॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥
संयुत्तनिकाये
सगाथावग्गटीका
गन्थारम्भकथावण्णना
१. संवण्णनारम्भे रतनत्तयवन्दना संवण्णेतब्बस्स धम्मस्स पभवनिस्सयविसुद्धिपटिवेदनत्थं, तं पन धम्मसंवण्णनासु विञ्ञूनं बहुमानुप्पादनत्थं, तं सम्मदेव तेसं उग्गहणधारणादिक्कमलद्धब्बाय सम्मापटिपत्तिया सब्बहितसुखनिप्फादनत्थन्ति। अथ वा मङ्गलभावतो, सब्बकिरियासु पुब्बकिच्चभावतो, पण्डितेहि समाचरितभावतो, आयतिं परेसं दिट्ठानुगतिआपज्जनतो च संवण्णनायं रतनत्तयपणामकिरियाति। अथ वा रतनत्तयपणामकरणं पूजनीयपूजापुञ्ञविसेसनिब्बत्तनत्थं, तं अत्तनो यथालद्धसम्पत्तिनिमित्तकस्स कम्मस्स बलानुप्पदानत्थं, अन्तरा च तस्स असंकोचापनत्थं, तदुभयं अनन्तरायेन अट्ठकथाय परिसमापनत्थन्ति इदमेव च पयोजनं आचरियेन इधाधिप्पेतम्। तथा हि वक्खति ‘‘इति मे पसन्नमतिनो…पे॰… तस्सानुभावेना’’ति। वत्थुत्तयपूजा हि निरतिसयपुञ्ञक्खेत्तसंबुद्धिया अपरिमेय्यपभावो पुञ्ञातिसयोति बहुविधन्तरायेपि लोकसन्निवासे अन्तरायनिबन्धनसकलसंकिलेसविद्धंसनाय पहोति, भयादिउपद्दवञ्च निवारेति। यथाह ‘‘पूजारहे पूजयतो’’तिआदि (ध॰ प॰ १९५; अप॰ थेर १.१०.१), तथा ‘‘ये, भिक्खवे, बुद्धे पसन्ना, अग्गे ते पसन्ना, अग्गे खो पन पसन्नानं अग्गो विपाको होती’’तिआदि (इतिवु॰ ९०)।
‘‘बुद्धोति कित्तयन्तस्स, काये भवति या पीति।
वरमेव हि सा पीति, कसिणेनपि जम्बुदीपस्स।
धम्मोति…पे॰…, सङ्घोति…पे॰…, जम्बुदीपस्सा’’ति॥ (दी॰ नि॰ अट्ठ॰ १.६)।
तथा ‘‘यस्मिं, महानाम, समये अरियसावको तथागतं अनुस्सरति, नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोस…पे॰… न मोहपरियुट्ठितं चित्तं होती’’तिआदि (अ॰ नि॰ ६.१०; ११.११)। ‘‘अरञ्ञे रुक्खमूले वा…पे॰… भयं वा छम्भितत्तं वा लोमहंसो न हेस्सती’’ति (सं॰ नि॰ १.२४९) च।
तत्थ यस्स वत्थुत्तयस्स वन्दनं कत्तुकामो, तस्स गुणातिसययोगसन्दस्सनत्थं ‘‘करुणासीतलहदय’’न्तिआदिना गाथत्तयमाह। गुणातिसययोगेन हि वन्दनारहभावो, वन्दनारहे च कता वन्दना यथाधिप्पेतं पयोजनं साधेतीति। तत्थ यस्सा देसनाय संवण्णनं कत्तुकामो, सा न विनयदेसना विय करुणाप्पधाना, नापि अभिधम्मदेसना विय पञ्ञाप्पधाना, अथ खो करुणापञ्ञाप्पधानाति तदुभयप्पधानमेव ताव सम्मासम्बुद्धस्स थोमनं कातुं तम्मूलकत्ता सेसरतनानं ‘‘करुणासीतलहदय’’न्तिआदि वुत्तम्। तत्थ किरतीति करुणा, परदुक्खं विक्खिपति अपनेतीति अत्थो। अथ वा किणातीति करुणा, परदुक्खे सति कारुणिकं हिंसति विबाधतीति अत्थो। परदुक्खे सति साधूनं कम्पनं हदयखेदं करोतीति वा करुणा। अथ वा कमिति सुखं, तं रुन्धतीति करुणा। एसा हि परदुक्खापनयनकामतालक्खणा अत्तसुखनिरपेक्खताय कारुणिकानं सुखं रुन्धति विबन्धतीति अत्थो। करुणाय सीतलं करुणासीतलं, करुणासीतलं हदयं अस्साति करुणासीतलहदयो, तं करुणासीतलहदयम्।
तत्थ किञ्चापि परेसं हितोपसंहारसुखादिअपरिहानिच्छनसभावताय, ब्यापादारतीनं उजुविपच्चनीकताय च सत्तसन्तानगतसन्तापविच्छेदनाकारपवत्तिया मेत्तामुदितानम्पि चित्तसीतलभावकारणता उपलब्भति, तथापि परदुक्खापनयनाकारप्पवत्तिया परूपतापासहनरसा अविहिंसाभूता करुणाव विसेसेन भगवतो चित्तस्स चित्तपस्सद्धि विय सीतिभावनिमित्तन्ति वुत्तं ‘‘करुणासीतलहदय’’न्ति। करुणामुखेन वा मेत्तामुदितानम्पि हदयसीतलभावकारणता वुत्ताति दट्ठब्बा ।
अथ वा छअसाधारणञाणविसेसनिबन्धनभूता सातिसयं निरवसेसञ्च सब्बञ्ञुतञ्ञाणं विय सविसयब्यापिताय महाकरुणाभावमुपगता करुणाव भगवतो अभिसयेन हदयसीतलभावहेतूति आह ‘‘करुणासीतलहदय’’न्ति।
अथ वा सतिपि मेत्तामुदितानं सातिसये हदयसीतिभावनिबन्धनत्ते सकलबुद्धगुणविसेसकारणताय तासम्पि कारणन्ति करुणाव भगवतो ‘‘हदयसीतलभावकारण’’न्ति वुत्ता। करुणानिदाना हि सब्बेपि बुद्धगुणा, करुणानुभावनिब्बापियमानसंसारदुक्खसन्तापस्स हि भगवतो परदुक्खापनयनकामताय अनेकानिपि असङ्ख्येय्यानि कप्पानं अकिलन्तरूपस्सेव निरवसेसबुद्धकरधम्मसम्भरणनियतस्स समधिगतधम्माधिपतेय्यस्स च सन्निहितेसुपि सत्तसङ्घाटसमुपनीतहदयूपतापनिमित्तेसु न ईसकम्पि चित्तसीतिभावस्स अञ्ञथत्तमहोसीति। एतस्मिञ्च अत्थविकप्पे तीसुपि अवत्थासु भगवतो करुणा सङ्गहिताति दट्ठब्बा।
पजानातीति पञ्ञा, यथासभावं पकारेहि पटिविज्झतीति अत्थो। पञ्ञाव ञेय्यावरणप्पहानतो पकारेहि धम्मसभावजोतनट्ठेन पज्जोतोति पञ्ञापज्जोतो। सवासनप्पहानतो विसेसेन हतं समुग्घाटितं विहतम्। पञ्ञापज्जोतेन विहतं पञ्ञापज्जोतविहतम्। मुय्हन्ति तेन, सयं वा मुय्हति, मोहनमत्तमेव वा तन्ति मोहो, अविज्जा। स्वेव विसयसभावपटिच्छादनकरणतो अन्धकारसरिक्खताय तमो वियाति तमो। पञ्ञापज्जोतविहतो मोहतमो एतस्साति पञ्ञापज्जोतविहतमोहतमो, तं पञ्ञापज्जोतविहतमोहतमम्। सब्बेसम्पि हि खीणासवानं सतिपि पञ्ञापज्जोतेन अविज्जन्धकारस्स विहतभावे सद्धाधिमुत्तेहि विय दिट्ठिप्पत्तानं सावकेहि पच्चेकसम्बुद्धेहि च सवासनप्पहानेन सम्मासम्बुद्धानं किलेसप्पहानस्स विसेसो विज्जतीति सातिसयेन अविज्जाप्पहानेन भगवन्तं थोमेन्तो आह ‘‘पञ्ञापज्जोतविहतमोहतम’’न्ति।
अथ वा अन्तरेन परोपदेसं अत्तनो सन्ताने अच्चन्तं अविज्जन्धकारविगमस्स निब्बत्तितत्ता, तथा सब्बञ्ञुताय बलेसु च वसीभावस्स समधिगतत्ता, परसन्ततियञ्च धम्मदेसनातिसयानुभावेन सम्मदेव तस्स पवत्तितत्ता भगवाव विसेसतो मोहतमविगमेन थोमेतब्बोति आह ‘‘पञ्ञापज्जोतविहतमोहतम’’न्ति। इमस्मिञ्च अत्थविकप्पे ‘‘पञ्ञापज्जोतो’’ति पदेन भगवतो पटिवेधपञ्ञा विय देसनापञ्ञापि सामञ्ञनिद्देसेन, एकसेसनयेन वा सङ्गहिताति दट्ठब्बा।
अथ वा भगवतो ञाणस्स ञेय्यपरियन्तिकत्ता सकलञेय्यधम्मसभावावबोधनसमत्थेन अनावरणञाणसङ्खातेन पञ्ञापज्जोतेन सब्बञेय्यधम्मसभावच्छादकस्स मोहन्धकारस्स विधमितत्ता अनञ्ञसाधारणो भगवतो मोहतमविनासोति कत्वा वुत्तं ‘‘पञ्ञापज्जोतविहतमोहतम’’न्ति। एत्थ च मोहतमविधमनन्ते अधिगतत्ता अनावरणञाणं कारणूपचारेन ससन्ताने मोहतमविधमनन्ति दट्ठब्बम्। अभिनीहारसम्पत्तिया सवासनप्पहानमेव हि किलेसानं ञेय्यावरणपहानन्ति, परसन्ताने पन मोहतमविधमनस्स कारणभावतो फलूपचारेन अनावरणञाणं ‘‘मोहतमविधमन’’न्ति वुच्चतीति।
किं पन कारणं अविज्जासमुग्घातोयेवेको पहानसम्पत्तिवसेन भगवतो थोमनानिमित्तं गय्हति, न पन सातिसयं निरवसेसकिलेसपहानन्ति? तप्पहानवचनेनेव तदेकट्ठताय सकलसंकिलेसगणसमुग्घातस्स जोतितभावतो। न हि सो तादिसो किलेसो अत्थि, यो निरवसेसअविज्जाप्पहानेन न पहीयतीति।
अथ वा विज्जा विय सकलकुसलधम्मसमुप्पत्तिया निरवसेसाकुसलधम्मनिब्बत्तिया संसारप्पवत्तिया च अविज्जा पधानकारणन्ति तब्बिघातवचनेन सकलसंकिलेसगणसमुग्घातो वुत्तो एव होतीति वुत्तं ‘‘पञ्ञापज्जोतविहतमोहतम’’न्ति।
नरा च अमरा च नरामरा, सह नरामरेहीति सनरामरो, सनरामरो च सो लोको चाति सनरामरलोको, तस्स गरूति सनरामरलोकगरु, तं सनरामरलोकगरुम्। एतेन देवमनुस्सानं विय तदवसिट्ठसत्तानम्पि यथारहं गुणविसेसावहताय भगवतो उपकारतं दस्सेति। न चेत्थ पधानाप्पधानभावो चोदेतब्बो। अञ्ञो हि सद्दक्कमो, अञ्ञो अत्थक्कमो। एदिसेसु हि समासपदेसु पधानम्पि अप्पधानं विय निद्दिसीयति यथा ‘‘सराजिकाय परिसाया’’ति (अप॰ अट्ठ॰ १.१.८२)। कामञ्चेत्थ सत्तसङ्खारोकासवसेन तिविधो लोको, गरुभावस्स पन अधिप्पेतत्ता गरुकरणसमत्थस्सेव सत्तलोकस्स वसेन अत्थो गहेतब्बो। सो हि लोकीयन्ति एत्थ पुञ्ञपापानि तब्बिपाको चाति ‘‘लोको’’ति वुच्चति। अमरग्गहणेन चेत्थ उपपत्तिदेवा अधिप्पेता।
अथ वा समूहत्थो लोक-सद्दो समुदायवसेन लोकीयति पञ्ञापीयतीति। सह नरेहीति सनरा, सनरा च ते अमरा चाति सनरामरा, तेसं लोकोति सनरामरलोकोति पुरिमनयेनेव योजेतब्बम्। अमर-सद्देन चेत्थ विसुद्धिदेवापि सङ्गय्हन्ति। ते हि मरणाभावतो परमत्थतो अमरा, नरामरानंयेव गहणं उक्कट्ठनिद्देसवसेन यथा ‘‘सत्था देवमनुस्सान’’न्ति (दी॰ नि॰ १.१५७)। तथा हि सब्बानत्थपरिहरणपुब्बङ्गमाय निरवसेसहितसुखविधानतप्पराय निरतिसयाय पयोगसम्पत्तिया सदेवमनुस्साय पजाय अच्चन्तमुपकारिताय अपरिमितनिरुपमप्पभावगुणविसेससमङ्गिताय च सब्बसत्तुत्तमो भगवा अपरिमाणासु लोकधातूसु अपरिमाणानं सत्तानं उत्तमं गारवट्ठानम्। तेन वुत्तं ‘‘सनरामरलोकगरु’’न्ति।
सोभनं गतं गमनं एतस्साति सुगतो। भगवतो हि वेनेय्यजनुपसङ्कमनं एकन्तेन तेसं हितसुखनिप्फादनतो सोभनं, तथा लक्खणानुब्यञ्जनपटिमण्डितरूपकायताय दुतविलम्बितखलितानुकड्ढननिप्पीळनुक्कुटिककुटिलाकुलतादि- दोसरहितमवहसितराजहंसवसभवारणमिगराजगमनं कायगमनं ञाणगमनञ्च विपुलनिम्मलकरुणासतिवीरियादिगुणविसेससहितमभिनीहारतो याव महाबोधि निरवज्जताय सोभनमेवाति।
अथ वा सयम्भूञाणेन सकलमपि लोकं परिञ्ञाभिसमयवसेन परिजानन्तो ञाणेन सम्मा गतो अवगतोति सुगतो, तथा लोकसमुदयं पहानाभिसमयवसेन पजहन्तो अनुप्पत्तिधम्मतं आपादेन्तो सम्मा गतो अतीतोति सुगतो, लोकनिरोधं निब्बानं सच्छिकिरियाभिसमयवसेन सम्मा गतो अधिगतोति सुगतो, लोकनिरोधगामिनिं पटिपदं भावनाभिसमयवसेन सम्मा गतो पटिपन्नोति सुगतो। ‘‘सोतापत्तिमग्गेन ये किलेसा पहीना, ते किलेसे न पुनेति न पच्चेति न पच्चागच्छतीति सुगतो’’तिआदिना नयेन (महानि॰ ३८) अयमत्थो विभावेतब्बोति।
अथ वा सुन्दरं ठानं सम्मासम्बोधिं, निब्बानमेव वा गतो अधिगतोति सुगतो। यस्मा वा भूतं तच्छं अत्थसंहितं वेनेय्यानं यथारहं कालयुत्तमेव च धम्मं भासति, तस्मा सम्मा गदति वदतीति सुगतो द-कारस्स त-कारं कत्वा। इति सोभनगमनतादीहि सुगतो, तं सुगतम्।
पुञ्ञपापकेहि उपपज्जनवसेन गन्तब्बतो गतियो, उपपत्तिभवविसेसा। ता पन निरयादिवसेन पञ्चविधा। ता हि सकलस्सपि भवगामिकम्मस्स अरियमग्गाधिगमेन अविपाकारहभावकरणेन निवत्तितत्ता भगवा पञ्चहिपि गतीहि सुट्ठु मुत्तो विसंयुत्तोति आह ‘‘गतिविमुत्त’’न्ति। एतेन भगवतो कत्थचिपि अपरियापन्नतं दस्सेति, यतो भगवा ‘‘देवातिदेवो’’ति वुच्चति। तेनाह –
‘‘येन देवूपपत्यस्स, गन्धब्बो वा विहङ्गमो।
यक्खत्तं येन गच्छेय्यं, मनुस्सत्तञ्च अब्बजे।
ते मय्हं आसवा खीणा, विद्धस्ता विनळीकता’’ति॥ (अ॰ नि॰ ४.३६)।
तंतंगतिसंवत्तनकानञ्हि कम्मकिलेसानं अग्गमग्गेन बोधिमूलेयेव सुप्पहीनत्ता नत्थि भगवतो गतिपरियापन्नताति अच्चन्तमेव भगवा सब्बभवयोनिगतिविञ्ञाणट्ठितिसत्तावाससत्तनिकायेहि सुपरिमुत्तो। तं गतिविमुत्तम्। वन्देति नमामि, थोमेमीति वा अत्थो।
अथ वा गतिविमुत्तन्ति अनुपादिसेसनिब्बानधातुप्पत्तिया भगवन्तं थोमेति। एत्थ हि द्वीहि आकारेहि भगवतो थोमना वेदितब्बा अत्तहितसम्पत्तितो परहितपटिपत्तितो च। तेसु अत्तहितसम्पत्ति अनावरणञाणाधिगमतो, सवासनानं सब्बेसं किलेसानं अच्चन्तपहानतो, अनुपादिसेसनिब्बानप्पत्तितो च वेदितब्बा। परहितपटिपत्ति लाभसक्कारादिनिरपेक्खचित्तस्स सब्बदुक्खनिय्यानिकधम्मदेसनतो, विरुद्धेसुपि निच्चं हितज्झासयवसेन ञाणपरिपाककालागमनतो च। सा पनेत्थ आसयतो पयोगतो च दुविधा परहितपटिपत्ति, तिविधा च अत्तहितसम्पत्ति पकासिता होति, कथं? ‘‘करुणासीतलहदय’’न्ति एतेन आसयतो परहितपटिपत्ति, सम्मागदनत्थेन सुगत-सद्देन पयोगतो परहितपटिपत्ति, ‘‘पञ्ञापज्जोतविहतमोहतमं गतिविमुत्त’’न्ति एतेहि चतुसच्चपटिवेधत्थेन च सुगत-सद्देन तिविधापि अत्तहितसम्पत्ति, अवसिट्ठत्थेन तेन ‘‘पञ्ञापज्जोतविहतमोहतम’’न्ति एतेन च सब्बापि अत्तहितसम्पत्ति परहितपटिपत्ति पकासिता होतीति।
अथ वा तीहि आकारेहि भगवतो थोमना वेदितब्बा – हेतुतो फलतो उपकारतो च। तत्थ हेतु महाकरुणा, सा पठमपदेन दस्सिता। फलं चतुब्बिधं ञाणसम्पदा पहानसम्पदा आनुभावसम्पदा रूपकायसम्पदा चाति। तासु ञाणपहानसम्पदा दुतियपदेन सच्चपटिवेधत्थेन च सुगत-सद्देन पकासिता होन्ति, आनुभावसम्पदा पन ततियपदेन, रूपकायसम्पदा यथावुत्तकायगमनसोभनत्थेन सुगत-सद्देन लक्खणानुब्यञ्जनपारिपूरिया विना तदभावतो । उपकारो अनन्तरं अबाहिरं करित्वा तिविधयानमुखेन विमुत्तिधम्मदेसना। सो सम्मागदनत्थेन सुगत-सद्देन पकासितो होतीति वेदितब्बम्।
तत्थ ‘‘करुणासीतलहदय’’न्ति एतेन सम्मासम्बोधिया मूलं दस्सेति। महाकरुणाय सञ्चोदितमानसो हि भगवा संसारपङ्कतो सत्तानं समुद्धरणत्थं कताभिनीहारो अनुपुब्बेन पारमियो पूरेत्वा अनुत्तरं सम्मासम्बोधिं अधिगतोति करुणा सम्मासम्बोधिया मूलम्। ‘‘पञ्ञापज्जोतविहतमोहतम’’न्ति एतेन सम्मासम्बोधिं दस्सेति। अनावरणञाणपदट्ठानञ्हि मग्गञाणं, मग्गञाणपदट्ठानञ्च अनावरणञाणं सम्मासम्बोधीति वुच्चतीति। सम्मागमनत्थेन सुगत-सद्देन सम्मासम्बोधिया पटिपत्तिं दस्सेति लीनुद्धच्चपतिट्ठानायूहनकामसुखल्लिकत्तकिलमथानुयोग-सस्सतुच्छेदाभिनिवेसादि-अन्तद्वयरहिताय करुणापञ्ञापरिग्गहिताय मज्झिमाय पटिपत्तिया पकासनतो सुगत-सद्दस्स। इतरेहि सम्मासम्बोधिया पधानाप्पधानभेदं पयोजनं दस्सेति। संसारमहोघतो सत्तसन्तारणञ्हेत्थ पधानं पयोजनं, तदञ्ञमप्पधानम्। तेसु पधानेन परहितपटिपत्तिं दस्सेति, इतरेन अत्तहितसम्पत्तिं, तदुभयेन अत्तहिताय पटिपन्नादीसु चतूसु पुग्गलेसु भगवतो चतुत्थपुग्गलभावं दस्सेति। तेन च अनुत्तरदक्खिणेय्यभावं, उत्तमवन्दनीयभावं, अत्तनो च वन्दनकिरियाय खेत्तङ्गतभावं दस्सेति।
एत्थ च करुणागहणेन लोकियेसु महग्गतभावप्पत्तासाधारणगुणदीपनतो भगवतो सब्बलोकियगुणसम्पत्ति दस्सिता होति, पञ्ञागहणेन सब्बञ्ञुतञ्ञाणपदट्ठानमग्गञाणदीपनतो सब्बलोकुत्तरगुणसम्पत्ति। तदुभयग्गहणसिद्धो हि अत्थो ‘‘सनरामरलोकगरु’’न्तिआदिना विपञ्चीयतीति। करुणागहणेन च उपगमनं निरुपक्किलेसं दस्सेति, पञ्ञागहणेन अपगमनम्। तथा करुणागहणेन लोकसमञ्ञानुरूपं भगवतो पवत्तिं दस्सेति लोकवोहारविसयत्ता करुणाय, पञ्ञागहणेन समञ्ञाय अनतिधावनम्। सभावानवबोधेन हि धम्मानं समञ्ञं अतिधावित्वा सत्तादिपरामसनं होतीति। तथा करुणागहणेन महाकरुणासमापत्तिविहारं दस्सेति, पञ्ञागहणेन तीसु कालेसु अप्पटिहतञाणं चतुसच्चञाणं चतुपटिसम्भिदाञाणं चतुवेसारज्जञाणं, करुणागहणेन महाकरुणासमापत्तिञाणस्स गहितत्ता सेसाधारणञाणानि छ अभिञ्ञा अट्ठसु परिसासु अकम्पनञाणानि दस बलानि चुद्दस बुद्धञाणानि सोळस ञाणचरिया अट्ठारस बुद्धधम्मा चतुचत्तालीस ञाणवत्थूनि सत्तसत्तति ञाणवत्थूनीति एवमादीनं अनेकेसं पञ्ञापभेदानं वसेन ञाणचारं दस्सेति। तथा करुणागहणेन चरणसम्पत्तिं, पञ्ञागहणेन विज्जासम्पत्तिम्। करुणागहणेन अत्ताधिपतिता, पञ्ञागहणेन धम्माधिपतिता। करुणागहणेन लोकनाथभावो, पञ्ञागहणेन अत्तनाथभावो। तथा करुणागहणेन पुब्बकारिभावो, पञ्ञागहणेन कतञ्ञुता। करुणागहणेन अपरन्तपता, पञ्ञागहणेन अनत्तन्तपता। करुणागहणेन वा बुद्धकरधम्मसिद्धि, पञ्ञागहणेन बुद्धभावसिद्धि। तथा करुणागहणेन परेसं तारणं, पञ्ञागहणेन सयं तारणम्। तथा करुणागहणेन सब्बसत्तेसु अनुग्गहचित्तता, पञ्ञागहणेन सब्बधम्मेसु विरत्तचित्तता दस्सिता होति।
सब्बेसञ्च बुद्धगुणानं करुणा आदि तन्निदानभावतो, पञ्ञा परियोसानं ततो उत्तरि करणीयाभावतो। इति आदिपरियोसानदस्सनेन सब्बे बुद्धगुणा दस्सिता होन्ति। तथा करुणागहणेन सीलक्खन्धपुब्बङ्गमो समाधिक्खन्धो दस्सितो होति। करुणानिदानञ्हि सीलं ततो पाणातिपातादिविरतिप्पवत्तितो, सा च झानत्तयसम्पयोगिनीति। पञ्ञावचनेन पञ्ञाक्खन्धो। सीलञ्च सब्बबुद्धगुणानं आदि, समाधि मज्झे, पञ्ञा परियोसानन्ति एवम्पि आदिमज्झपरियोसानकल्याणदस्सनेन सब्बे बुद्धगुणा दस्सिता होन्ति नयतो दस्सितत्ता। एसो एव हि निरवसेसतो बुद्धगुणानं दस्सनुपायो, यदिदं नयग्गहणं, अञ्ञथा को नाम समत्थो भगवतो गुणे अनुपदं निरवसेसतो दस्सेतुम्। तेनेवाह –
‘‘बुद्धोपि बुद्धस्स भणेय्य वण्णं,
कप्पम्पि चे अञ्ञमभासमानो।
खीयेथ कप्पो चिरदीघमन्तरे,
वण्णो न खीयेथ तथागतस्सा’’ति॥ (दी॰ नि॰ अट्ठ॰ १.३०४; ३.१४१; म॰ नि॰ अट्ठ॰ ३.४२५; उदा॰ ५३; बु॰ वं॰ अट्ठ॰ ४.५; चरिया॰ अट्ठ॰ निदानकथा, पकिण्णककथा; अप॰ २.७.२०) –
तेनेव च आयस्मता सारिपुत्तत्थेरेनपि बुद्दगुणपरिच्छेदनं पति अनुयुत्तेन ‘‘नो हेतं, भन्ते’’ति पटिक्खिपित्वा ‘‘अपि च मे, भन्ते, धम्मन्वयो विदितो’’ति (दी॰ नि॰ २.१४६) वुत्तम्।
२. एवं सङ्खेपेन सकलसब्बञ्ञुगुणेहि भगवन्तं अभित्थवित्वा इदानि सद्धम्मं थोमेतुं ‘‘बुद्धोपी’’तिआदिमाह। तत्थ बुद्धोति कत्तुनिद्देसो। बुद्धभावन्ति कम्मनिद्देसो। भावेत्वा सच्छिकत्वाति च पुब्बकालकिरियानिद्देसो। यन्ति अनियमतो कम्मनिद्देसो। उपगतोति अपरकालकिरियानिद्देसो। वन्देति किरियानिद्देसो। तन्ति नियमनम्। धम्मन्ति वन्दनकिरियाय कम्मनिद्देसो। गतमलं अनुत्तरन्ति च तब्बिसेसनम्।
तत्थ बुद्धसद्दस्स ताव – ‘‘बुज्झिता सच्चानीति बुद्धो, बोधेता पजायाति बुद्धो’’तिआदिना निद्देसनयेन (महानि॰ १९२; चूळनि॰ पारायनत्थुतिगाथानिद्देस ९७) अत्थो वेदितब्बो। अथ वा सवासनाय अञ्ञाणनिद्दाय अच्चन्तविगमतो, बुद्धिया वा विकसितभावतो बुद्धवाति बुद्धो जागरणविकसनत्थवसेन। अथ वा कस्सचिपि ञेय्यधम्मस्स अनवबुद्धस्स अभावेन ञेय्यविसेसस्स कम्मभावेन अग्गहणतो कम्मवचनिच्छाय अभावेन अवगमनत्थवसेनेव कत्तुनिद्देसो लब्भतीति बुद्धवाति बुद्धो यथा ‘‘दिक्खितो न ददाती’’ति। अत्थतो पन पारमितापरिभावितो सयम्भूञाणेन सह वासनाय विहतविद्धस्तनिरवसेसकिलेसो महाकरुणा सब्बञ्ञुतञ्ञाणादिअपरिमेय्यगुणगणाधारो खन्धसन्तानो बुद्धो। यथाह – ‘‘बुद्धोति यो सो भगवा सयम्भू अनाचरियको पुब्बे अननुस्सुतेसु धम्मेसु सामं सच्चानि अभिसम्बुज्झि। तत्थ च सब्बञ्ञुतं पत्तो बलेसु च वसीभाव’’न्ति (महानि॰ १९२)। अपि-सद्दो सम्भावने। तेन ‘‘एवं गुणविसेसयुत्तो सोपि नाम भगवा’’ति वक्खमानगुणे धम्मे सम्भावनं दीपेति। बुद्धभावन्ति सम्मासम्बोधिम्। भावेत्वाति उप्पादेत्वा वड्ढेत्वा च। सच्छिकत्वाति पच्चक्खं कत्वा। उपगतोति पत्तो, अधिगतोति अत्थो। एतस्स ‘‘बुद्धभाव’’न्ति एतेन सम्बन्धो। गतमलन्ति विगतमलं, निद्दोसन्ति अत्थो। वन्देति पणमामि, थोमेमि वा। अनुत्तरन्ति उत्तररहितं, लोकुत्तरन्ति अत्थो। धम्मन्ति यथानुसिट्ठं पटिपज्जमाने अपायतो संसारतो च अपतमाने धारेतीति धम्मो।
अयञ्हेत्थ सङ्खेपत्थो – एवं विविधगुणगणसमन्नागतो बुद्धोपि भगवा यं अरियमग्गसङ्खातं धम्मं भावेत्वा फलनिब्बानसङ्खातं पन धम्मं सच्छिकत्वा अनुत्तरं सम्मासम्बोधिं अधिगतो, तमेतं बुद्धानम्पि बुद्धभावहेतुभूतं सब्बदोसमलरहितं अत्तनो उत्तरितराभावेन अनुत्तरं पटिवेधसद्धम्मं नमामीति। परियत्तिसद्धम्मस्सपि तप्पकासनत्ता इध सङ्गहो दट्ठब्बो। अथ वा ‘‘अभिधम्मनयसमुद्दं अधिगच्छि, तीणि पिटकानि सम्मसी’’ति च अट्ठकथायं वुत्तत्ता परियत्तिधम्मस्सपि सच्छिकिरियसम्मसनपरियायो लब्भतीति सोपि इध वुत्तो एवाति दट्ठब्बम्।
तथा ‘‘यं धम्मं भावेत्वा सच्छिकत्वा’’ति च वुत्तत्ता बुद्धकरधम्मभूताहि पारमिताहि सह पुब्बभागे अधिसीलसिक्खादयोपि इध धम्म-सद्देन सङ्गहिताति वेदितब्बम्। तापि हि मलपटिपक्खताय गतमला अनञ्ञसाधारणताय अनुत्तरा चाति। तथा हि सत्तानं सकलवट्टदुक्खनिस्सरणत्थाय कतमहाभिनीहारो महाकरुणाधिवासपेसलज्झासयो पञ्ञाविसेसपरिधोतनिम्मलानं दानदमसञ्ञमादीनं उत्तमधम्मानं सतसहस्साधिकानि कप्पानं चत्तारि असङ्ख्येय्यानि सक्कच्चं निरन्तरं निरवसेसानं भावनापच्चक्खकरणेहि कम्मादीसु अधिगतवसिभावो अच्छरियाचिन्तेय्यमहानुभावो अधिसीलाधिचित्तानं परमुक्कंसपारमिप्पत्तो भगवा पच्चयाकारे चतुवीसतिकोटिसतसहस्समुखेन महावजिरञाणं पेसेत्वा अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धोति।
एत्थ च ‘‘भावेत्वा’’ति एतेन विज्जासम्पदाय धम्मं थोमेति, ‘‘सच्छिकत्वा’’ति एतेन विमुत्तिसम्पदाय। तथा पठमेन झानसम्पदाय, दुतियेन विमोक्खसम्पदाय। पठमेन वा समाधिसम्पदाय, दुतियेन समापत्तिसम्पदाय। अथ वा पठमेन खयेञाणभावेन, दुतियेन अनुप्पादेञाणभावेन। पुरिमेन वा विज्जूपमताय, दुतियेन वजिरुपमताय। पुरिमेन वा विरागसम्पत्तिया, दुतियेन निरोधसम्पत्तिया। तथा पठमेन निय्यानभावेन, दुतियेन निस्सरणभावेन। पठमेन वा हेतुभावेन, दुतियेन असङ्खतभावेन। पठमेन वा दस्सनभावेन, दुतियेन विवेकभावेन। पठमेन वा अधिपतिभावेन, दुतियेन अमतभावेन धम्मं थोमेति। अथ वा ‘‘यं धम्मं भावेत्वा बुद्धभावं उपगतो’’ति एतेन स्वाक्खातताय धम्मं थोमेति, ‘‘सच्छिकत्वा’’ति एतेन सन्दिट्ठिकताय। तथा पुरिमेन अकालिकताय, पच्छिमेन एहिपस्सिकताय। पुरिमेन वा ओपनेय्यिकताय, पच्छिमेन पच्चत्तं वेदितब्बताय धम्मं थोमेति। ‘‘गतमल’’न्ति इमिना संकिलेसाभावदीपनेन धम्मस्स परिसुद्धतं दस्सेति। ‘‘अनुत्तर’’न्ति एतेन अञ्ञस्स विसिट्ठस्स अभावदीपनेन विपुलपरिपुण्णतम्। पठमेन वा पहानसम्पदं धम्मस्स दस्सेति, दुतियेन सभावसम्पदम्। भावेतब्बताय वा धम्मस्स गतमलभावो योजेतब्बो। भावनाबलेन हि सो दोसानं समुग्घातको होतीति। सच्छिकातब्बभावेन अनुत्तरभावो योजेतब्बो। सच्छिकिरियानिब्बत्तितो हि ततुत्तरिकरणीयाभावतो अनञ्ञसाधारणताय अनुत्तरोति। तथा ‘‘भावेत्वा’’ति एतेन सह पुब्बभागसीलादीहि सेक्खा सीलसमाधिपञ्ञाक्खन्धा दस्सिता होन्ति। ‘‘सच्छिकत्वा’’ति एतेन सह असङ्खताय धातुया असेक्खा सीलसमाधिपञ्ञाक्खन्धा दस्सिता होन्तीति।
३. एवं सङ्खेपेनेव सब्बधम्मगुणेहि सद्धम्मं अभित्थवित्वा इदानि अरियसङ्घं थोमेतुं ‘‘सुगतस्सा’’तिआदिमाह। तत्थ सुगतस्साति सम्बन्धनिद्देसो । तस्स ‘‘पुत्तान’’न्ति एतेन सम्बन्धो । ओरसानन्ति पुत्तविसेसनम्। मारसेनमथनानन्ति ओरसपुत्तभावे कारणनिद्देसो। तेन किलेसपहानमेव भगवतो ओरसपुत्तभावे कारणं अनुजानातीति दस्सेति। अट्ठन्नन्ति गणनपरिच्छेदनिद्देसो। तेन च सतिपि तेसं सत्तविसेसभावेन अनेकसहस्ससङ्खाभावे इमं गणनपरिच्छेदं नातिवत्तन्तीति दस्सेति मग्गट्ठफलट्ठभावानतिवत्तनतो। समूहन्ति समुदायनिद्देसो। अरियसङ्घन्ति गुणविसिट्ठसङ्घातभावनिद्देसो। तेन असतिपि अरियपुग्गलानं कायसामग्गियं अरियसङ्घभावं दस्सेति दिट्ठिसीलसामञ्ञेन संहतभावतो।
तत्थ उरसि भवा जाता संबद्धा च ओरसा। यथा हि सत्तानं ओरसपुत्ता अत्तजातताय पितु सन्तकस्स दायज्जस्स विसेसेन भागिनो होन्ति, एवमेतेपि अरियपुग्गला सम्मासम्बुद्धस्स धम्मस्सवनन्ते अरियाय जातिया जातताय भगवतो सन्तकस्स विमुत्तिसुखस्स अरियधम्मरतनस्स च एकन्तभागिनोति ओरसा विय ओरसा। अथ वा भगवतो धम्मदेसनानुभावेनेव अरियभूमिं ओक्कममाना ओक्कन्ता च अरियसावका भगवतो उरेन वायामजनिताभिजातिताय निप्परियायेन ओरसा पुत्ताति वत्तब्बतं अरहन्ति। सावकेहि पवत्तियमानापि हि धम्मदेसना ‘‘भगवतो धम्मदेसना’’इच्चेव वुच्चति तम्मूलिकत्ता लक्खणादिविसेसाभावतो च।
यदिपि अरियसावकानं अरियमग्गाधिगमसमये भगवतो विय तदन्तरायकरणत्थं देवपुत्तमारो, मारवाहिनी वा न एकन्तेन अपसादेति, तेहि पन अपसादेतब्बताय कारणे विमथिते तेपि विमथिता एव नाम होन्तीति आह ‘‘मारसेनमथनान’’न्ति। इमस्मिं पनत्थे ‘‘मारमारसेनमथनान’’न्ति वत्तब्बे मारसेनमथनानन्ति एकदेससरूपेकसेसो कतोति दट्ठब्बम्। अथ वा खन्धाभिसङ्खारमारानं विय देवपुत्तमारस्सपि गुणमारणे सहायभावूपगमनतो किलेसबलकायो ‘‘सेना’’ति वुच्चति। यथाह ‘‘कामा ते पठमा सेना’’तिआदि (सु॰ नि॰ ४३८)। सा च तेहि दियड्ढसहस्सभेदा, अनन्तभेदा वा किलेसवाहिनी सतिधम्मविचयवीरियसमथादिगुणपहरणेहि ओधिसो विमथिता विहता विद्धस्ता चाति मारसेनमथना, अरियसावका। एतेन तेसं भगवतो अनुजातपुत्ततं दस्सेति।
आरकत्ता किलेसेहि, अनये न इरियनतो, अये च इरियनतो अरिया निरुत्तिनयेन। अथ वा सदेवकेन लोकेन सरणन्ति अरणीयतो उपगन्तब्बतो, उपगतानञ्च तदत्थसिद्धितो अरिया। अरियानं सङ्घोति अरियसङ्घो। अरियो च सो सङ्घो चाति वा अरियसङ्घो। भगवतो अपरभागे बुद्धधम्मरतनानम्पि समधिगमो सङ्घरतनाधीनोति अस्स अरियसङ्घस्स बहूपकारतं दस्सेतुं इधेव ‘‘सिरसा वन्दे’’ति वुत्तन्ति दट्ठब्बम्।
एत्थ च ‘‘सुगतस्स ओरसानं पुत्तान’’न्ति एतेन अरियसङ्घस्स पभवसम्पदं दस्सेति, ‘‘मारसेनमथनान’’न्ति एतेन पहानसम्पदं सकलसंकिलेसपहानदीपनतो, ‘‘अट्ठन्नम्पि समूह’’न्ति एतेन ञाणसम्पदं मग्गट्ठफलट्ठभावदीपनतो। ‘‘अरियसङ्घ’’न्ति एतेन पभवसम्पदं दस्सेति सब्बसङ्घानं अग्गभावदीपनतो। अथ वा सुगतस्स ओरसानं पुत्तानन्ति अरियसङ्घस्स विसुद्धनिस्सयभावदीपनम्। मारसेनमथनानन्ति सम्माउजुञायसामीचिप्पटिपन्नभावदीपनम्। अट्ठन्नम्पि समूहन्ति आहुनेय्यादिभावदीपनम्। अरियसङ्घन्ति अनुत्तरपुञ्ञखेत्तभावदीपनम्। तथा ‘‘सुगतस्स ओरसानं पुत्तान’’न्ति एतेन अरियसङ्घस्स लोकुत्तरसरणगमनसभावं दीपेति। लोकुत्तरसरणगमनेन हि ते भगवतो ओरसपुत्ता जाता। ‘‘मारसेनमथनान’’न्ति एतेन अभिनीहारसम्पदाय सिद्धं पुब्बभागे सम्मापटिपत्तिं दस्सेति। कताभिनीहारा हि सम्मापटिपन्ना मारं मारपरिसं वा अभिविजिनन्ति। ‘‘अट्ठन्नम्पि समूह’’न्ति एतेन पटिविद्धस्तविपक्खे सेक्खासेक्खधम्मे दस्सेति पुग्गलाधिट्ठानेन मग्गफलधम्मानं पकासितत्ता। ‘‘अरियसङ्घ’’न्ति अग्गदक्खिणेय्यभावं दस्सेति। सरणगमनञ्च सावकानं सब्बगुणानं आदि, सपुब्बभागपटिपदा सेक्खा सीलक्खन्धादयो मज्झे, असेक्खा सीलक्खन्धादयो परियोसानन्ति आदिमज्झपरियोसानकल्याणा सङ्खेपतो सब्बे अरियसङ्घगुणा पकासिता होन्ति।
४. एवं गाथात्तयेन सङ्खेपतो सकलगुणसंकित्तनमुखेन रतनत्तयस्स पणामं कत्वा इदानि तं निपच्चकारं यथाधिप्पेते पयोजने परिणामेन्तो ‘‘इति मे’’तिआदिमाह। तत्थ रतिजननट्ठेन रतनं, बुद्धधम्मसङ्घा। तेसञ्हि ‘‘इतिपि सो भगवा’’तिआदिना यथाभूतगुणे आवज्जेन्तस्स अमताधिगमहेतुभूतं अनप्पकं पीतिपामोज्जं उप्पज्जति। यथाह –
‘‘यस्मिं, महानाम, समये अरियसावको तथागतं अनुस्सरति, नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोसपरियुट्ठितं चित्तं होति, न मोहपरियुट्ठितं चित्तं होति, उजुगतमेवस्स तस्मिं समये चित्तं होति तथागतं आरब्भ। उजुगतचित्तो खो पन, महानाम, अरियसावको लभति अत्थवेदं, लभति धम्मवेदं, लभति धम्मूपसंहितं पामोज्जं, पमुदितस्स पीति जायती’’तिआदि (अ॰ नि॰ ६.१०; ११.११)।
चित्तीकतादिभावो वा रतनट्ठो। वुत्तञ्हेतं –
‘‘चित्तीकतं महग्घञ्च, अतुलं दुल्लभदस्सनम्।
अनोमसत्तपरिभोगं, रतनं तेन वुच्चती’’ति॥ (दी॰ नि॰ अट्ठ॰ २.३३; खु॰ पा॰ अट्ठ॰ ६.३; सु॰ नि॰ अट्ठ॰ २२६; महानि॰ अट्ठ॰ ५०) –
चित्तीकतभावादयो च अनञ्ञसाधारणा बुद्धादीसु एव लब्भन्तीति।
वन्दनाव वन्दनामयं यथा ‘‘दानमयं सीलमय’’न्ति। वन्दना चेत्थ कायवाचाचित्तेहि तिण्णं रतनानं गुणनिन्नता, थोमना वा। पुज्जभवफलनिब्बत्तनतो पुञ्ञं, अत्तनो सन्तानं पुनातीति वा। सुविहतन्तरायोति। सुट्ठु विहतन्तरायो। एतेन अत्तनो पसादसम्पत्तिया, रतनत्तयस्स च खेत्तभावसम्पत्तिया तं पुञ्ञं अत्थप्पकासनस्स उपघातकउपद्दवानं विहनने समत्थन्ति दस्सेति। हुत्वाति पुब्बकालकिरिया। तस्स ‘‘अत्थं पकासयिस्सामी’’ति एतेन सम्बन्धो। तस्साति यं रतनत्तयवन्दनामयं पुञ्ञं, तस्स। आनुभावेनाति बलेन।
५. एवं रतनत्तयस्स निपच्चकारे पयोजनं दस्सेत्वा इदानि यस्सा धम्मदेसनाय अत्थं संवण्णेतुकामो, तस्सा ताव गुणाभित्थवनवसेन उपञ्ञापनत्थं ‘‘संयुत्तवग्गपटिमण्डितस्सा’’तिआदि वुत्तं, देवतासंयुत्तादिसंयुत्तेहि चेव नळवग्गादिवग्गेहि च विभूसितस्साति अत्थो। तत्थ ‘‘संयुत्त’’न्ति ‘‘संयोगो’’ति च अत्थतो एकम्। केसं संयुत्तं? सुत्तवग्गानम्। यथा हि ब्यञ्जनसमुदायो पदं, एवं अत्थेसु च कतावधिको पदसमुदायो वाक्यं, वाक्यसमुदायो सुत्तं, सुत्तसमुदाये वग्गोति समञ्ञा, तथा सुत्तवग्गसमुदाये संयुत्तसमञ्ञा। संयुज्जन्तीति एत्थ सुत्तवग्गाति संयुत्तम्। यदिपि अवयवविनिमुत्तो समुदायो नाम परमत्थतो नत्थि, अवयवे एव तंतंसन्निवेसविसिट्ठे उपादाय पदादिसमञ्ञा विय सुत्तवग्गसमञ्ञा संयुत्तसमञ्ञा आगमसमञ्ञा च, तथापि परमत्थतो अविज्जमानोपि समुदायो बुद्धिपरिकप्पितरूपेन विज्जमानो विय गय्हमानो अवयवानं अधिट्ठानभावेन वोहरीयति यथा ‘‘रुक्खे साखा’’ति, तस्मा वुत्तं ‘‘संयुत्तवग्गपटिमण्डितस्सा’’ति।
ननु संयुत्तवग्गो एव आगमो, तस्स पन केहि मण्डनन्ति? न चोदेतब्बमेतम्। भवति हि अभिन्नेपि वत्थुस्मिं यथाधिप्पेतविसेसावबोधनतो भेदकसमुदाचारो यथा ‘‘सिलापुत्तकस्स सरीर’’न्ति। आगमिस्सन्ति एत्थ, एतेन, एतस्मा वा अत्तत्थपरत्थादयोति आगमो, आदिकल्याणादिगुणसम्पत्तिया उत्तमट्ठेन तंतंअभिपत्थितसमिद्धिहेतुताय पण्डितेहि वरितब्बतो वरो, आगमो च सो वरो चाति आगमवरो। आगमसम्मतेहि वा वरोति आगमवरो, संयुत्तो च सो आगमवरो चाति संयुत्तागमवरो, तस्स। बुद्धानं अनुबुद्धा बुद्धानुबुद्धा, बुद्धानं सच्चपटिवेधं अनुगम्म पटिविद्धसच्चा अग्गसावकादयो अरिया। तेहि अत्थसंवण्णनागुणसंवण्णनानं वसेन संवण्णितस्स।
अथ वा बुद्धा च अनुबुद्धा च बुद्धानुबुद्धाति योजेतब्बम्। सम्मासम्बुद्धेनेव हि विनयसुत्तअभिधम्मानं पकिण्णकदेसनादिवसेन यो पठमं अत्थो विभत्तो, सो एव पच्छा तेसं अत्थवण्णनावसेन सङ्गीतिकारेहि सङ्गहं आरोपितोति। एत्थ च संयुत्तानं वग्गा समूहाति संयुत्तवग्गा, सगाथावग्गादयो। तप्परियापन्नताय संयुत्तेसु वग्गा संयुत्तवग्गा, नळवग्गादयो। संयुत्ताव वग्गा संयुत्तवग्गा। तिविधेपि ते एकसेसनयेन गहेत्वा वुत्तं ‘‘संयुत्तवग्गपटिमण्डितस्सा’’ति।
तत्थ सगाथावग्गे ताव एकादस संयुत्तानि अट्ठतिंस वग्गा। निदानवग्गे नव संयुत्तानि एकूनचत्तालीस वग्गा। खन्धवग्गे एकादस संयुत्तानि एकूनसट्ठि वग्गा। सळायतनवग्गे नव संयुत्तानि अट्ठतिंस वग्गा। महावग्गे द्वादस संयुत्तानि अट्ठचत्तालीस वग्गा। इदमेत्थ संयुत्तन्तरवग्गानं परिमाणम्।
ञाणप्पभेदजननस्साति पटिच्चसमुप्पादखन्धायतनादिकथाबहुलताय गम्भीरञाणचरियाविभावनतो पञ्ञाविभागसमुप्पादकस्स। इध पन ‘‘पञ्ञाप्पभेदजननस्सा’’ति स्वायमागमो थोमितो, संवण्णनासु चायं आचरियस्स पकति, यदिदं तंतंसंवण्णनानं आदितो तस्स तस्स संवण्णेतब्बस्स धम्मस्स विसेसगुणकित्तनेन थोमना। तथा हि सुमङ्गलविलासिनीपपञ्चसूदनीमनोरथपूरणीअट्ठसालिनीआदीसु च यथाक्कमं ‘‘सद्धावहगुणस्स, परवादमथनस्स, धम्मकथिकपुङ्गवानं विचित्तपटिभानजननस्स, तस्स गम्भीरञाणेहि ओगाळ्हस्स अभिण्हसो नानानयविचित्तस्स अभिधम्मस्सा’’तिआदिना थोमना कता।
६. अत्थो कथीयति एतायाति अत्थकथा, अत्थकथाव अट्ठकथा त्थ-कारस्स ट्ठ-कारं कत्वा यथा ‘‘दुक्खस्स पीळनट्ठो’’ति। आदितोति आदिम्हि पठमसङ्गीतियम्। छळभिञ्ञताय परमेन चित्तवसिभावेन समन्नागतत्ता झानादीसु पञ्चविधवसितासम्भावतो च वसिनो, थेरा महाकस्सपादयो । तेसं सतेहि पञ्चहि। याति या अट्ठकथा। सङ्गीताति अत्थं कथेतुं युत्तट्ठाने ‘‘अयं एतस्स अत्थो, अयं एतस्स अत्थो’’ति सङ्गहेत्वा वुत्ता। अनुसङ्गीता च यसत्थेरादीहि पच्छापि दुतियततियसङ्गीतीसु। इमिना अत्तनो संवण्णनाय आगमनविसुद्धिं दस्सेति।
७. सीहस्स लानतो गहणतो सीहळो, सीहकुमारो, तब्बंसजातताय तम्बपण्णिदीपे खत्तिया, तेसं निवासताय तम्बपण्णिदीपस्स च सीहळभावो वेदितब्बो। आभताति जम्बुदीपतो आनीता। अथाति पच्छा। अपरभागे हि निकायन्तरलद्धीहि असङ्करत्थं सीहळभासाय अट्ठकथा ठपिताति। तेन मूलट्ठकथा सब्बसाधारणा न होतीति इदं अत्थप्पकासनं एकन्तेन करणीयन्ति दस्सेति। तेनेवाह ‘‘दीपवासीनमत्थाया’’ति। एत्थ दीपवासीनन्ति जम्बुदीपवासीनं, सीहळदीपवासीनं वा अत्थाय सीहळभासाय ठपिताति योजना।
८. अपनेत्वाति कञ्चुकसदिसं सीहळभासं अपनेत्वा। ततोति अट्ठकथातो। अहन्ति अत्तानं निद्दिसति। मनोरमं भासन्ति मागधभासम्। सा हि सभावनिरुत्तिभूता पण्डितमनं रमयति। तेनेवाह ‘‘तन्तिनयानुच्छविक’’न्ति, पाळिगतिया अनुलोमिकं पाळिछायानुविधायिनिन्ति अत्थो। विगतदोसन्ति असभावनिरुत्तिभासन्तररहितम्।
९. समयं अविलोमेन्तोति सिद्धन्तं अविरोधेन्तो। एतेन अत्थदोसाभावमाह। अविरुद्धत्ता एव हि थेरवादापि इध पकासीयिस्सन्ति। थेरवंसदीपानन्ति थिरेहि सीलक्खन्धादीहि समन्नागतत्ता थेरा, महाकस्सपादयो। तेहि आगता आचरियपरम्परा थेरवंसो, तप्परियापन्ना हुत्वा आगमाधिगमसम्पन्नत्ता पञ्ञापज्जोतेन तस्स समुज्जलनतो थेरवंसदीपा, महाविहारवासिनो, तेसम्। विविधेहि आकारेहि निच्छीयतीति विनिच्छयो, गण्ठिट्ठानेसु खिलमद्दनाकारेन पवत्ता विमतिच्छेदनी कथा। सुट्ठुनिपुणो सण्हो विनिच्छयो एतेसन्ति सुनिपुणविनिच्छया। अथ वा विनिच्छिनोतीति विनिच्छयो वुत्तप्पकारविसयं ञाणम्। सुट्ठु निपुणो छेको विनिच्छयो एतेसन्ति योजेतब्बम्। एतेन महाकस्सपादिथेरपरम्परागतो, ततो एव च अविपरीतो सण्हो सुखुमो महाविहारवासीनं विनिच्छयो, तस्स पमाणभूततं दस्सेति।
१०. सुजनस्स चाति च-सद्दो सम्पिण्डनत्थो। तेन ‘‘न केवलं जम्बुदीपवासीनमेव अत्थाय , अथ खो साधुजनतोसनत्थञ्चा’’ति दस्सेति। तेन च ‘‘तम्बपण्णिदीपवासीनम्पि अत्थाया’’ति अयमत्थो सिद्धो होति उग्गहणादिसुकरताय तेसम्पि बहुकारत्ता। चिरट्ठितत्थन्ति चिरट्ठितिअत्थं, चिरकालप्पवत्तनायाति अत्थो। इदञ्हि अत्थप्पकासनं अविपरीतपदब्यञ्जनसुनिक्खेपस्स अत्थसुनयस्स च उपायभावतो सद्धम्मस्स चिरट्ठितिया पवत्तति। वुत्तञ्हेतं भगवता ‘‘द्वेमे, भिक्खवे, धम्मा सद्धम्मस्स ठितिया असम्मोसाय अनन्तरधानाय संवत्तन्ति। कतमे द्वे? सुनिक्खित्तञ्च पदब्यञ्जनं अत्थो च सुनीतो’’ति (अ॰ नि॰ २.२०)।
११-१२. यं अत्थवण्णनं कत्तुकामो, तस्सा महत्तं परिहरितुं ‘‘सावत्थिपभूतीन’’न्तिआदि वुत्तम्। तेनेवाह – ‘‘न इध भिय्यो वित्थारकथं करिस्सामि, न तं इध विचारयिस्सामी’’ति च। सङ्गीतीनं द्विन्नन्ति दीघमज्झिमनिकायानम्।
१३. ‘‘न इध भिय्यो वित्थारकथं करिस्सामी’’ति सामञ्ञतो वुत्तस्स अत्थस्स अवस्सयं दस्सेतुं ‘‘सुत्तानं पना’’तिआदि वुत्तम्।
१४. यं अट्ठकथं कत्तुकामो, तदेकदेसभावेन विसुद्धिमग्गो गहेतब्बोति कथिकानं उपदेसं करोन्तो तत्त विचारितधम्मे उद्देसवसेन दस्सेति ‘‘सीलकथा’’तिआदिना। तत्थ सीलकथाति चारित्तवारित्तादिवसेन सीलस्स वित्थारकथा। धुतधम्माति पिण्डपातिकङ्गादयो तेरस किलेसधुननकधम्मा। कम्मट्ठानानि सब्बानीति पाळियं आगतानि अट्ठत्तिंस, अट्ठकथायं द्वेति निरवसेसानि योगकम्मस्स भावनाय पवत्तिट्ठानानि। चरियाविधानसहितोति रागचरियादीनं सभागादिविधानेन सहितो। झानानि चत्तारि रूपावचरज्झानानि, समापत्तियो चतस्सो अरूपसमापत्तियो। अट्ठपि वा पटिलद्धमत्तानि झानानि, समापज्जनवसिभावप्पत्तिया समापत्तियो। झानानि वा रूपारूपावचरज्झानानि, समापत्तियो फलसमापत्तिनिरोधसमापत्तियो।
१५. लोकियलोकुत्तरभेदा छ अभिञ्ञायो सब्बा अभिञ्ञायो। ञाणविभङ्गादीसु आगतनयेन एकविधादिना पञ्ञाय सङ्कलेत्वा सम्पिण्डेत्वा निच्छयो पञ्ञासङ्कलननिच्छयो।
१६. पच्चयधम्मानं हेतुआदीनं पच्चयुप्पन्नधम्मानं हेतुपच्चयादिभावो पच्चयाकारो, तस्स देसना पच्चयाकारदेसना, पटिच्चसमुप्पादकथाति अत्थो। सा पन निकायन्तरलद्धिसङ्कररहितताय सुट्ठुपरिसुद्धा, घनविनिब्भोगस्स च सुदुक्करताय निपुणा सण्हसुखुमा, एकत्तनयादिसहिता च तत्थ विचारिताति आह ‘‘सुपरिसुद्धनिपुणनया’’ति। पटिसम्भिदादीसु आगतनयं अविसज्जेत्वाव विचारितत्ता अविमुत्ततन्तिमग्गा।
१७. इति पन सब्बन्ति इति-सद्दो परिसमापने, पन-सद्दो वचनालङ्कारे, एतं सब्बन्ति अत्थो। इधाति इमिस्सा अट्ठकथाय। न तं विचारयिस्सामि पुनरुत्तिभावतोति अधिप्पायो।
१८. इदानि तस्सेव अविचारणस्स एकन्तकारणं निद्धारेन्तो ‘‘मज्झे विसुद्धिमग्गो’’तिआदिमाह। तत्थ ‘‘मज्झे ठत्वा’’ति एतेन मज्झट्ठभावदीपनेन विसेसतो चतुन्नं आगमानं साधारणट्ठकथा विसुद्धिमग्गो, न सुमङ्गलविलासिनिआदयो विय असाधारणट्ठकथाति दस्सेति। ‘‘विसेसतो’’ति च इदं विनयाभिधम्मानम्पि विसुद्धिमग्गो यथारहं अत्थवण्णना होति एवाति कत्वा वुत्तम्।
१९. इच्चेवाति इति एव। तम्पीति विसुद्धिमग्गम्पि। एतायाति सारत्थप्पकासिनिया।
एत्थ च ‘‘सीहळदीपं आभता’’तिआदिना अट्ठकथाकरणस्स निमित्तं दस्सेति, ‘‘दीपवासीनमत्थाय सुजनस्स च तुट्ठत्थं चिरट्ठितत्थञ्च धम्मस्सा’’ति एतेहि पयोजनं, ‘‘संयुत्तागमवरस्स अत्थं पकासयिस्सामी’’ति एतेन पिण्डत्थं, ‘‘अपनेत्वान ततोहं सीहळभास’’न्तिआदिना ‘‘सावत्थिपभूतीन’’न्तिआदिना ‘‘सीलकथा’’तिआदिना च करणप्पकारम्। हेट्ठिमनिकायेसु विसुद्धिमग्गे च विचारितानं अत्थानं अविचारणम्पि हि इध करणप्पकारो एवाति।
गन्थारम्भकथावण्णना निट्ठिता।