस्सरा। सुवण्णरजतभाजनादीनन्ति आदि-सद्देन वत्थसेय्यावसथादिं सङ्गण्हाति। असाधारणधनानं निधानगतत्ता ‘‘अनिधानगतस्सा’’ति वुत्तम्। तुट्ठिकरणस्साति पासादसिविकादिसुखसाधनस्स।
आरका किलेसेहीति निरुत्तिनयेन सद्दसिद्धिमाह। आरकाति च सब्बसो समुच्छिन्नत्ता तेहि दूरेति अत्थो। रागादीनं हतत्ता, पापकरणे रहाभावतो, अनुत्तरदक्खिणेय्यतादिपच्चया च अरहम्। कामञ्चायं संयुत्तवण्णना, अभिधम्मनयो एव पन निप्परियायोति आह ‘‘चत्तारो आसवा’’ति ब्रह्मचरियवासन्ति मग्गब्रह्मचरियवासम्। वुट्ठाति वुट्ठवन्तो। चतूहि मग्गेहि करणीयन्ति पच्चेकं चतूहि मग्गेहि कत्तब्बं परिञ्ञापहानसच्छिकिरियभावनाभिसमयम्। एवं गतं सोळसविधं होति। ओसीदापनट्ठेन भारा वियाति भारा। तेनाह ‘‘भारा हवे पञ्चक्खन्धा’’तिआदि (सं॰ नि॰ ३.२२)। अत्तपटिबद्धताय अत्तनो अविजहनतो परमत्थदेसनाय च परमत्थो अरहत्तम्। कामञ्चायमत्थो सब्बसमिद्धिससन्ततिपरियापन्नो अनवज्जधम्मो सम्भवति अकुप्पसभावा, अपरिहानधम्मेसु पन अग्गभूते अरहत्ते सातिसयो, न इतरेसूति ‘‘अरहत्तसङ्खातो’’तिआदि वुत्तम्। ओरम्भागियुद्धम्भागियविभागं दसविधम्पि भवेसु संयोजनं किलेसकम्मविपाकवट्टपच्चयो हुत्वा निस्सरितुं अप्पदानवसेन बन्धतीति भवसंयोजनम्। सतिपि हि अञ्ञेसं तप्पक्खियभावेन विना संयोजनानि तेसं तप्पच्चयभावो अत्थि, भवनियामो ओरम्भागियुद्धम्भागियसङ्गहितोति तंतंभवनिब्बत्तककम्मनियामो च होति, न च उपच्छिन्नसंयोजनस्स कतानिपि कम्मानि भवं निब्बत्तेन्तीति तेसंयेव संयोजनट्ठो दट्ठब्बो। सम्मा कारणेहि जानित्वाति ञायेन दुक्खादीसु सो यथा जानितब्बो; तथा जानित्वा, पुब्बकालकिरियाविमुत्ता हि अपरकालकिरिया च यथा सम्भवति, तं दस्सेतुं ‘‘मग्गपञ्ञाया’’तिआदि वुत्तम्।
भिज्जनसभावो खणायत्तत्ता। निक्खिपितब्बसभावो मरणधम्मत्ता। अयं कायो उस्मायुविञ्ञाणापगमो छड्डनीयधम्मो, यस्मिं यं पतिट्ठितं, तं तस्स सन्तानगतविप्पयुत्तन्ति कत्वा वत्तब्बतं अरहतीति आह ‘‘खीणासवस्स हि अजीरणधम्मोपि अत्थी’’तिआदि। तेनाह भगवा ‘‘इमस्मिंयेव ब्याममत्ते कळेवरे ससञ्ञिम्हि समनके लोकञ्च पञ्ञपेमि लोकसमुदयञ्च लोकनिरोधञ्चा’’तिआदि (सं॰ नि॰ १.१०७; अ॰ नि॰ ४.४५)। अस्स खीणासवस्स, ‘‘जीरणधम्म’’न्ति यथावुत्तं अजीरणधम्मं ठपेत्वा जीरणधम्मं दस्सेन्तो ‘‘तेसंपायं कायो भेदनधम्मो’’ति एवमाह। जरं पत्तस्सेव हिस्स भेदननिक्खिपितब्बतानियते अत्थे सुत्तदेसना पवत्ता। अत्थस्स उप्पत्ति अट्ठुप्पत्ति, सा एतस्स अत्थीति अट्ठुप्पत्तिको। किर-सद्दो अनुस्सवत्थो, तेन अनुस्सवागतोयमत्थो, न अट्ठकथागतोति दीपेति। तेनाह ‘‘वदन्ती’’ति। येनायं अत्थो हेतुना अट्ठुप्पत्तिको, तं दस्सेतुं ‘‘सिविकसालायं निसीदित्वा कथित’’न्ति वुत्तम्। ‘‘विहरति जेतवने’’ति निदानवचनेन यथा न विरुज्झति, तथा वेदितब्बम्। ननु इमस्स सुत्तस्स पुच्छावसिको निक्खेपोति? सच्चमेतं, सुत्तेकदेसं पन सन्धाय अट्ठुप्पत्तिकतावचनम्। केचि पन ‘‘यानं आरुहित्वा राजा आगतो, रञ्ञो आरोहनीयरथं दस्सेत्वा वुत्त’’न्तिपि वदन्ति।
सरीरे फेणपिण्डसमे किं वत्तब्बं? सब्भि सद्धिन्ति साधूहि सह पवेदयन्ति। न हि कदाचि साधूनं साधूहि सह कत्तब्बा होन्ति, तस्मा सीदनसभावानं किलेसानं भिज्जनप्पत्तत्ता निब्बानं सब्भीति वुच्चति। पुरिमपदस्साति ‘‘सतञ्च धम्मो न जरं उपेती’’ति पदस्स। कारणं दस्सेन्तो ब्यतिरेकवसेन। सतं धम्मो निब्बानं किलेसेहि संसीदनभिज्जनसभावो न होति, तस्मा तं आगम्म जरं न उपेति। किलेसा पन तन्निमित्तका, एवमयं वुत्तकारणतो जरं न उपेतीति। तेनाह ‘‘इद’’न्तिआदि। सुन्दराधिवचनं वा एतं ‘‘सब्भी’’ति पदं अपापतादीपनतो, सब्भिधम्मभूतन्ति अत्थो। तेनाह ‘‘विरागो तेसं अग्गमक्खायति (इतिवु॰ ९०; अ॰ नि॰ ४.३४), न तेन धम्मेन समत्थि किञ्ची’’ति (खु॰ पा॰ ६.४; सु॰ नि॰ २२७) च।
जरामरणसुत्तवण्णना निट्ठिता।

४. पियसुत्तवण्णना

११५. रहसि गतस्साति जनसम्बाधतो अपक्कन्तस्स। निलीनस्स तेनेव जनविवेकेन एकमन्तं निसज्जाय एकीभावेन पटिसल्लीनस्स विय। तेनाह ‘‘एकीभूतस्सा’’ति। सब्बञ्ञुभासितं करोन्तो आह तस्स वचनं ‘‘एवमेत’’न्ति सम्पटिच्छित्वा तस्स वचनं तथापच्चनुभासन्तो। अन्तकेनाधिपन्नत्ता एव खेत्तवत्थुहिरञ्ञसुवण्णादि मानुसं भवं जहतो। अनुगन्ति अनुगतं, तमेव अनुगामीति अत्थो। निचयन्ति उपरूपरि वड्ढिया निचितभूतम्। सम्परायिकन्ति सम्पराय हितम्।
पियसुत्तवण्णना निट्ठिता।

५. अत्तरक्खितसुत्तवण्णना

११६. पीदहनन्ति संयमनम्। कम्मपथभेदं अप्पत्तस्साति सुपिनकालो विय पवत्तिमत्तताय कम्मपथविसेसं अगतस्स। कम्मस्साति अकुसलकम्मस्स। संवरन्ति संवरभावं दस्सेति, इतरस्स पन संवरभावो पुरिमेहि तीहि पदेहि दस्सितोवाति। ओत्तप्पम्पि गहितमेव तदविनाभावतो। न हि पापजिगुच्छनं पापउत्रासरहितं, उत्रासो वा पापजिगुच्छनरहितो अत्थीति।
अत्तरक्खितसुत्तवण्णना निट्ठिता।

६. अप्पकसुत्तवण्णना

११७. उळारसद्दो सेट्ठे बहुके च दिस्सतीति आह ‘‘पणीते च बहुके चा’’ति। मानमज्जनेनाति मानवसेन मदप्पत्तिया। अतिक्कमन्ति साधुमरियादवीतिक्कमलक्खणं दोसम्। कूटो पासो।
अप्पकसुत्तवण्णना निट्ठिता।

७. अड्डकरणसुत्तवण्णना

११८. यस्मा कामनिमित्तं सत्तो सम्पजानमुसा भासति, तस्मा कामा तस्स पतिट्ठा पच्चयो कारणन्ति आह ‘‘कामहेतू’’तिआदि। भद्रमुखसीसेन विटटुभं भद्रोपचारेन उपचरतीति अत्थो, विनिच्छयो करीयति एत्थाति अड्डकरणं, विनिच्छयट्ठानम्। खिप्पन्ति कूटं, मच्छखिप्पन्तिपि वट्टति। ओड्डितन्ति ओड्डनवसेन फलं पापितम्।
अड्डकरणसुत्तवण्णना निट्ठिता।

८. मल्लिकासुत्तवण्णना

११९. ‘‘कस्मा पुच्छती’’ति? पुच्छाकारणं चोदेत्वा समुदयतो पट्ठाय दस्सेतुं ‘‘अयं किर मल्लिका’’तिआदि वुत्तम्। मालारामं गन्त्वाति अत्तनो पितु मालारामं रक्खणत्थञ्चेव अवसेसपुप्फग्गहणत्थञ्च गन्त्वा। कासिगामेति कासिरट्ठस्स गामे। सो किर गामो महाकोसलराजेन अत्तनो धीतुया पतिघरं गच्छन्तिया पुप्फमूलत्थाय दिन्नो, तंनिमित्तम्। भागिनेय्येन अजातसत्तुना। तस्साति रञ्ञो पसेनदिस्स। साति मल्लिका। निवत्तितुन्ति तस्सा धम्मताय निवत्तितुं तस्सा वचनं पटिक्खिपितुम्। नेवज्झगाति वत्तमानत्थे अतीतवचनन्ति आह ‘‘नाधिगच्छती’’ति। पुथु अत्ताति तेसं सत्तानं अत्ता।
मल्लिकासुत्तवण्णना निट्ठिता।

९. यञ्ञसुत्तवण्णना

१२०. थूणन्ति यञ्ञूपत्थम्भम्। उपनीतानि यञ्ञं यजितुं आरम्भाय। एत्तावताति ‘‘इध, भन्ते…पे॰… रुदमाना परिकम्मानि करोन्ती’’ति एत्तकेन पाठेन। सन्निट्ठानन्ति ‘‘नं इत्थिं लभिस्सामि नु खो, न नु खो लभिस्सामी’’ति निच्छयं अविन्दन्तो न ञायन्तो। फेणुद्देहकन्ति यथा यत्थ कुथिते फेणं उद्देहति न उपधीयति, एवं अनेकवारं फेणं उट्ठापेत्वा। तं दिवसन्ति तस्मिं रञ्ञा निद्दं अलभित्वा दुक्खसेय्यदिवसे। आलोकं ओलोकेत्वाति लोहकुम्भिमुखवट्टिसीसे पत्ते तत्थ महन्तं आलोकं ओलोकेत्वा। अत्तानो वचनं रञ्ञो पवत्तिञापनत्थम्। महासद्दो उदपादि ‘‘एवरूपं यञ्ञं राजा कारापेती’’ति। वत्तुकामो अहोसि, वत्तुञ्च पन अविसहन्तो ‘‘स’’ इति वत्वा लोहकुम्भियं निमुग्गो। इमं गाथं वत्तुकामो अहोसीति अयं पनेत्थ सम्बन्धो। एस नयो सेसपदद्वयेपि। धम्मभेरिं चरापेसुं ‘‘कोचि कञ्चि पाणं मा हनतू’’ति। सो इत्थिसामिको पुरिसो सोतापत्तिफले पतिट्ठहि अत्तनो उपनिस्सयसम्पत्तिया सत्तु च देसनाविलाससम्पत्तिया, राजा पन महाबोधिनिरुज्झनसभावत्ता किञ्चि विसेसं नाधिगच्छि।
सङ्गहवत्थूनीति लोकस्स सङ्गहकारणानि। निप्फन्नसस्सतो नवभागे कस्सकस्स दत्वा रञ्ञं एकभागग्गहणं दसमभागग्गहणम्। एवं कस्सका हट्ठतुट्ठा सस्सानि सम्पादेन्तीति आह ‘‘सस्ससम्पादने मेधाविताति अत्थो’’ति। ततो ओरभागे किर छभागग्गहणं जातम्। छमासिकन्ति छन्नं छन्नं मासानं पहोनकम्। पासेतीति पासगते विय करोति। वाचाय पियस्स पियकरस्स कम्मं वाचापेय्यम्। सब्बसो रट्ठस्स इद्धादिभावतो खेमम्। निरब्बुदं चोरियाभावतो। इदञ्हि रट्ठं अचोरियं निरग्गळन्ति वुच्चति अपारुतघरभावतो।
उद्धंमूलकं कत्वाति उम्मूलं कत्वा। द्वीहि परियञ्ञेहीति महायञ्ञस्स पुब्बभागे पच्छा च पवत्तेतब्बेहि द्वीहि परिवारयञ्ञेहि। सत्तवीसति…पे॰… नस्साति सत्तवीसाधिकानं तिण्णं पसुसतानं द्वावीसतिया अस्सादीहि च सट्ठिअधिकद्विसतआरञ्ञकपसूहि च सद्धिं सम्पिण्डितानं पन नवाधिकछसतपसूनं मारणेन भेरवस्स पापभीरुकानं भयावहस्स। तथा हि वदन्ति –
‘‘छसतानि नियुज्जन्ति, पसूनं मज्झिमे हनि,
अस्समेधस्स यञ्ञस्स, अधिकानि नवापि चा’’ति॥
सम्मन्ति युगच्छिद्दे पक्खिपितब्बदण्डकम्। पासेन्तीति खिपन्ति। संहारिमेहीति सकटेहि वहितब्बेहि यूपेहि। पुब्बे किर एको राजा सम्मापासं यजन्तो सरस्सतिनदीतीरे पथविया विवरे दिन्ने निमुग्गोयेव अहोसि। अन्धबालब्राह्मणा गतानुगतिगता ‘‘अयं तस्स सग्गगमनमग्गो’’ति सञ्ञाय तत्थ सम्मापासयञ्ञं पट्ठपेन्ति। तेन वुत्तं ‘‘निमुग्गोकासतो पभुती’’ति। अयूपो अप्पकदिवसो यागो, सयूपो बहुदिवसं साधेय्यो सत्रयागो। मन्तपदाभिसङ्खतानं सप्पिमधूनं वाजमिति समञ्ञा, हिरञ्ञसुवण्णगोमहिं सादिसत्तरसकदक्खिणस्स। सारगब्भकोट्ठागारादीसु नत्थेत्थ अग्गळन्ति निरग्गळो। तत्थ किर यञ्ञे अत्तनो सापतेय्यं अनवसेसतो अनिगूहित्वा निय्यातीयति। महारम्भाति बहुपसुघातकम्मा। अट्ठकथायं पन ‘‘विविधा यत्थ हञ्ञरे’’ति वक्खमानत्ता ‘‘महाकिच्चा’’ति अत्थो वुत्तो, इध ‘‘महारम्भाति पपञ्चवसेन अजेळका’’तिआदि वुत्तन्ति ‘‘बहुपसुघातकम्मा’’ति अत्थो वुत्तो। निरारम्भाति एत्थापि वुत्तनयेन अत्थो वेदितब्बो। अनुगतं कुलन्ति अनुकुलं, कुलानुगतन्ति अत्थो वेदितब्बो। तेनाह ‘‘यं निच्चभत्तादि…पे॰… अत्थो’’ति।
यञ्ञसुत्तवण्णना निट्ठिता।

१०. बन्धनसुत्तवण्णना

१२१. इदन्ति ‘‘इध, भन्ते’’तिआदिकं वचनम्। ते भिक्खू आरोचेसुन्ति सम्बन्धो। तेसूति तेसु रञ्ञा बन्धापितमनुस्सेसु। सुकतकारणन्ति सुकारणकिरियं आरोचेसुं, न केवलं तेसं मनुस्सानं बन्धापितभावम्। इदानि तमत्थं वित्थारतो दस्सेतुं ‘‘रञ्ञो किरा’’तिआदि वुत्तम्। अट्ठवङ्कोति अट्ठंसो। अन्तोघरचारिनोति अन्तेपुरवासिनो।
उक्कट्ठेति युद्धे। मन्तीसूति गुत्तमन्तीसु। अकुतूहलन्ति सञ्ञतम्। पियन्ति पियायितब्बम्। अन्नपानम्हि मधुरे अभुत्ते उप्पन्ने। अत्थेति अत्थे किच्चे जाते थिरन्ति न कथेन्ति कायबलमत्तेन अपनेतुं सक्कुणेय्यत्ता। सुट्ठु रत्तरत्ताति अतिविय रत्ता एव हुत्वा रत्ता। सारत्तेनाति सारभावेन सारभावसञ्ञाय। ओहारिनन्ति हेट्ठा हरणसीलन्ति आह ‘‘चतूसु अपायेसु आकड्ढनक’’न्ति। सिथिलन्ति सिथिलाकारं, न पन सिथिलम्। तेनाह भगवा ‘‘दुप्पमुञ्च’’न्ति।
बन्धनसुत्तवण्णना निट्ठिता।
पठमवग्गवण्णना निट्ठिता।
२. दुतियवग्गो

१. सत्तजटिलसुत्तवण्णना

१२२. पुब्बारामसङ्खातेति सावत्थिनगरस्स पुब्बदिसाय कतत्ता पुब्बारामेति सङ्खं गते। तत्राति ‘‘मिगारमातुया पासादे’’ति तस्मिं संखित्तवचने। अयं इदानि वुच्चमाना अनुपुब्बिकथा आदितो पट्ठाय अनुक्कमकथा। पत्थनं अकासि तस्स भगवतो अग्गुपट्ठायिकं एकं उपासिकं दिस्वा तं ठानन्तरं आकङ्खन्ती। मेण्डकपुत्तस्साति मेण्डकसेट्ठिपुत्तस्स। मातिट्ठाने ठपेसि तस्सा उपकारं गरुभावञ्च दिस्वा। ताय कारिते पासादेति ताय महाउपासिकाय महालतापसाधनं विस्सज्जेत्वा नवहि कोटीहि करीसमत्ते भूमिभागे कारिते सहस्सगब्भपटिमण्डिते पासादे।
परूळ्हकच्छाति परूळ्हकच्छलोमा। कमण्डलुघटिकादिं पब्बजितपरिक्खारम्। नग्गभोग्गनिस्सिरिकानन्ति नग्गानञ्चेव भोग्गानञ्च निस्सिरिकानञ्च। ते हि अनिवत्थवत्थताय नग्गा चेव, अचेलकवतादिना भोग्गसरीरताय भोग्गा, सोभारहितताय निस्सिरिका च। अत्तना दिट्ठसुतं पटिच्छादेत्वा न कथेय्युन्ति अकारणमेतं तेसं रञ्ञा पयुत्तचरपुरिसभावतो। एवं कते पन ते ‘‘अञ्ञेपि पब्बजिता अत्थीति अयं जानाती’’ति मञ्ञेय्युन्ति कोहञ्ञचित्तो एवं अकासीति सक्का विञ्ञातुम्। तथा हि तेनत्थेन अपरितोसमानो ‘‘अपिचा’’तिआदिमाह।
कासिकचन्दनन्ति उज्जलचन्दनम्। तं किर वण्णवसेन समुज्जलं होति पभस्सरं, तदत्थमेव नं सण्हतरं करोन्ति। तेनाह ‘‘कासिकचन्दनन्ति सण्हचन्दन’’न्ति। वण्णगन्धत्थायाति वण्णसोभत्थञ्चेव सुगन्धभावत्थञ्च। वण्णगन्धत्थायाति छविरागकरणत्थञ्चेव सुगन्धत्थाय च। ‘‘गिहिना’’तिआदीहि पदेहि एवं पमादविहारिना तया अरहन्तो दुविञ्ञेय्याति दस्सेति।
संवासो नाम इध कालेन उपसङ्कमनन्ति दस्सेन्तो ‘‘उपसङ्कमन्तेना’’ति आह। कायवाचाहि असंयतेनपि संयताकारो, असंवुतिन्द्रियेनपि संवुतिन्द्रियाकारो। परिग्गहेस्सामीति वीमंसिस्सामि ‘‘परिसुद्धं नु खो, नो’’ति। सप्पञ्ञेनाति सीलपरिग्गण्हनपञ्ञाय सप्पञ्ञेन। जानितुं न सक्कोति सभावस्स सतो सीलस्स अनुपधारणतो।
कथनेनाति अपरापरं कथनेन। तथा हि वक्खति ‘‘एकच्चस्स ही’’तिआदि। अरियवोहारोति दिट्ठादिलक्खणेन वोहरितो ‘‘दिट्ठं अदिट्ठ’’न्तिआदिना पवुत्तसद्दवोहारो। तस्स पन कारणमेव गण्हन्तो ‘‘एत्थ चेतना’’ति आह। एस नयो अनरियवोहारेपि। परमत्थतो हि सच्चवाचादयो मुसावादादयो चेतनालक्खणाति। पञ्ञत्तिवोहारो तथा तथा वोहरितब्बतो एवमाह ‘‘संवोहारेन खो, महाराज, सोचेय्यं वेदितब्ब’’न्ति।
ञाणथामोति ञाणगुणबलं, येन ठानुप्पत्तिकपटिभानादिना अच्चायिककिच्चकरणीयानि निट्ठापेति। संकथायाति अत्थवीमंसनवसेन पवत्ताय सम्माकथाय। उप्पिलवति लहुकभावतो। हेट्ठाचरकाति अवचरका। ये अनुपविसित्वा परेसं रहस्सवीमंसनवसेन पवत्ता, तेसु ओचरकवोहारोति वुत्तं ‘‘चरा ही’’तिआदि।
वण्णसण्ठानेनाति वण्णेन वा सण्ठानेन वा वण्णपोक्खरताय वा सण्ठानसम्पत्तिया वा। सुजानो पेसलो विस्ससेति योजना। लहुकदस्सनेनाति परित्तदस्सनेन विज्जुकेन विय। परिक्खारभण्डकेनाति पब्बजितपरिक्खारभूतेन भण्डकेन। लोहड्ढमासोति लोहमयो उपड्ढग्घनकमासो।
सत्तजटिलसुत्तवण्णना निट्ठिता।

२. पञ्चराजसुत्तवण्णना

१२३. रूपाति रूपसङ्खाता कामगुणा। ते पन नीलादिवसेन अनेकभेदभिन्नापि रूपायतनत्ता चक्खुविञ्ञेय्यतं नातिवत्तन्तीति आह ‘‘नीलपीतादिभेदं रूपारम्मण’’न्ति। तो-सद्दोपि दा-सद्दो विय कालत्थो होतीति आह ‘‘यतोति यदा’’ति। मनं आपयति वड्ढेतीति मनापं, मनोरमम्। मनापनिप्फत्तितन्ति तस्स पुग्गलस्स मनसा पियायितं, तस्स अग्गभावेन परियन्तं परमं कोटिं कत्वा पवत्तितन्ति अत्थो। पुग्गलमनापन्ति आरम्मणसभावं अचिन्तेत्वा पुग्गलस्स वसेन मनापभावेनेव इट्ठताय इट्ठन्ति। सम्मुतीति समञ्ञा। पुग्गलमनापं नाम सञ्ञाविपल्लासवसेन विपरीतम्पि गण्हाति इतरसभावतोति आह ‘‘यं एकस्स…पे॰… इट्ठं कन्त’’न्ति। इदानि तं जिव्हाविञ्ञेय्यवसेन योजेत्वा दस्सेन्तो ‘‘पच्चन्तवासीन’’न्तिआदिमाह। इदं पुग्गलमनापन्ति इदं यथावुत्तं जिव्हाविञ्ञेय्यं विय अञ्ञम्पि एवंजातिकं तेन तेन पुग्गलेन मनापन्ति गहेतब्बारम्मणं पुग्गलमनापं नाम।
लोके पटिविभत्तं नत्थि, विभजित्वा दस्सनेन लोकेन मधुरजातेनपि पटिविभत्तं कत्वा गहेतुं न सक्कुणेय्याति अधिप्पायो। तेनाह ‘‘विभजित्वा पन दस्सेतब्ब’’न्ति। दिब्बकप्पम्पीति देवलोकपरियापन्नसदिसम्पि अमनापं उपट्ठाति उळारपणीतारम्मणपरिचयतो। मज्झिमानं पन…पे॰… विभजितब्बं तेसं मनापस्स मनापतो, अमनापस्स अमनापतो उपट्ठानतो। तत्थपि इट्ठानिट्ठपरिच्छेदो निप्परियायतो एवं वेदितब्बोति दस्सेन्तो आह ‘‘तञ्च पनेत’’न्तिआदि। तञ्च पनेतं इट्ठानिट्ठभूतं आरम्मणं कामावचरजवनेसु अकुसलस्स वसेन येभुय्येन पवत्ततीति कत्वा तत्थ ‘‘रज्जति दुस्सती’’ति अकुसलस्सेव पवत्ति दस्सिता। सेसकामावचरस्सपि वसेन पवत्ति लब्भतेव। तथा हि तं अप्पटिकूलेपि पटिकूलाकारतो, पटिकूलेपि अप्पटिकूलाकारतो पवत्ततीति। विपाकचित्तं इट्ठानिट्ठं परिच्छिन्दति, न सक्का विपाकं वञ्चेतुन्ति। कुसलकम्मं हि एकन्ततो इट्ठमेव, अकुसलकम्मञ्च अनिट्ठमेव, तस्मा तत्थ उप्पज्जमानं विपाकचित्तं यथासभावतो पवत्ततीति।
यं पन सम्मोहविनोदनियं ‘‘कुसलकम्मजं अनिट्ठं नाम नत्थी’’ति एत्तकमेव वुत्तं, तं पन निदस्सनमत्तं दट्ठब्बम्। तेन सोभनं अकुसलकम्मजम्पि एकच्चानं सत्तानं इट्ठन्ति अनुञ्ञातं सिया। कुसलकम्मजं पन सब्बेसं इट्ठमेवाति वदन्ति। तिरच्छानगतानं केसञ्चि मनुस्सरूपं अमनापं, यतो ते दिस्वाव पलायन्ति। मनुस्सा च देवतानं रूपं दिस्वा भायन्ति, तेसम्पि विपाकविञ्ञाणं तं रूपं आरब्भ कुसलविपाकमेव उप्पज्जति, तादिसस्स पन पुञ्ञस्स अभावा न तेसं तत्थ अभिरति होतीति दट्ठब्बम्। कुसलकम्मजस्स पन अनिट्ठस्स अभावो विय अकुसलकम्मजस्स सोभनस्स इट्ठस्स अभावो वत्तब्बो। हत्थिआदीनम्पि हि अकुसलकम्मजं मनुस्सानं अकुसलविपाकस्सेव आरम्मणं, कुसलकम्मजं पन पवत्ते समुट्ठितं कुसलविपाकस्स, इट्ठारम्मणेन वोमिस्सकत्ता अप्पकं अकुसलकम्मजं बहुलं अकुसलविपाकुप्पत्तिया कारणं न भविस्सतीति सक्का वत्तुम्। इदानि तमेव विपाकवसेन इट्ठानिट्ठारम्मणववत्थानं विभावेतुं ‘‘किञ्चापि ही’’तिआदि वुत्तम्। तयिदं सम्मुतिमनापसंविभागत्थं वुत्तं, इध पन न तथा विभत्तन्ति आह ‘‘भगवा पना’’तिआदि।
सो उपासको चन्दनङ्गलगामे जातत्ता ‘‘चन्दनङ्गलिको’’ति पञ्ञायति, ‘‘चन्दनविलासो’’ति केचि। तस्स उपासकस्स पटिभानं उदपादीति योजना। ते राजानो हतप्पभे हतसोभे दिस्वाति सम्बन्धो। उदकाभिसित्तेति उदकेन अभिसिञ्चिते। अङ्गारे वियाति अङ्गारक्खणे विय।
कालस्सेवाति पगेव। अविगतगन्धं तङ्खणविकसितताय। ईदिसं वचनन्ति ‘‘अच्छादेसी’’ति एवरूपं वचनन्ति।
पञ्चराजसुत्तवण्णना निट्ठिता।

३. दोणपाकसुत्तवण्णना

१२४. ‘‘दोणपाककुर’’न्ति एत्थ विभत्तिलोपं कत्वा निद्देसोति आह ‘‘दोणपाकं कुर’’न्ति। दोणस्साति चतुन्नं आळ्हकानं, सोळसनाळीनन्ति अत्थो। तदुपियन्ति तदनुरूपं, तस्स वुत्तपरिमाणस्स अनुच्छविकन्ति अत्थो। पुब्बेति तंदिवसतो पुरिमतरदिवसेसु। बलवाति महा। भत्तपरिळाहोति भत्तसम्मदहेतुको। अस्स रञ्ञो उभोसु पस्सेसु गहिततालवण्टा बीजन्ति यमकतालवण्टेहि। फासुविहारन्ति भोजने मत्तञ्ञुताय लद्धब्बसुखविहारम्। भोजनमत्तञ्ञू हि सुखविहारो होति। तेनाह ‘‘तनुकस्स भवन्ति वेदना, सणिकं जीरति आयु पालय’’न्ति।
तनुकस्साति तनुका अस्स पुग्गलस्स, भुत्तपच्चया विसभागवेदना न होन्तीति अत्थो। सणिकन्ति मन्दं मुदुकं, अपरिस्सयमेवाति अत्थो। जीरतीति परिभुत्ताहारो पच्चति। आयुपालयन्ति निरोधो अवेदनो जीवितं रक्खन्तो। अथ वा सणिकं जीरतीति सो भोजने मत्तञ्ञू पुग्गलो परिमिताहारताय सणिकं चिरेन जीरति जरं पापुणाति जीवितं पालेन्तो।
परियापुणित्वाति एत्थ यथा सब्बं सो परियापुणि, ततो परञ्च यथा पटिपज्जि, तं दस्सेतुं ‘‘रञ्ञा सद्धि’’न्तिआदि वुत्तम्। तावतके तण्डुले हारेय्यासि तदुपियञ्च ब्यञ्जनन्ति आनेत्वा सम्बन्धो।
पुरिसभागो एसाति मज्झिमेन पुरिसेन भुञ्जितब्बभागो एसो, यदिदं नाळिकोदनमत्तम्। सल्लिखितसरीरताति भमं आरोपेत्वा उल्लिखितस्स विय सब्बपरिळाहवूपसमस्स पुथुलतापगतसरीरस्स। सीलं सम्परायिकत्थोति वुत्तं, कुतो पनेत्थ सीलन्ति आह ‘‘भोजने’’तिआदि। सीलङ्गं नाम होतीति चतुपारिसुद्धिसीलस्स अवयवो एको भागो होति।
दोणपाकसुत्तवण्णना निट्ठिता।

४. पठमसङ्गामसुत्तवण्णना

१२५. वेदेन ञाणेन ईहति इरियतीति वेदेही, कोसलराजभगिनी अजातसत्तुनो माता, सा किर सम्पजञ्ञजातिका। तेनाह ‘‘पण्डिताधिवचन’’न्ति, चत्तारि अङ्गानि एतिस्सन्ति चतुरङ्गिनी। द्विन्नं रज्जानन्ति कासिकरज्जमगधरज्जानं अन्तरे, सो पन गामो कासिकरज्जो।
पापाति लामका निहीनाचारा। मेज्जति सिनिय्हतीति मेत्ति, सा एतेसु अत्थीति मित्ता। सह अयन्ति पवत्तन्तीति सहाया। सम्पवङ्कन्ति सुट्ठु ओनतम्। जयकारणं दिस्वा आह, तथा हि ‘‘अज्ज इमं रत्तिं दुक्खं सेती’’ति कालपरिच्छेदवसेन वुत्तम्। वेरिघातो नाम वेरिपुग्गले सतीति आह ‘‘वेरिपुग्गलं लभती’’ति।
पठमसङ्गामसुत्तवण्णना निट्ठिता।

५. दुतियसङ्गामसुत्तवण्णना

१२६. सुणाथाति ‘‘वत्वा’’ति वचनसेसो। उपकप्पतीति सम्भवति। सय्हं होतीति कातुं सक्का होति। ‘‘यदा चञ्ञे’’ति च-कारो निपातमत्तन्ति आह ‘‘यदा अञ्ञे’’ति। विलुम्पन्तीति विनासं अच्छिन्दनं करोन्ति। विलुम्पीयतीति विलुत्तपरसन्तकस्स असकत्ता पुग्गलो दिट्ठधम्मिकं कम्मफलं पटिसंवेदेन्तो विय सयम्पि परेन विलुम्पीयति, धनजानिं पापुणाति। ‘‘कारण’’न्ति हि मञ्ञतीति पापकिरियं अत्तनो हितावहं कारणं कत्वा मञ्ञति। जयन्तो पुग्गलो ‘‘इदं नाम जिनामी’’ति मञ्ञमानो सयम्पि ततो पराजयं पापुणाति। घट्टेतारन्ति पापकम्मविपाकम्। कम्मविवट्टेनाति कम्मस्स विवट्टनेन, पच्चयलाभेन लद्धावसरेन विवट्टेत्वा विगमितेन कम्मेनाति अत्थो।
दुतियसङ्गामसुत्तवण्णना निट्ठिता।

६. मल्लिकासुत्तवण्णना

१२७. एकच्चाति पण्डिता सपञ्ञा। सेय्याति वरा। गाथासुखत्थं ससुरसद्दलोपं कत्वा ‘‘सस्सुदेवा’’ति वुत्तन्ति आह ‘‘सस्सुससुरदेवता’’ति। दिसाजेट्ठकाति चतूसुपि दिसासु जेट्ठकसीसेन हि लोकं वदति। तादिसायाति तथारूपाय मेधावितादिगुणवुत्तिया। सुभरियायाति सुखेत्तभूताय सुन्दरित्थियाति अत्थो।
मल्लिकासुत्तवण्णना निट्ठिता।

७. अप्पमादसुत्तवण्णना

१२८. समधिग्गय्हाति सम्मा अतिविय गहेत्वा, ञायेन विसेसतो गण्हित्वा। कारापकअप्पमादोति तिण्णं पुञ्ञकिरियवत्थूनं पवत्तकअप्पमादो। समवधानन्ति समवरोधं अन्तोगधम्। उपक्खेपन्ति बहि अहुत्वा पक्खिपितब्बतम्। सेसपदजातानि विय अव…पे॰… धम्मा सप्पदेसत्ता। अप्पमादे समोधानं गच्छन्ति तस्स निप्पदेसत्ता। अग्गं सेट्ठं महन्तं सेसधम्मानं अप्पमादो। पटिलाभकट्ठेनाति अधिगमहेतुताय। लोकियोपि समानोति कामावचरोपि समानो। महग्गतानुत्तरानं पुब्बभागे पवत्तअप्पमादो हि इधाधिप्पेतो।
पसंसन्ति पण्डिताति योजना। अप्पमादस्स पासंसभावे एकन्ततो कत्तब्बताय पन ‘‘एतानी’’तिआदिना कारणं आह। इमिस्सा योजनाय ‘‘पुञ्ञकिरियासू’’ति पदस्स ‘‘अप्पमत्तो’’ति इमिना सम्बन्धो। यस्मा पण्डिता अप्पमादं पसंसन्ति, यस्मा च पुञ्ञकिरियासु अप्पमत्तो उभो अत्थे अधिग्गण्हाति, तस्मा आयुआदीनि पत्थयन्तेन अप्पमादोव कातब्बोति। दुतिययोजनाय पन पण्डिता अप्पमादं पसंसन्ति। कत्थ? पुञ्ञकिरियासु। कस्माति चे? अप्पमत्तोतिआदि। तेनाह ‘‘यस्मा…पे॰… अत्थो’’ति। अत्थपटिलाभाति दिट्ठधम्मिकादिहितपटिलाभा।
अप्पमादसुत्तवण्णना निट्ठिता।

८. कल्याणमित्तसुत्तवण्णना

१२९. सीलादिगुणसमन्नागतो कल्याणो भद्दको मित्तो एतस्साति कल्याणमित्तो, तस्स धम्मो कल्याणमित्तस्सेव स्वाखातो नाम होति सुत्वा कत्तब्बकिच्चस्स साधनतो। तेनाह ‘‘अत्थं पूरेती’’ति। इतरस्साति पापमित्तस्स। तेनाति अत्थपूरणेन। एतन्ति ‘‘सो च खो कल्याणमित्तस्सा’’ति एतं वचनम्। देसनाधम्मोति परियत्तिधम्मो। सो हि कल्याणमित्ततो पच्चक्खतो लद्धब्बो, इतरे तदुपनिस्सया पच्चत्तपुरिसकारेहि, तेन लद्धब्बो कल्याणमित्तोति एवमत्थो गहेतब्बो। सावकबोधिसत्तवसेन हेसा देसना आगता। न हि सेसबोधिसत्तानं परोपदेसेन पयोजनं अत्थि।
उपड्ढं कल्याणमित्ततोति ब्रह्मचरियं चरन्तस्स उपड्ढगुणो कल्याणमित्ततो लद्धब्बो। उपड्ढं पच्चत्तपुरिसकारतोति इतरं उपड्ढं ञाणं पटिपज्जन्तस्स अत्तनो पुरिसकारतो। लोकेपि पाकटोयमत्थो ‘‘आचरियतो उपड्ढं, पच्चत्तपुरिसकारतो उपड्ढं लद्धब्बा तेविज्जता’’ति, तस्मा थेरो तथा चिन्तेसि। निप्पदेसन्ति अनवसेसतो। ततोति कल्याणमित्ततो। उपड्ढं आगच्छतीति उपड्ढगुणो पटिपज्जन्तं उपगच्छति। बहूहि पुरिसेहि। विनिब्भोगो विवेचनं नत्थि एकज्झं अत्थस्स विवेचेतुं असक्कुणेय्यत्ता। एसाति परतोघोसपच्चत्तपुरिसकारतो च सिज्झमानो अत्थो। एत्तकन्ति एत्तको भागो। यदि न सक्का लद्धुं, अथ कस्मा उपड्ढन्ति वुत्तन्ति आह ‘‘कल्याणमित्तताया’’तिआदि। सम्मादिट्ठिआदीसु न सक्का लद्धुम्। असक्कुणेय्ये सकलम्पि न सम्भवति परतोघोसमत्तेन तेसं असिज्झनतो, पधानहेतुभावदीपनत्थं पन ‘‘सकलमेवा’’ति वुत्तम्। पुब्बभागपटिलाभङ्गन्ति पुब्बभागे पटिलद्धब्बकारणं कल्याणमित्तस्स उपदेसेन विना तेन उत्तरि विसेसतो अलद्धब्बतो। अत्थतोति परमत्थतो। ‘‘कल्याणमित्तं…पे॰… चत्तारो खन्धा’’ति वत्वा सुत्वाति अत्थो। ते पन सीलादयो सङ्खारक्खन्धपरियापन्नाति आह ‘‘सङ्खारक्खन्धोतिपि वदन्तियेवा’’ति।
माहेवन्ति मा अह एवन्ति छेदो, अहाति निपातमत्तं, माति पटिसेधे निपातो। तेनाह ‘‘मा एवं अभणी’’ति। ‘‘माहेवं आनन्दा’’ति वदतो भगवतो इमस्मिं ठाने तादिसस्स नाम ते, आनन्द, कल्याणमित्तगुणे सेवतो वत्तुं युत्तं अयाथावतोति धम्मभण्डागारिकस्स यथाभूतगुणकित्तनमुखेन पटिक्खेपो युत्तोति दस्सेन्तो ‘‘बहुस्सुतो’’तिआदिमाह। इदन्ति इदं वचनं भगवा आहाति सम्बन्धो। सकलमेव हीति एत्थ हि-सद्दो हेतुअत्थो। तेन ‘‘माहेव’’न्ति तस्स पटिक्खेपस्स कारणं जोतितं, न सरूपतो वुत्तम्। ‘‘कल्याणमित्तस्सेत’’न्तिआदिना पन तं सरूपतो दस्सितन्ति आह ‘‘इदानि…पे॰… आदिमाहा’’ति। पाटिकङ्खितब्बन्ति इच्छनट्ठेन पाटिकङ्खितब्बं, न पटिकङ्खानिमित्तेनाति आह ‘‘अवस्संभावीति अत्थो’’ति।
इधाति अन्तोगधावधारणपदं, इधेवाति अत्थो। इमस्मिंयेव हि सासने अरियमग्गभावना, न अञ्ञत्थ। आदिपदानंयेवाति तस्मिं तस्मिं वाक्ये आदितो एव वुत्तसम्मादिट्ठिआदिपदानंयेव। सम्मादस्सनलक्खणाति चतुन्नं अरियसच्चानं परिञ्ञाभिसमयादिवसेन सम्मदेव दस्सनसभावा। सम्माअभिरोपनलक्खणोति निब्बानसङ्खाते आरम्मणे सम्पयुत्तधम्मे सम्मदेव आरोपनसभावो। सम्मापरिग्गहणलक्खणाति मुसावादादीनं विसंवादनादिकिच्चताय लूखानं अपरिग्गाहकानं पटिपक्खभावतो परिग्गाहकसभावा सम्मावाचा सिनिद्धभावेन सम्पयुत्तधम्मे सम्मावाचापच्चयं सुभासितसोतारञ्च पुग्गलं परिग्गण्हातीति सम्मापरिग्गहणलक्खणा। यथा कायिककिरिया किञ्चि कत्तब्बं समुट्ठापेति, सयञ्च समुट्ठहनं घटनं होति, तथा सम्माकम्मन्त सङ्खाता विरतिपीति समुट्ठापनलक्खणा दट्ठब्बा, सम्पयुत्तधम्मानं वा उक्खिपनं समुट्ठापनं कायिककिरियाय भारुक्खिपनं विय। जीवमानस्स सत्तस्स, सम्पयुत्तधम्मानं वा, जीवितप्पवत्तिया आजीवस्सेव वा सुद्धि वोदानम्। यथा उप्पन्नुप्पन्नानं वज्जानं धम्मेन पहानानुप्पादअत्थलाभादिपरिवुड्ढि होति, एवं सम्पयुत्तानं पग्गहणसभावोति सम्मापग्गहलक्खणो सम्मावायामो। कायवेदनाचित्तधम्मेसु सुभसुखनिच्चअत्तगाहानञ्च विधमनवसेन सम्मापतिट्ठानसभावाति सम्माउपट्ठानलक्खणा सम्मासति। सम्पयुत्तधम्मानं सम्मा समादहनं एकग्गताकरणं सभावो एतस्साति सम्मासमाधानलक्खणो सम्मासमाधि। तीणि किच्चानि होन्ति पटिपक्खधम्मेसु , आरम्मणधम्मेसु, सम्पयुत्तधम्मेसु च एकस्मिंयेव खणे पवत्तिविसेसभूतानि। इदानि तानि सरूपतो दस्सेतुं ‘‘सेय्यथिद’’न्तिआदि वुत्तम्। सद्धिन्ति इमिना ‘‘अञ्ञेही’’ति वुत्तकिलेसा मिच्छादिट्ठिया सह एकट्ठा वा अनेकट्ठा वाति दस्सेति। पजहति पहाय नं पटिविज्झति। निरोधन्ति निब्बानं आरम्मणं करोति सच्छिकिरियापटिवेधेन पटिविज्झति।
न केवलं मग्गधम्मा वुत्तनयेनेव, अथ खो अपरेनपि नयेन वेदितब्बाति दस्सेन्तो ‘‘अपिचा’’तिआदिमाह। नानाखणा पुनप्पुनं उप्पज्जनतो। नानारम्मणा अनिच्चानुपस्सनादिभावतो। एकक्खणा सकिदेव उप्पज्जनतो। एकारम्मणा निब्बानविसयत्ता। चत्तारि नामानि लभति परिञ्ञाभिसमयादिवसेन पवत्तिया। तीणि नामानि लभति कामसङ्कप्पादीनं पहानवसेन पवत्तिया। पटिपक्खपहानवसेन हिस्स नामत्तयलाभो। एस नयो सेसेसुपि। विरतियोपि होन्ति चेतनायोपि पुब्बभागेपि विक्खम्भनवसेन पवत्तनतो। मग्गक्खणे पन विरतियोव पटिपक्खसमुच्छिन्दनस्स मग्गकिच्चत्ता। न हि चेतना मग्गसभावा। सम्मप्पधानसतिपट्ठानवसेनाति चतुब्बिधसम्मप्पधानचतुब्बिधसतिपट्ठानवसेन चत्तारि नामानि लभति अनुप्पन्नाकुसलानुप्पादनादीनं कुसलानञ्च वड्ढनतो। पुब्बभागेपि मग्गक्खणेपीति यथा पुब्बभागे पठमज्झानादिवसेन नाना। एवं मग्गक्खणेपि। न हि एकोपि च मग्गसमाधि पठमज्झानसमाधिआदिनामानि लभति सम्मादिट्ठिआदीनं विय किच्चवसेन भेदाभावतो। तेनाह ‘‘मग्गक्खणेपि सम्मासमाधियेवा’’ति।
ञत्वा ञातब्बाति सम्बन्धो। वुद्धि नाम वेपुल्लं भिय्योभावो पुनप्पुनं उप्पादो एवाति आह ‘‘पुनप्पुनं जनेती’’ति। अभिनिब्बत्तेतीति अभिवड्ढं पापेन्तो निब्बत्तेति। विवित्तताति विवित्तभावो। सो हि विवेचनीयतो विविच्चति, यं विविच्चित्वा ठितं, तदुभयम्पि इध विवित्तभावसामञ्ञेन ‘‘विवित्तता’’ति वुत्तम्। तेसु पुरिमो विवेचनीयतो विविच्चमानताय विविच्चनकिरियाय समङ्गी धम्मसमूहो ताय एव विविच्चनकिरियाय वसेन विवेकोति गहितो। इतरो सब्बसो ततो विवित्तसभावताय। तत्थ यस्मिं धम्मपुञ्जे सम्मादिट्ठि पवत्तति, तं यथावुत्ताय विविच्चमानताय विवेकसङ्खातं निस्सायेव पवत्तति, इतरं पन तंनिन्नतातंआरम्मणताहीति वुत्तं ‘‘विवेकं निस्सितं, विवेके वा निस्सित’’न्ति।
यथा वा विवेकवसेन पवत्तं झानं ‘‘विवेकज’’न्ति वुत्तं, एवं विवेकवसेन पवत्ता सम्मादिट्ठि ‘‘विवेकनिस्सिता’’ति दट्ठब्बा। निस्सयो च विपस्सनामग्गानं वसेन मग्गफलानं वेदितब्बो। असतिपि तासं पुब्बापरभावे ‘‘पटिच्चसमुप्पादो’’ति एत्थ पच्चयानं समुप्पादनं विय अभिन्नधम्माधारा निस्सयभावना सम्भवन्ति। तस्स तदङ्ग-समुच्छेदनिस्सरणविवेकनिस्सिततं वत्वा पटिप्पस्सद्धिविवेकनिस्सितताय अवचनं अरियमग्गभावनाय वुच्चमानत्ता। भावितमग्गस्स हि ये सच्छिकातब्बा धम्मा। तेसं किच्चं पटिप्पस्सद्धिविवेको। अज्झासयतोति ‘‘निब्बानं सच्छिकरिस्सामी’’ति महन्तअज्झासयतो। यदिपि हि विपस्सनाक्खणे सङ्खारारम्मणं चित्तं, सङ्खारेसु पन आदीनवं सुट्ठु, दिस्वा तप्पटिपक्खे निब्बाने निन्नताय अज्झासयतो निस्सरणविवेकनिस्सितो होति, उण्हाभिभूतस्स पुग्गलस्स सीतनिन्नचित्तता विय। केचि पन ‘‘यथा सभावतो, यथा अज्झासयतो निस्सरणविवेकनिस्सितता, एवं पटिप्पस्सद्धिविवेकनिस्सिततापि सिया’’ति वदन्ति। यदग्गेन हि निब्बाननिन्नता सिया, तदग्गेन फलनिन्नतापि सिया ‘‘कुदास्सु नामाहं तदायतनं उपसम्पज्ज विहरेय्य’’न्ति अज्झासयसम्पत्तिया भावतो। यस्मा पहानविनयो विय रागनिरोधोपि इधाधिप्पेतविवेकेन अत्थतो निब्बिसिट्ठो, तस्मा वुत्तं एस नयो विरागनिस्सितादीसूति। तेनाह ‘‘विवेकत्था एव हि विरागादयो’’ति।
वोस्सग्गसद्दो परिच्चागत्थो पक्खन्दनत्थो चाति वोस्सग्गस्स दुविधता वुत्ता। वोस्सज्जनञ्हि पहानं, विस्सट्ठभावेन निरासङ्कपवत्ति च, तस्मा विपस्सनाक्खणे तदङ्गवसेन, मग्गक्खणे समुच्छेदवसेन पटिपक्खस्स पहानं वोस्सग्गो, तथा विपस्सनाक्खणे तंनिन्नभावेन, मग्गक्खणे आरम्मणकरणेन विस्सट्ठसभावता वोस्सग्गोति वेदितब्बम्। तेनेवाह ‘‘तत्थ परिच्चागवोस्सग्गो’’तिआदि। अयं सम्मादिट्ठीति अयं मिस्सकवसेन वुत्ता सम्मादिट्ठि। यथावुत्तेन पकारेनाति तदङ्गप्पहानसमुच्छेदप्पहानपकारेन तंनिन्नतदारम्मणकरणप्पकारेन च।
पुब्बे वोस्सग्गवचनस्सेव अत्थस्स वुत्तत्ता आह ‘‘सकलेन वचनेना’’ति। परिणमन्तं विपस्सनाक्खणे, परिणतं मग्गक्खणे। परिणामो नाम इध परिपाकोति आह ‘‘परिपच्चन्तं परिपक्कञ्चा’’ति। परिपाको च आसेवनलाभेन लद्धसामत्थियस्स किलेसे परिच्चजितुं निब्बानं पक्खन्दितुं तिक्खविसदभावो। तेनाह ‘‘अय’’न्तिआदि। एस नयोति य्वायं नयो ‘‘विवेकनिस्सित’’न्तिआदिना सम्मादिट्ठियं वुत्तो, सेसेसु सम्मासङ्कप्पादीसुपि एसेव नयो, एवं तत्थ नेतब्बन्ति अत्थो। पटिच्चाति निस्साय। जातिसभावाति जायनसभावा। सकलोति अनवसेसो, सब्बोति अत्थो। न कोचि मग्गो सावसेसो हुत्वा सम्भवति। हेट्ठिमे मग्गे उप्पन्ने उपरिमो उप्पन्नो एव नाम अनन्तरायेन उप्पज्जनतो। ववस्सग्गत्थेति वचसायत्थे। वण्णयन्तीति गुणवण्णनवसेन वित्थारेन्ति।
कल्याणमित्तसुत्तवण्णना निट्ठिता।

९. पठमअपुत्तकसुत्तवण्णना

१३०. दिव-सद्दो दिवा-सद्दो विय दिवसपरियायो, तस्मा विसेसनभावेन वुच्चमानो दिवसद्दो अत्थविसेसं दीपेतीति आह ‘‘दिवसस्स दिवा’’तिआदि। सं वुच्चति धनं, तस्स पतीति सम्पति, धनसामिको, तस्स हितावहत्ता सापतेय्यन्ति आह ‘‘सापतेय्यन्ति धन’’न्ति। तस्स गेहे कताकतभण्डस्स अतिबहुभावतो विम्हयप्पत्तो राजा ‘‘को पन वादो’’ति आह। काळलोहं नाम अयोफलम्। कच्छपादिरूपेहिपि सोवण्णादीनि ठपेन्ति। सकुण्डकभत्तन्ति सकुण्डेहि वा सथुसेहि वा पक्कभत्तम्। बिलङ्गं वुच्चति धञ्ञबिलङ्गं, आरनालन्तिपि वुच्चति, तं दुतियं अस्साति बिलङ्गदुतियम्। तञ्हि कञ्जितो निब्बत्तत्ता कञ्जिकं नाम। तीहि पक्खेहि वत्थखण्डेहि कतनिवासनं तिपक्खवसनम्। तेनाह ‘‘तीणि…पे॰… निवासन’’न्ति।
असन्तो नीचो पुरिसोति असप्पुरिसोति आह ‘‘लामकपुरिसो’’ति। कम्मस्स निब्बत्तभावेन ओतरणताय फलं अग्गं नाम, उपरिभूमिगतत्ता उद्धं अग्गं अस्साति उद्धग्गिकम्। दक्खिणन्ति दानमाह। सग्गो नाम कामभवूपपत्तिभवो, तस्स निब्बत्तनतो ‘‘सग्गस्स हिता’’ति वुत्तम्। तत्रुपपत्तिजननतोति तत्र उपपत्तिया जननतो, उप्पादनतोति अत्थो।
सेतं उदकं एतिस्साति सेतोदका। सो येन भावेन यत्थ पाकटतरो हुत्वा दिस्सति, तं दस्सेतुं ‘‘वीचीनं भिन्नट्ठाने’’ति आह। सुखोतरणट्ठानताय कद्दमादिदोसविरहतो च सुन्दरतित्था। तं अपेय्यमानन्ति तं उदकं केनचि अपरिभुञ्जियमानम्। अत्तना कत्तब्बकिच्चकरोति अत्तना कातब्बकम्मसङ्खातकिच्चकरो, परिभोगवसेन चेव सङ्गहेतब्बसङ्गण्हनवसेन च नियोजकोति अत्थो। कुसलकिच्चकरोति अत्तना कातब्बपुञ्ञकरो।
पठमअपुत्तकसुत्तवण्णना निट्ठिता।

१०. दुतियअपुत्तकसुत्तवण्णना

१३१. पिण्डपातेनाति सहयोगे करणवचनम्। पटिपादनं तेन सह योजनन्ति आह ‘‘पिण्डपातेन सद्धिं संयोजेसि, पिण्डपातं अदासीति अत्थो’’ति। ‘‘पणीतभोजनं भुञ्जित्वा’’ति वुत्तं, पाळियं पन ‘‘कणाजकं भुञ्जति बिलङ्गदुतिय’’न्ति। तं तं पवत्तितं येभुय्यवसेन वुत्तन्ति दट्ठब्बम्। इदानि ‘‘इमस्स सेट्ठिस्स कस्सचि समणस्स वा ब्राह्मणस्स वा देथा’’ति वचनं न सुतपुब्बं, यस्मा पच्चेकबुद्धा नाम अत्तनो गुणानुभावेहि लोके पाकटा सञ्जाता एव होन्ति, तस्मा सेट्ठिभरियाय ‘‘न यस्स वा तस्स वा’’तिआदि चिन्तितम्। तथा हि तेसं देन्तापि सक्कच्चं येभुय्येन पणीतमेव देन्ति। नासापुटं पहरि अत्तनो आनुभावेन। सो लुद्धताय ‘‘बहु वत धञ्ञं ममस्सा’’ति चित्तं संयमेतुं सन्धारेतुं असक्कोन्तो।
विप्पटिसारुप्पन्नाकारं दस्सेतुं ‘‘वरमेत’’न्तिआदि वुत्तम्। ‘‘इमस्स समणस्स पिण्डपातं देही’’ति वदतो न एकाय एव जवनवीथिया वसेन अत्थसिद्धि। अथ खो तत्थ आदितो पवत्तजवनवारोपि अत्थि मज्झे पवत्तजवनवारोपि, तं सन्धायाह ‘‘पुब्बपच्छिमचेतनावसेना’’ति। एका चेतना द्वे पटिसन्धियो न देतीति एत्थ साकेतपञ्हवसेन निच्छयो वेदितब्बो। चुद्दसन्नं चेतनानं पुब्बे पुरेतरं कतत्ता पुराणम्।
परिगय्हतीति परिग्गहोति आह ‘‘परिग्गहितं वत्थु’’न्ति। अन्वाय उपनिस्साय जीवन्तीति अनुजीविनो। सब्बमेतन्ति धनधञ्ञादिसब्बं एतं यथावुत्तपरिग्गहवत्थुम्। निक्खिप्पगामिनन्ति निक्खिपितब्बतागामिनम्। निक्खिपितब्बसभावं होतीति आह ‘‘निक्खिप्पसभाव’’न्ति। पहाय गमनीयन्ति अयमेत्थ अत्थोति आह ‘‘परिच्चजितब्बसभावमेवा’’ति।
दुतियअपुत्तकसुत्तवण्णना निट्ठिता।
दुतियवग्गवण्णना निट्ठिता।
३. ततियवग्गो

१. पुग्गलसुत्तवण्णना

१३२. ‘‘नीचे कुले पच्चाजातो’’तिआदि अप्पकासनभावेन तमतीति तमो, तेन तमेन युत्तोति तमो पुग्गलो वुच्चति, तंयोगतो पुग्गलस्स तब्बोहारो यथा ‘‘मच्छेरयोगतो मच्छेरो’’ति। तस्मा तमोति अप्पकासनभावेन तमो तमभूतो अन्धकारो विय जातो, अन्धकारत्तं वा पत्तोति अत्थो। वुत्तलक्खणं तममेव परम्परतो अयनं गति निट्ठा एतस्साति तमपरायणो, तमपरायणतं वा पत्तोति अत्थो। ञायेनपि तमग्गहणेन खन्धतमोव कथितो, न अन्धकारतमो। खन्धतमोति च सम्पत्तिरहिता खन्धपवत्तियेव दट्ठब्बा। ‘‘उच्चे कुले पच्चाजातो’’तिआदि पकासनभावेन जोतेतीति जोति, तेन जोतिना युत्तोतिआदि सब्बं तमे वुत्तनयेनेव वेदितब्बम्। इतरे द्वेति जोतितमपरायणो जोतिजोतिपरायणोति इतरे द्वे पुग्गले।
वेणुवेत्तादिकेहि पेळादिकारका विलीवकारका। मिगमच्छादीनं निसादनतो नेसादा, मागविकमच्छबन्धादयो। रथेसु चम्मेन हननकरणतो रथकारा चम्मकारा वुत्ता। ‘‘पु’’ इति करीसस्स नामं, तं कुसेन्ति अपनेन्तीति पुक्कुसा, पुप्फछड्डका। दुब्बण्णोति विरूपो। ओकोटिमकोति आरोहाभावेन हेट्ठिमकोटिको, रस्सकायोति अत्थो। तेनाह ‘‘लकुण्डको’’ति। लकु विय घटिका विय डेति पवत्ततीति हि लकुण्डको, रस्सो। कणति निमीलतीति काणो। तं पनस्स निमीलनं एकेन अक्खिना द्वीहिपि वाति आह ‘‘एकक्खिकाणो वा उभयक्खिकाणो वा’’ति। कुणनं कुणो, हत्थवेकल्लं, सो एतस्स अत्थीति कुणी। खञ्जो वुच्चति पादविकलो। हेट्ठिमकायसङ्खातो सरीरस्स पक्खो पदेसो हतो अस्साति पक्खहतो। तेनाह ‘‘पीठसम्पी’’ति। पदीपे पदीपने एतब्बं नेतब्बन्ति पदीपेय्यं, तेलकपल्लादिउपकरणम्। वुत्तन्ति अट्ठकथायं वुत्तम्।
आगमनविपत्तीति आगमनट्ठानवसेन विपत्ति आगमो एत्थाति कत्वा। पुब्बुप्पन्नपच्चयविपत्तीति पठमुप्पन्नपच्चयवसेन विपत्ति। चण्डालादिसभावा हिस्स मातापितरो पठमुप्पन्नपच्चया, पठमुप्पत्तिया वा पच्चया, तेहेवस्स विपत्ति एव, न सम्पत्ति। पवत्तपच्चयविपत्तीति पवत्ते सुखपच्चयविपत्ति। तादिसे निहीनकुले उप्पन्नोपि कोचि विभवसम्पन्नो सिया, अयं पन दुग्गतो दुरूपो होति। आजीवुपायविपत्तीति आजीवनुपायवसेन विपत्ति। सुखेन हि जीविकं पवत्तेतुं उपायभूता हत्थिसिप्पादयो इमस्स नत्थि, पुप्फछड्डकसिलाकोट्टनादिकम्मं पन कत्वा जीविकं पवत्तेति। तेनाह ‘‘कसिरवुत्तिके’’ति। अत्तभावविपत्तीति उपधिविपत्ति। दुक्खकारणसमायोगोति कायिकचेतसिकदुक्खुप्पत्तिया पच्चयसमोधानम्। सुखकारणविपत्तीति सुखपच्चयपरिहानि। उपभोगविपत्तीति उपभोगसुखस्स विनासो अनुपलद्धि। जोति चेव जोतिपरायणभावो च सुक्कपक्खो।
दसहि अक्कोसवत्थूहीति लक्खणवचनं एतं यथा ‘‘यदि मे ब्याधिता होन्ति, दातब्बमिदमोसध’’न्ति, तस्मा दसहि अक्कोसवत्थूहि, तत्थ वा येन केनचि परिभासतीति अत्थो। एकग्गचित्तोति दानं दातुं अपेक्खितताय समाहितचित्तो।
पुग्गलसुत्तवण्णना निट्ठिता।

२. अय्यिकासुत्तवण्णना

१३३. जराजिण्णाति जराय जिण्णा। तेन पाकटजराय मत्थकप्पत्तिमाह। वयोवुड्ढाति वयसा वुड्ढा। तेन पच्छिमवयस्स ओसक्कसम्पवत्तिं वदति। जातिमहल्लिकाति जातिमहत्तगता। चिरकालं अतिक्कन्ताति द्वे तयो राजपरिवट्टे वीतिवत्ता। वयो-सद्दो साधारणवचनोपि जिण्णसद्दसन्निधानतो ओसानवयं एव वदतीति आह ‘‘पच्छिमवयं सम्पत्ता’’ति। अय्यिकाति मातामहिं सन्धाय वदति। हत्थी एव रतनभूतो हत्थिरतनन्ति आह ‘‘सतसहस्सग्घनकेना’’तिआदि। सब्बानि तानीति कुम्भकारभाजनानि, तेहि सद्धिं सत्तसन्तानस्स पमाणं दस्सेन्तो ‘‘तेसु ही’’तिआदिमाह, तं सुविञ्ञेय्यमेव।
अय्यिकासुत्तवण्णना निट्ठिता।

४. इस्सत्तसुत्तवण्णना

१३५. अट्ठुप्पत्तिकोति एत्थ का अस्स अट्ठुप्पत्ति? तित्थियानं भगवतो भिक्खुसङ्घस्स च अलाभाय अयसाय परिसक्कनम्। तं वित्थारतो दस्सेतुं ‘‘भगवतो किरा’’तिआदि वुत्तम्। यथा तं सब्बदिसासु यमकमहामेघो उट्ठहित्वा महाओघं विय सब्बा पारमियो ‘‘इमस्मिंयेव अत्तभावे विपाकं दस्सामा’’ति सम्पिण्डिता विय लाभसक्कारमहोघं निब्बत्तयिंसु। ततो ततो अन्नपानयानवत्थमालागन्धविलेपनादिहत्था खत्तियब्राह्मणादयो आगन्त्वा – ‘‘कहं भगवा, कहं देवदेवो नरासभो लोकनाथो’’ति भगवन्तं परियेसन्ति, सकटसतेहिपि पच्चये आहरित्वा ओकासं अलभमाना समन्ता गावुतप्पमाणम्पि सकटधुरेन सकटधुरं आहच्च तिट्ठन्ति चेव अनुवत्तन्ति च अन्धकविन्दब्राह्मणादयो विय। सब्बं खन्धके (महाव॰ २८२) तेसु तेसु सुत्तेसु च आगतनयेन वेदितब्बम्। यथा च भगवतो, एवं भिक्खुसङ्घस्सपि। वुत्तम्पि – ‘‘तेन खो पन समयेन भगवा सक्कतो होति गरुकतो मानितो पूजितो अपचितो लाभी चीवर…पे॰… परिक्खारानं, भिक्खुसङ्घोपि खो’’तिआदि (उदा॰ ३८), तथा ‘‘यावता खो, चुन्द, एतरहि सङ्घो वा गणो वा लोके उप्पन्नो, नाहं, चुन्द, अञ्ञं एकं सङ्घम्पि एकं गणम्पि समनुपस्सामि एवं लाभग्गयसग्गप्पत्तं, यथरिवायं, चुन्द, भिक्खुसङ्घो’’ति (दी॰ नि॰ ३.१७६)। एवन्ति इदानि वुच्चमानाकारेन। निज्झत्तिन्ति सञ्ञत्तिम्। नन्ति कथम्।
एवं पुच्छितुं अयुत्तं तित्थियानं कथा महाजनसन्निपाते निय्यातिता होतीति। तस्मिं दातब्बं, चित्तप्पसादमत्तेन देन्तेपि हि पुञ्ञं पवड्ढति। आरोचितं अत्तनोति अधिप्पायो। भगवाति सत्थु आमन्तनम्। चित्तं नाम यथापच्चयं पवत्तमानं निगण्ठा…पे॰… पसीदति पसन्नस्साति अधिप्पायो। पुब्बे अविसेसतो देय्यधम्मस्स दातब्बट्ठानं नाम पुच्छितं, इदानि तस्स महप्फलभावकरो दक्खिणेय्यविसेसोति आह ‘‘अञ्ञं तया पठमं पुच्छितं, अञ्ञं पच्छा’’ति। सल्लक्खेहि एतम्। पच्छिमं पुरिमेन सद्धिं आनेहीति अधिप्पायो। पुच्छितस्स नाम पञ्हस्स कथनं मय्हमेव भारो। समुपब्यूळ्होति एकतो सेनाय रासिवसेन सम्पिण्डितोति अत्थो। तेनाह ‘‘रासिभूतो’’ति। असिक्खितोति सत्तट्ठसंवच्छरानि धनुसिप्पेन सिक्खितो। धनुसिप्पं सिक्खित्वापि कोचि कतहत्थो न होति, अयं पन असिक्खितो न कतहत्थो, पोङ्खानुपोङ्खभावोयेव ब्याममुट्ठिबन्धो। तिणपुञ्जमत्तिकापुञ्जादीसूति आदि-सद्देन पंसुपुञ्जवालुकपुञ्जसारफलकअयोघनादिके सङ्गण्हाति। अकतपरिचयोति तेसं सन्तिका विज्झनट्ठेन अकतपरिचयो। राजराजमहामत्तादिके उपेच्च असनं उपासनं, न कतं उपासनं एतेनाति अकतूपासनो। असिक्खिततादिना भीरुभावेन वा कायस्स छम्भनं सङ्कम्पनं उत्तासो एतस्स अत्थीति छम्भीति आह ‘‘पवेधितकायो’’ति।
दक्खिणेय्यताय अधिप्पेतत्ता ‘‘अरहत्तमग्गेन कामच्छन्दो पहीनो होती’’ति आह। अच्चन्तप्पहानस्स इच्छितत्ता ततियेनेव कुक्कुच्चं पहीनं होति पटिघसम्पयोगम्। असेक्खस्स अयन्ति असेक्खं, सीलक्खन्धो। तयिदं न अग्गफलं सीलमेव अधिप्पेतं, अथ खो यं किञ्चि असेक्खसन्ताने पवत्तं सीलं, लोकुत्तरो एव न अधिप्पेतो सिक्खाय जातत्ता, एवं विमुत्तिक्खन्धोपीति । सेक्खस्स एसोति वा, अपरियोसितसिक्खत्ता सयमेव सिक्खतीति वा सेक्खो, चतूसु मग्गेसु हेट्ठिमेसु च तीसु फलेसु सीलक्खन्धो। उपरि सिक्खितब्बाभावतो असेक्खो। वुड्ढिप्पत्तो सेक्खोति असेक्खो। अग्गफलभूतो सीलक्खन्धो वुच्चेय्य, अट्ठकथायं पन विपस्सकस्स सीलस्स अधिप्पेतत्ता तथा अत्थो वुत्तो। सब्बत्थाति ‘‘असेक्खेना’’तिआदीसु। एत्थ च यथा सीलसमाधिपञ्ञाक्खन्धा मिस्सका अधिप्पेता, एवं विमुत्तिक्खन्धापीति तदङ्गविमुत्तिआदयोपि वेदितब्बा, न पटिप्पस्सद्धिविमुत्ति एव।
येन सिप्पेन इस्सासो होति, तं इस्सत्तन्ति आह ‘‘उसुसिप्प’’न्ति। यस्सा वायोधातुया वसेन सरीरं सञ्जातथामं होति, तं बलपच्चयं सन्धायाह ‘‘बलं नाम वायोधातू’’ति। समप्पवत्तितो हि विसमप्पवत्तिनिवारकधातु बलं नाम, तेन ततो अञ्ञं बलरूपं नाम नत्थि।
यस्मा अरहा एव एकन्ततो सोरतो, तस्स भावो सोरच्चन्ति आह ‘‘सोरच्चन्ति अरहत्त’’न्ति। एते द्वेति खन्ति सोरच्चन्ति एते द्वे धम्मा। पानीयं पिवन्ति एत्थाति पपा, यो कोचि जलासयो यं किञ्चि पानीयट्ठानन्ति आह ‘‘चतुरस्सपोक्खरणीआदीनी’’ति। उदकविकूलादीसु कमन्ति अतिक्कमन्ति एतेहीति सङ्कमनानि, सेतुआदीनि। सेतुकरणयुत्तट्ठाने सेतुं, चङ्कमनकरणयुत्तट्ठाने चङ्कमनं, मग्गकरणयुत्तट्ठाने मग्गं करेय्याति अयमेत्थ अधिप्पायो। तेनाह ‘‘पण्णासा’’तिआदि।
भिक्खाचारवत्तन्ति अरियानं हितं वत्तपटिपत्तिम्। देन्तोपीति पि-सद्देन अखीणासवस्स देन्तोपीति इममत्थं दस्सेति यस्स कस्सचिपि देन्तेनपि कम्मफलं सद्दहित्वा विप्पसन्नचित्तेनेव दातब्बत्ता। थनयन्ति इदं तस्स महामेघभावदस्सनं, यो हि महावस्सं वस्सति, सो गज्जन्तो विज्जुम्मालं विस्सज्जेन्तो पवस्सति। अभिसङ्खरित्वा समोधानेत्वाति खादनीयस्स विविधजातियानि सम्पिण्डेत्वा। तेनाह ‘‘रासिं कत्वा’’ति।
पकिरणं नाम विकिरणम्पि होति अनेकत्थत्ता धातूनन्ति आह ‘‘विकिरती’’ति। पकिरन्तो विय वा दानं देतीति इमिना गुणखेत्तमेव अपरियेसित्वा करुणाखेत्तेपि महादानं पवत्तेतीति दस्सेति। तेन ‘‘पकिरेती’’ति वदन्तेन भगवता अट्ठुप्पत्तियं आगततित्थियवादेन अप्पटिसेधिततापि दीपिता होति। पुञ्ञधाराति पुञ्ञमयधारा पुञ्ञाभिसन्दा। सिनेहयन्तीति थूलधारेनपि सिनेहेन सिनिद्धं करोन्ती। किलेदयन्तीति अल्लभावं पापयन्ती। यथायं पुञ्ञधारा दातारं अन्तो सिनेहेति पूरेति अभिसन्देति, एवं पटिग्गाहकानम्पि अन्तो सिनेहेति पूरेति अभिसन्देति। तेनेवाह ‘‘ददं पियो होति भजन्ति नं बहू’’तिआदि (अ॰ नि॰ ५.३४) एवं सन्तेपि ‘‘दातारं अभिवस्सती’’ति वुत्तत्ता अट्ठकथायं दायकवसेनेव ‘‘सिनेहेती’’ति वुत्तं, यस्मा वा पटिग्गाहकस्स सिनेहुप्पत्ति आमिसनिस्सिताति दायकवसेनेव वुत्तम्।
इस्सत्तसुत्तवण्णना निट्ठिता।

५. पब्बतूपमसुत्तवण्णना

१३६. खत्तियाति अभिसेकप्पत्ता। इस्सरियमदो कामगेधो। पथविमण्डलस्स महन्तता तंनिवासिनं अनुयन्तताति सब्बमिदं यथिच्छितस्स राजकिच्चस्स सुखेन समिज्झनस्स कारणकित्तनम्। यादिसे राजकिच्चे उस्सुक्कं आपन्नो, तं वित्थारतो दस्सेतुं ‘‘एस किरा’’तिआदि वुत्तम्। अन्तरगमनानीति तिण्णं निरन्तरगमनानं अन्तरन्तरा गमनानि। चोरा चिन्तयिंसूति एको अन्तरभोगिको राजापराधिको पञ्चसतमनुस्सपरिवारो चोरियं करोन्तो विचरति, ते सन्धाय वुत्तम्।
‘‘अयुत्तं ते कत’’न्ति सचाहं वक्खामीति योजना। धुरविहारेति रथस्स धुरं विय नगरस्स धुरभूते विहारे। सन्थम्भितुन्ति विस्सासभावेन उपट्ठातुम्। सद्धायिकोति सद्धाय अयितब्बो, सद्धेय्योति अत्थो। तेनाह ‘‘सद्धातब्बो’’ति। पच्चयिकोति पत्तियायितब्बो। अब्भसमं पुथुलभावेन। निप्पोथेन्तोति निम्मद्देन्तो। सण्हकरणीयं अतिसण्हं पिसन्तो निसदपोतो विय पिसन्तो।
धम्मचरियातिआदित्तम्पि सीसं चेलञ्च अज्झुपेक्खित्वा सम्मापटिपत्ति एव कातब्बा तस्सा एव परलोके पतिट्ठाभावतो। आचिक्खामीति कथेमि, कथेन्तो च यथा तमत्थं सम्मदेव राजा जानाति, एवं जानापेमीति । निप्फत्ति युद्धेन कातब्बअत्थसिद्धि। विसिनोति बन्धति यथाधिप्पेतं चित्तं एतेनाति विसयो, समत्थभावो। मन्तसम्पन्नाति सम्पन्नराजमन्ता। महाअमच्चाति महोसधादिसदिसा नीतिसत्थछेका अमच्चपुरिसा। उपलापेतुन्ति परेसं अन्तरे विरोधत्थं सङ्गण्हितुम्।
द्वेयेव पब्बताति पब्बतसदिसा द्वेयेव गहिता। राजोवादेति राजोवादसुत्ते। आगताव तत्तन्तिया अनुरूपत्थम्। विलुम्पमानाति इति-सद्दो आदिअत्थो। विपत्तीति भोगपरिहानादिविनासो। हत्थियुद्धादीहि जरामरणं जिनितुं न सक्का सत्तस्स अविसयभावतो। येन पन जिनितुं सक्का, तं दस्सेन्तो भगवा ‘‘बुद्धे…पे॰… निवेसये’’ति आह। रतनत्तये हि सद्धा निविट्ठा मूलजाता पतिट्ठिता एकन्ततो जरामरणविजयाय होति। तेनाह ‘‘तस्मा सद्ध’’न्ति।
पब्बतूपमसुत्तवण्णना निट्ठिता।
ततियवग्गवण्णना निट्ठिता।
सारत्थप्पकासिनिया संयुत्तनिकाय-अट्ठकथाय
कोसलसंयुत्तवण्णनाय लीनत्थप्पकासना समत्ता।