३. सुञ्ञतवग्गो
१. चूळसुञ्ञतसुत्तवण्णना
१७६. कालपरिच्छेदं कत्वाति समापज्जन्तेहि नाम कालपरिच्छेदो कातब्बो। थेरो पन भगवतो वत्तकरणत्थं कालपरिच्छेदं करोति, ‘‘एत्तके काले वीतिवत्ते इदं नाम भगवतो कातब्ब’’न्ति। सो तत्थकंयेव समापत्तिं समापज्जित्वा वुट्ठाति, तं सन्धाय वुत्तं ‘‘कालपरिच्छेदं कत्वा’’ति। सुञ्ञताफलसमापत्तिं अप्पेत्वाति एतेन इतरे, ‘‘न सोतापन्नसकदागामी फलसमापत्तिं समापज्जन्ती’’ति वदन्ति, तं वादं पटिसेधेति। सुञ्ञतोति अत्तसुञ्ञतो च निच्चसुञ्ञतो च सङ्खारा उपट्ठहिंसु। सेक्खानञ्हि सुञ्ञतापटिवेधो पादेसिको सुभसुखसञ्ञानं अप्पहीनत्ता, तस्मा सो थेरो सुञ्ञताकथं सोतुकामो जातो। धुरेन धुरं पहरन्तेन वियाति रथधुरेन रथधुरं पहरन्तेन विय कत्वा उजुकमेव सुञ्ञता…पे॰… वत्थुं न सक्काति योजना। एकं पदन्ति एकं सुञ्ञतापदम्।
पुब्बेपाहन्तिआदिना भगवा पठमबोधियम्पि अत्तनो सुञ्ञताविहारबाहुल्लं पकासेतीति दस्सेन्तो ‘‘पठमबोधियम्पी’’ति आह। एकोतिआदि थेरस्स सुञ्ञताकथाय भाजनभावदस्सनत्थम्। सोतुन्ति अट्ठिं कत्वा मनसि कत्वा सब्बचेतसा समन्नाहरित्वा सोतुम्पि। उग्गहेतुम्पिति यथाभूतं धम्मं धारणपरिपुच्छापरिचयवसेन हदयेन उग्गहितं सुवण्णभाजने पक्खित्तसीहवसा विय अविनट्ठे कातुम्पि। कथेतुम्पीति वित्थारेन परेसं दस्सेतुम्पि सक्का। तत्थाति मिगारमातुपासादे। कट्ठरूपपोत्थकरूपचित्तरूपवसेन कताति थम्भादीसु उत्तिरित्वा कतानं कट्ठरूपानं, निय्यूहादीसु पटिमावसेन रचितानं पोत्थकरूपानं, सित्तिपस्से चित्तकम्मवसेन विरचितानं चित्तरूपानञ्च कता निट्ठपिता। वेस्सवणमन्धातादीनन्ति पटिमारूपेन कतानं वेस्सवणमन्धातुसक्कादीनम्। चित्तकम्मवसेनाति आरामादिचित्तकम्मवसेन। सण्ठितम्पीति अवयवभावेन सण्ठितं हुत्वा ठितम्पि। जिण्णपटिसङ्खरणत्थन्ति जिण्णानं निय्यूहकूटागारपासादावयवानं अभिसङ्खरणत्थाय तस्मिं तस्मिं ठाने रहस्ससञ्ञाणेन ठपितम्। ‘‘परिभुञ्जिस्सामी’’ति तस्मिं तस्मिं किच्चे विनियुञ्जनवसेन परिभुञ्जितब्बस्स। एतं वुत्तन्ति, ‘‘अयं मिगारमातुपासादो सुञ्ञो’’तिआदिकं वुत्तम्।
निच्चन्ति सब्बकालं रत्तिञ्च दिवा च। एकभावं एकं असुञ्ञतन्ति पच्चत्ते उपयोगवचनं, एकत्तं एको असुञ्ञतोति अत्थो। गामोति पवत्तनवसेनाति गेहसन्निवेसवीथिचच्चरसिङ्घाटकादिके उपादाय गामोति लोकुप्पत्तिवसेन। किलेसवसेनाति तत्थ अनुनयपटिघवसेन। एसेव नयोति इमिना ‘‘पवत्तवसेन वा किलेसवसेन वा उप्पन्नं मनुस्ससञ्ञ’’न्ति इममत्थं अतिदिसति। एत्थ च यथा गामग्गहणेन घरादिसञ्ञा सङ्गहिता, एवं मनुस्सग्गहणेन इत्थिपुरिसादिसञ्ञा सङ्गहिता। यस्मा रुक्खादिके पटिच्च अरञ्ञसञ्ञा तत्थ पब्बतवनसण्डादयो अन्तोगधा, तस्मा तत्थ विज्जमानम्पि तं विभागं अग्गहेत्वा एकं अरञ्ञंयेव पटिच्च अरञ्ञसञ्ञं मनसि करोति। ओतरतीति अनुप्पविसति। अधिमुच्चतीति निच्छिनोति। पवत्तदरथाति तथारूपाय पस्सद्धिया अभावतो ओळारिकधम्मप्पवत्तिसिद्धा दरथा। किलेसदरथाति अनुनयपटिघसम्भवा किलेसदरथा। दुतियपदेति ‘‘ये अस्सु दरथा मनुस्ससञ्ञं पटिच्चा’’ति इमस्मिं पदे। मनसिकारसन्तताय, – ‘‘नायं पुब्बे विय ओळारिका, धम्मप्पवत्ती’’ति सङ्खारदस्सनदरथानं सुखुमता सल्लहुकता च चरितत्थाति आह ‘‘पवत्तदरथमत्ता अत्थी’’ति।
यं किलेसदरथजातं, तं इमिस्सा दरथसञ्ञाय न होतीति योजना। पवत्तदरथमत्तं अवसिट्ठं होति, विज्जमानमेव अत्थि इदन्ति पजानातीति योजना। सुञ्ञता निब्बत्तीति सुञ्ञतन्ति पवत्ति। सुञ्ञता सहचरितञ्हि सुञ्ञं, इध सुञ्ञताति वुत्ता।
१७७. अस्साति भगवतो एवं इदानि वुच्चमानाकारेन चित्तप्पवत्ति अहोसि। अच्चन्तसुञ्ञतन्ति ‘‘परमानुत्तर’’न्ति वुत्तं अरहत्तं देसेस्सामीति। अरञ्ञसञ्ञाय विसेसानधिगमनतोति, ‘‘अरञ्ञं अरञ्ञ’’न्ति मनसिकारेन झानादिविसेसस्स अधिगमाभावतो, ‘‘पथवी’’ति मनसिकारेन विसेसाधिगमनतो। इदानि तमेवत्थं उपमाय विभावेतुं ‘‘यथा ही’’तिआदि वुत्तम्। एवं सन्तेति एवं वपिते सालिआदयो सम्पज्जन्ति। धुवसेवनन्ति नियतसेवनं पारिहारियकम्मट्ठानम्। पटिच्चाति एत्थ ‘‘सम्भूत’’न्ति वचनसेसो इच्छितोति आह ‘‘पटिच्च सम्भूत’’न्ति। पथविं पटिच्च सम्भूता हि सञ्ञाति।
पथवीकसिणे सो पथवीसञ्ञी होति, न पकतिपथवियम्। तस्साति पथवीकसिणस्स। तेहीति गण्डादीहि। सुट्ठु विहतन्ति यथा वलीनं लेसोपि न होति, एवं सम्मदेव आकोटितम्। नदीतळाकादीनं तीरप्पदेसो उदकस्स आकरट्ठेन कूलं, उन्नतभावतो उग्गतं कूलं वियाति उक्कूलं, भूमिया उच्चट्ठानम्। विगतं कूलन्ति विक्कूलं, नीचट्ठानम्। तेनाह ‘‘उच्चनीच’’न्ति। एकं सञ्ञन्ति एकं पथवीतिसञ्ञंयेव।
१८२. सतिपि सङ्खारनिमित्तविरहे यादिसानं निमित्तानं अभावेन ‘‘अनिमित्त’’न्ति वुच्चति, तानि दस्सेतुं, ‘‘निच्चनिमित्तादिविरहितो’’ति वुत्तम्। चतुमहाभूतिकं चतुमहाभूतनिस्सितम्। सळायतनपटिसंयुत्तं चक्खायतनादिसळायतनसहितम्।
१८३. विपस्सनाय पटिविपस्सनन्ति धम्मानञ्च पुन विपस्सनम्। इधाति अत्तनो पच्चक्खभूतयथाधिगतमग्गफलं वदतीति आह – ‘‘अरियमग्गे चेव अरियफले चा’’ति। उपादिसेसदरथदस्सनत्थन्ति सब्बसो किलेसुपधिया पहीनाय खन्धोपधि अविसिट्ठा, तप्पच्चया दरथा उपादिसेसदरथा, तं दस्सनत्थम्। यस्मा विसयतो गामसञ्ञा ओळारिका, मनुस्ससञ्ञा सुखुमा, तस्मा मनुस्ससञ्ञाय गामसञ्ञं निवत्तेत्वा। यस्मा पन मनुस्ससञ्ञापि सभागवत्थुपरिग्गहतो ओळारिका, सभागवत्थुतो अरञ्ञसञ्ञा सुखुमा, तस्मा अरञ्ञसञ्ञाय मनुस्ससञ्ञं निवत्तेत्वा। पथवीसञ्ञादिनिवत्तने कारणं हेट्ठा सुत्तन्तरेसु च वुत्तमेव। अनुपुब्बेनाति मग्गप्पटिपाटिया। निच्चसारादीनं सब्बसो अवत्थुताय अच्चन्तमेव सुञ्ञत्ता अच्चन्तसुञ्ञता।
१८४. सुञ्ञतफलसमापत्तिन्ति सुञ्ञतविमोक्खस्स फलभूतत्ता, सुञ्ञतानुपस्सनाय वसेन समापज्जितब्बत्ता च सुञ्ञतफलसमापत्तिन्ति लद्धनामं अरहत्तफलसमापत्तिम्। यस्मा अतीते पच्चेकसम्बुद्धा अहेसुं, अनागते भविस्सन्ति, इदानि पन बुद्धसासनस्स धरमानत्ता पच्चेकबुद्धा न वत्तन्ति, तस्मा पच्चेकबुद्धग्गहणं अकत्वा, ‘‘एतरहिपि बुद्धबुद्धसावकसङ्खाता’’इच्चेव वुत्तम्। न हि बुद्धसासने धरन्ते पच्चेकबुद्धा भवन्ति। सेसं सुविञ्ञेय्यमेव।
चूळसुञ्ञतसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।
२. महासुञ्ञतसुत्तवण्णना
१८५. छविवण्णेन सो काळो, न नामेन। पलालसन्थारोति आदीनीति आदि-सद्देन कोच्छचिमिलिकाकटसारादीनं गहणम्। गणभिक्खूनन्ति गणबन्धनवसेन भिक्खूनम्।
यदि संसयो नाम नत्थि, ‘‘सम्बहुला नु खो’’ति इदं कथन्ति आह ‘‘वितक्कपुब्बभागा’’तिआदि। तत्थ वितक्को पुब्बभागो एतिस्साति वितक्कपुब्बभागा, पुच्छा। सा ‘‘सम्बहुला नो एत्थ भिक्खूविहरन्ती’’ति वचनं, वितक्को पन ‘‘सम्बहुला नु खो इध भिक्खू विहरन्ती’’ति इमिना आकारेन तदा भगवतो उप्पन्नो चित्तसङ्कप्पो, तस्स परिवितक्कस्स तब्भावजोतनोयं नु-कारो वुत्तोति दस्सेन्तो आह – ‘‘वितक्कपुब्बभागे चायं नु-कारो निपातमत्तो’’ति। किञ्चापि गच्छन्तो दिस्वा, ‘‘सम्बहुला नो एत्थ भिक्खू विहरन्ती’’ति पुच्छावसेन भगवता वुत्तो, अथ खो ‘‘न खो, आनन्द, भिक्खु सोभति सङ्गणिकारामो’’तिआदि (म॰ नि॰ ३.१८५) उपरिदेसनावसेन मत्थकं गच्छन्ते अविनिच्छितो नाम न होति, अथ खो विसुं विनिच्छितो एव होति, दिस्वा निच्छिनित्वाव कथासमुट्ठापनत्थं तथा पुच्छति। तथा हि वुत्तं – ‘‘जानन्तापि तथागता पुच्छन्ती’’ति (पारा॰ १६)। तेनाह ‘‘इतो किरा’’तिआदि।
यथा नदीओतिण्णं उदकं यथानिन्नं पक्खन्दति, एवं सत्ता धातुसो संसन्दन्ति, तस्मा ‘‘गणवासो नदीओतिण्णउदकसदिसो’’ति वुत्तम्। इदानि तमत्थं वित्थारतो दस्सेतुं – ‘‘निरयतिरच्छानयोनी’’तिआदि वुत्तम्। कुरुविन्दादिन्हानीयचुण्णानि सण्हसुखुमभावतो नाळियं पक्खित्तानि निरन्तरानेव तिट्ठन्तीति आह – ‘‘चुण्णभरिता नाळि विया’’ति। सत्तपण्णास कुलसतसहस्सानीति सत्तसतसहस्साधिकानि पञ्ञास कुलानंयेव सतसहस्सानि, मनुस्सानं पन वसेन सत्त कोटियो तदा तत्थ वसिंसु।
ततो चिन्तेसि, कथं? कामञ्चायं लोकपकति, मय्हं पन सासने अयुत्तोव सोति आह – ‘‘मया’’तिआदि। धम्मन्ति सभावसिद्धम्। संवेगोति सहोत्तप्पञाणं वुच्चति। न खो पनेतं सक्का गिलानुपट्ठानओवादानुसासनिआदिवसेन समागमस्स इच्छितब्बत्ता। गणभेदनन्ति गणसङ्गणिकाय विवेचनम्।
१८६. कतपरिभण्डन्ति पुब्बे कतसंविधानस्स चीवरस्स वुत्ताकारेन पटिसङ्खरणम्। नोति अम्हाकम्। अनत्तमनोति अनाराधितचित्तो।
सकगणेन सहभावतो सङ्गणिकाति आह ‘‘सकपरिससमोधान’’न्ति। गणोति पन इध जनसमूहोति वुत्तं ‘‘नानाजनसमोधान’’न्ति। सोभति यथानुसिट्ठं पटिपज्जमानतो। कामतो निक्खमतीति निक्खमो, एवं निक्खमवसेन उप्पन्नं सुखम्। गणसङ्गणिकाकिलेससङ्गणिकाहि पविवित्ति पविवेको। पविवेकवसेन उप्पन्नं सुखम्। रागादीनं उपसमावहं सुखं उपसमसुखम्। मग्गसम्बोधावहं सुखं सम्बोधिसुखम्। निकामेतब्बस्स, निकामं वा लाभी निकामलाभी। निदुक्खं सुखेनेव लभतीति अदुक्खलाभी। कसिरं वुच्चति अप्पकन्ति आह – ‘‘अकसिरलाभीति विपुललाभी’’ति।
सामायिकन्ति समये किलेसविमुच्चनं अच्चन्तमेवाति सामायिकं म-कारे अ-कारस्स दीघं कत्वा। तेनाह – ‘‘अप्पितप्पितसमये किलेसेहि विमुत्त’’न्ति। कन्तन्ति अङ्गसन्तताय आरम्मणसन्तताय च कमनीयं मनोरम्मम्। असामायिकं अच्चन्तविमुत्तम्।
एत्तावतातिआदिना सङ्गणिकारामस्स विसेसाधिगमस्स अन्तरायिकभावं अन्वयतो ब्यतिरेकतो च सह निदस्सनेन दस्सेति। तत्थ सा दुविधा अन्तरायिकता वोदानधम्मानं अनुप्पत्तिहेतुका, संकिलेसधम्मानं उप्पत्तिहेतुका च।
ते पठमं ‘‘सङ्गणिकारामो’’तिआदिना विभावेत्वा इतरं विभावेतुं, ‘‘इदानि दोसुप्पत्तिं दस्सेन्तो’’तिआदि वुत्तम्। ‘‘अट्ठिञ्च पटिच्च न्हारुञ्च पटिच्च चम्मञ्च पटिच्च मंसञ्च पटिच्च आकासो परिवारितो रूपन्त्वेव सङ्खं गच्छती’’तिआदीसु (म॰ नि॰ १.३०६) विय इध रूपसद्दो करजकायपरियायोति ‘‘रूपन्ति सरीर’’न्ति आह। ‘‘नाहं, आनन्द…पे॰… दोमनस्सुपायासा’’ति कस्मा वुत्तं? ननु काये च जीविते च अनपेक्खचित्तानं आरद्धविपस्सकानम्पि असप्पायवज्जनसप्पायसेवनवसेन कायस्स परिहरणं होतीति? सच्चं, तं पन यो कल्लसरीरं निस्साय धम्मसाधनाय अनुयुञ्जितुकामो होति, तस्सेव धम्मसाधनतावसेन। धम्मसाधनभावञ्हि अपेक्खित्वा असप्पायं वज्जेत्वा सप्पायवसेन पोसेत्वा सुट्ठुतरं हुत्वा अनुयुञ्जनतो कायस्स परिहरणं, न सो काये अभिरतो नाम होति पच्चवेक्खणायत्तत्ता अपेक्खाय विनोदितब्बो तादिसोति। उपालिगहपतिनोति एत्थापि ‘‘दसबलसावकत्तुपगमनसङ्खातेना’’ति आनेत्वा योजेतब्बम्।
१८७. महाकरुणावसेन परिवुताय परिसाय मज्झे निसिन्नोपि एकन्तविवेकज्झासयत्ता एककोव। एतेन सत्थुनो पविवित्तस्स पविवेकत्तेन विवित्ततं दस्सेति। रूपारूपपटिभागनिमित्तेहि निवत्तनत्थं ‘‘रूपादीनं सङ्खतनिमित्तान’’न्ति वुत्तम्। अतिविय सन्ततरपणीततमभावेन विसेसतो सिनोति बन्धतीति विसयो, सो एव ससन्ततिपरियापन्नताय अज्झत्तम्। किं पन तन्ति आह – ‘‘सुञ्ञतन्ति सुञ्ञतफलसमापत्ति’’न्ति। उपधिविवेकताय असङ्खता धातु इध विवेकोति अधिप्पेतोति आह – ‘‘विवेकनिन्नेना’’तिआदि। भङ्गमत्तम्पि असेसेत्वा आसवट्ठानियानञ्च धम्मानं तत्थ विगतत्ता तेसं वसेन विगतन्तेन, एवंभूतं तेसं ब्यन्तिभावं पत्तन्ति पाळियं ‘‘ब्यन्तिभूतेना’’ति वुत्तम्। उय्योजनं विस्सज्जनं, तं एतस्स अत्थि, उय्योजेति विस्सज्जेतीति वा उय्योजनिकम्। यस्मा न सब्बकथा उय्योजनवसेनेव पवत्तति, तस्मा वुत्तं ‘‘उय्योजनिकपटिसंयुत्त’’न्ति।
तेलपाकं गण्हन्तो वियाति यथा तेलपाको नाम परिच्छिन्नकालो न अतिक्कमितब्बो, एवं अत्तनो समापत्तिकालं अनतिक्कमित्वा। यथा हि कुसलो वेज्जो तेलं पचन्तो तं तं तेलकिच्चं चिन्तेत्वा यदि वा पत्थिन्नपाको, यदि वा मज्झिमपाको, यदि वा खरपाको इच्छितब्बो, तस्स कालं उपधारेत्वा पचति, एवं भगवा धम्मं देसेन्तो वेनेय्यानं ञाणपरिपाकं उपधारेत्वा तं तं कालं अनतिक्कमित्वा धम्मं देसेत्वा परिसं उय्योजेन्तो च विवेकनिन्नेनेव चित्तेन उय्योजेति। द्वे पञ्चविञ्ञाणानिपि तदभिनीहतमनोविञ्ञाणवसेन निब्बाननिन्नानेव। बुद्धानञ्हि सङ्खारानं सुट्ठु परिञ्ञातताय पणीतानम्पि रूपादीनं आपाथगमने पगेव इतरेसं पटिकूलताव सुपाकटा हुत्वा उपट्ठाति, तस्मा घम्माभितत्तस्स विय सीतजलट्ठाननिन्नता निब्बाननिन्नमेव चित्तं होति, तस्स अतिविय सन्तपणीतभावतो।
१८८. अज्झत्तमेवाति इध झानारम्मणं अधिप्पेतन्ति आह ‘‘गोचरज्झत्तमेवा’’ति। इध नियकज्झत्तं सुञ्ञतम्। अपगुणपादकज्झानञ्हि एत्थ ‘‘नियकज्झत्त’’न्ति अधिप्पेतं विपस्सनाविसेसस्स अधिप्पेतत्ता, नियकज्झत्तं निज्जीवनिस्सत्ततं, अनत्ततन्ति अत्थो। असम्पज्जनभावजाननेनाति इदानि मे कम्मट्ठानं वीथिपटिपन्नं न होति, उप्पथमेव पवत्ततीति जाननेन।
कस्मा पनेत्थ भगवता विपस्सनाय एव पादके झाने अवत्वा पादकज्झानं गहितन्ति आह – ‘‘अप्पगुणपादकज्झानतो’’तिआदि। न पक्खन्दति सम्मा न समाहितत्ता। सो पन ‘‘अज्झत्तधम्मा मय्हं निज्जटा निगुम्बा हुत्वा न उपट्ठहन्ति, हन्दाहं बहिद्धाधम्मे मनसि करेय्यं एकच्चेसु सङ्खारेसु उपट्ठितेसु इतरेपि उपट्ठहेय्युमेवा’’ति परस्स…पे॰… मनसि करोति। पादकज्झानवसेन विय सम्मसितज्झानवसेनपि उभतोभागविमुत्तो होतियेवाति आह – ‘‘अरूपसमापत्तियं नु खो कथन्ति आनेञ्जं मनसि करोती’’ति। न मे चित्तं पक्खन्दतीति मय्हं विपस्सनाचित्तं वीथिपटिपन्नं हुत्वा न वहतीति। पादकज्झानमेवाति विपस्सनाय पादकभूतमेव झानम्। पुनप्पुनं मनसि कातब्बन्ति पुनप्पुनं समापज्जितब्बं विपस्सनाय तिक्खविसदतापादनाय। अवहन्ते निपुणाभावेन छेदनकिरियाय अप्पवत्तन्ते। समापज्जित्वा विपस्सनाय तिक्खकम्मकरणं समथविपस्सनाविहारेनाति आह – ‘‘कम्मट्ठाने मनसिकारो वहती’’ति।
१८९. सम्पज्जति मेति वीथिपटिपत्तिया पुब्बेनापरं विसेसाभावतो सम्पज्जति मे कम्मट्ठानन्ति जाननेन। इरियापथं अहापेत्वाति यथा परिस्समो नागच्छति, एवं अत्तनो बलानुरूपं तस्स कालं नेत्वा पमाणमेव पवत्तनेन इरियापथं अहोपेत्वा। सब्बवारेसूति ठाननिसज्जासयनवारेसु। कथावारेसु पन विसेसं तत्थ तत्थ वदन्ति। इदं वुत्तन्ति इदं, ‘‘इमिना विहारेना’’तिआदिवचनं वुत्तम्।
१९०. कामवितक्कादयो ओळारिककामरागब्यापादसभागाति आह – ‘‘वितक्कपहानेन द्वे मग्गे कथेत्वा’’ति। कामगुणेसूति निद्धारणे भुम्मम्। किस्मिञ्चिदेव किलेसुप्पत्तिकारणेति तस्स पुग्गलस्स किलेसुप्पत्तिकारणं सन्धाय वुत्तं, अञ्ञथा सब्बेपि पञ्च कामगुणा किलेसुप्पत्तिकारणमेव। समुदाचरतीति समुदाचारोति आह ‘‘समुदाचरणतो’’ति। सो पन यस्मा चित्तस्स, न सत्तस्स, तस्मा वुत्तं पाळियं ‘‘चेतसो’’ति। म-कारो पदसन्धिकरो ए-कारस्स च अकारो कतोति आह ‘‘एवं सन्ते एतन्ति।
१९१. अनुसयोति मानानुसयो भवरागानुसयो अविज्जानुसयोति तिविधोपि अनुसयो पहीयति अरहत्तमग्गेन। वुत्तनयेनेवाति, ‘‘ततो मग्गानन्तरं फलं, फलतो वुट्ठाय पच्चवेक्खमानो पहीनभावं जानाति, तस्स जाननेन सम्पजानो होती’’ति वुत्तनयेन।
कुसलतो आयातीति आयतो, सो एतेसन्ति कुसलायतिका। तेनाह ‘‘कुसलतो आगता’’ति। तं पन नेसं कुसलायतिकत्तं उपनिस्सयवसेन होति सहजातवसेनपीति तदुभयं दस्सेतुं, ‘‘सेय्यथिद’’न्तिआदि वुत्तम्।
यस्मा पन यथावुत्तधम्मेसु केचि लोकिया, केचि लोकुत्तरा; अथ कस्मा विसेसेन ‘‘लोकुत्तरा’’ति वुत्तन्ति आह – ‘‘लोके उत्तरा विसिट्ठा’’ति। तेन लोकियधम्मेसु उत्तमभावेन झानादयो लोकुत्तरा वुत्ता, न लोकस्स उत्तरणतोति दस्सेति। यं किञ्चि महग्गतचित्तं मारस्स अविसयो अकामावचरत्ता, पगेव तं विपस्सनाय पादकभूतं सुविक्खालितमलन्ति आह – ‘‘जानितुं न सक्कोती’’ति। एको आनिसंसो अत्थि भावनानुयोगस्स सप्पायधम्मकथापटिलाभो।
१९२. एतदत्थन्ति केवलस्स सुतस्स अत्थाय। सप्पायासप्पायवसेनाति कस्मा वुत्तं? ननु सप्पायवसेन दसकथावत्थूनि आगतानीति? सच्चमेतं, असप्पायकथावज्जनपुब्बिकाय सप्पाय कथाय वसेन आगतत्ता ‘‘सप्पायासप्पायवसेन आगतानी’’ति वुत्तम्। सुतपरियत्तिवसेनाति सरूपेन तत्थ अनागतानिपि दसकथावत्थूनि सुत्तगेय्यादिअन्तोगधत्ता, ‘‘सुतपरियत्तिवसेन आगतानी’’ति वुत्तम्। परिपूरणवसेन सरूपतो आगतत्ता इमस्मिं ठाने ठत्वा कथेतब्बानि। अत्थोति सामञ्ञत्थो।
१९३. अनुआवत्तन्तीति अनुअनु अभिमुखा हुत्वा वत्तन्ति, पयिरुपासनादिवसेन अनुकूलयन्ति। मुच्छनतण्हन्ति पच्चयेसु मुच्छनाकारम्। तण्हाय पत्थना नाम तेनाकारेन पवत्तीति आह – ‘‘पत्थेति पवत्तेती’’ति। किलेसूपद्दवेनाति किलेससङ्खातेन उपद्दवेन। किलेसा हि सत्तानं महानत्थकरणतो ‘‘उपद्दवो’’ति वुच्चन्ति। अत्तनो अब्भन्तरे उप्पन्नेन किलेसूपद्दवेन अन्तेवासिनो, उपद्दवो अन्तेवासूपद्दवो, ब्रह्मचरियस्स उपद्दवो ब्रह्मचारुपद्दवोति इममत्थं ‘‘सेसुपद्दवेसुपि एसेव नयो’’ति इमिना अतिदिसति। गुणमरणं कथितं, न जीवितमरणम्।
अप्पलाभाति अप्पमत्तकलाभी विसेसानम्। एवं वुत्तोति यथावुत्तब्रह्मचारुपद्दवो दुक्खविपाकतरो चेव कटुकविपाकतरो चाति एवं वुत्तो। आचरियन्तेवासिकूपद्दवो हि बाहिरकसमयवसेन वुत्तो, ब्रह्मचारुपद्दवो पन सासनवसेन। दुरक्खाते हि धम्मविनये दुप्पटिपत्ति न महासावज्जा मिच्छाभिनिवेसस्स सिथिलवायामभावतो; स्वाख्याते पन धम्मविनये दुप्पटिपत्ति महासावज्जा महतो अत्थस्स बाहिरभावकरणतो। तेनाह ‘‘सासने पना’’तिआदि।
१९६. तस्माति इदं पुब्बपरापेक्खं पुरिमस्स च अत्थस्स कारणभावेन पच्चामसनन्ति आह ‘‘यस्मा’’तिआदि। मित्तं एतस्स अत्थीति मित्तवा, तस्स भावो मित्तवता, ताय। मित्तवसेन पटिपज्जनन्ति आह ‘‘मित्तपटिपत्तिया’’ति। सपत्तवतायाति एत्थापि एसेव नयो।
दुक्कटदुब्भासितमत्तम्पीति इमिना पगेव इतरं वीतिक्कमन्तोति दस्सेति। सावकेसु हितपरक्कमनं ओवादानुसासनीहि पटिपज्जनन्ति आह – ‘‘तथा न पटिपज्जिस्सामी’’ति। आमकमत्तन्ति कुलालभाजनं वुच्चति। नाहं तुम्हेसु तथा पटिपज्जिस्सामीति कुम्भकारो विय आमकभाजनेसु अहं तुम्हेसु केवलं जानापेन्तो न पटिपज्जिस्सामि। निग्गण्हित्वाति नीहरित्वा। लोकियगुणापि इध सारोत्वेव अधिप्पेता लोकुत्तरगुणानं अधिट्ठानभावतो। सेसं सुविञ्ञेय्यमेव।
महासुञ्ञतसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।
३. अच्छरियब्भुतसुत्तवण्णना
१९७. विभत्तिपतिरूपका च निपाता होन्तीति यथारहं तंतंविभत्तिअत्थदीपका, इध पच्चत्तवचनो यत्रसद्दो, हिसद्दो हेतुअत्थो, नामसद्दो अच्छरियत्थो, पदत्तयस्स पन अच्छरियत्थनिद्दिट्ठताय ‘‘अच्छरियत्थे निपातो’’ति वुत्तम्। एकंसतो पनेतं पदत्तयम्। तथा हि वक्खति, ‘‘यत्राति निपातवसेन अनागतवचन’’न्ति। पपञ्चसद्दो हेट्ठा वुत्तो। छिन्नवटुमेति इमिना सब्बकिलेसवट्टस्स अकुसलकम्मवट्टस्स च छिन्नत्ता विपाकवट्टस्स च उपरि वक्खमानत्ता आह – ‘‘वटुमन्ति कुसलाकुसलकम्मवट्टं वुच्चती’’ति। निपातवसेन यत्रसद्दयोगेन। अनागतवचनन्ति इदं अनागतवचनसदिसत्ता वुत्तम्। अनागतत्थवाची हि अनागतवचनं, अत्थो चेत्थ अतीतोति। अनुस्सरीति इदं अनुस्सरितभावं सन्धाय वुत्तं – ‘‘न अनुस्सरिस्सती’’ति सद्दपयोगस्स अतीतविसयत्ता। यदा पन तेहि भिक्खूहि या कथा पवत्तिता, ततो पच्छापि भगवतो तेसं बुद्धानं अनुस्सरणं होतियेव।
खत्तियजच्चातिआदिकालतो पट्ठाय असम्भिन्नाय खत्तियजातिया उदितोदिताय। ब्रह्मजच्चाति ब्राह्मणजच्चा। एवंगोत्तेपि एसेव नयो। लोकियलोकुत्तरसीलेनाति पारमितासम्भूतेन बुद्धावेणिकत्ता अनञ्ञसाधारणेन लोकियेन लोकुत्तरेन च सीलेन। एवंसीलाति अनवसेससीलानं विसुं पच्चवेक्खणकरणेन एवंसीलाति अनुस्सरिस्सति। एस नयो सेसेसु। यथा विज्जाभागिया विज्जासम्पयुत्तधम्मा, एवं समाधिपक्खा समाधिसम्पयुत्तधम्मापि सतिवीरियादयोति आह – ‘‘हेट्ठा समाधिपक्खानं धम्मानं गहितत्ता विहारो गहितोवा’’ति। तस्मा समाधिपक्खधम्मविनिमुत्तो एव इध विहारो अधिप्पेतोति वुत्तं ‘‘इदं ही’’तिआदि।
यथा वा अट्ठसमापत्तिविपस्सनामग्गफलसङ्गहिता लोकियलोकुत्तरा समाधिपञ्ञा ‘‘एवंधम्मा एवंपञ्ञा’’ति पदेहि हेट्ठा गहितापि यथासकं पटिपक्खतो मुच्चनस्स पवत्तिविसेसं उपादाय ‘‘एवंविमुत्ता’’ति एत्थ पुन गहिता, तथा ‘‘एवंधम्मा’’ति एत्थ गहितापि समाधिपक्खधम्मा दिब्बब्रह्मआनेञ्जअरियविहारसङ्खातं अत्तनो पवत्तिविसेसं उपादाय, ‘‘एवंविहारी’’ति एत्थ पुन गहिताति वुच्चमाने न कोचि विरोधो। फलधम्मानं पवत्तिकालेपि किलेसानं पटिप्पस्सद्धि न तंआनुभावजाता, अथ खो अरियमग्गेन किलेसानं समुच्छिन्नत्ताति आह – ‘‘मग्गानुभावेन किलेसानं पटिपस्सद्धन्ते उप्पन्नत्ता’’ति। यो यं पजहति, सो पहायको पहातब्बतो विमुत्तोति वुच्चति विसंसट्ठभावतोति पहानविभागेन वुच्चमाने अपहायकस्स निब्बानस्स कथं विमुत्तता? विसंसट्ठाभावतो एव। तञ्हि पकतियाव सब्बसो किलेसेहि विसंसट्ठं विनिस्सटं सुविदूरविदूरे ठितं, तस्मास्स ततो निस्सटत्ता निस्सरणविमुत्ति निस्सरणपहानन्ति वुच्चतीति आह ‘‘निब्बान’’न्तिआदि।
१९९. इमे तथागतस्स अच्छरियअब्भुतधम्मा, न सावकविसया, मम पन देसना तया सुता एवाति ते थेरस्सेव भारं करोन्तो, ‘‘तं भिय्योसोमत्ताय पटिभन्तू’’ति आह। सतो सम्पजानोति एत्थ कालभेदवसेन लब्भमानम्पि सम्पजानभावं अनामसित्वा गतिविभागेन तं दस्सेतुं, ‘‘द्वे सम्पजञ्ञानी’’तिआदि वुत्तं – अट्ठ वरे गण्हन्तोति एत्थ कथं वरं देवता देति, परस्स दीयमानञ्च तं कथं परस्स समिज्झतीति? कम्मबलेनेव। यदि हि तं कम्मं कतोकासं यस्स तदपदेसेन फलं विपच्चति, एवं देवताय तस्स वरं दिन्नं, इतरेन च लद्धन्ति वोहारो होतीति। अपिच परस्स पत्थितवरानि नाम विपच्चमानस्स कम्मस्स पच्चयभूतो पयोगविसेसोति दट्ठब्बम्। तानि विपच्चने एकन्तिकानिपि अप्पेसक्खा देवता – ‘‘अयमस्स पत्थना समिज्झिस्सति, नो’’ति न जानन्ति, सक्को पन पञ्ञवा तानि एकच्चं जानातियेव। तेन वुत्तं – ‘‘सक्केन पसीदित्वा दिन्ने अट्ठ वरे गण्हन्तो’’तिआदि।
पठमजवनवारेति उप्पन्नस्स सब्बपठमजवनवारे। सो हि पटिसन्धिया आसन्नभावतो अविसदो होति, देवभावे निकन्तिवसेन उप्पज्जनतो न जानाति। अञ्ञाहि देवताहि असाधारणजाननं होति दुतियजवनवारतो पट्ठाय पवत्तनतो।
अञ्ञेपि देवातिआदिना बोधिसत्तस्स तत्थ सम्पजञ्ञेनेव ठितभावं ब्यतिरेकमुखेन विभावेति। आहारूपच्छेदेन कालङ्करोन्तीति इदं खिड्डापदोसिकवसेन वुत्तम्। इतरेसम्पि दिब्बभोगेहि मुच्छिततं अज्झापन्नानं तिट्ठन्तानं सम्पजञ्ञाभावो होतियेव। किं तथारूपं आरम्मणं नत्थीति यथारूपं उळारं पणीतञ्च आरम्मणं पटिच्च ते देवा संमुच्छिता आहारूपच्छेदम्पि करोन्ति, किं तथारूपं उळारं पणीतञ्च आरम्मणं बोधिसत्तस्स नत्थीति बोधिसत्तस्स सम्पजञ्ञानुभावं विभावेतुं चोदनं समुट्ठापेति? बोधिसत्तो हि यत्थ यत्थ निब्बत्तति, तत्थ तत्थ अञ्ञे सत्ते दसहि विसेसेहि अधिग्गण्हाति, पगेव तत्थ देवभूतो, तथापि ‘‘सतो सम्पजानो’’ति अयमेत्थ अच्छरियधम्मो वुत्तो।
२००. सम्पत्तिभवे दीघायुकता नाम पञ्ञाबलेन होति, बोधिसत्तो च महापञ्ञो, तस्मा तत्थ तत्थ भवे तेन दीघायुकेन भवितब्बन्ति अधिप्पायेन, ‘‘सेसत्तभावेसु किं यावतायुकं न तिट्ठती’’ति चोदेति। इतरो ‘‘आम न तिट्ठती’’ति पटिजानित्वा, ‘‘अञ्ञदा ही’’तिआदिना तत्थ कारणमाह। ‘‘इध न भविस्सामी’’ति अधिमुच्चनवसेन कालकिरिया अधिमुत्तिकालकिरिया। पारमिधम्मानञ्हि उक्कंसप्पत्तिया तस्मिं तस्मिं अत्तभावे अभिञ्ञासमापत्तीहि सन्तानस्स विसेसितत्ता अत्तसिनेहस्स तनुभावेन सत्तेसु च महाकरुणाय उळारभावेन अधिट्ठानस्स तिक्खविसदभावापत्तिया बोधिसत्तानं अधिप्पाया समिज्झन्ति, चित्ते विय कम्मेसु च तेसं वसिभावो, तस्मा यत्थुपपन्नानं पारमियो सम्मदेव परिब्रूहेन्ति, वुत्तनयेन कालं कत्वा तत्थ उपपज्जन्ति। तथा हि अयं महासत्तो इमस्मिंयेव कप्पे नानाजातीसु अपरिहीनज्झानो कालं कत्वा ब्रह्मलोके निब्बत्तो अप्पकमेव कालं तत्थ ठत्वा ततो चवित्वा इध निब्बत्तो। तेनाह – ‘‘अयं कालकिरिया अञ्ञेसं न होती’’ति। सब्बपारमीनं पूरितत्ताति इमिना पयोजनाभावतो तत्थ ठत्वा अधिमुत्तिकालकिरिया नाम न होतीति दस्सेति। अपिच चरिमभवे चतुमहानिधिसमुट्ठानपुब्बिकाय दिब्बसम्पत्तिसदिसाय महासम्पत्तिया निब्बत्ति विय बुद्धभूतस्स असदिसदानादिवसेन अनञ्ञसाधारणलाभुप्पत्ति विय च इतो परं महापुरिसस्स दिब्बसम्पत्तिअनुभवनं नाम नत्थीति यावतायुकट्ठानं उस्साहजातस्स पुञ्ञसम्भारस्स वसेनाति दट्ठब्बम्। अयञ्हेत्थ धम्मता।
मनुस्सगणनावसेन, न देवगणनावसेन। पुब्बनिमित्तानीति चुतिया पुब्बनिमित्तानि। अमिलायित्वाति एत्थ अमिलातग्गहणेनेव तासं मालानं वण्णसम्पदापि गन्धसम्पदापि सोभासम्पदापि दस्सिताति दट्ठब्बम्। बाहिरब्भन्तरानं रजोजल्लानं लेसस्सपि अभावतो देवानं सरीरगतानि वत्थानि सब्बकालं परिसुद्धपभस्सरानेव हुत्वा तिट्ठन्तीति आह ‘‘वत्थेसुपि एसेव नयो’’ति। नेव सीतं न उण्हन्ति यस्स सीतस्स पतीकारवसेन अधिकं सेवियमानं उण्हं, सयमेव वा खरतरं हुत्वा अधिभवन्तं सरीरे सेदं उप्पादेय्य, तादिसं नेव सीतं न उण्हं होति। तस्मिं कालेति यथावुत्ते मरणासन्नकाले। बिन्दुबिन्दुवसेनाति मुत्तगुळिका विय बिन्दु बिन्दु हुत्वा सेदा मुच्चन्ति। दन्तानं खण्डितभावो खण्डिच्चम्। केसानं पलितभावो पालिच्चम्। आदि-सद्देन वलित्तचतं सङ्गण्हाति। किलन्तरूपो अत्तभावो होति, न पन खण्डिच्चपालिच्चादीहीति अधिप्पायो। उक्कण्ठिताति अनभिरति, सा नत्थि उपरूपरि उळारुळारानमेव भोगानं विसेसतो रुचिजनकानं उपतिट्ठनतो।
पण्डिता एवाति बुद्धिसम्पन्ना एव देवता। यथा देवता ‘‘सम्पति जाता कीदिसेन पुञ्ञकम्मेन इध निब्बत्ता’’ति चिन्तेत्वा, ‘‘इमिना नाम पुञ्ञकम्मेन इध निब्बत्ता’’ति जानन्ति, एवं अतीतभवे अत्तना कतं एकच्चं अञ्ञम्पि पुञ्ञं जानन्तियेव महापुञ्ञाति आह – ‘‘ये महापुञ्ञा’’तिआदि।
न पञ्ञायन्ति चिरतरकालत्ता परमायुनो। अनिय्यानिकन्ति न निय्यानावहं सत्तानं अभाजनभावतो। सत्ता न परमायुनो होन्ति नाम पापुस्सन्नतायाति आह – ‘‘तदा हि सत्ता उस्सन्नकिलेसा होन्ती’’ति। एत्थाह – ‘‘कस्मा सम्बुद्धा मनुस्सलोके एव उप्पज्जन्ति, न देवब्रह्मलोकेसू’’ति। देवलोके ताव नुप्पज्जन्ति ब्रह्मचरियवासस्स अनोकासभावतो तथा अनच्छरियभावतो। अच्छरियधम्मा हि बुद्धा भगवन्तो, तेसं सा अच्छरियधम्मता देवत्तभावे ठितानं न पाकटा होति यथा मनुस्सभूतानम्। देवभूते हि सम्मासम्बुद्धे दिस्समानं बुद्धानुभावं देवानुभावतोव लोको दहति, न बुद्धानुभावतो, तथा सति सम्मासम्बुद्धे नाधिमुच्चति न सम्पसीदति इस्सरकुत्तग्गाहं न विस्सज्जेति, देवत्तभावस्स च चिरकालपवत्तनतो एकच्चसस्सतवादतो न परिमुच्चति। ‘‘ब्रह्मलोके नुप्पज्जन्ती’’ति एत्थापि एसेव नयो। सत्तानं तादिसगाहविमोचनत्थञ्हि बुद्धा भगवन्तो मनुस्ससुगतियंयेव उप्पज्जन्ति; न देवसुगतियं, मनुस्ससुगतियं उप्पज्जन्तापि ओपपातिका न होन्ति, सति च ओपपातिकूपपत्तियं वुत्तदोसानतिवत्तनतो। धम्मवेनेय्यानं अत्थाय धम्मतन्तिया ठपनस्स विय धातुवेनेय्यानं अत्थाय धातूनं ठपनस्स इच्छितब्बत्ता च। न हि ओपपातिकानं परिनिब्बानतो उद्धं सरीरधातुयो तिट्ठन्ति, तस्मा न ओपपातिका होन्ति, चरिमभवे च महाबोधिसत्ता, मनुस्सभावस्स पाकटकरणाय दारपरिग्गहम्पि करोन्ता याव पुत्तमुखदस्सना अगारमज्झे तिट्ठन्ति। परिपाकगतसीलनेक्खम्मपञ्ञादिपारमिकापि न अभिनिक्खमन्ति, किं वा एताय कारणचिन्ताय? सब्बबुद्धेहि आचिण्णसमाचिण्णा, यदिदं मनुस्सभूतानंयेव अभिसम्बुज्झना, न देवभूतानन्ति अयमेत्थ धम्मता। तथा हि तदत्थो महाभिनीहारोपि मनुस्सभूतानंयेव इज्झति, न इतरेसम्।
कस्मा पन सम्मासम्बुद्धा जम्बुदीपेयेव उप्पज्जन्ति, न सेसदीपेसूति? केचि ताव आहु – ‘‘यस्मा पथविया नाभिभूता बुद्धानुभावसहिता अचलट्ठानभूता बोधिमण्डभूमि जम्बुदीपेयेव उप्पज्जति, तस्मा जम्बुदीपेयेव उप्पज्जन्ती’’ति; ‘‘तथा इतरेसम्पि अविजहितट्ठानानं तत्थेव लब्भमानतो’’ति। अयं पनेत्थ अम्हाकं खन्ति – यस्मा पुरिमबुद्धानं महाबोधिसत्तानं पच्चेकबुद्धानञ्च निब्बत्तिया सावकबोधिसत्तानं सावकबोधिया अभिनीहारो सावकपारमीनं सम्भरणं परिपाचनञ्च बुद्धखेत्तभूते इमस्मिं चक्कवाळे जम्बुदीपेयेव इज्झति, न अञ्ञत्थ। वेनेय्यानं विनयनत्थो च बुद्धुप्पादोति अग्गसावकादिवेनेय्यविसेसापेक्खाय एकस्मिं जम्बुदीपेयेव बुद्धा निब्बत्तन्ति, न सेसदीपेसु। अयञ्च नयो सब्बबुद्धानं आचिण्णसमाचिण्णोति तेसं उत्तमपुरिसानं तत्थेव उप्पत्ति सम्पत्तिचक्कानं विय अञ्ञमञ्ञुपनिस्सयतो अपरापरं वत्ततीति दट्ठब्बम्। तेनाह – ‘‘तीसु दीपेसु बुद्धा न निब्बत्तन्ति, जम्बुदीपेयेव निब्बत्तन्तीति दीपं पस्सती’’ति। इमिना नयेन देसनियमेपि कारणं वत्तब्बम्।
इदानि च खत्तियकुलं लोकसम्मतं ब्राह्मणानम्पि पूजनीयभावतो। राजा मे पिता भविस्सतीति कुलं पस्सि पितुवसेन कुलस्स निद्दिसितब्बतो । दसन्नं मासानं उपरि सत्त दिवसानीति पस्सि तेन अत्तनो अन्तरायाभावं अञ्ञासि, तस्सा च तुसितभवे दिब्बसम्पत्तिपच्चनुभवनम्।
ता देवताति दससहस्सिचक्कवाळदेवता। कथं पन ता बोधिसत्तस्स पूरितपारमिभावं भाविनञ्च सम्बुद्धभावं जानन्तीति? महेसक्खानं देवतानं वसेन, येभुय्येन च ता देवता अभिसमयभागिनो। तथा हि भगवतो च धम्मदानसंविभागे अनेकवारं दससहस्सचक्कवाळवासिदेवतासन्निपातो अहोसि।
चवामीति पजानाति चुतिआसन्नजवनेहि ञाणसहितेहि चुतिया उपट्ठितभावस्स पटिसंविदितत्ता। चुतिचित्तं न जानाति चुतिचित्तक्खणस्स इत्तरभावतो। तथा हि तं चुतूपपातञाणस्सपि अविसयो एव। पटिसन्धिचित्तेपि एसेव नयो। आवज्जनपरियायोति आवज्जनक्कमो। यस्मा एकवारं आवज्जितमत्तेन आरम्मणं निच्छिनितुं न सक्का, तस्मा तमेवारम्मणं दुतियं ततियञ्च आवज्जित्वा निच्छीयति, आवज्जनसीसेन चेत्थ जवनवारो गहितो। तेनाह – ‘‘दुतियततियचित्तवारेयेव जानिस्सती’’ति। चुतिया पुरेतरं कतिपयचित्तवारतो पट्ठाय मरणं मे आसन्नन्ति जाननतो, ‘‘चुतिक्खणेपि चवामीति पजानाती’’ति वुत्तम्। पटिसन्धिया पन अपुब्बभावतो पटिसन्धिचित्तं न जानाति। निकन्तिया उप्पत्तितो परतो असुकस्मिं ठाने मया पटिसन्धि गहिताति पजानाति, दुतियजवनतो पट्ठाय जानातीति वुत्तोवायमत्थो। तस्मिं कालेति पटिसन्धिग्गहणकाले। दससहस्सी कम्पतीति एत्थ कम्पनकारणं हेट्ठा वुत्तमेव। महाकारुणिका बुद्धा भगवन्तो सत्तानं हितसुखविधानतप्परताय बहुलं सोमनस्सिकाव होन्तीति तेसं पठममहाविपाकचित्तेन पटिसन्धिग्गहणं अट्ठकथायं (दी॰ नि॰ अट्ठ॰ २.१७; ध॰ स॰ ४९८; म॰ नि॰ अट्ठ॰ ३.१९९) वुत्तम्। महासीवत्थेरो पन यदिपि महाकारुणिका बुद्धा भगवन्तो सत्तानं हितसुखविधानतप्परा, विवेकज्झासया पन विसङ्खारनिन्ना सब्बसङ्खारेसु अज्झुपेक्खणबहुलाति पञ्चमेन महाविपाकचित्तेन पटिसन्धिग्गहणमाह।
पुरे पुण्णमाय सत्तमदिवसतो पट्ठायाति पुण्णमाय पुरे सत्तमदिवसतो पट्ठाय, सुक्कपक्खे नवमितो पट्ठायाति अत्थो। सत्तमे दिवसेति आसाळ्हीपुण्णमाय। इदं सुपिनन्ति इदानि वुच्चमानाकारं सुपिनम्। नेसं देवियोति महाराजूनं देवियो।
सो च खो पुरिसगब्भो, न इत्थिगब्भो, पुत्तो ते भविस्सतीति एत्तकमेव ते ब्राह्मणा अत्तनो सुपिनसत्थनयेन कथेसुम्। सचे अगारं अज्झावसिस्सतीतिआदि पन देवताविग्गहेन भाविनमत्थं याथावतो पवेदेसुम्।
गब्भावक्कन्तियोति एत्थ गब्भो वुच्चति मातुकुच्छि, तत्थ उप्पत्ति अवक्कन्ति, ताव गब्भावक्कन्ति, याव न निक्खमति। ठितकाव निक्खमन्ति धम्मासनतो ओतरन्तो धम्मकथिको विय।
२०१. वत्तमानसमीपे वत्तमाने विय वोहरीयतीति ओक्कमतीति वुत्तन्ति आह – ‘‘ओक्कन्तो होतीति अत्थो’’ति। एवं होतीति एवं वुत्तप्पकारेनस्स सम्पजानना होति। न ओक्कममाने पटिसन्धिक्खणस्स दुविञ्ञेय्यत्ता। तथा च वुत्तं – ‘‘पटिसन्धिचित्तं न जानाती’’ति। दससहस्सचक्कवाळपत्थरणेन वा अप्पमाणो। अतिविय समुज्जलभावेन उळारो। देवानुभावन्ति देवानं पभानुभावम्। देवानञ्हि पभंसो ओभासो अधिभवति, न तेसं आधिपच्चम्। तेनाह ‘‘देवान’’न्तिआदि।
रुक्खगच्छादिना केनचि न हञ्ञतीति अघा, अबाधा। तेनाह ‘‘निच्चविवटा’’ति। असंवुताति हेट्ठा उपरि च केन चि न पिहिता। तेनाह ‘‘हेट्ठापि अप्पतिट्ठा’’ति। तत्थ पि-सद्देन यथा हेट्ठा उदकस्स पिधायिका पथवी नत्थीति असंवुता लोकन्तरिका, एवं उपरिपि चक्कवाळेसु विय देवविमानानं अभावतो असंवुता अप्पतिट्ठाति दस्सेति। अन्धकारो एत्थ अत्थीति अन्धकारा। चक्खुविञ्ञाणं न जायति आलोकस्साभावतो, न चक्खुनो। तथा हि ‘‘तेन ओभासेन अञ्ञमञ्ञं सञ्जानन्ती’’ति वुत्तम्। जम्बुदीपे ठितमज्झन्हिकवेलायं पुब्बविदेहवासीनं अत्थङ्गमनवसेन उपड्ढं सूरियमण्डलं पञ्ञायति, अपरगोयानवासीनं उग्गमनवसेन, एवं सेसदीपेसुपीति आह – ‘‘एकप्पहारेनेव तीसु दीपेसु पञ्ञायन्ती’’ति। इतो अञ्ञथा पन द्वीसु एव दीपेसु एकप्पहारेनेव पञ्ञायतीति। एकेकाय दिसाय नव नव योजनसतसहस्सानि अन्धकारविधमनम्पि इमिना नयेन दट्ठब्बम्। पभाय नप्पहोन्तीति अत्तनो पभाय ओभासितुं न अभिसम्भुणन्ति। युगन्धरपब्बतमत्थकप्पमाणे आकासे विचरणतो, ‘‘चक्कवाळपब्बतस्स वेमज्झेन चरन्ती’’ति वुत्तम्।
वावटाति खादनत्थं गण्हितुं उपक्कमन्ता। विपरिवत्तित्वाति विवट्टित्वा। छिज्जित्वाति मुच्छापत्तिया ठितट्ठानतो मुच्चित्वा, अङ्गपच्चङ्गच्छेदनवसेन वा छिज्जित्वा। अच्चन्तखारेति आतपसन्तापाभावेन अतिसीतभावं सन्धाय अच्चन्तखारता वुत्ता सिया। न हि तं कप्पसण्ठानउदकं सम्पत्तिकरमहामेघवुट्ठं पथवीसन्धारकं कप्पविनासकउदकं विय खारं भवितुमरहति। तथा हि सति पथवीपि विलीयेय्य। तेसं वा पापकम्मबलेन पेतानं पकतिउदकस्स पुब्बखेळभावापत्ति विय तस्स उदकस्स तदा खारभावापत्ति होतीति वुत्तं ‘‘अच्चन्तखारे उदके’’ति। समन्ततोति सब्बभागतो छप्पकारम्पि।
२०२. चतुन्नं महाराजूनं वसेनाति वेस्सवणादिचतुमहाराजभावसामञ्ञेन।
२०३. सभावेनेवाति परस्स सन्तिके गहणेन विना अत्तनो सभावेनेव सयमेव अधिट्ठहित्वा सीलसम्पन्ना।
मनुस्सेसूति इदं पकतिचारित्तवसेन वुत्तं – ‘‘मनुस्सित्थिया नाम मनुस्सपुरिसेसु पुरिसाधिप्पायचित्तं उप्पज्जेय्या’’ति, बोधिसत्तमातु पन देवेसूपि तादिसं चित्तं नुप्पज्जतेव। यथा बोधिसत्तस्स आनुभावेन बोधिसत्तस्स मातु पुरिसाधिप्पायचित्तं नुप्पज्जति, एवं तस्स आनुभावेनेव सा केनचि पुरिसेन अनतिक्कमनीयाति आह – ‘‘पादा न वहन्ति, दिब्बसङ्खलिका विय बज्झन्ती’’ति।
पुब्बे ‘‘कामगुणूपसंहितं चित्तं नुप्पज्जती’’ति वुत्तं, पुन ‘‘पञ्चहि कामगुणेहि समप्पिता समङ्गीभूता परिचारेती’’ति वुत्तं, कथमिदं अञ्ञमञ्ञं न विरुज्झतीति आह ‘‘पुब्बे’’तिआदि। वत्थुपटिक्खेपोति अब्रह्मचरियवत्थुपटिसेधो। तेनाह ‘‘पुरिसाधिप्पायवसेना’’ति। आरम्मणपटिलाभोति रूपादिपञ्चकामगुणारम्मणस्सेव पटिलाभो।
२०४. किलमथोति खेदो। कायस्स हि गरुभावकठिनभावादयोपि तस्सा तदा न होन्ति एव। ‘‘तिरोकुच्छिगतं पस्सती’’ति वुत्तं, कदा पट्ठाय पस्सतीति आह – ‘‘कललादिकालं अतिक्कमित्वा’’तिआदि। दस्सने पयोजनं सयमेव वदति, तस्स अभावतो कललादिकाले न पस्सति। पुत्तेनाति दहरेन मन्देन उत्तानसेय्यकेन। यं तं मातूतिआदि पकतिचारित्तवसेन वुत्तम्। चक्कवत्तिगब्भतोपि हि सविसेसं बोधिसत्तगब्भो परिहारं लभति पुञ्ञसम्भारस्स सातिसयत्ता, तस्मा बोधिसत्तमाता अतिविय सप्पायाहाराचारा च हुत्वा सक्कच्चं परिहरति। पुरत्थाभिमुखोति मातु पुरत्थाभिमुखो। इदानि तिरोकुच्छिगतस्स दिस्समानताय अब्भन्तरं बाहिरञ्च कारणं दस्सेतुं, ‘‘पुब्बे कतकम्म’’न्तिआदि वुत्तम्। अस्साति देविया। वत्थुन्ति कुच्छिम्। फलिकअब्भपटलादिनो विय बोधिसत्तमातुकुच्छितचस्स पटलभावेन आलोकस्स विबन्धाभावतो यथा बोधिसत्तमाता कुच्छिगतं बोधिसत्तं पस्सति, किमेवं बोधिसत्तोपि मातरं अञ्ञञ्च पुरतो रूपगतं पस्सति, नोति आह, ‘‘बोधिसत्तो पना’’तिआदि। कस्मा पन सति चक्खुम्हि आलोके च न पस्सतीति आह – ‘‘न हि अन्तोकुच्छियं चक्खुविञ्ञाणं उप्पज्जती’’ति। अस्सासपस्सासा विय हि तत्थ चक्खुविञ्ञाणम्पि न उप्पज्जति तज्जासमन्नाहारस्साभावतो।
२०५. यथा अञ्ञा इत्थियो विजातपच्चया तादिसेन रोगेन अभिभूतापि हुत्वा मरन्ति, बोधिसत्तमातु पन बोधिसत्ते कुच्छिगते न कोचि रोगो उप्पज्जति; केवलं आयुपरिक्खयेनेव कालं करोति, स्वायमत्थो हेट्ठा वुत्तोयेव। बोधिसत्तेन वसितट्ठानं हीतिआदिना तत्थ कारणमाह। अपनेत्वाति अग्गमहेसिट्ठानतो नीहरित्वा। अनुरक्खितुं न सक्कोतीति सम्मा गब्भपरिहारं नानुयुञ्जति, तेन गब्भो बह्वाबाधो होति। वत्थुविसदं होतीति गब्भासयो परिसुद्धो होति। मातु मज्झिमवयस्स ततियकोट्ठासे बोधिसत्तस्स गब्भोक्कमनम्पि तस्सा आयुपरिमाणविलोकनेनेव सङ्गहितं वयोवसेन उप्पज्जनकविकारस्स परिवज्जनतो, इत्थिसभावेन उप्पज्जनकविकारो पन बोधिसत्तस्स आनुभावेनेव वूपसम्मति।
सत्तमासजातोति पटिसन्धिग्गहणतो सत्तमे मासे जातो। सो सीतुण्हक्खमो न होति अतिविय सुखुमालताय। अट्ठमासजातो कामं सत्तमासजाततो बुद्धिअवयवो, एकच्चे पन चम्मपदेसा बुद्धिं पापुणन्ता घट्टनं न सहन्ति, तेन सो न जीवति। सत्तमासजातस्स पन न ताव ते जाताति वदन्ति।
ठिताव हुत्वाति निद्दुक्खताय ठिता एव हुत्वा। दुक्खस्स हि बलवभावतो तं दुक्खं असहमाना अञ्ञा इत्थियो निसिन्ना वा निपन्ना वा विजायन्ति। उपविजञ्ञाति उपगतविजायनकाला। सकलनगरवासिनोति कपिलवत्थुं परिवारेत्वा ठितेसु देवदहादीसु छसु नगरेसु वसन्ता।
देवा नं पठमं पटिग्गण्हन्तीति लोकनाथं महापुरिसं मयमेव पठमं पटिग्गण्हामाति सञ्जातगारवबहुमाना अत्तनो पीतिं पवेदेन्ता खीणासवा सुद्धावासब्रह्मानो आदितो पटिग्गण्हन्ति। सूतिवेसन्ति सूतिजग्गनधातिवेसम्। एकेति उत्तरविहारवासिनो। मच्छक्खिसदिसं छविवसेन।
२०६. अजिनप्पवेणियाति अजिनचम्मेहि सिब्बेत्वा कतपवेणिया। महातेजोति महानुभावो। महायसोति महापरिवारो विपुलकित्तिघोसो च।
भग्गविभग्गाति सम्बाधट्ठानतो निक्खमनेन विभावितत्ता भग्गा विभग्गा विय च हुत्वा। तेन नेसं अविसदभावमेव दस्सेति। अलग्गो हुत्वाति गब्भासये योनिपदेसे च कत्थचि अलग्गो असत्तो हुत्वा। उदकेनाति गब्भासयगतेन उदकेन अमक्खितो निक्खमति सम्मक्खितस्स तादिसस्स उदकसेम्हादिकस्सेव तत्थ अभावतो। बोधिसत्तस्स हि पुञ्ञानुभावेन पटिसन्धिग्गहणतो पट्ठाय तं ठानं विसुद्धं परमसुगन्धगन्धकुटि विय चन्दनगन्धं वायन्तं तिट्ठति। उदकवट्टियोति उदकक्खन्धा।
२०७. मुहुत्तजातोति मुहुत्तेन जातो हुत्वा मुहुत्तमत्तोव। अनुधारियमानेति अनुकूलवसेन नीयमाने। आगतानेवाति तं ठानं उपगतानि एव।
अनेकसाखन्ति रतनमयानेकसतपतिट्ठानहीरकम्। सहस्समण्डलन्ति तेसं उपरि पतिट्ठितं अनेकसहस्समण्डलहीरकम्। मरूति देवा।
न खो पनेवं दट्ठब्बन्ति सत्तपदवीतिहारतो पगेव दिसाविलोकनस्स कतत्ता। तेनाह ‘‘महासत्तो ही’’तिआदि। एकङ्गणानीति विवटभावेन विहारङ्गणपरिवेणङ्गणानि विय एकङ्गणसदिसानि अहेसुम्। सदिसोपि नत्थीति तुम्हाकं इदं विलोकनं विसिट्ठे पस्सितुं इध तुम्हेहि सदिसोपि नत्थि, कुतो उत्तरितरोति आहंसु। सब्बपठमोति सब्बप्पधानो। पधानपरियायो हि इध पठमसद्दो। तेनाह ‘‘इतरानी’’तिआदि। एत्थ च महेसक्खा ताव देवा तथा वदन्ति, इतरे पन कथन्ति? महासत्तस्स आनुभावदस्सनेनेव। महेसक्खानञ्हि देवानं महासत्तस्स आनुभावो विय तेन सदिसानम्पि आनुभावो पच्चक्खो अहोसि। इतरे पन तेसं वचनं सुत्वा सद्दहन्ता अनुमिनन्ता तथा आहंसु।
जातमत्तस्सेव बोधिसत्तस्स ठानादीनि येसं विसेसाधिगमानं पुब्बनिमित्तभूतानीति ते निद्धारेत्वा दस्सेन्तो, ‘‘एत्थ चा’’तिआदिमाह। तत्थ पतिट्ठानं चतुइद्धिपादपटिलाभस्स पुब्बनिमित्तं इद्धिपादवसेन लोकुत्तरधम्मेसु सुप्पतिट्ठितभावसमिज्झनतो। उत्तराभिमुखभावो लोकस्स उत्तरणवसेन गमनस्स पुब्बनिमित्तम्। सत्तपदगमनं सत्तबोज्झङ्गादिगमनस्स पुब्बनिमित्तं, विसुद्धछत्तधारणं सुविसुद्धविमुत्तिछत्तधारणस्स पुब्बनिमित्तं, पञ्चराजककुधभण्डानि पञ्चविधविमुत्तिगुणपरिवारताय पुब्बनिमित्तं, अनावटदिसानुविलोकनं अनावटञाणताय पुब्बनिमित्तं, ‘‘अग्गोहमस्मी’’तिआदिवचनं अप्पटिवत्तियधम्मचक्कपवत्तनस्स पुब्बनिमित्तं; अयमन्तिमा जातीति आयतिं जातिया अभावकित्तना अनुपादि…पे॰… पुब्बनिमित्तन्ति वेदितब्बं; तस्स तस्स अनागते लद्धब्बविसेसस्स तं तं निमित्तं अब्यभिचारीनिमित्तन्ति दट्ठब्बम्। न आगतोति इमस्मिं सुत्ते अञ्ञत्थ च वक्खमानाय अनुपुब्बिया अनागततं सन्धाय वुत्तम्। आहरित्वाति तस्मिं तस्मिं सुत्ते अट्ठकथासु च आगतनयेन आहरित्वा दीपेतब्बो।
दससहस्सिलोकधातु कम्पीति पन इदं सतिपि इध पाळियं आगतत्ते वक्खमानानमच्छरियानं मूलभूतं दस्सेतुं वुत्तं, एवं अञ्ञम्पीदिसं दट्ठब्बम्। तन्ति बद्धा वीणा, चम्मबद्धा भेरियोति पञ्चङ्गिकतूरियस्स निदस्सनमत्तं, च-सद्देन वा इतरेसम्पि सङ्गहो दट्ठब्बो। भिज्जिंसूति पादेसु बद्धट्ठानेसुयेव भिज्जिंसु। विगच्छिंसूति वूपसमिंसु। सकतेजोभासितानीति अतिविय समुज्जलाय अत्तनो पभाय ओभासितानि अहेसुम्। न पवत्तीति न सन्दी। वातो न वायीति खरो वातो न वायि, मुदुसुखो पन सत्तानं सुखावहो वायि। पथवीगता अहेसुं उच्चट्ठाने ठातुं अविसहन्ता। उतुसम्पन्नोति अनुण्हासीततासङ्खातेन उतुना सम्पन्नो। वामहत्थं उरे ठपेत्वा दक्खिणेन पुथुपाणिना हत्थताळनेन सद्दकरणं अप्फोटनम्। मुखेन उस्सेळनं सद्दमुञ्चनं सेळनम्। एकद्धजमाला अहोसीति एत्थ इति-सद्दो आदिअत्थो। तेन विचित्तपुप्फसुगन्धपुप्फवस्सदेवा वस्सिंसु, सूरिये दिब्बमाने एव तारका ओभासिंसु, अच्छं विप्पसन्नं उदकं पथवितो उब्भिज्जि, बिलासया दरिसया तिरच्छाना आसयतो निक्खमिंसु; रागदोसमोहापि तनु भविंसु, पथवियं रजो वूपसमि, अनिट्ठगन्धो विगच्छि, दिब्बगन्धो वायि, रूपिनो देवा सरूपेनेव मनुस्सानं आपाथमगमंसु , सत्तानं चुतुपपाता नाहेसुन्ति इमेसं सङ्गहो दट्ठब्बो। यानि महाभिनीहारसमये उप्पन्नानि द्वत्तिंस पुब्बनिमित्तानि, तानि अनवसेसानि तदा अहेसुन्ति।
तत्रापीति तेसुपि पथविकम्पादीसु एवं पुब्बनिमित्तभावो वेदितब्बो, न केवलं सम्पतिजातस्स ठानादीसु एवाति अधिप्पायो। सब्बञ्ञुतञ्ञाणपटिलाभस्स पुब्बनिमित्तं सब्बस्स ञेय्यस्स तित्थकरमतस्स च चालनतो। केनचि अनुस्साहितानंयेव इमस्मिंयेव एकचक्कवाळे सन्निपातो, केनचि अनुस्साहितानंयेव एकप्पहारेनेव सन्निपतित्वा धम्मपटिग्गण्हनस्स पुब्बनिमित्तं, पठमं देवतानं पटिग्गहणं दिब्बविहारपटिलाभस्स, पच्छा मनुस्सानं पटिग्गहणं तत्थेव ठानस्स निच्चलसभावतो आनेञ्जविहारपटिलाभस्स पुब्बनिमित्तम्। वीणानं सयं वज्जनं परूपदेसेन विना सयमेव अनुपुब्बविहारपटिलाभस्स पुब्बनिमित्तम्। भेरीनं वज्जनं चक्कवाळपरियन्ताय परिसाय पवेदनसमत्थस्स धम्मभेरिया अनुसावनस्स अमतदुन्दुभिघोसनस्स पुब्बनिमित्तम्। अन्दुबन्धनादीनं छेदो मानविनिबन्धछेदनस्स पुब्बनिमित्तं; सुपट्टनसम्पापुणनं अत्थादि अनुरूपं अत्थादीसु ञाणस्स भेदाधिगमस्स पुब्बनिमित्तम्।
निब्बानरसेनाति किलेसानं निब्बायनरसेन। एकरसभावस्साति सासनस्स सब्बत्थ एकरसभावस्स। वातस्स अवायनं किस्स पुब्बनिमित्तन्ति आह ‘‘द्वासट्ठिदिट्ठिगतभिन्दनस्सा’’ति। आकासादिअप्पतिट्ठविसमचञ्चलट्ठानं पहाय सकुणानं पथवीगमनं तादिसं मिच्छागाहं पहाय सत्तानं पाणेहि रतनत्तयसरणगमनस्स पुब्बनिमित्तम्। देवतानं अप्फोटनादीहि कीळनं पमोदनुप्पत्तिउदानस्स भववन्तगमनेन धम्मसभावबोधनेन च पमोदविभावनस्स पुब्बनिमित्तम्। धम्मवेगवस्सनस्साति देसनाञाणवेगेन धम्मामतस्स वस्सनस्स पुब्बनिमित्तम्। कायगतासतिवसेन लद्धज्झानं पादकं कत्वा उप्पादितमग्गफलसुखानुभवो कायगतासतिअमतपटिलाभो, तस्स पन कायस्सपि अतप्पकसुखावहत्ता खुदापिपासापीळनाभावो पुब्बनिमित्तं वुत्तो। अरियद्धजमालामालितायाति सदेवकस्स लोकस्स अरियमग्गबोज्झङ्गधजमालाहि मालितभावस्स पुब्बनिमित्तम्। यं पनेत्थ अनुद्धटं, तं सुविञ्ञेय्यमेव।
एत्थाति ‘‘सम्पतिजातो’’तिआदिना आगते इमस्मिं ठाने। विस्सज्जितोव, तस्मा अम्हेहि इध अपुब्बं वत्तब्बं नत्थीति अधिप्पायो। तदा पथवियं गच्छन्तोपि महासत्तो आकासेन गच्छन्तो विय महाजनस्स उपट्ठासीति अयमेत्थ नियति धम्मनियामो बोधिसत्तानं धम्मताति इदं नियतिवादवसेन कथनम्। ‘‘पुब्बे पुरिमजातीसु तादिसस्स पुञ्ञसम्भारकम्मस्स कतत्ता उपचितत्ता महाजनस्स तथा उपट्ठासी’’ति इदं पुब्बेकतकम्मवादवसेन कथनम्। इमेसं सत्तानं उपरि ईसनसीलताय यथासकं कम्ममेव इस्सरो नाम, तस्स निम्मानं अत्तनो फलस्स निब्बत्तनं, महापुरिसोपि सदेवकं लोकं अभिभवितुं समत्थेन उळारेन पुञ्ञकम्मुना निब्बत्तितो तेन इस्सरेन निम्मितो नाम, तस्स चायं निम्मानविसेसो, यदिदं महानुभावता। याय महाजनस्स तथा उपट्ठासीति इदं इस्सरनिम्मानवादवसेन कथनम्। एवं तं तं बहुं वत्वा किं इमाय परियायकथायाति अवसाने उजुकमेव एवं ब्याकासि। सम्पतिजातो पथवियं कथं पदसा गच्छति, एवंमहानुभावो आकासेन मञ्ञे गच्छतीति परिकप्पनस्स वसेन आकासेन गच्छन्तो विय अहोसि। सीघतरं पन सत्तपदवीतिहारेन गतत्ता दिस्समानरूपोपि महाजनस्स अदिस्समानो विय अहोसि। अचेलकभावो खुद्दकसरीरता च तादिसस्स इरियापथस्स अननुच्छविकाति कम्मानुभावसञ्जनितपाटिहारियवसेन अलङ्कारपटियत्तो विय; सोळसवस्सुद्देसिको विय च महाजनस्स उपट्ठासीति वेदितब्बं; बुद्धभावानुच्छविकस्स बोधिसत्तानुभावस्स याथावतो पवेदितत्ता बुद्धेन विय…पे॰… अत्तमना अहोसि।
पाकटा हुत्वाति विभूता हुत्वा। बुद्धानं ये ये सङ्खारे ववत्थपेतुकामा, ते ते उप्पादक्खणेपि सब्बसो सुप्पटिविदिता सुपाकटा हत्थतले आमलकं विय सुट्ठु विभूता एव हुत्वा उपट्ठहन्ति। तेनाह ‘‘यथा ही’’तिआदि। अनोकासगतेति परिग्गहस्स अनोकासकाले पवत्ते। निप्पदेसेति निरवसेसे। ओकासप्पत्तेति ठानगमनादिकाले उप्पन्ने, ते हि सम्मसनस्स योग्यकाले उप्पत्तिया ओकासप्पत्ताति अधिप्पायो। सत्तदिवसब्भन्तरेति इदं बुद्धानं पाकतिकसम्मसनवसेन वुत्तं, आकङ्खन्ता पन ते यदा कदाचि उप्पन्नसङ्खारे सम्मसन्तियेव। सेसं सुविञ्ञेय्यमेव।
अच्छरियब्भुतसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।
४. बाकुलसुत्तवण्णना
२०९. यथा ‘‘द्वत्तिंसा’’ति वत्तब्बे द्वि-सद्दस्स बा-आदेसं कत्वा बात्तिंसाति वुच्चति, एवं एत्थ बा-कारादेसं कत्वा बाकुलोति समञ्ञा अहोसि, सायं तस्स अन्वत्थसञ्ञाति दस्सेतुं, ‘‘तस्स ही’’तिआदि वुत्तम्। सीसं न्हापेत्वाति मङ्गलत्थं महागङ्गाय सीसं न्हापेत्वा। निमुज्जनवसेनाति जण्णुपमाणे उदके थोकंयेव निमुज्जनवसेन। छड्डेत्वा पलाता मरणभयतज्जिता। पहरियमाना मरन्ति, न जालेन बन्धितमत्तेन। दारकस्स तेजेनाति दारकस्स पुञ्ञतेजेन। नीहटमत्तोव मतो, तस्स मरणत्थं उपक्कमो न कतो, येन उपक्कमेन दारकस्स बाधो सिया। तन्ति मच्छम्। सकलमेवाति परिपुण्णावयवमेव।
न केलायतीति न ममायति किस्मिञ्चि न मञ्ञति। दारकस्स पुञ्ञतेजेन पिट्ठितो फालेन्ती। दारकं लभतीति उग्घोसनवसेन भेरिं चरापेत्वा। पवत्तिं आचिक्खि, अत्तनो पुत्तभावं कथेसि। कुच्छिया धारितत्ता अमाता कातुं न सक्का जननीभावतो। मच्छं गण्हन्तापीति मच्छं किणित्वा गण्हन्तापि। तथा गण्हन्ता च तप्परियापन्नं सब्बं गण्हाति नामाति आह – ‘‘वक्कयकनादीनि बहि कत्वा गण्हन्ता नाम नत्थी’’ति। अयम्पि अमाता कातुं न सक्का सामिकभावतो। दारको उभिन्नम्पि कुलानं दायादो होतु द्विन्नं पुत्तभावतो।
असीतिमेति जातिया असीतिमे वस्से। पब्बज्जामत्तेन किलेसानं असमुच्छिज्जनतो वीतिक्कमितुं कामसञ्ञा उप्पन्नपुब्बाति पुच्छा पन पुच्छितब्बा। तेनाह – ‘‘एवञ्च खो मं, आवुसो कस्सप, पुच्छितब्ब’’न्ति।
२१०. नियमेत्वाति तं तंवारे सेसवारेन नियमेत्वा। कम्मपथभेदकोति कम्मपथविसेसकरो। तत्थ कामवितक्को यथा कायवचीद्वारेसु चोपनप्पत्तो कम्मपथप्पत्तो नाम होति; मनोद्वारे परभण्डस्स अत्तनो परिणामनवसेन पवत्तअभिज्झासहगतो; एवं कामसञ्ञाति, तथा ब्यापादविहिंसावितक्कसञ्ञाति थेरो, ‘‘उभयम्पेतं कम्मपथभेदकमेवा’’ति आह। कम्मपथं अप्पत्तं सञ्ञं सन्धाय, ‘‘सञ्ञा उप्पन्नमत्तावा’’ति वुच्चमाने वितक्कितम्पि समानं कम्मपथं अप्पत्तमेव, उभयस्स पन वसेन सुत्तपदं पवत्तन्ति थेरस्स अधिप्पायो।
२११. आयूहनकम्मन्ति अत्तना आयूहितब्बकम्मम्। लोमकिलिट्ठानीति किलिट्ठलोमानि, किलिट्ठंसूनीति अत्थो। किमेवं भोगेसु परनिम्मितभवे वसवत्तिदेवानं विय सब्बसो आयूहनकम्मेन विना अञ्ञस्सपि पब्बजितस्स पच्चयलाभो दिट्ठपुब्बो सुतपुब्बोति आह ‘‘अनच्छरियञ्चेत’’न्ति। कुलूपकथेरानमेतं कम्मं, थेरो पन कदाचिपि कुलूपको नाहोसि।
गद्दुहनमत्तन्ति गोदुहनमत्तकालम्। इध पन सकलो गोदुहनो अधिप्पेतोति दस्सेन्तो, ‘‘गाविं…पे॰… कालमत्तम्पी’’ति आह। निबन्धीति निबद्धदातब्बं कत्वा ठपेसि।
सकिलेसपुग्गलस्स असेरिभावकरणेन रणेन सदिसताय रणो, संकिलेसो। अञ्ञा उदपादीति पनाह, तस्मा अरहत्तं न पटिञ्ञातन्ति दस्सेति। ननु तथा वचनं पटिजाननं विय होतीति आह ‘‘अपिचा’’तिआदि।
२१२. अवापुरति द्वारं एतेनाति अवापुरणम्। पठमसङ्गहतो पच्छा देसितत्ता दुतियसङ्गहे सङ्गितम्। सेसं सुविञ्ञेय्यमेव।
बाकुलसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।
५. दन्तभूमिसुत्तवण्णना
२१३. फुसेय्याति ञाणफुसना नाम अधिप्पेता, तस्मा लभेय्याति अधिगच्छेय्य। एवं पटिपन्नोति, ‘‘अप्पमत्तो आतापी पहितत्तो’’ति वुत्तप्पकारेन पटिपन्नो। अजाननकोट्ठासेयेवाति अवधारणेन अत्तनि कतं दोसारोपनं निवत्तेति।
२१४. अप्पनाउपचारन्ति अप्पनञ्चेव उपचारञ्च पापेत्वा कथेसीति अत्थं वदन्ति, अप्पनासहितो पन उपचारो अप्पनाउपचारो, तं पापेत्वा कथेसीति अत्थो।
निक्खमतीति निक्खमो, अवग्गाहकामतो निक्खमनं निक्खमो एव नेक्खम्मो, पठमज्झानादि। सति किलेसकामे अत्तनो उपहारं उपचारेत्वा अस्सादेत्वा परिभुञ्जति नामाति आह – ‘‘दुविधेपि कामे परिभुञ्जमानो’’ति। दुविधेपीति हीनपणीतादिवसेन दुविधे।
२१५. कूटाकारन्ति गाळ्हसाठेय्यं अप्पतिरूपे ठाने खन्धगतपातनादि। दन्तगमनन्ति दन्तेहि निब्बिसेवनेहि गन्धब्बगतिम्। पत्तब्बं भूमिन्ति सम्माकिरियाय लद्धब्बसम्पत्तिम्।
२१६. ब्यतिहरणवसेन लङ्घकं विलङ्घकं, अञ्ञमञ्ञहत्थग्गहणम्। तेनाह – ‘‘हत्थेन हत्थं गहेत्वा’’ति।
२१७. गहेतुं समत्थोति गणिकारहत्थिनीहि उपलापेत्वा अरञ्ञहत्थिं वचनवसेन गहेतुं समत्थो। अतिपस्सित्वा अतिट्ठानवसेन पस्सित्वा। एत्थगेधाति एतस्मिं अरञ्ञे नागवने पवत्तगेधा। सुखायतीति सुखं अयति पवत्तेति, ‘‘सुखं हरती’’ति वा पाठो। डिण्डिमो आनको। निहितसब्बवङ्कदोसोति अपगतसब्बसाठेय्यदोसो। अपनीतकसावोति अपेतसारम्भकसावो।
२१९. पञ्चकामगुणनिस्सितसीलानन्ति अकुसलानम्। गेहस्सितसीलानन्ति वा वट्टसन्निस्सितसीलानम्।
२२२. एस नयो सब्बत्थाति, ‘‘मज्झिमो, दहरो’’ति आगतेसु उपमावारेसु, ‘‘थेरो’’तिआदिना आगतेसु उपमेय्यवारेसूति पञ्चसु संकिलेसपक्खियेसु वारेसु एस यथावुत्तोव नयोति वेदितब्बो। सेसं सुविञ्ञेय्यमेव।
दन्तभूमिसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।
६. भूमिजसुत्तवण्णना
२२३. आसञ्चेपि करित्वाति, ‘‘इमिनाहं ब्रह्मचरियेन देवो वा भवेय्यं देवञ्ञतरो वा, दुक्खतो वा मुच्चेय्य’’न्ति पत्थनं कत्वा चेपि चरन्ति, अभब्बा फलस्स अधिगमाय तण्हाय ब्रह्मचरियस्स विदूसितत्ताति अधिप्पायो। अनासञ्चेपि करित्वाति वुत्तनयेन पत्थनं अकत्वा। अभब्बा फलस्स अधिगमाय अनियमितभावतो। पणिधानवसेन हि पुञ्ञफलं नियतं नाम होति, तदभावतो कतं पुञ्ञं न लभतीति अधिप्पायो। ततियपक्खे उभयट्ठानेहि वुत्तं, चतुत्थपक्खो सम्मावतारो इति चतुकोटिको पञ्हो जालवसेन आहटो, तत्थ आसा नाम पत्थना, मिच्छागाहस्मिं सति न विपच्चति, सम्मागाहस्मिं सति विपच्चति, उभयथापि उभयापेक्खानाम, यो मिच्छत्तधम्मे पुरक्खत्वा ब्रह्मचरियं चरति, तस्स यथाधिप्पायफलं समिज्झतीति न वत्तब्बं अयोनिसो ब्रह्मचरियस्स चिण्णत्ता; यो पन सम्मत्तं पुरक्खत्वा ब्रह्मचरियं चरति, तस्स यथाधिप्पायं ब्रह्मचरियफलं न समिज्झतीति न वत्तब्बं योनिसो ब्रह्मचरियस्स चिण्णत्ता। तेन वुत्तं – ‘‘आसञ्चेपि करित्वा अयोनिसो ब्रह्मचरियं चरन्ती’’तिआदि। सेसं सुविञ्ञेय्यमेव।
भूमिजसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।
७. अनुरुद्धसुत्तवण्णना
२३०. उपसङ्कमित्वा एवमाहंसूति वुत्तं उपसङ्कमनकारणं दस्सेन्तो, ‘‘तस्स उपासकस्स अफासुककालो अहोसी’’ति आह। अविराधितन्ति अविरज्झनकम्। यदि वा ते धम्मा नानत्था, यदि वा एकत्था, यं तत्थ अविरज्झनकं, तं तंयेव पटिभातूति योजना। झानमेवाति अप्पमाणज्झानमेव, ‘‘चेतोविमुत्ती’’ति पन वुत्तत्ता चित्तेकग्गतायेव एवं वुच्चतीति उपासकस्स अधिप्पायो।
२३१. यावता मज्झन्हिके काले छाया फरति, निवाते पण्णानि पतन्ति, एत्तावता ‘‘रुक्खमूल’’न्ति वुच्चतीति एवं वुत्तं एकरुक्खमूलप्पमाणट्ठानम्। कसिणनिमित्तेन ओत्थरित्वाति कसिणारम्मणं झानं समापज्जन्तो तस्मिं कसिण…पे॰… विहरतीति वुत्तो। आभोगो नत्थि झानक्खणे। कामं समापत्तिक्खणे आभोगो नत्थि ततो पन पुब्बे वा सिया सो आभोगो, तम्पि सन्धाय महग्गतन्ति केचि। इदानि तासं चेतोविमुत्तीनं सतिपि केनचि विसेसेन अभेदे विसयादितो लब्भमानभेदं दस्सेतुं, ‘‘एत्था’’तिआदि वुत्तम्। निमित्तं न वड्ढति वड्ढेतब्बस्स निमित्तस्सेव अभावतो। पथवीकसिणादीनं विय आकासभावनाय उग्घाटनं न जायति। तानि झानानीति ब्रह्मविहारज्झानानि। चुद्दसविधेन परिदमनाभावतो अभिञ्ञानं पादकानि न होन्ति। निमित्तुग्घाटस्सेव अभावतो अरूपज्झानानं अनधिट्ठानताय निरोधस्स पादकानि न होन्तीति। कम्मवट्टभावेन किलेसवट्टविपाकवट्टानं तिण्णं वट्टानं पच्चयभावो वट्टपादकता। उपपज्जनवसेनेव तं तं भवं ओक्कमति एतेहीति भवोक्कमनानि। दुतियनयस्स वुत्तविपरियायेन अत्थो वेदितब्बो। उग्घाटनस्स लब्भनतो अरूपज्झानोपरि समतिक्कमो होतीति अयमेव विसेसो। एवन्ति यथावुत्तेन निमित्तावड्ढननिमित्तवड्ढनादिप्पकारेन। नानत्थाति नानासभावा। एवन्ति अप्पमाणमहग्गतसद्दवचनीयताय नानाब्यञ्जना। कामञ्चेत्थ अप्पमाणसमापत्तितोपि नीहरित्वा वक्खमानभवूपपत्तिकारणं दस्सेतुं सक्का, अट्ठकथायं पन कसिणझानतोव नीहरित्वा योजना कताति तथा वुत्तम्। अथ वा महग्गतगहणेनेत्थ अप्पमाणाति वुत्तब्रह्मविहारानम्पि सङ्गहो वेदितब्बो तस्सा समञ्ञाय उभयेसम्पि साधारणभावतो।
२३२. एवं वुत्तोति असतिपि तथारूपे आभोगे ‘‘परित्ताभाति फरित्वा अधिमुच्चित्वा विहरती’’ति वुत्तो। अप्पमाणं कत्वा कसिणं वड्ढेन्तस्स कसिणवड्ढनवसेन बहुलीकारसम्भवतो सिया झानस्स बलवतरता, तदभावे च दुब्बलता, आचिण्णवसिताय पन पच्चनीकधम्मानं सम्मा अपरिसोधने वत्तब्बमेव नत्थीति पञ्चहाकारेहि झानस्स अप्पगुणतं दस्सेन्तो, ‘‘सुप्पमत्ते वा’’तिआदिमाह। झानस्स अप्पानुभावताय एव तन्निमित्ता पभापि अप्पतरा अपरिसुद्धाव होतीति आह – ‘‘वण्णो…पे॰… संकिलिट्ठो चा’’ति। दुतियनयो वुत्तविपरियायेन वेदितब्बो। तत्थापि कसिणस्स परित्तभावेन वण्णस्स परित्तता, परित्तारम्मणाय अनुरूपताय वा निमित्तं पभामण्डलकम्पि परित्तमेव सियाति अधिप्पायो। विपुलपरिकम्मन्ति विपुलभावेन परिकम्मम्। सेसं ततियचतुत्थनयेसु वत्तब्बं पठमदुतियनयेसु वुत्तसदिसमेव।
वण्णनानत्तन्ति यदि पीतं यदि लोहितं यदि वा ओदातन्ति सरीरवण्णनानत्तम्। आभानानत्तन्ति परित्तविपुलतावसेन पभाय नानत्तम्। अच्चिनानत्तन्ति तेजोधातुस्स दीघादिवसेन वेमत्तता। अभिनिविसन्तीति अभिरतिवसेन निविसन्ति निसीदन्ति तिट्ठन्ति। तेनाह ‘‘वसन्ती’’ति।
२३४. आभन्ति दिब्बन्तीति आभाति आह ‘‘आभासम्पन्ना’’ति। तदङ्गेनाति वा तस्सा परित्तताय अप्पमाणताय च आभाकारणं, तं पन अत्थतो भवूपपत्तिकारणमेवाति आह – ‘‘तस्सा भवूपपत्तिया अङ्गेना’’ति। कायालसियभावो तन्दीआदीनं हेतुभूता कायस्स वित्थायितता।
२३५. पारमियोति महासावकसंवत्तनिका सावकपारमियो पूरेन्तो। ब्रह्मलोकेति ब्रह्मत्तभावे, ब्रह्मलोके वा उप्पत्तिं पटिलभि, वुत्तम्पि चेतं थेरगाथासु। अवोकिण्णन्ति अञ्ञेहि असम्मिस्सन्ति अत्थो। पुब्बे सञ्चरितन्ति अतीतभवेसु जातिवसेन सञ्चरणं मम, सञ्चरितन्ति तं ममस्साति अत्थो। सेसं सुविञ्ञेय्यमेव।
अनुरुद्धसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।
८. उपक्किलेससुत्तवण्णना
२३६. तस्माति अत्थकामत्ता एवमाह, न भगवतो वचनं अनादियन्तो। ये पन तदा सत्थुवचनं न गण्हिंसु, ते किञ्चि अवत्वा तुण्हीभूता मङ्कुभूता अट्ठंसु, तस्मा उभयेसम्पि सत्थरि अगारवपटिपत्ति नाहोसि।
येनपि जनेन न दिट्ठोति येन उभयजनेन अञ्ञविहितताय कुड्डकवाटादिअन्तरिकताय वा न दिट्ठो। दमनत्थन्ति तेहि उपासकेहि निम्मदभावं आपादितानं तेसं भिक्खूनं दमनत्थम्। ठपयिंसूति यो इमेसं भिक्खूनं देति, तस्स सतं दण्डोति, सहस्सन्ति च वदन्ति।
२३७. वग्गभावेनेव (सारत्थ॰ टी॰ महावग्गो ३.४६४) नानासद्दो अस्साति पुथुसद्दो। समजनोति भण्डने समज्झासयो जनो। बाललक्खणे ठितोपि ‘‘अहं बालो’’ति न मञ्ञति। भिय्यो चाति अत्तनो बालभावस्स अजाननतोपि भिय्यो च भण्डनस्स उपरि फोटो विय सङ्घभेदस्स अत्तनो कारणभावम्पि उप्पज्जमानं न मञ्ञि नञ्ञासि।
कलहवसेन पवत्तवाचायेव गोचरो एतेसन्ति वाचागोचरा हुत्वा। मुखायामन्ति विवादवसेन मुखं आयमेत्वा भाणिनो। न तं जानन्तीति तं कलहं न जानन्ति। कलहं करोन्तो च तं न जानन्तो नाम नत्थि। यथा पन न जानन्ति, तं दस्सेतुं आह – ‘‘एवं सादीनवो अय’’न्ति। अयं कलहो नाम अत्तनो परेसञ्च अत्थजापनतो अनत्थुप्पादनतो दिट्ठेव धम्मे सम्पराये च सादीनवो, सदोसोति अत्थो।
उपनय्हन्तीति उपनाहवसेन अनुबन्धन्ति। पोराणोति पुरिमेहि बुद्धादीहि आचिण्णसमाचिण्णताय पुरातनो।
न जानन्तीति अनिच्चसञ्ञं न पच्चुपट्ठापेन्ति।
तथा पवत्तवेरानन्ति अट्ठिछिन्नादिभावं निस्साय उपनयवसेन चिरकालं पवत्तवेरानम्।
बालसहायताय इमे भिक्खू कलहपसुता, पण्डितसहायानं पन इदं न सियाति पण्डितसहायस्स बालसहायस्स च वण्णावण्णदीपनत्थं वुत्ता। सीहब्यग्घादिके पाकटपरिस्सये रागदोसादिके पटिच्छन्नपरिस्सये च अभिभवित्वा।
मातङ्गो अरञ्ञे मातङ्गरञ्ञेति सरलोपेन सन्धि। मातङ्गसद्देनेव हत्थिभावस्स वुत्तत्ता नागवचनं तस्स महत्तविभावनत्थन्ति आह – ‘‘नागोति महन्ताधिवचनमेत’’न्ति। महन्तपरियायोपि हि नाग-सद्दो होति ‘‘एवं नागस्स नागेन, ईसादन्तस्स हत्थिनो’’तिआदीसु (उदा॰ २५; महाव॰ ४६७)।
२३८. किरसद्दो अनुस्सवसूचनत्थो निपातो। तेन अयमेत्थ सुतिपरम्पराति दस्सेति। भगवता हि सो आदीनवो पगेव परिञ्ञातो, न तेन सत्था निब्बिण्णो होति; तस्मिं पन अन्तोवस्से केचि बुद्धवेनेय्या नाहेसुं; तेन अञ्ञत्थ गमनं तेसं भिक्खूनं दमनुपायोति पालिलेय्यकं उद्दिस्स गच्छन्तो एकविहारिं आयस्मन्तं भगुं, समग्गवासं वसन्ते च अनुरुद्धत्थेरादिके सम्पहंसेतुं अनुरुद्धत्थेरस्स च। इमं उपक्किलेसोवादं दातुं तत्थ गतो, तस्मा कलहकारके किरस्साति एत्थापि किरसद्दग्गहणे एसेव नयो। वुत्तनयमेव गोसिङ्गसालसुत्ते (म॰ नि॰ १.३२५ आदयो)।
२४१. ‘‘यथा कथं पना’’ति वुत्तपुच्छानं पच्छिमभावतो ‘‘अत्थि पन वोति पच्छिमपुच्छाया’’ति वुत्तं, न पुन ‘‘अत्थि पन वो’’ति पवत्तनस्स पुच्छनस्स अत्थिभावतो। सो पन लोकुत्तरधम्मो। थेरानन्ति अनुरुद्धत्थेरादीनं नत्थि। परिकम्मोभासं पुच्छतीति दिब्बचक्खुञाणे कताधिकारत्ता तस्स उप्पादनत्थं परिकम्मोभासं पुच्छति। परिकम्मोभासन्ति परिकम्मसमाधिनिब्बत्तं ओभासं, उपचारज्झानसञ्जनितं ओभासन्ति अत्थो। चतुत्थज्झानलाभी हि दिब्बचक्खुपरिकम्मत्थं ओभासकसिणं भावेत्वा उपचारे ठपितो समाधि परिकम्मसमाधि, तत्थ ओभासो परिकम्मोभासोति वुत्तो। तं सन्धायाह – ‘‘ओभासञ्चेव सञ्जानामाति परिकम्मोभासं सञ्जानामा’’ति। यत्तके हि ठाने दिब्बचक्खुना रूपगतं दट्ठुकामो, तत्तकं ठानं ओभासकसिणं फरित्वा ठितो। तं ओभासं तत्थ च रूपगतं दिब्बचक्खुञाणेन पस्सति, थेरा च तथा पटिपज्जिंसु। तेन वुत्तं – ‘‘ओभासञ्चेव सञ्जानाम दस्सनञ्च रूपान’’न्ति। यस्मा पन तेसं रूपगतं पस्सन्तानं परिकम्मवारो अतिक्कमि, ततो ओभासो अन्तरधायि, तस्मिं अन्तरहिते रूपगतम्पि न पञ्ञायति। परिकम्मन्ति हि यथावुत्तकसिणारम्मणं उपचारज्झानं, रूपगतं पस्सन्तानं कसिणोभासवसेन रूपगतदस्सनं, कसिणोभासो च परिकम्मवसेनाति तदुभयम्पि परिकम्मस्स अप्पवत्तिया नाहोसि, तयिदं कारणं आदिकम्मिकभावतो थेरा न मञ्ञिंसु, तस्मा वुत्तं ‘‘नप्पटिविज्झामा’’ति।
निमित्तं पटिविज्झितब्बन्ति कारणं पच्चक्खतो दस्सेत्वा सुविसुद्धदिब्बचक्खुञाणे थेरं पतिट्ठापेतुकामो सत्था वदति। किं न आळुलेस्सन्तीति किं न ब्यामोहेस्सन्ति, ब्यामोहेस्सन्ति एवाति अत्थो। विचिकिच्छा उदपादीति दिब्बचक्खुनो यथाउपट्ठितेसु रूपगतेसु अपुब्बताय, ‘‘इदं नु खो रूपगतं किं, इदं नु खो कि’’न्ति मग्गेन असमुच्छिन्नत्ता विचिकिच्छा संसयो उप्पज्जि। समाधि चवीति विचिकिच्छाय उप्पन्नत्ता परिकम्मसमाधि विगच्छि। ततो एव हि परिकम्मोभासोपि अन्तरधायि, दिब्बचक्खुनापि रूपं न पस्सि। न मनसि करिस्सामीति मनसिकारवसेन मे रूपानि उपट्ठहिंसु, रूपानि पस्सतो विचिकिच्छा उप्पज्जति, तस्मा इदानि किञ्चि न मनसि करिस्सामीति तुण्ही अहोसि तं पन तुण्हीभावप्पत्तिं सन्धायाह ‘‘अमनसिकारो उदपादी’’ति।
तथाभूतस्स अमनसिकारस्स अभावं आगम्म उप्पिलं उदपादि। वीरियं गाळ्हं पग्गहितन्ति थिनमिद्धछम्भितत्तानं वूपसमनत्थं अच्चारद्धवीरियं अहोसि, तेन चित्ते समाधिदूसिका गेहस्सिता बलवपीति उप्पन्ना। तेनाह ‘‘उप्पिलं उप्पन्न’’न्ति। ततोति सिथिलवीरियत्ता। पतमेय्याति अतिविय खिन्नं भवेय्य। तं ममाति पत्थनाअभिभवनीयमनसीसेन जप्पेतीति अभिजप्पा, तण्हा। नानत्ता नानासभावा सञ्ञा नानत्तसञ्ञा। अतिविय उपरि कत्वा निज्झानं पेक्खनं अतिनिज्झायितत्तम्।
२४३. परिकम्मोभासमेवाति परिकम्मसमुट्ठितं ओभासमेव। न च रूपानि पस्सामीति ओभासमनसिकारपसुतताय दिब्बचक्खुना रूपानि न पस्सामि। विसयरूपमेवाति तेन फरित्वा ठितट्ठानेव दिब्बचक्खुनो विसयभूतं रूपगतमेव मनसि करोमि।
कसिणरूपानं वसेनेत्थ ओभासस्स परित्तताति आह ‘‘परित्तट्ठाने ओभास’’न्ति। परित्तानि रूपानीति कतिपयानि, सा च नेसं परित्तता ठानवसेनेवाति आह ‘‘परित्तकट्ठाने रूपानी’’ति। ‘‘अप्पमाणञ्चेवा’’तिआदिना वुत्तो दुतियवारो। ओभासपरित्ततं सन्धाय परिकम्मसमाधि ‘‘परित्तो’’ति वुत्तो तस्सेव ओभासस्स अप्पमाणताय अप्पमाणसमाधीति वचनतो। तस्मिं समयेति तस्मिं परित्तसमाधिनो उप्पन्नसमये। दिब्बचक्खुपि परित्तकं होति परित्तरूपगतदस्सनतो।
२४५. दुकतिकज्झानसमाधिन्ति चतुक्कनये दुकज्झानसमाधिं, पञ्चकनये तिकज्झानसमाधिन्ति योजना। दुकज्झानसमाधिन्ति चतुक्कनये ततियचतुत्थवसेन दुकज्झानसमाधिं, पञ्चकनये चतुत्थपञ्चमवसेन दुकज्झानसमाधिम्। तिकचतुक्कज्झानसमाधिन्ति चतुक्कनये तिकज्झानसमाधिं, पञ्चकनये चतुक्कज्झानसमाधिन्ति योजना।
तिविधन्ति सप्पीतिकवसेन तिप्पकारं समाधिम्। तदन्तोगधाति सप्पीतिकादिसभावा। कामं भगवा पुरिमयामे पुब्बेनिवासानुस्सतिञाणं, पच्छिमयामे दिब्बचक्खुञाणं निब्बत्तेन्तोपि इमानि ञाणानि भावेसियेव। विपस्सनापादकानि पन ञाणानि सन्धाय, ‘‘पच्छिमयामे’’ति वुत्तं, तेनाह ‘‘भगवतो ही’’तिआदि। पञ्चमज्झानस्साति पञ्चमज्झानिकस्स वसेन पठमज्झानिको मग्गो नत्थि। सोति पञ्चकनयो भगवतो लोकियो अहोसि। एतन्ति एतं, ‘‘सवितक्कम्पि सविचारं समाधिं भावेमी’’तिआदिवचनम्। लोकियलोकुत्तरमिस्सकं सन्धाय वुत्तं, न ‘‘लोकियं वा लोकुत्तरमेव वा’’ति। सेसं सुविञ्ञेय्यमेवाति।
उपक्किलेससुत्तवण्णनाय लीनत्थप्पकासना समत्ता।
९. बालपण्डितसुत्तवण्णना
२४६. एतेहीति दुचिन्तितादीहि। एतेन लक्खणसद्दस्स करणत्थतमाह। तानेवाति लक्खणानि एव। तस्साति बालस्स। ‘‘अयं बालो’’ति निमीयति सञ्चानीयति एतेहीति बालनिमित्तानि। अपदानं वुच्चति विख्यातं कम्मम्। दुचिन्तितादीनि च बाले विख्यातानि, अवधारणभावे वा, तस्मा बालस्स अपदानानीति बालापदानानि। अभिज्झादीहि दुट्ठं दूसितं चिन्तेतीति दुचिन्तितचिन्ती। लोभादीहि दुट्ठं भासितं मुसावादादिं भासतीति दुब्भासितभासी। तेसं तेसंयेव वसेन कत्तब्बतो दुक्कटकम्मं पाणातिपातादिं करोतीति दुक्कटकम्मकारी। तेनाह ‘‘चिन्तयन्तो’’तिआदि। तानि उपनिस्साय जातन्ति तज्जम्। ततो एव तेसं सारुप्पं अनुरूपन्ति तस्सारुप्पम्। तेनाह ‘‘तज्जातिक’’न्तिआदि। कच्छमानायाति कथियमानाय।
२४८. यस्मा सत्तानं यथूपचितानि कम्मानि कतोकासानि तदुपट्ठापितानि कम्मनिमित्तगतिनिमित्तानि मरणस्स आसन्नकाले चित्तस्स आपाथं आगच्छन्तानि, तदा ओलम्बन्तानि विय अभिभवन्तानि विय अज्झोत्थरन्तानि विय उपट्ठहन्ति, तस्मा वुत्तं – ‘‘ओलम्बनादिआकारेन हि तानि उपट्ठहन्ती’’ति। उपट्ठानाकारो एव तदा चित्तस्स गोचरभावं गच्छतीति आह – ‘‘तस्मिं उपट्ठानाकारे आपाथगते’’ति।
२४९. न सक्काति न वदतीति एतेन द्वेपि पटिसेधा पकतिअत्थाति अयमत्थो वुत्तो होति। न सुकराति पन इमिना दुक्करभावो दीपितो, दुक्करञ्च ताव उपायेन सक्का कातुन्ति दस्सेन्तो आह – ‘‘न सुकरं पना’’तिआदि। तेनाति विनिविज्झित्वा गमनेन अञ्ञमञ्ञं संविज्झनेन। अस्साति चोरस्स। इतो उत्तरिपीति मज्झन्हिकसमयं सायन्हसमयञ्च सत्तिसतेन।
२५०. सङ्खम्पि न उपेतीति इमिना सङ्खातब्बमत्तं नत्थीति दीपितं होतीति आह – ‘‘गणनामत्तम्पि न गच्छती’’ति। उपनिक्खेपनमत्तम्पीति एत्थापि एसेव नयो। कलभागन्ति कलानं सङ्गणनकोट्ठासम्। तेनाह ‘‘सतिमं कल’’न्तिआदि। ओलोकितमत्तम्पीति उपनिक्खेपनवसेन ओलोकनमत्तकम्पि। तं कम्मकारणन्ति तं पञ्चविधबन्धनकम्मकारणं चतुन्नम्पि पस्सानं वसेन सम्परिवत्तेत्वा करोन्तियेव, पाळियं पन एकपस्सवसेन आगता। गेहस्साति महतो गेहस्स। सब्बतोति सब्बावयवतो। सम्पज्जलिते एकजालीभूते। सुपक्कुथितायाति सुट्ठु निपक्काय।
विभत्तोति तत्थ निब्बत्तकसत्तानं साधारणकम्मुना विभत्तो विय निब्बत्तो। अयोपाकारेन परितो अत्तो गहितोति अयोपाकारपरियत्तो परिक्खित्तो।
यमकगोळकाति दारकानं कीळनयुगळा। एवम्पि दुक्खोति यथावुत्तउस्सदनिरयवसेनपि सोत-घान-जिव्हा-काय-मनो-गोचरतावसेनपि इमिना आकारेन दुक्खोति।
२५१. दन्तेहि उल्लेहित्वाति उत्तरदन्तेहि अञ्छित्वा। रसवसेन अतित्तो अस्सादो रसादो। तेनाह ‘‘रसगेधेन परिभुत्तरसो’’ति।
२५२. दुरूपोति विरूपो। दुद्दसोति तेनेव विरूपभावेन अनिट्ठदस्सनो। लकुण्ठकोति रस्सो। पविट्ठगीवोति खन्धन्तरं अनुपविट्ठगीवो। महोदरोति विपुलकुच्छि। येभुय्येन हि लकुण्टका सत्ता रस्सगीवा पुथुलकुच्छिकाव होन्तीति तथा वुत्तम्। काणो नाम चक्खुविकलोति वुत्तं – ‘‘एकक्खिकाणो वा उभयक्खिकाणो वा’’ति। कुणीति हत्थविकलो वुच्चतीति आह – ‘‘एकहत्थकुणी वा उभयहत्थकुणी वा’’ति। वातादिना उपहतकायपक्खो इध पक्खहतोति अधिप्पेतो, न पक्खिहतोति आह – ‘‘पक्खहतोति पीठसप्पी’’ति। दुक्खानुपबन्धदस्सनत्थन्ति अपरापरजातीसु विपाकदुक्खस्स अनुपबन्धवसेन पवत्तिदस्सनत्थम्।
कलीयति खलीयति अप्पहीयति सासनं एतेनाति कलि, जुतपराजयो। सो एव गहसदिसताय ‘‘कलिग्गहो’’ति वुत्तो। अधिबन्धन्ति कुटुम्बस्स अधिवुत्थस्स मूलभूतस्स अत्तनो बन्धितब्बतम्। तेनाह ‘‘अत्तनापि बन्धं निगच्छेय्या’’ति। बालभूमिया बालभावस्स मत्थकप्पत्ति निरयगामिकम्मकारिताति ‘‘निरये निब्बत्तति’’च्चेव वुत्तम्। तग्गहणेनेव पन ततो मुदुमुदुतरादिकम्मवसेन सेसापायेसु अपरापरनिब्बत्तादिबालभूमि विभाविता होतीति।
२५३. वुत्तानुसारेनाति ‘‘बालो अय’’न्तिआदिना वुत्तस्स अत्थवचनस्स ‘‘पण्डितो अय’’न्ति एतेहि लक्खीयतीतिआदिना अनुसारेन। मनोसुचरितादीनं वसेनाति चिन्तेन्तो अनभिज्झा-अब्यापाद-सम्मादस्सनं सुचिन्तितमेव चिन्तेतीतिआदिना मनोसुचरितानं तिण्णं सुचरितानं वसेन योजेतब्बानि।
चक्करतनवण्णना
२५६. उपोसथं (दी॰ नि॰ टी॰ २.२४३) वुच्चति अट्ठङ्गसमन्नागतं सब्बदिवसेसु गहट्ठेहि रक्खितब्बसीलं, समादानवसेन तं एतस्स अत्थीति उपोसथिको, तस्स। तेनाह ‘‘समादिन्नउपोसथङ्गस्सा’’ति। तदाति तस्मिं काले, यस्मिं पन काले चक्कवत्तिभावसंवत्तनिय-दान-सीलादि-पुञ्ञसम्भारसमुदागमसम्पन्नो पूरितचक्कवत्तिवत्तो कादीपदेसविसेसपच्चाजातिया चेव कुलरूपभोगाधिपतेय्यादिगुणविसेससम्पत्तिया च तदनुरूपे अत्तभावे ठितो होति, तस्मिं काले। तादिसे हि काले चक्कवत्तिभावी पुरिसुत्तमो यथावुत्तगुणसमन्नागतो राजा खत्तियो हुत्वा मुद्धावसित्तो विसुद्धसीलो अनुपोसथं सतसहस्सविस्सज्जनादिना सम्मापटिपत्तिं पटिपज्जति, न यदा चक्करतनं उप्पज्जति, तदा एव। तेनाह – ‘‘पातो…पे॰… धम्मता’’ति। (तत्थ दमो इन्द्रियसंवरो, संयमो सीलसंवरो।)
वुत्तप्पकारपुञ्ञकम्मपच्चयन्ति चक्कवत्तिभावावहदानदमसंयमादिपुञ्ञकम्महेतुकम्। नीलमणिसङ्घाटसदिसन्ति इन्दनीलमणिसञ्चयसमानम्। दिब्बानुभावयुत्तत्ताति दस्सनीयता मनुञ्ञघोसता आकासगामिता ओभासविस्सज्जना अप्पटिघातता रञ्ञो इच्छितत्थनिप्फत्तिकारणताति एवमादीहि दिब्बसदिसेहि आनुभावेहि समन्नागतत्ता। सब्बेहि आकारेहीति सब्बेहि सुन्दरेहि आकारेहि। परिपूरन्ति परिपुण्णम्। सा चस्स पारिपूरि इदानेव वित्थारीयति।
पनाळीति छिद्दम्। सुद्धसिनिद्धदन्तपन्तिया निब्बिवरायाति अधिप्पायो। नाभिपनाळि परिक्खेपपट्टेसूति नाभिपरिक्खेपपट्टे चेव नाभिया पनाळिपरिक्खेपपट्टे च। सुविभत्तावाति अञ्ञमञ्ञं असंकिण्णत्ता सुट्ठु विभत्ता। परिच्छेदलेखन्तरेसु मणिका सुविभत्ता हुत्वा पञ्ञायन्तीति वदन्ति।
परिच्छेदलेखादीनीति आदि-सद्देन मालाकम्मादिं सङ्गण्हाति। सुरत्तातिआदीसु सुरत्तग्गहणेन महानामवण्णतं पटिक्खिपति, सुद्धग्गहणेन संकिलिट्ठतं, सिनिद्धग्गहणेन लूखतम्। कामं तस्स चक्करतनस्स नेमिमण्डलं असन्धिकंव निब्बत्तं, सब्बत्थकमेव पन केवलं पवाळवण्णोव न सोभतीति पकतिचक्कस्स सन्धियुत्तेसु ठानेसु रत्तजम्बुनदपरिक्खतं अहोसि, तं सन्धाय वुत्तं ‘‘सन्धीसु पनस्सा’’तिआदि।
नेमिमण्डलपिट्ठियन्ति नेमिमण्डलस्स पिट्ठिपदेसे। दसन्नं दसन्नं अरानमन्तरेति दसन्नं दसन्नं अरानं अन्तरसमीपे पदेसे। छिद्दमण्डलचित्तोति मण्डलसण्ठानछिद्दविचित्तो। सुकुसलसमन्नाहतस्साति सुट्ठु कुसलेन सिप्पिना पहतस्स, वादितस्साति अत्थो। वग्गूति मनोरमो रजनीयोति सुणन्तानं रागुप्पादको। कमनीयोति कन्तो। समोसरितकुसुमदामाति ओलम्बितसुगन्धकुसुमदामा। नेमिपरिक्खेपस्साति नेमिपरियन्तपरिक्खेपस्स। नाभिपनाळिया द्विन्नं पस्सानं वसेन ‘‘द्विन्नम्पि नाभिपनाळीन’’न्ति वुत्तम्। एका एव हि सा पनाळि। येहीति येहि द्वीहि सीहमुखेहि। पुन येहीति मुत्ताकलापेहि।
ओधापयमानन्ति सोतुं अवहितानि कुरुमानम्। चन्दो पुरतो, चक्करतनं पच्छाति एवं पुब्बापरियेन पुब्बापरभागेन।
अन्ते पुरस्साति अनुराधपुरे रञ्ञो अन्तेपुरस्स उत्तरसीहपञ्जरआसन्ने तदा रञ्ञो पासादे तादिसस्स उत्तरदिसाय सीहपञ्जरस्स लब्भमानत्ता वुत्तम्। सुखेन सक्काति किञ्चि अनारुहित्वा सरीरञ्च अनुल्लङ्घित्वा यथाठितेनेव हत्थेन पुप्फमुट्ठियो खिपित्वा सुखेन सक्का होति पूजेतुम्।
नानाविरागरतनप्पभासमुज्जलन्ति नानाविधचित्तवण्णरतनोभासपभस्सरम्। आकासं अब्भुग्गन्त्वा पवत्तेति। आगन्त्वा ठितट्ठानतो उपरि आकासं अब्भुग्गन्त्वा पवत्ते।
सन्निवेसक्खमोति खन्धवारसन्निवेसयोग्यो। सुलभाहारूपकरणोति सुखेनेव लद्धब्बधञ्ञगोरसदारुतिणादिभोजनसाधनो। परचक्कन्ति परस्स रञ्ञो सेना, आणा वा।
आगतनन्दनोति आगतो हुत्वा नन्दिजननो। आगतं वा आगमनं, तेन नन्दतीति आगतनन्दनो। गमनेन सोचेतीति गमनसोचनो। उपकप्पेथाति उपरूपरि कप्पेथ संविदहथ, उपनेथाति अत्थो। उपपरिक्खित्वाति हेतुतोपि सभावतोपि फलतोपि दिट्ठधम्मिकसम्परायिकआदीनवतोपि वीमंसित्वा।
विभावेन्ति पञ्ञाय अत्थं विभूतं करोन्तीति विभाविनो, पञ्ञवन्तो। अनुयन्ताति अनुवत्तका। ओगच्छमानन्ति ओसीदन्तम्। योजनमत्तन्ति वित्थारतो योजनमत्तं पदेसम्। गम्भीरभावेन पन यथा भूमि दिस्सति, एवं ओगच्छति। तेनाह ‘‘महासमुद्दतल’’न्तिआदि। अन्ते चक्करतनं उदकेन सेनाय अनज्झोत्थरणत्थम्।
२५७. पुरत्थिमो समुद्दो परियन्तो अस्साति पुरत्थिमसमुद्दपरियन्तो, पुरत्थिमसमुद्दं परियन्तं कत्वा। चातुरन्तायाति चातुसमुद्दन्ताय पुब्बविदेहादिचतुकोट्ठासन्ताय।
हत्थिरतनवण्णना
२५८. हरिचन्दनादीहीति आदि-सद्देन चतुज्जातियगन्धादिं सङ्गण्हाति। आगमनं चिन्तेथाति वदन्ति चक्कवत्तिवत्तस्स पूरितताय परिचितत्ता। भूमिफुसनकेहि वालधि, वरङ्गं हत्थोति इमेहि च तीहि, चतूहि पादेहि चाति सत्तहि अवयवेहि ठितत्ता सत्तपतिट्ठो। इतरेसं अमच्चादीनं चिन्तयन्तानं न आगच्छति। अपनेत्वाति अत्तनो आनुभावेन अपनेत्वा। गन्धमेव हि तस्स इतरे हत्थिनो न सहन्ति।
अस्सरतनवण्णना
सिन्धवकुलतोति सिन्धवस्साजानीयकुलतो।
मणिरतनवण्णना
सकटनाभिसमप्पमाणन्ति परिणाहतो महासकटस्स नाभिया समप्पमाणम्। उभोसु अन्तेसूति हेट्ठा उपरि चाति द्वीसु अन्तेसु। कण्णिकपरियन्ततोति द्विन्नं कञ्चनपदुमानं कण्णिकाय परियन्ततो। मुत्ताजालके ठपेत्वाति सुविसुद्धे मुत्तामये जालके पतिट्ठपेत्वा।
इत्थिरतनवण्णना
‘‘इत्थिरतनं पातुभवती’’ति वत्वा अस्स पातुभवनाकारं दस्सेतुं, ‘‘मद्दराजकुलतो वा’’तिआदि वुत्तम्। मद्दरट्ठं किर अभिरूपानं इत्थीनं उप्पत्तिट्ठानम्। सण्ठानपारिपूरियाति हत्थपादादिसरीरावयवानं सुसण्ठितताय। अवयवपारिपूरिया हि समुदायपारिपूरिसिद्धि। रूपन्ति सरीरम्। दस्सनीयाति सुरूपभावेन पस्सितब्बयुत्ता। सोमनस्सवसेन चित्तं पसादेति योनिसो चिन्तेन्तानं कम्मफलसद्धाय वसेन। पसादावहत्ताति कारणवचनेन यथा पासादिकताय वण्णपोक्खरतासिद्धि वुत्ता, एवं दस्सनीयताय पासादिकतासिद्धि, अभिरूपताय च दस्सनीयतासिद्धि वत्तब्बाति नयं दस्सेति। पटिलोमतो वा वण्णपोक्खरताय पासादिकतासिद्धि, पासादिकताय दस्सनीयतासिद्धि, दस्सनीयताय अभिरूपतासिद्धि योजेतब्बा। एवं सरीरसम्पत्तिवसेन अभिरूपतादिके दस्सेत्वा इदानि सरीरे दोसाभाववसेनपि ते दस्सेतुं, ‘‘अभिरूपा वा’’तिआदि वुत्तम्। तत्थ यथा पमाणयुत्ता, एवं आरोहपरिणाहयोगतो च पासादिका नातिदीघतादयो। एवं मनुस्सानं दिब्बरूपतासम्पत्तिपीति ‘‘अप्पत्ता दिब्बवण्ण’’न्ति वुत्तम्। कायविपत्तियाति सरीरदोसस्स। अभावोति अच्चन्तमेव दूरीभावो।
सतविहतस्साति सतक्खत्तुं विहतस्स। सतविहतस्साति च इदं कप्पासपिचुवसेन वुत्तं, तूलपिचुनो पन विहननमेव नत्थि। कुङ्कुमतगरतुरुक्खयवनपुप्फानि चतुज्जाति। तमालतगरतुरुक्खयवनपुप्फानीति अपरे।
अग्गिदड्ढा वियाति आसनगतेन अग्गिना दड्ढा विय। पठममेवाति अञ्ञकिच्चतो पठममेव, दस्सनसमकालमेवाति अत्थो। तं तं अत्तना रञ्ञो कातब्बकिच्चं किं करोमीति पुच्छितब्बताय किं करणन्ति पटिस्सावेतीति किङ्कारपटिस्साविनी।
मातुगामो नाम येभुय्येन सठजातिको, इत्थिरतनस्स पन तं नत्थीति दस्सेतुं, ‘‘स्वास्सा’’तिआदि वुत्तम्। गुणाति रूपगुणा चेव आचारगुणा च। पुरिमकम्मानुभावेनाति तस्सा पुरिमकम्मानुभावेन। इत्थिरतनस्स तब्भावसंवत्तनियपुरिमकम्मस्स आनुभावेन, चक्कवत्तिनोपि परिवारसंवत्तनियं पुञ्ञकम्मं तादिसस्स फलविसेसस्स उपनिस्सयो होतियेव। तेनाह ‘‘चक्कवत्तिनो पुञ्ञं उपनिस्साया’’ति। एतेन सेसरतनेसुपि तेसं विसेसानं तदुपनिस्सयता विभाविता एवाति दट्ठब्बम्। पुब्बे एकदेसवसेन लब्भमानपारिपूरी रञ्ञो चक्कवत्तिभावूपगमनतो पट्ठाय सब्बाकारपारिपूरा जाता।
गहपतिरतनवण्णना
पकतियावाति सभावेनेव, चक्करतनपातुभावतो पुब्बेपि।
परिणायकरतनवण्णना
निस्सायाति उपनिस्साय।
२६०. कटग्गहो वुच्चति जयग्गहो सकानं पणानं कटभावेन अत्थसिद्धिवसेन सङ्गण्हनन्ति कत्वा। तेनाह ‘‘जयग्गाहेना’’ति। एकप्पहारेनेवाति एकप्पयोगेनेव सतसहस्सानि अधिगच्छेय्याति योजना। सेसं वुत्तनयत्ता सुविञ्ञेय्यमेव।
बालपण्डितसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।
१०. देवदूतसुत्तवण्णना
२६१. द्वे अगारातिआदीति आदि-सद्देन ‘‘सद्वारा…पे॰… अनुविचरन्तेपी’’ति एतमत्थं सङ्गण्हाति। एत्तकमेव हि अस्सपुरसुत्ते (म॰ नि॰ १.४३२; म॰ नि॰ अट्ठ॰ १.४३२) वित्थारितं वेदितब्बम्। ‘‘दिब्बेन चक्खुना’’तिआदि पन विसुद्धिमग्गे (विसुद्धि॰ २.३९७) तथा वित्थारितम्पि सुत्तसंवण्णना होतीति कत्वा, ‘‘अस्सपुरसुत्ते वित्थारितमेवा’’ति वुत्तम्।
२६२. निरयतो पट्ठाय देसनं देवलोकेन ओसापेतीति संकिलेसधम्मेहि संवेजेत्वा वोदानधम्मेहि निट्ठापेन्तो। दुतियं पन वुत्तविपरियायेन वेदितब्बं, तदिदं वेनेय्यज्झासयविसिट्ठन्ति दट्ठब्बम्। इदानि सङ्खिपित्वा वुत्तमत्थं विवरितुं, ‘‘सचे’’तिआदि वुत्तम्। सोति भगवा।
एकच्चे थेराति (कथा॰ अनुटी॰ ८६६-८६८; अ॰ नि॰ टी॰ २.३.३६) अन्धकादिके, विञ्ञाणवादिनो च सन्धाय वदति। नेरयिके निरये पालेन्ति ततो निग्गन्तुमप्पदानवसेन रक्खन्तीति निरयपाला। नेरयिकानं नरकदुक्खेन परियोनद्धाय अलं समत्थाति वा निरयपाला। तन्ति ‘‘नत्थि निरयपाला’’तिवचनम्। पटिसेधितमेवाति ‘‘अत्थि निरये निरयपाला, अत्थि च कारणिका’’तिआदिना नयेन अभिधम्मे (कथा॰ ८६६) पटिसेधितमेव। यदि निरयपाला नाम न सियुं, कम्मकारणापि न भवेय्य। सति हि कारणिके कम्मकारणाय भवितब्बन्ति अधिप्पायो। तेनाह ‘‘यथा ही’’तिआदि। एत्थाह – ‘‘किं पनेते निरयपाला नेरयिका, उदाहु अनेरयिका’’ति। किञ्चेत्थ – यदि ताव नेरयिका, इमे निरयसंवत्तनियेन कम्मुना निब्बत्ताति सयम्पि निरयदुक्खं अनुभवेय्युं, तथा सति अञ्ञेसं नेरयिकानं यातनाय असमत्था सियुं, ‘‘इमे नेरयिका, इमे निरयपाला’’ति ववत्थानञ्च न सिया, ये च ये यातेन्ति, तेहि समानरूपबलप्पमाणेहि इतरेसं भयसन्तासा न सियुम्। अथ अनेरयिका, नेसं तत्थ कथं सम्भवोति वुच्चते – अनेरयिका निरयपाला अनिरयगतिसंवत्तनियकम्मनिब्बत्तितो। निरयूपपत्तिसंवत्तनियकम्मतो हि अञ्ञेनेव कम्मुना ते निब्बत्तन्ति रक्खसजातिकत्ता। तथा हि वदन्ति सब्बत्थिवादिनो –
‘‘कोधना कुरूरकम्मन्ता, पापाभिरुचिनो सदा।
दुक्खितेसु च नन्दन्ति, जायन्ति यमरक्खसा’’ति॥ (कथा॰ अनुटी॰ ८६६-८६८; अ॰ नि॰ टी॰ २.३.३६)।
तत्थ यदेके वदन्ति ‘‘यातनादुक्खं पटिसंवेदेय्युं, अथ वा अञ्ञमञ्ञं यातेय्यु’’न्तिआदि, तयिदं असारं निरयपालानं नेरयिकभावस्सेव अभावतो। यदिपि अनेरयिका निरयपाला, अयोमयाय पन आदित्ताय सम्पज्जलिताय सजोतिभूताय निरयभूमिया परिक्कममाना कथं दाहदुक्खं नानुभवन्तीति? कम्मानुभावतो। यथा हि इद्धिमन्तो चेतोवसिप्पत्ता महामोग्गल्लानादयो नेरयिके अनुकम्पन्ता इद्धिबलेन निरयभूमिं उपगता दाहदुक्खेन न बाधीयन्ति, एवंसम्पदमिदं दट्ठब्बम्।
इद्धिविसयस्स अचिन्तेय्यभावतोति चे? इदम्पि तंसमानं कम्मविपाकस्स अचिन्तेय्यभावतो। तथारूपेन हि कम्मुना ते निब्बत्ता। यथा निरयदुक्खेन अबाधिता एव हुत्वा नेरयिके यातेन्ति, न चेत्तकेन बाहिरविसयाभावो युज्जति इट्ठानिट्ठताय पच्चेकं द्वारपुरिसेसु विभत्तसभावत्ता। तथा हि एकच्चस्स द्वारस्स पुरिसस्स च इट्ठं एकच्चस्स अनिट्ठं, एकच्चस्स च अनिट्ठं एकच्चस्स इट्ठं होति। एवञ्च कत्वा यदेके वदन्ति – ‘‘नत्थि कम्मवसेन तेजसा परूपतापन’’न्तिआदि, तदपाहतं होति। यं पन वदन्ति – ‘‘अनेरयिकानं नेसं कथं तत्थ सम्भवो’’ति निरये नेरयिकानं यातनासब्भावतो। नेरयिकसत्तयातनायोग्यञ्हि अत्तभावं निब्बत्तेन्तं कम्मं तादिसनिकन्तिविनामितं निरयट्ठानेयेव निब्बत्तेति। ते च नेरयिकेहि अधिकतरबलारोहपरिणाहा अतिविय भयानकदस्सना कुरूरतरपयोगा च होन्ति। एतेनेव तत्थ नेरयिकानं विबाधककाकसुनखादीनम्पि निब्बत्ति संवण्णिताति दट्ठब्बम्।
कथं अञ्ञगतिकेहि अञ्ञगतिकबाधनन्ति च न वत्तब्बं अञ्ञत्थापि तथा दस्सनतो। यं पनेके वदन्ति – ‘‘असत्तसभावा एव निरयपाला निरयसुनखादयो चा’’ति तम्पि तेसं मतिमत्तं अञ्ञत्थ तथा अदस्सनतो। न हि काचि अत्थि तादिसी धम्मप्पवत्ति, या असत्तसभावा, सम्पतिसत्तेहि अप्पयोजिता च सत्तकिच्चं साधेन्ती दिट्ठपुब्बा। पेतानं पानीयनिवारकानं दण्डादिहत्थपुरिसानम्पि सब्भावे, असत्तभावे च विसेसकारणं नत्थि। सुपिनोपघातोपि अत्थि, किच्चसमत्थता पन अप्पमाणं दस्सनादिमत्तेनपि तदत्थसिद्धितो। तथा हि सुपिने आहारूपभोगादिना न अत्थसिद्धि, इद्धिनिम्मानरूपं पनेत्थ लद्धपरिहारं इद्धिविसयस्स अचिन्तेय्यभावतो। इधापि कम्मविपाकस्स अचिन्तेय्यभावतोति चे? तं न, असिद्धत्ता। नेरयिकानं कम्मविपाकतो निरयपालाति असिद्धमेतं, वुत्तनयेन पन पाळितो च तेसं सत्तभावो एव सिद्धोति। सक्का हि वत्तुं, ‘‘सत्तसङ्खाता निरयपालसञ्ञिता धम्मप्पवत्ति साभिसन्धिकपरूपघाती अत्थि किच्चसब्भावतो ओजाहारादिरक्खससन्तति विया’’ति। अभिसन्धिपुब्बकता चेत्थ न सक्का पटिक्खिपितुं तथा तथा अभिसन्धिया यातनतो, ततो एव न सङ्घातपब्बतादीहि अनेकन्तिकता। ये पन वदन्ति – ‘‘भूतविसेसा एव एते वण्णसण्ठानादिविसेसवन्तो भेरवाकारा ‘नरकपाला’ति समञ्ञं लभन्ती’’ति। तदसिद्धं उजुकमेव पाळियं, – ‘‘अत्थि निरयेसु निरयपाला’’ति (कथा॰ ८६६) वादस्स पतिट्ठापितत्ता।
अपिच यथा अरियविनये नरकपालानं भूतमत्तता असिद्धा, तथा पञ्ञत्तिमत्तवादिनोपि तेसं भूतमत्तता असिद्धाव सब्बसो रूपधम्मानं अत्थि भावस्सेव अप्पटिजाननतो। न हि तस्स भूतानि नाम परमत्थतो सन्ति। यदि परमत्थं गहेत्वा वोहरति, अथ कस्मा चक्खुरूपादीनि पटिक्खिपतीति? तिट्ठतेसा अनवट्ठिततक्कानं अप्पहीनसम्मोहविपल्लासानं वादवीमंसा, एवं, ‘‘अत्थेव निरये निरयपाला’’ति निट्ठमेत्थ गन्तब्बम्। सति च नेसं सब्भावे, असतिपि बाहिरे विसये नरके विय देसादिनियमो होतीति वादो न सिज्झति, सति एव पन बाहिरे विसये देसादिनियमोति दट्ठब्बम्।
देवदूतसरापनवसेन सत्ते यथूपचिते पुञ्ञकम्मे यमेति नियमेतीति यमो, तस्स यमस्स वेमानिकपेतानं राजभावतो रञ्ञो। तेनाह – ‘‘यमराजा नाम वेमानिकपेतराजा’’ति। कम्मविपाकन्ति अकुसलकम्मविपाकम्। वेमानिकपेताति कण्हसुक्कवसेन मिस्सककम्मं कत्वा विनिपातिकदेवता विय सुक्केन कम्मुना पटिसन्धिं गण्हन्ति। तथा हि ते मग्गफलभागिनोपि होन्ति, पवत्तियं पन कम्मानुरूपं कदाचि पुञ्ञफलं, कदाचि अपुञ्ञफलं पच्चनुभवन्ति। येसं पन अरियमग्गो उप्पज्जति, तेसं मग्गाधिगमतो पट्ठाय पुञ्ञफलमेव उप्पज्जतीति दट्ठब्बम्। अपुञ्ञफलं पुब्बे विय कटुकं न होति। मनुस्सत्तभावे ठितानं मुदुकमेव होतीति अपरे। धम्मिको राजाति एत्थ तस्स धम्मिकभावो धम्मदेवपुत्तस्स विय उप्पत्तिनियमितधम्मवसेनेव वेदितब्बो। द्वारेसूति अवीचिमहानरकस्स चतूसु द्वारेसु।
जातिधम्मोति कम्मकिलेसवसेन जातिपकतिको। तेनाह ‘‘जातिसभावो’’ति। सभावो च नाम तेजोधातुया उण्हता विय न कदाचिपि विगच्छतीति आह ‘‘अपरिमुत्तो जातिया’’तिआदि।
२६३. इदानि जातिया देवदूतभावं निद्धारेत्वा दस्सेतुं, ‘‘दहरकुमारो’’तिआदि वुत्तम्। अत्थतो एवं वदति नामाति वाचाय अवदन्तोपि अत्थापत्तितो एवं वदन्तो विय होति विञ्ञूनन्ति अत्थो। एवं तुम्हाकम्पि जाति आगमिस्सतीति एवं संकिलिट्ठजेगुच्छअसमत्थदहरावत्था जाति तुम्हाकं आगमिस्सति। कामञ्चायं आगता एव, सा पन अतीतानागताय उपरिपि आगमनाय पयोगो इच्छितब्बो, अनागताय न इच्छितब्बोति आह ‘‘जाति आगमिस्सती’’ति। तेनेवाह – ‘‘इति तस्सा…पे॰… करोथा’’ति। तेनाति तेन कारणेन विञ्ञूनं वेदवत्थुभावेनाति अत्थो।
ऊरुबलन्ति ऊरुबली। तेन दूरेपि गमनागमनलङ्घनादिसमत्थतं दस्सेति, बाहुबलन्ति पन इमिना हत्थेहि कातब्बकिच्चसमत्थतं, जवग्गहणेन वेगस्स पवत्तिसमत्थतम्। अन्तरहिता नट्ठा। सेसं पठमदेवदूते वुत्तनयमेव।
विविधं दुक्खं आदहतीति ब्याधि, विसेसेन वा आधीयति एतेनाति ब्याधि, तेन ब्याधिना। अभिहतोति बाधितो, उपद्दुतोति अत्थो।
२६५. कारणा नाम ‘‘हत्थच्छेदादिभेदा अधिकपीळा करीयति एताया’’ति कत्वा यातना, सा एव कारणिकेहि कातब्बट्ठेन कम्मन्ति कम्मकारणा यातनाकम्मन्ति अत्थो।
२६६. बहुं पापं कतन्ति बहुसो पापं कतम्। तेन पापस्स बहुलीकरणमाह। बहूति वा महन्तम्। महत्थोपि हि बहुसद्दो दिस्सति, ‘‘बहु वत कतं अस्सा’’तिआदीसु, गरुकन्ति वुत्तं होति। सोति गरुकं बहुलं वा पापं कत्वा ठितो निरये निब्बत्ततियेव, न यमपुरिसेहि यमस्स सन्तिकं नीयति। परित्तन्ति पमाणपरित्तताय कालपरित्तताय च परित्तं, पुरिमस्मिं पक्खे अगरुन्ति अत्थो, दुतियस्मिं अबहुलन्ति। यथावुत्तमत्थं उपमाय विभावेतुं, ‘‘यथा ही’’तिआदि वुत्तम्। कत्तब्बमेवाति दण्डमेव। अनुविज्जित्वा वीमंसित्वा। विनिच्छयट्ठानन्ति अट्टकरणट्ठानम्। परित्तपापकम्माति दुब्बलपापकम्मा। ते हि पापकम्मस्स दुब्बलभावतो कतूपचितस्स च ओकासारहकुसलकम्मस्स बलवभावतो अत्तनो धम्मतायपि सरन्ति।
आकासचेतियन्ति गिरिसिखरे विवटङ्गणे कतचेतियम्। अग्गिजालसद्दन्ति ‘‘पटपटा’’ति पवत्तमानं अग्गिजालाय सद्दं सुत्वा, ‘‘मया तदा आकासचेतिये पूजितरत्तपटा विया’’ति अत्तनो पूजितपटं अनुस्सरि। पञ्चहिपि न सरतीति बलवता पापकम्मेन ब्यामोहितो पञ्च सञ्ञाणानि न गण्हाति। तुण्ही होति कम्मारहो अयन्ति तत्थ पतीकारं अपस्सन्तो।
२६७. अवीचिमहानिरयो उब्बेधेनपि योजनसतमेवाति वदन्ति। नवनवयोजनिका होति पुथुलतो। महानिरयस्स महन्तत्ता तथापि भित्तिसतं योजनसहस्सं होतीति उस्सदस्स सब्बस्स परिक्खेपतो ‘‘दसयोजनसहस्सं होती’’ति वुत्तम्।
२६८. झायतीति पटिपाकतिकं होति। तादिसमेवाति पुरिमसदिसत्ता ‘‘उब्भतं सदिसमेव होती’’ति एवं वुत्तम्। बहुसम्पत्तोति वा बहुट्ठानं अतिक्कमित्वा पुरत्थिमद्वारं सम्पत्तो होति।
छन्नं जालानन्ति चतूहि दिसाहि हेट्ठा उपरि च उब्भतानं छन्नं जालानम्। सत्तानं निरन्तरता निरयसंवत्तनियकम्मकतानञ्च बहुभावतो जालानं ताव सत्तानञ्च निरन्तरत्ता अवीचि होतु; दुक्खस्स पन कथं निरन्तरताति तं दस्सेन्तो, ‘‘कायद्वारे…पे॰… एकं दुक्खसहगत’’न्तिआदिमाह। तत्थ आवज्जनं सम्पटिच्छनं सन्तीरणं वोट्ठब्बनं द्वे तदारम्मणचित्तानीति छ उपेक्खासहगतानि। एवं सन्तेपीति यदिपि तत्थ उपेक्खासहगतचित्तानिपि पवत्तन्ति उपेक्खावेदनापि लद्धावसरा; दुक्खवेदना पन बलवतरा निसितनिसितेन तिखिणेन सत्थेन निरन्तरं सरीरं छिन्दन्ती विय दुक्खं उपनेन्ती विय ता वेदना अभिभवन्ती अज्झोत्थरन्ती उप्पज्जन्ती निरन्तरा विय होति। तेनाह ‘‘अनुदहनबलवताया’’तिआदि। उपेक्खावेदनाति वा तत्थ अतिविय अनिट्ठफलताय अनिट्ठारम्मणा उपेक्खावेदना दुक्खाति वुच्चति, यथा इट्ठफलबहुताय इट्ठारम्मणा झानादिपरियापन्ने च सुगतिभवे च उपेक्खावेदना सुखाति वुच्चति, एवं दुक्खस्स निरन्तरताय अवीचीति वेदितब्बम्।
२६९. एको पादो महानिरये होति, एको गूथनिरये निपतति, कम्मवेगुक्खित्तो अन्तरा पदमावहति सेसारम्भताय। हत्थिगीवप्पमाणा परिणाहेन। एकदोणिकनावाप्पमाणा आयामेन।
पोक्खरपत्तानीति खुरधारासदिसानि तिखिणग्गानि अयोसूलमयानेव पदुमपत्तानि। हेट्ठा खुरधाराति हेट्ठाभूमियं निक्खित्ता, वेत्तलतायो च तिखिणधारकण्टका अयोमया एव। तेनाह – ‘‘सो तत्थ दुक्खा’’तिआदि। कुसतिणानीति कुसतिणजातिताय तथा वुत्तानि। खरवालिकाति खरा तिखिणकोटिका सिङ्घाटकसण्ठाना वालिका।
२७०. दन्ते सम्फुसेतीति हेट्ठिमदन्ते यथा किञ्चि मुखे पक्खिपितुं न सक्का, एवं सुफुसिते करोति। तम्बलोहपानतो पट्ठायाति वुत्तकारणतो पटिलोमतोपि एवं कम्मकारणानं कारणमाह। दुतियेनाति कुठारीहि तच्छनेन। ततियेनाति वासीहि तच्छनेन। अविजहितमेव संवेगहेतुताय लोकस्स महतो अत्थस्स संवत्तनतो।
२७१. हीनकायं हीनं वा अत्तभावं उपगता। उपादानेति चतुब्बिधेपि उपादाने। तं अत्थतो तण्हादिट्ठिग्गाहोति आह ‘‘तण्हादिट्ठिगहणे’’ति। सम्भवति जरामरणं एतेनाति सम्भवो, उपादानन्ति आह – ‘‘जातिया मरणस्स च कारणभूते’’ति। अनुपादाति अनुपादाय। तेनाह ‘‘अनुपादियित्वा’’ति।
सब्बदुक्खातिक्कन्ता नामाति सकलम्पि वट्टदुक्खं अतिक्कन्ता एव होन्ति चरिमचित्तनिरोधेन वट्टदुक्खलेसस्सपि असम्भवतो।
देवदूतसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।
निट्ठिता च सुञ्ञतवग्गवण्णना।