०२. देवपुत्तसंयुत्तम्

२. देवपुत्तसंयुत्तम्
१. पठमवग्गो

१. पठमकस्सपसुत्तवण्णना

८२. देवस्स पुत्तो देवपुत्तो। देवानं जनकजनेतब्बसम्बन्धाभावतो कथमयं देवपुत्तोति वुच्चतीति आह ‘‘देवानं ही’’तिआदि। ‘‘अपाकटो अञ्ञतरोति वुच्चती’’ति इदं येभुय्यवसेन वुत्तम्। पाकटोपि हि कत्थचि ‘‘अञ्ञतरो’’ति वुच्चति। हेट्ठा देवतासंयुत्ते ‘‘अपाकटा अञ्ञतरा देवता’’ति वत्वा इध ‘‘पाकटो देवपुत्तो’’ति वुत्तम्। तथा हिस्स कस्सपोति गोत्तनामं गहितं, तञ्च खो पुरिमजातिसिद्धसमञ्ञावसेन। अनुसासनं अनुसासो, तं अनुसासम्। भिक्खुनिद्देसन्ति भिक्खुसद्दस्स निद्देसम्। भिक्खुओवादन्ति भिक्खुभावावहं ओवादम्। यदि पन न अस्सोसि, कथमयं पञ्हं कथेसीति? अञ्ञतो सुतं निस्साय पञ्हं कथेसि, न पन भगवतो सम्मुखा सुतभावेन।
तेसन्ति यथावुत्तानं तिण्णं पुग्गलानम्। ‘‘कथेतुकामो चेवा’’तिआदिना हि चतुत्थं इध उद्धटम्। तत्थ आदितो तिण्णं भगवा पञ्हं भारं न करोति एकेकङ्गवेकल्लतो चेव अङ्गद्वयवेकल्लतो च, चतुत्थस्स पन उभयङ्गपारिपूरत्ता भारं करोतीति आह ‘‘अयं पना’’तिआदि।
गाथायं ‘‘सुभासितस्सा’’ति उपयोगत्थे सामिवचनन्ति आह ‘‘सुभासितं सिक्खेय्या’’ति। चतुसच्चादिनिस्सितं बुद्धवचनं सिक्खन्तो चतुब्बिधं वचीसुचरितं सिक्खति नामाति आह ‘‘चतुसच्चनिस्सितं…पे॰… सिक्खेय्या’’ति। अवधारणेन तप्पटिपक्खं पटिनिवत्तेति। उपासितब्बन्ति आसेवितब्बं भावेतब्बं बहुलीकातब्बम्। अट्ठतिंसभेदं कम्मट्ठानन्ति इदं तस्स विपस्सनापदट्ठानतं हदये ठपेत्वा वुत्तम्। तथा हि वुत्तं ‘‘दुतियपदेन अधिपञ्ञासिक्खा कथिता’’ति। ये पन ‘‘दुतियपदेन अधिचित्तसिक्खा चित्तवूपसमेन अधिपञ्ञासिक्खा’’ति पठन्ति, तेसं पदेन अट्ठतिंसप्पभेदकम्मट्ठानं सुद्धसमथकम्मट्ठानस्सेव गहणं दट्ठब्बम्। यदि एवं ‘‘अट्ठसमापत्तिवसेना’’ति इदं कथन्ति? ‘‘तं विपस्सनाधिट्ठानानं समापत्तीनं वसेन कथित’’न्ति वदन्ति। एवञ्च कत्वा ‘‘दुतियपदेन अधिपञ्ञासिक्खा’’ति इदं वचनं समत्थितं होति। सिक्खनं नाम आसेवनन्ति आह ‘‘भावेय्याति अत्थो’’ति। उपासनन्ति पयिरुपासनम्। तञ्च खो अस्सुतपरियापुणनकम्मट्ठानुग्गहादिवसेन दस्सेन्तो ‘‘तम्पी’’तिआदिमाह। अधिसीलसिक्खा कथिता लक्खणहारनयेन। वचीसुचरितस्स हि सीलसभावत्ता तग्गहणेनेव तदेकलक्खणं कायसुचरितम्पि इतरम्पि गहितमेवाति। एत्थ च अधिसीलसिक्खाय चित्तविवेको, अधिपञ्ञासिक्खाय उपधिविवेको, अधिचित्तसिक्खाय कायविवेको कथितो, कायविवेको पन सरूपेनेव पाळियं गहितोति तिविधस्सपि विवेकस्स पकासितत्तं दट्ठब्बम्। सेसं सुविञ्ञेय्यमेव।
पठमकस्सपसुत्तवण्णना निट्ठिता।

२. दुतियकस्सपसुत्तवण्णना

८३. द्वीहि झानेहीति आरम्मणलक्खणूपनिज्झानलक्खणेहि द्वीहि झानेहि। कम्मट्ठानविमुत्तियाति कम्मट्ठानानुयोगलद्धाय विमुत्तिया। तेन तदङ्गविक्खम्भनविमुत्तियो वदति। सत्थुसासनस्स हदयत्ता अब्भन्तरत्ता हदयस्स मानसस्स, अनुपत्तिं पटिलाभमानसम्। तं पन अत्थतो अञ्ञा एवाति आह ‘‘अरहत्त’’न्ति। तं पत्तुकामेन एकन्ततो वज्जेतब्बतण्हादिट्ठीनं भावे तस्स अनिज्झनतो, तदभावे इज्झनतो च ते उप्पादनवसेन यदग्गेन निस्सितो, तदग्गेन पनायम्पि तेहि निस्सितो नाम होतीति आह ‘‘अनिस्सितो’’तिआदि। अरहत्तं आनिसंसितब्बट्ठेन आनिसंसं एतस्साति अरहत्तानिसंसो। अरहत्तं पत्तुकामस्स पुब्बभागपटिपदा इच्छितब्बा। तत्थ च सब्बपठमो कम्मट्ठानअत्तानुयोगो, सो इध न गहितोति आह ‘‘तन्तिधम्मो पुब्बभागो’’ति। तत्थ तन्तिधम्मोति परियत्तिधम्मो।
दुतियकस्सपसुत्तवण्णना निट्ठिता।

३. मघसुत्तवण्णना

८४. मघोति सक्कस्सेतं नामं पुरिमजातिअनुगतम्। स्वेवाति सक्को एव। वतेनाति मातापितुउपट्ठानादिचारित्तधम्मेन । अञ्ञेति उपधिवेपक्कपापधम्मे अभिभवित्वा। असुरन्ति इन्दसत्तुभूतं असुरम्।
मघसुत्तवण्णना निट्ठिता।

४. मागधसुत्तवण्णना

८५. चतुत्थसुत्तं वुत्तत्थमेवाति देवतासंयुत्ते संवण्णितत्थमेव, तस्मा इध न वत्तब्बो अत्थोति अधिप्पायो।
मागधसुत्तवण्णना निट्ठिता

५. दामलिसुत्तवण्णना

८६. तेन कारणेनाति तेन पधानेन कारणभूतेन, पधानकरणनिमित्तन्ति अत्थो। यं किञ्चि खुद्दकम्पि महन्तम्पि हीनम्पि पणीतम्पि भवम्। आयतपग्गहोति दीघरत्तस्स वीरियारम्भो। किच्चवोसानन्ति किच्चनिट्ठानम्। तथेवाति यथा अरहत्तुप्पत्तितो पुब्बे, ततो पच्छापि तथेव ‘‘बुद्धिपग्गहो’’ति वीरियं दळ्हं करोतूति कुप्पधम्मं विय मञ्ञमानो वदति। दिट्ठधम्मसुखविहारादिअत्थं पन वीरियकरणं इच्छितब्बमेव।
असंकिण्णाति अवोमिस्सा एवं अञ्ञत्थ अनागतत्ता। तेनाह ‘‘भगवता ही’’तिआदि। यदि एवं इधेव कस्मा एतं वुत्तन्ति आह ‘‘इध पना’’तिआदि। पतिट्ठन्ति नदी नाम अनवट्ठिततीरा, तत्थ पतिट्ठातब्बट्ठानम्।
दामलिसुत्तवण्णना निट्ठिता।

६. कामदसुत्तवण्णना

८७. पुब्बयोगावचरोति पुब्बे योगावचरो पुरिमत्तभावे भावनमनुयुत्तो। अयं किर कस्सपस्स भगवतो सासने पब्बजित्वाव बहूनि वस्ससहस्सानि समणधम्मं अकासि, न पन विसेसं निब्बत्तेसि। तमत्थं कारणेन सद्धिं दस्सेतुं ‘‘बहलकिलेसताया’’तिआदि वुत्तम्। एकन्तपरिसुद्धस्साति यथा विसेसावहो होति , एवं एकन्तेन परिसुद्धस्स सब्बसो अनुपक्किलिट्ठस्स। सीलेन समाहिताति यथा सीलं उपरूपरि विसेसावहं निब्बेधभागियञ्च होति, एवं सम्मदेव आहितचित्ता सुट्ठु सम्पन्नचित्ता। तथाभूता तेन समन्नागता होन्तीति आह ‘‘समुपेता’’ति। पतिट्ठितसभावाति सेक्खत्ता एव यथाधिगतधम्मेन निच्चलभावेन अधिट्ठितसभावा। मया तुट्ठिया गहिताय देवपुत्तो ‘‘दुल्लभा तुट्ठी’’ति वक्खतीति भगवा ‘‘तुट्ठि होति सुखावहा’’ति अवोचाति आह ‘‘उपरि पञ्हसमुट्ठापनत्थ’’न्ति। पब्बजितो रुक्खमूलिको अब्भोकासिको वा अनगारियुपेतो नाम होति, सेनासने पन वसन्तो कथन्ति आह ‘‘सत्तभूमिके’’तिआदि। चतुपच्चयसन्तोसोति भावनाभियोगसिद्धो चतूसु पच्चयेसु सन्तोसो। तेन चित्तवूपसमेन तुट्ठि लद्धाति दस्सेति। चित्तवूपसमभावनायाति चित्तकिलेसानं वूपसमकरभावनाय, मनच्छट्ठानं इन्द्रियानं निब्बिसेवनभावकरणेन सविसेसं चित्तस्स वूपसमकरभावनाय रतो मनोति योजना।
एत्थ च इन्द्रियूपसमेन चित्तसमाधानं परिपुण्णं होति इन्द्रियभावनाय चित्तसमाधानस्स अकारकानं दूरीकरणतो। अधिचित्तसमाधानेन चतुपच्चयसन्तोसो सविसेसं परिसुद्धो परिपुण्णो च होति पच्चयानं अलाभलाभेसु परिच्चागसभावतो। वुत्तनयेन पन सन्तुट्ठस्स यथासमादिन्नं सीलं विसुज्झति पारिपूरिञ्च उपगच्छति, तथाभूतो चतुसच्चकम्मट्ठाने युत्तो मग्गपटिपाटिया सब्बसो किलेसे समुच्छिन्दन्तो निब्बानदिट्ठो होतीति इममत्थं दस्सेति ‘‘ये रत्तिन्दिव’’न्तिआदिना। किं न गच्छिस्सन्ति? गमिस्सन्तेवाति अरियमग्गभावनं पहाय सम्मापटिपत्तिया दुक्करभावं सन्धाय सासङ्कं वदति। तेनाह ‘‘अयं पन दुग्गमो भगवा विसमो मग्गो’’ति।
तत्थ केचि ‘‘अयं पनाति देवपुत्तो। सो हि भगवतो ‘अरिया गच्छन्ती’ति वचनं सुत्वा ‘दुग्गमो भगवा’तिआदिमाहा’’ति वदन्ति, तं न युज्जति। यस्मा ‘‘सच्चमेत’’न्ति एवमादिपि तस्सेव वेवचनं कत्वा दस्सितं, तस्मा ‘‘येन मग्गेन अरिया गच्छन्ती’’ति तुम्हेहि वुत्तं, अयं पन ‘‘दुग्गमो भगवा विसमो मग्गो’’ति आह देवपुत्तो। अरियमग्गो कामं कदाचि अतिदुक्खा पटिपदातिपि वुच्चति, तञ्च खो पुब्बभागपटिपदावसेन, अयं पन अतीव सुगमो सब्बकिलेसदुग्गविवज्जनतो कायदुच्चरितादिविसमस्स रागादिविसमस्स च दूरीकरणतो न विसमो। तेनाह ‘‘पुब्बभागपटिपदाया’’तिआदि। अस्साति अरियमग्गस्स। अरियमग्गस्स हि अधिसीलसिक्खादीनं परिबुन्धितब्बभागेन बहू परिस्सया होन्तीति। एवं वुत्तोति ‘‘दुग्गमो विसमो’’ति च एवं वुत्तो।
अवंसिराति अनुट्ठहनेन अधोभूतउत्तमङ्गा। कुसलङ्गेसु हि सम्मादिट्ठि उत्तमङ्गा सब्बसेट्ठत्ता , तञ्च अनरिया पतन्ति न उट्ठहन्ति मिच्छापटिपज्जनतो। तेनाह ‘‘ञाणसिरेना’’तिआदि। अनरियमग्गेति मिच्छामग्गे। तेनाह ‘‘विसमे मग्गे’’ति। तं मग्गनतो अनरिया अरियानं मग्गतो अपापुणनेन परिच्चत्ता हुत्वा अपाये सकलवट्टदुक्खे च पतन्ति। स्वेवाति स्वायं अनरियेहि कदाचिपि गन्तुं असक्कुणेय्यो मग्गो अरियानं विसुद्धसत्तानं सब्बसो समधिगमेन समो होति। कायविसमादीहि समन्नागतत्ता विसमे सत्तकाये तेसं सब्बसोव पहानेन सब्बत्थ समायेव।
कामदसुत्तवण्णना निट्ठिता।

७. पञ्चालचण्डसुत्तवण्णना

८८. सम्बाधेति सम्पीळिततण्हाकिलेसादिना सउप्पीळताय परमसम्बाधे। अतिविय सङ्कारट्ठानभूतो हि नीवरणसम्बाधो अधिप्पेतो। सो हि दुग्गहनो तस्मिं असति कामगुणसम्बाधो अनवसरो एव सेय्यथापि महाकस्सपादीनम्। ओकासन्ति झानस्सेतं नामं नीवरणसम्बाधाभावतो। असम्बाधभावेन हि झानं इध ‘‘ओकासो’’ति वुत्तं, तञ्च खो अच्चन्तासम्बाधट्ठानताय विपस्सनापादकताय । तथा हि पाळियं ‘‘अविन्दी’’तिआदि वुत्तम्। तत्थ अविन्दीति विन्दि पटिलभि। भूरिमेधसोति महापञ्ञो, सपञ्ञोति अत्थो। अबुज्झीति बुज्झि पटिविज्झि। पटिलीनो हुत्वा सेट्ठो, पटिलीनानं वा सेट्ठोति पटिलीनसेट्ठो। मानुस्सयवसेन उन्नतभावतो पटिलीनो नाम पहीनमानो। पटिलभिंसूति कामगुणसम्बाधेपि ‘‘इमे कामगुणा मादिसानं किं करिस्सन्ती’’ति? ते अभिभुय्य निब्बानप्पत्तिया सम्मासतिं पटिलभिंसु। तेन सम्पयुत्तेन लोकुत्तरसमाधिनापि सुट्ठु समाहिता।
अयं किर देवपुत्तो इतो पुरिमवारे अत्तभावे पठमज्झानलाभी हुत्वा ततो चवित्वा ब्रह्मकायिकासु निब्बत्तित्वा तत्थ झानसुखं अनुभवित्वा ततो चुतो इदानि कामभवे निब्बत्तो, तस्मा तं झानं सम्भावेन्तो ‘‘तादिसस्स नाम झानसुखस्स लाभी भगवा’’ति तेन गुणेन भगवन्तं अभित्थवन्तो ‘‘सम्बाधे वता’’ति गाथं अभासि। अथस्स भगवा यथा नाम अट्ठसट्ठियोजनसतसहस्सुब्बेधसिनेरुपब्बतराजं उपादाय सासपो न किञ्चि होति, एवं अनन्तापरिमेय्यबुद्धगुणे उपादाय रूपावचरपठमज्झानं न किञ्चि होतीति दस्सेन्तो ‘‘ये सति’’न्तिआदिना अनुत्तरगुणाधिगमं पवेदेसि। तत्थ सतिन्ति विपस्सनासतिया सद्धिं अरियमग्गसतिम्। सुसमाहिताति लोकियसमाधिना चेव लोकुत्तरसमाधिना च सुट्ठु समाहिता। ते हि अच्चन्तं सुसमाहिता, न झानमत्तलाभिनो अकुप्पधम्मत्ता। केचि ‘‘कम्मन्ते सुसमाहिता’’ति पाठं वत्वा ‘‘मग्गसमाहिता’’ति अत्थं वदन्ति।
पञ्चालचण्डसुत्तवण्णना निट्ठिता।

८. तायनसुत्तवण्णना

८९. अतीतजातियं सयंकारवसेन ताय दिट्ठिया उप्पादितत्ता पुब्बे तित्थकरो। तेनाह ‘‘दिट्ठि उप्पादेत्वा’’ति। अपरे आहु ‘‘अयं मे सत्थाति गहणवसेन तित्थकरो अस्स अत्थीति पुब्बे तित्थकरो, अतीतत्तभावे तित्थकरसावको’’ति। ते ‘‘दिट्ठिं उप्पादेत्वाति तस्स सत्थुनो दिट्ठिं आदाय गहेत्वाति अत्थो’’ति वदन्ति। तित्थं नाम द्वासट्ठि दिट्ठियो तब्बिनिमुत्तस्स मिच्छावादस्स अभावतो। तित्थे नियुत्ताति तित्थिका, ते एव तित्थियाति वुत्ता क-कारस्स य-कारं कत्वा। तस्साति यथावुत्तस्स कल्याणकम्मस्स। निस्सन्देनाति फलभावेन। वीरियप्पटिसंयुत्ताति वीरियदीपनाति अत्थो।
अनियमितआणत्तीति अनियमविधानं अनियमवसेन विधिवचनम्। तण्हासोतन्ति तण्हाप्पबन्धनम्। नीहराति समेहि पजह। एकत्तन्ति एकग्गम्। तेनाह ‘‘झान’’न्ति। उपपज्जतीति न उप्पज्जति न पापुणातीति आह ‘‘न पटिलभती’’ति। न ओसक्केय्याति न सङ्कोचं आपज्जेय्य। घरावासतो परिब्बजनं परितो अपगमोति परिब्बजो। पब्बजितवतसमादानस्स अदळ्हताय च तत्थ च असक्कच्चकिरियाय सिथिलगहिता। अतिरेकन्ति पब्बज्जाय पुरिमकालतोपि अधिकम्। उपरीति उपरूपरि। दुक्कटं अकतमेव सेय्योति दुच्चरितं नाम सब्बेन सब्बं अकतमेव हितावहम्।
यं किञ्चीति यं किञ्चि कम्मम्। सिथिलं कतन्ति असक्कच्चकारिताय सिथिलं कत्वा पवत्तितम्। एवरूपमेवाति एवरूपं परामट्ठसामञ्ञसदिसमेव पच्छानुतापचरियादिपटिभागतो। संकिलिट्ठमेव तण्हासंकिलेसउपक्किलिट्ठत्ता। आसङ्कितपरिसङ्कितन्तिआदितो समन्ततोपि परेहि सङ्कितम्। ब्रह्मचरियस्स आदि आदिब्रह्मचरियं, तत्थ नियुत्ताति आदिब्रह्मचरियिका, मग्गब्रह्मचरियस्स पुब्बभागपटिपदाति अत्थो। तेनाह ‘‘मग्गब्रह्मचरियस्स आदिभूता’’ति। पुब्बपधानभूताति पठमारम्भभूता।
तायनसुत्तवण्णना निट्ठिता।

९. चन्दिमसुत्तवण्णना

९०. विमाने गहिते तंनिवासीपि गहितो होतीति वुत्तं ‘‘चन्दविमानवासी देवपुत्तो’’ति। सब्बधीति सब्बस्मा दुग्गट्ठाना विप्पमुत्तोसि भगवा त्वं, तस्मा मय्हम्पि इतो सम्बाधट्ठानतो विप्पमोक्खं करोहीति अधिप्पायो। तेनाह ‘‘तस्स मे सरणं भवा’’ति। लोकानुकम्पकाति सब्बस्स लोकस्स अनुग्गहा, तस्मा तुय्हम्पि एतस्सपि चन्दस्स। तादिसा एवाति समाना एव। पमुञ्चसीति पमुञ्चित्थ। तेनाह ‘‘अतीतत्थे वत्तमानवचन’’न्ति।
चन्दिमसुत्तवण्णना निट्ठिता।

१०. सूरियसुत्तवण्णना

९१. अन्धभावकरणेति लोकस्स अन्धकरणेतिपि अपरे। तेनाह ‘‘तमसी’’ति। विरोचतीति विज्जोतति। कामं देवपुत्तवसेन पठमं देवता उद्धटा, राहुनो पन पयोगो तस्स विमानेति आह ‘‘मण्डलीति मण्डलसण्ठानो’’ति। वदति तदा मुखेन गहितत्ता। मुखेन गहणञ्चेत्थ ‘‘गिली’’ति अधिप्पेतं, न च अज्झोहरणन्ति आह ‘‘गिलीति वदती’’ति। इदानि तस्स मुखेन गहणसमत्थतं दस्सेतुं ‘‘राहुस्स ही’’तिआदि वुत्तम्। सोतिआदि तस्स चन्दिमसूरियानं गहणकारणदस्सनम्। अधिवत्था देवताति चन्दिमसूरियानं परिचारकदेवता। वेगन्ति जवम्। सो हि केनचि अभिमुखं अतिदुन्निवारो कम्मनियामसिद्धो। मत्थकन्ति कण्ठस्स उपरिमदेसम्। केचि ‘‘सीसमत्थकमेवा’’ति वदन्ति। निक्खमेय्य वेगस्स तिक्खसीघथामभावतो। आकड्ढित्वाति अत्तनो गमनदिसाभिमुखं आकड्ढित्वा। नन्ति राहुम्। उद्धं उल्लङ्घेतुकामम्पि ओनमेय्य। पदद्वयेनपि सो महासरीरो महाबलो, चन्दिमसूरियानं पन गमनवेगो तेन सब्बथापि दुन्निवारियोवाति दस्सेति। विमानेनाति चन्दग्गहे चन्दविमानेन, सूरियग्गहे सूरियविमानेन उभिन्नम्पि विमानेन सहेव। अमावासियञ्हि द्वे विमानानि योजनमत्तन्तरितानि हुत्वा सहेव पवत्तन्ति। यदि द्वेपि देवपुत्ता सोतापत्तिफलं पत्ता, अथ कस्मा सूरियसुत्ते एव ‘‘पजं मम’’न्ति वुत्तं, न चन्दसुत्तेति? ‘‘सो च किर न चिरस्सेव ततो चवित्वा अञ्ञत्थ निब्बत्तो, अञ्ञा एव च देवता तत्थ वसि, यस्मिं चन्दग्गहे भगवा तं गाथं अभासि, न तथा सूरियो, अपरभागे पन तत्थपि कालेन कालं राहुग्गहो होती’’ति वदन्ति।
सूरियसुत्तवण्णना निट्ठिता।
पठमवग्गवण्णना निट्ठिता।
२. अनाथपिण्डिकवग्गो

१. चन्दिमससुत्तवण्णना

९२. पब्बततटा सन्दमानो तथारूपो नदीनिवत्तनपदेसोपि सम्बाधट्ठानताय कच्छो वियाति आह ‘‘पब्बतकच्छेपी’’ति। पटिपक्खदूरीभावेन सेट्ठट्ठेन च एको उदेतीति एकोदि, एकग्गता। तस्मिं योगतो एकग्गचित्ता इध एकोदी। पटिपक्खतो अत्तानं निपयन्ति विसोधेन्तीति निपका, पञ्ञवन्तो। तेनाह ‘‘एकग्गचित्ता चेवा’’तिआदि। कायादिभेदं आरम्मणं सातिसयाय सतिया सरन्तीति सता। तेनाह ‘‘सतिमन्तो’’ति। सोत्थिं गमिस्सन्तीति यथावुत्तपदेसे मगा सोत्थिमनुपद्दवेन वत्तिस्सन्ति, एवं झानलाभिनो सोत्थिं किलेसेहि अनुपद्दुता वत्तिस्सन्ति। अयं किर देवपुत्तो ब्रह्मलोके निब्बानसञ्ञी, तस्मा एवमाह। भगवा ‘‘अयं देवपुत्तो अनिब्बानगामी समानो निब्बानगामिसञ्ञी, हन्दस्स निब्बानगामिनो दस्सेमी’’ति दुतियं गाथमाह। चतुन्नं ओघानं, संसारमहोघस्सेव वा परतीरभावतो परतीरन्ति निब्बानम्। अम्बुनि जातो अम्बुजो, मच्छो। सुत्तजालं छिन्दित्वा मच्छा विय किलेसजालं भिन्दित्वा गमिस्सन्तीति।
चन्दिमससुत्तवण्णना निट्ठिता।

२. वेण्डुसुत्तवण्णना

९३. पयिरुपासियाति पयिरुपासहेतु। सिक्खन्तीति तिस्सोपि सिक्खा सिक्खन्ति। सिट्ठिपदेति किलेसानं सासनतो वट्टदुक्खपरित्तासनतो च सिट्ठिसञ्ञिते यथानुसिट्ठं पटिपज्जितब्बतो पदे, सद्धम्मेति अत्थो। तेनाह ‘‘अनुसिट्ठिपदे’’ति। तत्थ अनुसिट्ठीति सद्धम्मो। कालेति युत्तपत्तकाले। अप्पमादोनाम समथविपस्सनाभावना।
वेण्डुसुत्तवण्णना निट्ठिता।

३. दीघलट्ठिसुत्तवण्णना

९४. तथेव पञ्ञायीति दीघलट्ठित्वेव पञ्ञायि, तथासमञ्ञा एव अहोसि।
दीघलट्ठिसुत्तवण्णना निट्ठिता।

४. नन्दनसुत्तवण्णना

९५. नत्थि एतस्स आवट्टं आवरणन्ति अनावटम्। रुक्खो वा पब्बतो वाति सत्तानं पकतिचक्खुस्स आवरणभूतो रुक्खो विय पब्बतो विय च अभिभवितुं समत्थो ञेय्यावरणो नत्थि। कथंविधन्ति कथंसण्ठितं, कथंपकारं वा। दुक्खन्ति वट्टदुक्खम्।
नन्दनसुत्तवण्णना निट्ठिता।

५. चन्दनसुत्तवण्णना

९६. हेट्ठाति कामभवे। तत्थ हि परिब्भमन्तस्स पतिट्ठा दुल्लभा येभुय्येन तत्थ सत्ता निमुग्गा एव होन्ति, तस्मा हेट्ठा अप्पतिट्ठो संसारो। उपरीति महग्गतभवे। तत्थ हि निब्बत्तस्स निब्बानं आरुहितुं आलम्बना दुल्लभा, झानाभिरतिया तत्थेव निकन्ति तेसं बलवती होति, तस्मा उपरि अनालम्बनो संसारो। पेसितत्तोति निब्बानं पति पेसितचित्तो। तयो कम्माभिसङ्खाराति पुञ्ञाभिसङ्खारादयो तयो अभिसङ्खारा। तेन ‘‘नन्दीपुब्बको कम्मभवो’’ति वत्वा ‘‘नन्दिं जनेत्वा’’ति वुत्तो। कामसञ्ञासीसेन कामच्छन्दस्स गहणं, कामच्छन्दपमुखानि च ओरम्भागियसंयोजनानि गहितानीति आह ‘‘कामसञ्ञागहणेन पञ्चोरम्भागियसंयोजनानी’’ति। रूपभवो रूपं भवपदलोपेन। रूपभवग्गहणेन चेत्थ सेसभवस्सपि गहणम्। तस्स संयोजनग्गहणेन पञ्च उद्धम्भागियसंयोजनानि गहितानि। महोघेति संसारमहोघे। तेसन्ति कामभवादीनं गहणेन भवभावेन तदेकलक्खणताय। अरूपभवो गहितो लक्खणहारनयेन। सेसं सुविञ्ञेय्यमेव।
चन्दनसुत्तवण्णना निट्ठिता।

६. वासुदत्तसुत्तवण्णना

९७. छट्ठं हेट्ठा देवतासंयुत्तवण्णनायं वुत्तत्थमेव।
वासुदत्तसुत्तवण्णना निट्ठिता।

७. सुब्रह्मसुत्तवण्णना

९८. सुब्रह्माति तस्स देवपुत्तस्स नामम्। तस्स सत्थु सन्तिकूपसङ्कमनस्स कारणं दस्सेन्तो ‘‘सो किरा’’तिआदिमाह। तदेव सोकं तस्स देवपुत्तस्स अट्ठुप्पत्ति। अच्छरासङ्घपरिवुतोति सहस्समत्तेन अच्छरासङ्घेन परिवुतो। नन्दनकीळिकन्ति नन्दनवनकीळिकम्। हत्थं आगच्छतीति हत्थगय्हुपगो होति। गन्थेन्तीति एत्थ मालावेठनम्पि खिड्डापसुततायाति दट्ठब्बम्। अञ्ञथा पुप्फानियेव ताय ताय चित्तस्स वसेन मालाभावेन हत्थं उपगच्छन्तीति। उपच्छेदककम्मवसेनाति तस्मिं देवलोके आयुसेसे सति एव तस्स पन उपघातकस्स लद्धोकासस्स पापकम्मस्स वसेन। ‘‘पहारो’’ति दिवसस्स ततियो भागो वुच्चति, तस्मा एकप्पहारेनेवाति एकवेलायमेवाति अत्थो।
पियवत्थुकसोकेनाति पियवत्थुनिमित्तकेन सोकेन। रुप्पमानोति पीळियमानो। सत्तमे दिवसेति मनुस्सगणनाय सत्तमे दिवसे। तत्थेवाति तस्मिंयेव निरये निब्बत्तितब्बं इमिना ताहि च सहेव पुब्बे तस्स पापकम्मस्स कतत्ता। रुप्पीति चित्तसन्तासं आपज्जि। निद्धमितुन्ति नीहरितुं अपनेतुम्। सत्थु सन्तिकं गन्त्वाति ताहि पञ्चसताहि अच्छराहि सद्धिं भगवतो सन्तिकं गन्त्वा।
इदन्ति अत्तनो चित्तं दस्सेति आसन्नपच्चक्खभावतो। निच्चन्ति सदा। स्वायं निच्चत्थो अधिप्पायवसेन गहेतब्बोति तत्थ पहातब्बं गहेतब्बञ्च दस्सेन्तो ‘‘देवलोके’’तिआदिमाह। न गहेतब्बो हेतुपवत्तितो पुब्बे तस्स उत्रासस्स अभावतो। तेसूति दुक्खेसु। तानि हि हेतुपच्चयेहि कत्तब्बतो गाथायं ‘‘किच्छेसू’’ति वुत्तानि। किच्छेसूति वा किच्छनिमित्तम्। यासञ्हि पयोगविपत्तीनं वसेनस्स तानि दुक्खानि उप्पज्जेय्युं, तंनिमित्तन्ति अत्थो। ता हि अस्स पयोगविपत्तियो गतिविपत्तियो सत्थु सन्तिकं उपगमनेन हायेय्युम्। निब्बत्तानं दिट्ठानीति निब्बत्तानं वसेन दिट्ठानि दुक्खानि। तेसु च दुक्खेसु। सब्बत्थ निमित्तत्थे भुम्मम्। डय्हमानो विय चित्तसन्तापेन।
चत्तारिपि सच्चानि बुज्झति पटिविज्झतीति बोधि, सतिआदिधम्मसामग्गी, तस्मा बोज्झा बोधितो। सा पन बोधि भावनाकारेनेव पवत्तति, अञ्ञत्रसद्दयोगेन च ‘‘बोज्झा’’ति निस्सक्कवचनन्ति तदत्थं दस्सेन्तो मुञ्चित्वापदं अपेक्खित्वा ‘‘बोज्झङ्गभावन’’न्ति आह। तपोगुणन्ति धुतधम्ममाह। सो हि तण्हालोलुप्पस्स तपनतो तपो, सयं गुणसभावत्ता गुणसन्निस्सयतो च गुणन्ति। तेनाह ‘‘धुतङ्गसङ्खातं तपोगुण’’न्ति। सब्बे सङ्खारगता निस्सज्जीयन्ति एत्थाति सब्बनिस्सग्गो, असङ्खतधातूति आह ‘‘सब्बनिस्सग्गाति निब्बानतो’’ति।
इन्द्रियसंवरोव पठमं वेदितब्बो पटिपत्तिक्कमवसेन तस्सेव पठमत्ता। तं पन पटिपत्तिक्कमं दस्सेतुं ‘‘इन्द्रियसंवरे ही’’तिआदिमाह। निप्परियायतो मग्गपरियापन्ना एव बोज्झङ्गाति आह ‘‘सहविपस्सनाय बोज्झङ्गे’’ति। तस्साति तथाभावेन तस्स योगिनो। यस्मा देवपुत्तस्स सत्था तं गाथं वत्वा उपरि च सच्चानि पकासेसि, तस्मा वुत्तं ‘‘भगवा चतुसच्चवसेन देसनं विनिवत्तेसी’’ति। देवपुत्तो सोतापत्तिफले पतिट्ठहीति कामं तस्सेव विसेसाधिगमो इधागतो, पञ्चसतमत्ताहि पन अच्छराहि सद्धिं सोतापत्तिफले पतिट्ठहीति वेदितब्बम्। तेनाह महासतिपट्ठानसुत्तवण्णनायं (दी॰ नि॰ अट्ठ॰ २.३७३; म॰ नि॰ अट्ठ॰ १.१०६) ‘‘सो देसनापरियोसाने पञ्चहि अच्छरासतेहि सद्धिं सोतापत्तिफले पतिट्ठाय तं सम्पत्तिं थावरं कत्वा देवलोकमेव अगमासी’’ति।
सुब्रह्मसुत्तवण्णना निट्ठिता।

८. ककुधसुत्तवण्णना

९९. ‘‘नन्दामी’’ति वुत्ते नन्दी नाम पब्बजितस्स मलन्ति चोदेतुकामो देवपुत्तो ‘‘नन्दसी’’ति पुच्छि। अथस्स भगवा तं पटिक्खिपन्तो ‘‘किं लद्धा’’ति? आह। तेन ‘‘तया मम अधिप्पेतनन्दिया इध पच्चयो एव नत्थि, कुतो सा नन्दी’’ति दस्सेति। तेनाह ‘‘तुट्ठि नामा’’तिआदि। अथ देवपुत्तो नन्दिया असति सोकेन भवितब्बं, सोको च पब्बजितस्स मलन्ति चोदेन्तो आह ‘‘तेन हि, समण, सोचसी’’ति। भगवा तम्पि पटिक्खिपन्तो ‘‘किं जीयित्था’’तिआदिमाह। किं मं जिनातीति अत्थो?
यदि ते नन्दिसोका न सन्ति हासवत्थुनो लाभस्स जानिया च अभावतो, एकविहारिनो पन अरतिया भवितब्बन्ति आह – ‘‘कच्चि तं एकमासीनं, अरती नाभिकीरती’’ति। तस्मिम्पि भगवता पटिक्खित्ते अथ नेसम्पि नन्दिसोकारतीनं अभावे कारणं पुच्छन्तो ‘‘कथं त्व’’न्ति गाथमाह? अथस्स भगवा तं कारणं पवेदेन्तो ‘‘अघजातस्सा’’ति गाथमाह। तत्थ अघजातस्साति अघे जातस्स। तेनाह ‘‘वट्टदुक्खे ठितस्सा’’ति। जाततण्हस्स अप्पहीनतण्हस्स वट्टदुक्खं आगतमेव कारणस्स अप्पहीनत्ता। तस्सेव हि कारणस्स अप्पहीनतं दस्सेन्तो ‘‘दुक्खी सुखं पत्थयतीति हि वुत्त’’न्ति आह। दुक्खप्पवत्तिया सापि तण्हाप्पवत्ति तेन दस्सिता। इतीतिआदिना वुत्तमेवत्थं निगमनवसेन दस्सेति।
ककुधसुत्तवण्णना निट्ठिता।

९. उत्तरसुत्तवण्णना

१००. नवमन्ति उत्तरसुत्तं हेट्ठा देवतासंयुत्तवण्णनायं वुत्तत्थमेव।
उत्तरसुत्तवण्णना निट्ठिता।

१०. अनाथपिण्डिकसुत्तवण्णना

१०१. दसमे कामं देवतासंयुत्तेपि ‘‘इदं हि तं जेतवन’’न्तिआदिना इमा एव गाथा आगता। तत्थ ‘‘अञ्ञतरा देवता’’ति निदानं आरोपितम्। हेट्ठा आगतनयत्ता एव हि पोत्थकेसु न लिखितं, इध पन देवपुत्तसंयुत्ते ‘‘अनाथपिण्डिको देवपुत्तो’’ति निदाने निगमे च आगतं, तत्थ देवपुत्तेन सत्थु वुत्तप्पकारगुणपवेदनवसेन वुत्तम्। सत्था पन भिक्खूनं तमत्थं पवेदेन्तो ‘‘अञ्ञतरो देवपुत्तो’’ति आह। तथा पवेदने पन कारणं दस्सेन्तो ‘‘आनन्दत्थेरस्सा’’तिआदिमाह। अनुमानबुद्धियाति अनुमानञाणस्स। आनुभावप्पकासनत्थन्ति बलदीपनत्थम्।
अनाथपिण्डिकसुत्तवण्णना निट्ठिता।
दुतियवग्गवण्णना निट्ठिता।
३. नानातित्थियवग्गो

१. सिवसुत्तवण्णना

१०२. ततियवग्गस्स पठमन्ति ततियवग्गे पठमसुत्तम्। वुत्तत्थमेव हेट्ठा सतुल्लपकायिकवग्गे पठमसुत्ते।
सिवसुत्तवण्णना निट्ठिता।

२. खेमसुत्तवण्णना

१०३. पठमंयेवाति जरामरणादिभावतो पगेव। बलवचिन्तनं चिन्तेतीति यथा साकटिको अजानित्वा विसमे मग्गे सकटं पाजेन्तो अक्खे छिन्ने पतिकातुं अविसहन्तो दुक्खी दुम्मनो बलवचिन्तनं चिन्तेति, महन्तं चित्तसन्तापं पापुणाति, एवं अधम्मवादी मच्चुमुखं पत्तो बलवचित्तसन्तापं पापुणाति, तस्मा धम्मचरियाय नप्पमज्जितब्बन्ति।
खेमसुत्तवण्णना निट्ठिता।

३. सेरीसुत्तवण्णना

१०४. यं दानं देमीति यं देय्यधम्मं परस्स देमि। तस्स पति हुत्वाति तब्बिसयं लोभं सुट्ठु अभिभवन्तो तस्स अधिपति हुत्वा देमि तेन अनाकड्ढनीयत्ता। ‘‘न दासो न सहायो’’ति वत्वा तदुभयं अन्वयतो ब्यतिरेकतो दस्सेतुं ‘‘यो ही’’तिआदि वुत्तम्। दासो हुत्वा देति तण्हाय दासब्यस्स उपगतत्ता। सहायो हुत्वा देति तस्स पियभावाविस्सज्जनतो। सामी हुत्वा देति तण्हादासब्यतो अत्तानं मोचेत्वा अभिभुय्य पवत्तनतो। सामिपरिभोगसदिसा हेतस्सायं पवत्ततीति।
अथ वा यो दानसीलताय दायको पुग्गलो, सो दाने पवत्तिभेदेन दानदासो दानसहायो दानपतीति तिप्पकारो होतीति दस्सेति। तदस्स तिप्पकारतं विभजित्वा दस्सेतुं ‘‘यो ही’’तिआदि वुत्तम्। दातब्बट्ठेन दानं, अन्नपानादि। तत्थ यं अत्तना परिभुञ्जति तण्हाधिपन्नताय, तस्स वसे वत्तनतो दासो विय होति। यं परेसं दीयति, तत्थपि अन्नपानसामञ्ञेन इदं वुत्तं ‘‘दानसङ्खातस्स देय्यधम्मस्स दासो हुत्वा देती’’ति। सहायो हुत्वा देति अत्तना परिभुञ्जितब्बस्स परेसं दातब्बस्स च समसमट्ठपनेन। पति हुत्वा देति सयं देय्यधम्मस्स वसे अवत्तित्वा तस्स अत्तनो वसे वत्तापनतो।
अपरो नयो – यो अत्तना पणीतं परिभुञ्जित्वा परेसं निहीनं देति, सो दानदासो नाम तन्निमित्तनिहीनभावापत्तितो। यो यादिसं अत्तना परिभुञ्जति, तादिसमेव परेसं देति, सो दानसहायो नाम तन्निमित्तनिहीनाधिकभावविस्सज्जनेन सदिसभावापत्तितो। यो अत्तना निहीनं परिभुञ्जित्वा परेसं पणीतं देति, सो दानपति नाम तन्निमित्तसेट्ठभावप्पत्तितो। कम्मसरिक्खको हि विपाको, तस्मा देवपुत्तो ‘‘दानपती’’ति वदन्तो ‘‘अहं तादिसो अहोसि’’न्ति दस्सेति।
‘‘चतूसु द्वारेसु दानं दीयित्था’’ति पाळियं सङ्खेपतो वुत्तमत्थं वित्थारेत्वा दस्सेतुं ‘‘तस्स किरा’’तिआदि वुत्तम्। दानन्ति यिट्ठं, तञ्च खो सब्बसाधारणवसेन कतन्ति आह ‘‘समण …पे॰… याचकान’’न्ति। पब्बज्जूपगताति यं किञ्चि पब्बज्जं उपगता। भोवादिनोति जातिमत्तब्राह्मणे वदति। नालत्थ बुद्धसुञ्ञत्ता तदा लोकस्स। दुग्गताति दुक्खजीविककप्पका कसिरवुत्तिका। तेनाह ‘‘दलिद्दमनुस्सा’’ति। कसिवाणिज्जादिजीविकं अनुट्ठातुं असमत्था इध ‘‘कपणा’’ति अधिप्पेताति आह ‘‘काणकुणिआदयो’’ति। पथाविनोति अद्धिका। वनिब्बकाति दायकानं गुणकित्तनकम्मफलकित्तनवसेन याचका सेय्यथापि नग्गादयो। तेनाह ‘‘इट्ठं दिन्न’’न्तिआदि। पसतमत्तन्ति वीहितण्डुलादिवसेन वुत्तम्। सरावमत्तन्ति यागुभत्तादिवसेन। यथा गामलाभो गामे उप्पज्जनको आयलाभो, एवं तत्थ द्वारलाभोति आह ‘‘तत्थ उप्पज्जनकसतसहस्से’’ति। महन्ततरं दानं अदंसु अञ्ञस्सपि धनस्स विनियोगं गतत्ता। तं सन्धायाति तं महन्ततरं दानं कतं सन्धाय। रञ्ञो हि तत्थ दानं इत्थागारस्स दानेन महता अभिभूतं विय पटिनिवत्तं होतीति आह ‘‘पटिनिवत्ती’’ति। कोचीति भुम्मत्थे पच्चत्तवचनम्। तेनाह ‘‘कत्थची’’ति। अनेकवस्ससहस्सायुककाले तस्स उप्पन्नत्ता असीतिवस्ससहस्सानि सो राजा दानमदासीति।
सेरीसुत्तवण्णना निट्ठिता।

४. घटीकारसुत्तवण्णना

१०५. चतुत्थं हेट्ठा देवतासंयुत्तवण्णनायं वुत्तत्थमेव।
घटीकारसुत्तवण्णना निट्ठिता।

५. जन्तुसुत्तवण्णना

१०६. ये विनये अपकतञ्ञुनो संकिलेसिकेसु वोदानियेसु धम्मेसु न कुसला यं किञ्चि न कारिनो विप्पटिसारबहुला। तेसं अनुप्पन्नञ्च उद्धच्चं उप्पज्जति, उप्पन्नञ्च भिय्योभावं वेपुल्लं आपज्जतीति आह ‘‘अकप्पिये कप्पियसञ्ञिताय…पे॰… उद्धच्चपकतिका’’ति। साराभावेन तुच्छत्ता च नळो वियाति नळो, मानोति आह ‘‘उन्नळाति उग्गतनळा’’ति। तेनाह ‘‘उट्ठिततुच्छमाना’’ति। मानो हि सेय्यस्स सेय्योति सदिसोति च पवत्तिया विसेसतो तुच्छो। चापल्लेनाति चपलभावेन, तण्हालोलुप्पेनाति अत्थो। मुखखराति मुखेन फरुसा, फरुसवादिनोति अत्थो। विकिण्णवाचाति विसटवचना, सम्फप्पलापताय अपरियन्तवचना। तेनाह ‘‘असंयतवचना’’तिआदि। चण्डसोते बद्धनावासदिसाति एतेन अनवट्ठितकिरियतं दस्सेति। येन समन्नागता सत्ता एकस्मिं ठाने ठातुं वा निसीदितुं वा न सक्कोन्ति, इतो चितो च विचरन्ति। अनवट्ठितचित्ताति एकस्मिं आरम्मणे न अवट्ठितचित्ता। विवटइन्द्रियाति असंवुतचक्खादिइन्द्रिया।
गुणकथाय सद्धिं कथियमानो निग्गुणस्स अगुणो पाकटो होति जातिमणिसमीपे ठितस्स विय काचमणिनो दोसो। सुखजीविनोति सुखे ठिता। यथा दायकानं सुभरं होति, एवं सुखेन अकिच्छेन पवत्तजीविका। तेनाह ‘‘पुब्बे भिक्खू’’तिआदि।
अत्तनो रुचिवसेन गामकिच्चं नेतीति गामणि, ते पन हीळेन्तो वदति ‘‘गामणिका’’ति। विस्सज्जेत्वाति सतिवोस्सग्गवसेन विस्सज्जेत्वा किलेसमुच्छायाति महिच्छासङ्खाताय तण्हामुच्छाय। सीलवन्तानंयेव हि दुप्पटिपत्तिं सन्धाय देवपुत्तो वदति। वत्तब्बयुत्तकेयेवाति ओवादेन मया अनुग्गहेतब्बमेव। छड्डितकाति परिच्चत्ता आचरियुपज्झायादीहि। ततो एव अनाथा अप्पतिट्ठा। पेताति विगतजीविता मता। यथा पेता, तथेव होन्ति अत्तहितासमत्थताय विञ्ञूनं जिगुच्छितब्बताय च।
जन्तुसुत्तवण्णना निट्ठिता।

६. रोहितस्ससुत्तवण्णना

१०७. एकोकासेति चक्कवाळस्स परियन्तसञ्ञिते एकस्मिं ओकासे। भुम्मन्ति ‘‘यत्था’’ति इदं भुम्मवचनं, सामञ्ञतो वुत्तम्पि ‘‘सो लोकस्स अन्तो’’ति वचनतो विसिट्ठविसयमेव होति। ‘‘न जायति न मीयती’’ति वत्वा पुन ‘‘न चवति न उपपज्जती’’ति कस्मा वुत्तन्ति आह ‘‘इदं अपरापरं…पे॰… गहित’’न्ति। पदगमनेनाति पदसा गमनेन। सङ्खारलोकस्स अन्तं सन्धाय वदति उपरि सच्चानि पकासेतुकामो। सङ्खारलोकस्स हि अन्तो निब्बानम्।
दळ्हं थिरं धनु एतस्साति दळ्हधन्वा। सो एव दळ्हधम्मोति वुत्तो। तेनाह ‘‘दळ्हधनू’’ति। उत्तमप्पमाणेनाति सहस्सथामप्पमाणेन। धनुसिप्पसिक्खितताय धनुग्गहो, न धनुग्गहमत्तेनाति आह ‘‘धनुग्गहोति धनुआचरियो’’ति। ‘‘धनुग्गहो’’ति वत्वा ‘‘सिक्खितो’’ति वुत्ते धनुसिक्खाय सिक्खितोति विञ्ञायति, सिक्खा च एत्तके काले समत्थस्स उक्कंसगतो होतीति आह ‘‘दस द्वादस वस्सानि धनुसिप्पं सिक्खितो’’ति। उसभप्पमाणेपीति वीसतियट्ठियो उसभं, तस्मिं उसभप्पमाणे पदेसे। वालग्गन्ति वाळकोटिम्। कतहत्थोति परिचितहत्थो। कतसरक्खेपोति विवटसरक्खेपपदेसदस्सनवसेन सरक्खेपकतावी। तेनाह ‘‘दस्सितसिप्पो’’ति। ‘‘कतसिप्पो’’ति केचि। असन्ति एतेनाति असनं, कण्डो। तालच्छायन्ति तालच्छादिं, सा पन रतनमत्ता, विदत्थिचतुरङ्गुला वा।
पुरत्थिमसमुद्दाति एकस्मिं चक्कवाळे पुरत्थिमसमुद्दा। समुद्दसीसेन पुरत्थिमचक्कवाळमुखवट्टिं वदति। पच्छिमसमुद्दोति एत्थापि एसेव नयो। निप्पपञ्चतन्ति अदन्धकारितम्। सम्पत्तेति तादिसेन जवेन गच्छन्तेन सम्पत्ते। अनोतत्तेति एत्थापि ‘‘सम्पत्ते’’ति पदं आनेत्वा सम्बन्धो, तथा ‘‘नागलतादन्तकट्ठं खादित्वा’’ति एत्थापि। तदाति यदा सो लोकन्तगवेसको अहोसि, तदा। दीघायुककालोति अनेकवस्ससहस्सायुककालो। चक्कवाळलोकस्साति सामञ्ञवसेन एकवचनं, चक्कवाळलोकन्ति अत्थो। इमस्मिंयेव चक्कवाळे निब्बत्ति पुब्बपरिचरियसिद्धाय निकन्तिया। ससञ्ञिम्हि समनकेति न रूपधम्ममत्तके, अथ खो पञ्चक्खन्धसमुदायेति दस्सेति। समितपापोति समुच्छिन्नसंकिलेसधम्मो।
रोहितस्ससुत्तवण्णना निट्ठिता।

७-८. नन्दसुत्तनन्दिविसालसुत्तवण्णना

१०८-१०९. नन्दसुत्तविसालसुत्तानि सत्तमअट्ठमानि हेट्ठा संवण्णितरूपत्ता वुत्तत्थानेव।
नन्दसुत्तनन्दिविसालसुत्तवण्णना निट्ठिता।

९. सुसिमसुत्तवण्णना

११०. तुय्हम्पि नोति तुय्हम्पि नु, नु-सद्दो पुच्छायं, तस्मा वण्णं कथेतुकामो पुच्छतीति अधिप्पायो। न वट्टतीति न युज्जति, कथितोति कथेतुं आरद्धो, तेनाह ‘‘मत्थकं न पापुणाती’’ति। तमेव मत्थकापापुणनं दस्सेतुं ‘‘सो ही’’तिआदि वुत्तम्। सतिसम्पजञ्ञायोगतो गोरूपसीलो, मूळ्हो खलितपञ्ञो, गोरूपस्स विय सीलं एतस्साति हि गोरूपसीलो। सभागो एकरूपचित्तताय। अरियानं सभागता नाम गुणवन्तवसेनाति आह ‘‘अञ्ञमञ्ञस्स गुणेसु पसीदित्वा’’ति। सोळसविधं पञ्ञन्ति महापञ्ञादिका छ, नव अनुपुब्बविहारसमापत्तिपञ्ञा, आसवक्खयपञ्ञाति इमं सोळसविधं पञ्ञम्। तेसट्ठि सावकसाधारणञाणानिपि एत्थेव सङ्गहं समोसरणं गच्छन्ति।
आनन्दाति थेरं आह। आचारोति चारित्तसीलमाह। गोचरोति गोचरसम्पत्ति। विहारोति समापत्तिविहारो। अभिक्कमोतिआदिना इरियापथविहारम्। तुय्हम्पीति पि-सद्देन भगवता अत्तानं आदिं कत्वा तदञ्ञेसं विञ्ञूनं सब्बेसं थेरस्स रुच्चनसभावो दीपितोति दस्सेन्तो ‘‘मय्हं रुच्चती’’तिआदिमाह। तत्थ सतिपि आनन्दत्थेरस्सपि असीतिया महाथेरानं अन्तोगधभावे ‘‘असीतिया महाथेरानं रुच्चती’’ति वत्वा ‘‘तुय्हम्पि रुच्चती’’ति वचनं तेन धम्मसेनापतिनो वण्णं कथापेतुकामतायाति दट्ठब्बम्।
साटकन्तरेति निवत्थवत्थन्तरे। लद्धोकासोति निब्बुद्धं करोन्तो साटकन्तरे लद्धं गहेतुं लद्धावसरो। लभिस्सामिनोति लभिस्सामि वत। दीपधजभूतन्ति सतयोजनवित्थिण्णं जम्बुदीपस्स धजभूतम्। पुग्गलपलापेति अन्तोसाराभावतो पलापभूते पुग्गले हरन्तो। बालतायाति रुचिखन्तिआदिअभावताय। दोसतायाति दुस्सकभावेन। मोहेनाति महामूळ्हताय। केचि पन ‘‘बालो बालतायाति मूळ्हताय पकतिबालभावेन न जानाति। मूळ्हो मोहेनाति सयं अबालो समानोपि यदा मोहेन परियुट्ठितो होति, तदा मोहेन न जानाति, अयं पदद्वयस्स विसेसो’’ति वदन्ति। विपल्लत्थचित्तोति यक्खुम्मादेन पित्तुम्मादेन वा विपरीतचित्तो।
‘‘चतूसु कोसल्लेसू’’ति वुत्तं चतुब्बिधं कोसल्लं पाळिया एव दस्सेतुं ‘‘वुत्तं हेत’’न्तिआदि वुत्तम्। तत्थ यो अट्ठारस धातुयो समुदयतो अत्थङ्गमतो अस्सादतो आदीनवतो निस्सरणतो च यथाभूतं पजानाति, अयं धातुकुसलो। वुत्तनयेन आयतनेसु कुसलो आयतनकुसलो। अविज्जादीसु द्वादसपटिच्चसमुप्पादङ्गेसु कुसलो पटिच्चसमुप्पादकुसलो। ‘‘इदं इमस्स फलस्स ठानं कारणं, इदं अट्ठानं अकारण’’न्ति एवं ठानञ्च ठानतो, अट्ठानञ्च अट्ठानतो यथाभूतं पजानतो ठानाट्ठानकुसलो। यो पन इमेसु धातुआदीसु परिञ्ञाभिसमयादिवसेन निस्सङ्गगतिया पण्डाति लद्धनामेन ञाणेन इतो गतो पवत्तो, अयं पण्डितो नाम।
महन्तानं अत्थानं परिग्गण्हनतो महती पञ्ञा एतस्साति महापञ्ञो। सेसपदेसुपि एसेव नयोति आह ‘‘महापञ्ञादीहि समन्नागतोति अत्थो’’ति। नानत्तन्ति याहि महापञ्ञादीहि समन्नागतत्ता थेरो ‘‘महापञ्ञो’’तिआदिना कित्तितो, तासं महापञ्ञादीनं इदं नानत्तं अयं वेमत्तता। यस्स कस्सचि विसेसतो अरूपधम्मस्स महत्तं नाम किच्चसिद्धिया वेदितब्बन्ति तदस्स किच्चसिद्धिया दस्सेन्तो ‘‘महन्ते सीलक्खन्धे परिग्गण्हाती’’तिआदिमाह। तत्थ हेतुमहन्तताय पच्चयमहन्तताय निस्सयमहन्तताय पभेदमहन्तताय किच्चमहन्तताय फलमहन्तताय आनिसंसमहन्तताय च सीलक्खन्धस्स महन्तभावो वेदितब्बो। तत्थ हेतू अलोभादयो। पच्चया हिरोत्तप्पसद्धासतिवीरियादयो। निस्सया सावकबोधिपच्चेकबोधिसम्मासम्बोधिनियतता, तंसमङ्गिनो च पुरिसविसेसा। पभेदो चारित्तादिविभागो। किच्चं तदङ्गादिवसेन पटिपक्खस्स विधमनम्। फलं सग्गसम्पदा निब्बानसम्पदा च। आनिसंसो पियमनापतादि। अयमेत्थ सङ्खेपो, वित्थारो पन विसुद्धिमग्गे (विसुद्धि॰ १.८-९) आकङ्खेय्यसुत्तादीसु (म॰ नि॰ १.६४ आदयो) च आगतनयेन वेदितब्बो। इमिना नयेन समाधिक्खन्धादीनम्पि महन्तता यथारहं निद्धारेत्वा वेदितब्बा। ठानाट्ठानादीनं पन महन्तभावो महाविसयताय वेदितब्बो। तत्थ ठानाट्ठानानं महाविसयता बहुधातुकसुत्तादीसु आगतनयेन, विहारसमापत्तीनं समाधिक्खन्धे निद्धारितनयेन वेदितब्बा। अरियसच्चानं सकलसासनसङ्गण्हनतो सच्चविभङ्गे (विभ॰ १८९ आदयो) तंसंवण्णनासु (विभ॰ अट्ठ॰ १८९ आदयो) आगतनयेन; सतिपट्ठानादीनं सतिपट्ठानविभङ्गादीसु (विभ॰ ३५५ आदयो) तंसंवण्णनादीसु (विभ॰ अट्ठ॰ ३५५ आदयो) च आगतनयेन; सामञ्ञफलानं महतो हितस्स महतो सुखस्स महतो अत्थस्स महतो योगक्खेमस्स निप्फत्तिभावतो सन्तपणीतनिपुणअतक्कावचरपण्डितवेदनीयभावतो च; अभिञ्ञानं महासम्भारतो महाविसयतो महाकिच्चतो महानुभावतो महानिप्फत्तितो च; निब्बानस्स मदनिम्मदनादिमहत्थसिद्धितो महन्तता वेदितब्बा। परिग्गण्हातीति सभावादितो परिच्छिज्ज गण्हाति जानाति पटिविज्झतीति अत्थो। सा पनाति महापञ्ञता।
पुथुपञ्ञाति एत्थ नानाखन्धेसु ञाणं पवत्ततीति अयं रूपक्खन्धो नाम…पे॰… अयं विञ्ञाणक्खन्धो नामाति एवं पञ्चन्नं खन्धानं नानाकरणं पटिच्च ञाणं पवत्तति। तेसु एकविधेन रूपक्खन्धो, एकादसविधेन रूपक्खन्धो, एकविधेन वेदनाक्खन्धो, बहुविधेन वेदनाक्खन्धो, एकविधेन सञ्ञाक्खन्धो, सङ्खारक्खन्धो, विञ्ञाणक्खन्धोति एवं एकेकस्स खन्धस्स एकविधादिवसेन अतीतादिवसेनपि नानाकरणं पटिच्च ञाणं पवत्तति। तथा इदं चक्खायतनं नाम…पे॰… इदं धम्मायतनं नामम्। तत्थ दसायतना कामावचरा, द्वे चतुभूमकाति एवं आयतनानं नानाकरणं पटिच्च ञाणं पवत्तति। नानाधातूसूति अयं चक्खुधातु नाम…पे॰… अयं मनोविञ्ञाणधातु नाम। तत्थ सोळस धातुयो कामावचरा, द्वे चतुभूमकाति एवं धातुनानाकरणं पटिच्च ञाणं पवत्तति, तं उपादिण्णधातुवसेन वुत्तन्ति वेदितब्बं पच्चेकबुद्धानञ्हि द्विन्नं अग्गसावकानञ्च उपादिण्णधातूसु एव नानाकरणं पटिच्च ञाणं पवत्तति। तञ्च खो एकदेसमत्ततो, न निप्पदेसतो, अनुपादिण्णकधातूनं पन नानाकरणं न जानन्ति एव। इतरसावकेसु वत्तब्बमेव नत्थि, सब्बञ्ञुबुद्धानंयेव पन इमाय नाम धातुया उस्सन्नत्ताव इमस्स रुक्खस्स खन्धो सेतो होति, इमस्स काळो, इमस्स मट्ठो, इमस्स बहलत्तचो, इमस्स तनुत्तचो, इमस्स पत्तं वण्णसण्ठानादिवसेन एवरूपं; इमस्स पुप्फं नीलं पीतकं लोहितकं ओदातं, सुगन्धं दुग्गन्धं; फलं खुद्दकं महन्तं दीघं वट्टं सुसण्ठानं मट्ठं फरुसं सुगन्धं मधुरं तित्तकं अम्बिलं कटुकं कसावं; कण्टको तिखिणो अतिखिणो उजुको कुटिलो तम्बो लोहितो ओदातो होतीति धातुनानत्तं पटिच्च ञाणं पवत्तति।
अत्थेसूति रूपादीसु आरम्मणेसु। नानापटिच्चसमुप्पादेसूति अज्झत्तबहिद्धाभेदतो च सण्ठानभेदतो च नानप्पभेदेसु पटिच्चसमुप्पादङ्गेसु। अविज्जादिअङ्गानञ्हि पच्चेकं पटिच्चसमुप्पादसञ्ञिताति। तेनाह सङ्खारपिटके ‘‘द्वादस पच्चया द्वादस पटिच्चसमुप्पादा’’ति। नानासुञ्ञतमनुपलब्भेसूति नानासभावेसु निच्चसारादिविरहतो सुञ्ञसभावेसु, ततो एव इत्थिपुरिसअत्तअत्तनियादिवसेन अनुपलब्भेसु सभावेसु। म-कारो हेत्थ पदसन्धिकरो। नानाअत्थेसूति अत्थपटिसम्भिदाविसयेसु पच्चयुप्पन्नादिभेदेसु नानाविधेसु अत्थेसु। धम्मेसूति धम्मपटिसम्भिदाविसयेसु पच्चयादिनानाधम्मेसु। निरुत्तीसूति तेसंयेव अत्थधम्मानं निद्धारणवचनसङ्खातासु निरुत्तीसु। पटिभानेसूति अत्थपटिसम्भिदादीसु विसयभूतेसु ‘‘इमानि इदमत्थजोतकानी’’ति तथा तथा पटिभानतो पतिट्ठानतो पटिभानानीति लद्धनामेसु ञाणेसु। पुथु नानासीलक्खन्धेसूतिआदीसु सीलस्स पुथुत्तं नानत्तञ्च वुत्तमेव। इतरेसं पन वुत्तनयानुसारेन सुविञ्ञेय्यत्ता पाकटमेव। यं पन अभिन्नं एकमेव निब्बानं, तत्थ उपचारवसेन पुथुत्तं गहेतब्बन्ति आह ‘‘पुथु जनसाधारणे धम्मे समतिक्कम्मा’’ति। तेनस्स इध मदनिम्मदनादिपरियायेन पुथुत्तं दीपितं होति।
एवं विसयवसेन पञ्ञाय महत्तं पुथुत्तञ्च दस्सेत्वा इदानि सम्पयुत्तधम्मवसेन हासभावं, पवत्तिआकारवसेन जवनभावं, किच्चवसेन तिक्खादिभावञ्च दस्सेतुं ‘‘कतमा हासपञ्ञा’’तिआदि वुत्तम्। तत्थ हासबहुलोति पीतिबहुलो। सेसपदानि तस्स वेवचनानि। सीलं परिपूरेतीति हट्ठपहट्ठो उदग्गुदग्गो हुत्वा पीतिसहगताय पञ्ञाय पातिमोक्खसीलं ठपेत्वा हासनीयतरस्सेव विसुं गहितत्ता इतरं तिविधं सीलं परिपूरेति। पीतिसोमनस्ससहगता हि पञ्ञा अभिरतिवसेन तदारम्मणे फुल्लिता विकसिता विय वत्तति, न उपेक्खासहगता। सीलक्खन्धं समाधिक्खन्धन्तिआदीसुपि एसेव नयो। थेरोतिआदिना अभिनीहारसिद्धा थेरस्स हासपञ्ञताति दस्सेति।
सब्बं रूपं अनिच्चलक्खणतो खिप्पं जवतीति रूपक्खन्धं अनिच्चन्ति सीघवेगेन पवत्तिया पटिपक्खदूरीभावेन पुब्बाभिसङ्खारस्स सातिसयत्ता इन्देन विसट्ठवजिरं विय लक्खणं पटिविज्झन्ती अदन्धायन्ती रूपक्खन्धे अनिच्चलक्खणं वेगेन पटिविज्झति, तस्मा सा जवनपञ्ञा नामाति अत्थो। सेसपदेसुपि एसेव नयो। एवं लक्खणारम्मणिकविपस्सनावसेन जवनपञ्ञं दस्सेत्वा बलवविपस्सनावसेन दस्सेतुं ‘‘रूप’’न्तिआदि वुत्तम्। तत्थ खयट्ठेनाति यत्थ यत्थ उप्पज्जति, तत्थ तत्थेव खणेनेव भिज्जनतो खयसभावतो। भयट्ठेनाति भयानकतो। असारकट्ठेनाति अत्तसारविरहतो निच्चसारादिविरहतो च। तुलयित्वाति तुलाभूताय विपस्सनाय तुलयित्वा। तीरयित्वाति ताय एव तीरणभूताय तीरेत्वा। विभावयित्वाति याथावतो पकासेत्वा पञ्चक्खन्धं विभूतं कत्वा पाकटं कत्वा। रूपनिरोधेति रूपक्खन्धस्स निरोधभूते निब्बाने निन्नपोणपब्भारभावेन। इदानि सिखाप्पत्तविपस्सनावसेन जवनपञ्ञं दस्सेतुं पुन ‘‘रूप’’न्तिआदि वुत्तम्। ‘‘वुट्ठानगामिनिविपस्सनावसेना’’ति केचि।
ञाणतिक्खभावो नाम सविसेसं पटिपक्खसमुच्छिन्दने वेदितब्बोति ‘‘खिप्पं किलेसे छिन्दतीति तिक्खपञ्ञो’’ति वत्वा ते पन किलेसे विभागेन दस्सेन्तो ‘‘उप्पन्नं कामवितक्क’’न्तिआदिमाह। तिक्खपञ्ञो खिप्पाभिञ्ञो होति, पटिपदा चस्स न चलतीति आह ‘‘एकस्मिं आसने चत्तारो च अरियमग्गा अधिगता होन्ती’’तिआदि। थेरो चातिआदिना धम्मसेनापतिनो तिक्खपञ्ञता सिखाप्पत्ताति दस्सेति।
‘‘सब्बे सङ्खारा अनिच्चा दुक्खा विपरिणामधम्मा सङ्खता पटिच्चसमुप्पन्ना खयधम्मा वयधम्मा विरागधम्मा निरोधधम्मा’’ति याथावतो दस्सनेन सच्चसम्पटिवेधो इज्झति, न अञ्ञथाति कारणमुखेन निब्बेधिकपञ्ञं दस्सेतुं ‘‘सब्बसङ्खारेसु उब्बेगबहुलो होती’’तिआदि वुत्तम्। तत्थ उब्बेगबहुलोति वुत्तनयेन सब्बसङ्खारेसु अभिण्हप्पवत्तसंवेगो। उत्तासबहुलोति ञाणुत्तासवसेन सब्बसङ्खारेसु बहुसो उत्रस्तमानसो। तेन आदीनवानुपस्सनमाह। उक्कण्ठनबहुलोति इमिना पन निब्बिदानुपस्सनमाह, अरतिबहुलोतिआदिना तस्सा एव अपरापरुप्पत्तिम्। बहिमुखो सब्बसङ्खारतो बहिभूतं निब्बानं उद्दिस्स पवत्तञाणमुखो, तथा वा पवत्तितविमोक्खमुखो। निब्बिज्झनं निब्बेधो, सो एतिस्सा अत्थि, निब्बिज्झतीति वा निब्बेधा, सा एव पञ्ञा निब्बेधिका। यं पनेत्थ अत्थतो न विभत्तं, तं हेट्ठा वुत्तनयत्ता सुविञ्ञेय्यमेव।
अप्पिच्छोति सन्तगुणनिगुहनताति अत्तनि विज्जमानानं बाहुसच्चधुतधम्मसीलादिगुणानञ्चेव पटिवेधगुणस्स च निगुहनं, पटिग्गहणे च मत्तञ्ञुताति एतेनेव परियेसनपरिभोगमत्तञ्ञुतापि वुत्ता होति। तीहि सन्तोसेहीति चतूसु पच्चयेसु पच्चेकं तीहि सन्तोसेहि , सब्बे पन द्वादस। पटिसल्लीनेन विवेकट्ठकायानं न सङ्गणिकारामानम्। नेक्खम्माभिरतानन्ति पब्बज्जं उपगतानम्। परिसुद्धचित्तानं विगतचित्तसंकिलेसानम्। परमवोदानप्पत्तानं अट्ठसमापत्तिसमधिगमेन अतिविय वोदानं विसुद्धिं पत्तानम्। किलेसुपधिआदीनं अभावतो निरुपधीनम्। फलसमापत्तिवसेन सब्बसङ्खारविनिस्सटत्ता विसङ्खारं निब्बानम्। उपगतानं, इमेसं तिण्णं विवेकानं लाभी पविवित्तो ‘‘पकारेहि विवित्तो’’ति कत्वा। समासज्जनं परिसिनेहुप्पादो संसग्गो, सवनवसेन उप्पज्जनकसंसग्गो सवनसंसग्गो। एस नयो सेसेसुपि। समुल्लपनं आलापसल्लपनम्। संसग्गवत्थुना इमिना तस्स परिभोगो परिभोगसंसग्गो।
आरद्धवीरियोति एत्थ वीरियारम्भो नाम वीरियस्स पग्गण्हनं परिपुण्णकरणम्। तं पन सब्बसो किलेसानं निग्गण्हनन्ति दस्सेन्तो ‘‘तत्था’’तिआदिमाह। ओधुननवत्ताति किलेसानं यस्स कस्सचि सावज्जस्स ओधुननवसेन वत्ता। तेनाह ‘‘भिक्खून’’न्तिआदि। ओतिण्णं नाम वज्जं अज्झाचरितन्ति आरोचितम्। अनोतिण्णं अनारोचितम्। तन्तिवसेनाति पाळिधम्मवसेन, युत्तसद्दस्स वसेनाति अत्थो। पापे लामके पुग्गले धम्मे च गरहति जिगुच्छतीति पापगरही। तेनाह ‘‘पापपुग्गले’’तिआदि। एकदस्सीति एकभवदस्सी, इधलोकमत्तदस्सी दिट्ठधम्मिकसुखमत्तापेक्खी। समन्ताति समन्ततो, परितो मे कत्थचि मा अहूति योजना।
सोळसहि पदेहीति सोळसहि कोट्ठासेहि। अकुप्पन्ति केनचि अकोपनीयम्। अयं धम्मसेनापतिनो गुणकथा सत्थु वचनानुसारेन दससहस्सचक्कवाळब्यापिनी अहोसि, तं दस्सेतुं ‘‘एव’’न्तिआदि वुत्तम्। चतुब्बिधा वण्णनिभा पातुभवि उळारपीतिसोमनस्ससमुट्ठानत्ता। सुट्ठु ओभासतीति सुभो। ओभाससम्पत्तिया मणिनो भद्दकताति आह ‘‘सुभोति सुन्दरो’’ति। जातिमा परिसुद्धआकरसमुट्ठितत्ता। कुरुविन्दजातिआदिजातिविसेसोपि मणि आकरपरिसुद्धमूलको एवाति आह ‘‘जातिसम्पन्नो’’ति। धोवनादिपरिकम्मेनाति चतूसु पासाणेसु धोवनदोसनीहरणतापनसण्हकरणादिपरिकम्मेन। रत्तकम्बलस्स वसेन सभाववण्णसिद्धिया वेळुरियमणि अतिविय सोभतीति आह ‘‘पण्डुकम्बले निक्खित्तो’’ति। निक्खन्ति भण्डमाह। तञ्च अप्पकेन सुवण्णेन कतं भण्डं न सोभति सोभाविपुलेनाति आह ‘‘अतिरेकपञ्चसुवण्णेन कतपिळन्धन’’न्ति। सुवण्णन्ति पञ्चधरणस्स समञ्ञा, तस्मा पञ्चवीसतिसुवण्णसारिया विचित्तआभरणं इध ‘‘निक्ख’’न्ति अधिप्पेतम्। तञ्हि विपुलं न परित्तकम्। महाजम्बुसाखाय पवत्तनदियन्ति महाजम्बुसाखाय हेट्ठा सञ्जातनदियम्। तं किर रतनं रत्तम्। सुकुसलेन…पे॰… सम्पहट्ठन्ति सुट्ठु कुसलेन सुवण्णकारेन उक्काय तापेत्वा सम्मा पहट्ठं मज्जनादिवसेन सुकतपरिकम्मम्। धातुविभङ्गेति धातुविभङ्गसुत्ते। कतभण्डन्ति आभरणभावेन कतं भण्डम्।
नातिउच्चो नातिनीचो तरुणसूरियो नाम। सत्थारा आभतवण्णो उब्भतगुणोति अत्थो। नेव मरणं अभिनन्दतीति अत्तनोपि मरणं नेव अभिनन्दति अत्तविनिपातस्स सावज्जभावतो। बोधिसत्तो पन परेसं अत्थाय अत्तनो अत्तभावं परिच्चजति करुणावसेन, एवं वोसज्जनं परमत्थपारमीपारिपूरिं गच्छतीति सावका न तथा कातुं सक्का सिक्खापदतो। न जीवितं पत्थेति जीवितासाय समुच्छिन्नत्ता। दिवससङ्खेपन्ति अज्ज त्वं इदं नाम कम्मं करोहि, इदं ते वेतनन्ति दिवसभागेन परिच्छिन्नं वेतनम्। तादिसो हि भतको दिवसक्खयमेव उदिक्खति, न कम्मनिट्ठानम्। निब्बिसं भतको यथाति वेतनं भतिं इच्छन्तो कालक्खयं उदिक्खन्तो भतकपुरिसो विय।
सुसिमसुत्तवण्णना निट्ठिता।

१०. नानातित्थियसावकसुत्तवण्णना

१११. नानातित्थियसावकाति पुथुतित्थियानं सावका। छिन्दितेति हत्थच्छेदादिवसेन छेदे। मारितेति मारणे। न पापं समनुपस्सतीति किञ्चि पापं अत्थीति न पस्सति, परेसञ्च तथा पवेदेति। विस्सासन्ति विस्सत्थभावम्। ‘‘कतकम्मानम्पि विपाको नत्थी’’ति वदन्तो कतपापानं अकतपुञ्ञानञ्च विस्सत्थतं निरासङ्कतं जनेति।
तपोजिगुच्छायाति तपसा अचेलवतादिना पापतो जिगुच्छनेन, ‘‘पापं विराजयामा’’ति अचेलवतादिसमादानेनाति अत्थो। तस्मिञ्हि समादाने ठितेन संवरेन संवुतचित्तो समन्नागतो पिहितो च नाम होतीति ‘‘सुसंवुतत्तो’’तिआदि वुत्तम्। चत्तारो यामा भागा चतुयामा, चतुयामा एव चातुयामा। भागत्थो हि इध याम-सद्दो यथा ‘‘रत्तियं पठमो यामो’’ति। सो पनेत्थ भागो संवरलक्खणोति आह ‘‘चातुयामेन सुसंवुतो’’ति, चतुकोट्ठासेन संवरेन सुट्ठु संवुतोति अत्थो। पटिक्खित्तसब्बसीतोदकोति पटिक्खित्तसब्बसीतुदकपरिभोगो। सब्बेन पापवारणेन युत्तोति सब्बप्पकारेन संवरलक्खणेन पापवारणेन समन्नागतो। धुतपापोति सब्बेन निज्जरलक्खणेन पापवारणेनपि धुतपापो। फुट्ठोति अट्ठन्नम्पि कम्मानं खेपनेन विक्खेपप्पत्तिया कम्मक्खयलक्खणेन सब्बेन पापवारणेन फुट्ठो, तं फुसित्वा ठितो। न निगुहन्तोति न निगुहनहेतु दिट्ठसुते तथेव कथेन्तो।
नानातित्थियानंयेव उपट्ठाकोति परवादीनं सब्बेसंयेव तित्थियानं उपट्ठाको, तेसु साधारणवसेन अभिप्पसन्नो। कोटिप्पत्ताति मोक्खाधिगमेन समणधम्मे पत्तब्बमरियादप्पत्ता।
सहचरितमत्तेनाति सीहनादेन सह वस्सकरणमत्तेन। सीहेन सीहनादं नदन्तेन सहेव सिङ्गालेन अत्तनो सिङ्गालरवकरणमत्तेन। कोत्थुकोति खुद्दककोत्थु। आसङ्कितसमाचारोति अत्तना च परेहि च आसङ्कितब्बसमाचारो। सप्पुरिसानन्ति बुद्धादीनम्।
तस्साति वेगब्भरिस्स देवपुत्तस्स। सरीरे अनुआविसीति सरीरे अनुपविसित्वा विय आविसि। अधिमुच्चीति यथा गहितस्स वसेन चित्तं न वत्तति, अत्तनो एव वसे वत्तति, एवं अधिट्ठहि। आयुत्ताति दस्सनेन संयुत्ता । पविवेकियन्ति कप्पकवत्थभुञ्जनसेनासनेहि पविवित्तभावम्। तेनाह ‘‘ते किरा’’तिआदि। रूपे निविट्ठाति चक्खुरूपधम्मे अभिनिविट्ठा। तेनाह ‘‘तण्हादिट्ठीहि पतिट्ठिता’’ति। देवलोकपत्थनकामाति देवलोकस्सेव अभिपत्थनकामा। मरणधम्मताय मातिया। तेनाह ‘‘मातियाति मच्चा’’ति। परलोकत्थायाति परसम्पत्तिभावाय लोकस्स अत्थाय।
पभासवण्णाति पभाय समानवण्णा। केसं पभायाति आह ‘‘चन्दोभासा’’तिआदि। सज्झारागपभासवण्णा इन्दधनुपभासवण्णाति पच्चेकं योजना। आमो आमगन्धो एतस्स अत्थीति आमिसम्। वधायाति विद्धंसितुम्। रूपाति रूपायतनादिरूपिधम्मा।
राजगहसमीपप्पवत्तीनं राजगहियानम्। ‘‘सेतो’’ति केलासकूटो अधिप्पेतोति आह ‘‘सेतोति केलासो’’ति। केनचि न घट्टेतीति अघं, अन्तलिक्खन्ति आह ‘‘अघगामीनन्ति आकासगामीन’’न्ति। उदकं धीयति एत्थाति उदधि, महोदधि। विपुलोति वेपुल्लपब्बतो। हिमवन्तपब्बतानन्ति हिमवन्तपब्बतभागानम्। बुद्धो सेट्ठो सीलसमाधिपञ्ञाविमुत्तिविमुत्तिञाणदस्सनादीहि सब्बगुणेहि।
नानातित्थियसावकसुत्तवण्णना निट्ठिता।
ततियवग्गवण्णना निट्ठिता।
सारत्थप्पकासिनिया संयुत्तनिकाय-अट्ठकथाय
देवपुत्तसंयुत्तवण्णनाय लीनत्थप्पकासना समत्ता।