२. अनुपदवग्गो
१. अनुपदसुत्तवण्णना
९३. इद्धिमाति गुणो पाकटो परतोघोसेन विना पासादकम्पनदेवचारिकादीहि सयमेव पकासभावतो; धुतवादादिगुणानम्पि तथाभावे एतेनेव नयेन तेसं गुणानं पाकटयोगतो च परेसं निच्छितभावतो च। पञ्ञवतो गुणाति पञ्ञापभेदपभाविते गुणविसेसे सन्धाय वदति। ते हि येभुय्येन परेसं अविसया। तेनाह – ‘‘न सक्का अकथिता जानितु’’न्ति। विसभागा सभागा नाम अयोनिसोमनसिकारबहुलेसु पुथुज्जनेसु, ते पन अप्पहीनरागदोसताय परस्स विज्जमानम्पि गुणं मक्खेत्वा अविज्जमानं अवण्णमेव घोसेन्तीति आह – ‘‘विसभाग…पे॰… कथेन्ती’’ति।
या अट्ठारसन्नं धातूनं समुदयतो अत्थङ्गमतो अस्सादतो आदीनवतो यथाभूतं पजानना, अयं धातुकुसलता। आयतनकुसलतायपि एसेव नयो। अविज्जादीसु द्वादससु पटिच्चसमुप्पादङ्गेसु कोसल्लं पटिच्चसमुप्पादकुसलता। इदं इमस्स फलस्स ठानं कारणं, इदं अट्ठानं अकारणन्ति एवं ठानञ्च ठानतो, अट्ठानञ्च अट्ठानतो यथाभूतं पजानना, अयं ठानाट्ठानकुसलता। यो पन इमेसु धातुआदीसु परिञ्ञाभिसमयादिवसेन निस्सङ्गगतिया पण्डाति लद्धनामेन ञाणेन इतो गतो पवत्तो, अयं पण्डितो नामाति आह – ‘‘इमेहि चतूहि कारणेहि पण्डितो’’ति। महन्तानं अत्थानं परिग्गण्हनतो महती पञ्ञा एतस्साति महापञ्ञो। सेसपदेसुपि एसेव नयोति आह – ‘‘महापञ्ञादीहि समन्नागतोति अत्थो’’ति।
नानत्तन्ति याहि महापञ्ञादीहि समन्नागतत्ता थेरो ‘‘महापञ्ञो’’तिआदिना कित्तीयति, तासं महापञ्ञादीनं इदं नानत्तं अयं वेमत्तता। यस्स कस्सचि (दी॰ नि॰ टी॰ ३.२१६; सं॰ नि॰ टी॰ १.१.११०; अ॰ नि॰ टी॰ १.१.५८४) विसेसतो अरूपधम्मस्स महत्तं नाम किच्चसिद्धिया वेदितब्बन्ति तदस्स किच्चसिद्धिया दस्सेन्तो, ‘‘महन्ते सीलक्खन्धे परिग्गण्हातीति महापञ्ञा’’तिआदिमाह। तत्थ हेतुमहन्तताय पच्चयमहन्तताय निस्सयमहन्तताय पभेदमहन्तताय किच्चमहन्तताय फलमहन्तताय आनिसंसमहन्तताय च सीलक्खन्धस्स महन्तभावो वेदितब्बो। तत्थ हेतू अलोभादयो, पच्चया हिरोत्तप्पसद्धासतिवीरियादयो। निस्सया सावकबोधिपच्चेकबोधिसम्मासम्बोधिनियतता तंसमङ्गिनो च पुरिसविसेसा। पभेदो चारित्तादिविभागो। किच्चं तदङ्गादिवसेन पटिपक्खस्स विधमनम्। फलं सग्गसम्पदा निब्बानसम्पदा च। आनिसंसो पियमनापतादि। अयमेत्थ सङ्खेपो, वित्थारो पन विसुद्धिमग्गे (विसुद्धि॰ १.९) आकङ्खेय्यसुत्तादीसु (म॰ नि॰ १.६४ आदयो) च आगतनयेन वेदितब्बो। इमिना नयेन समाधिक्खन्धादीनम्पि महन्तता यथारहं निद्धारेत्वा वेदितब्बा, ठानाट्ठानादीनं पन महन्तभावो महाविसयताय वेदितब्बो। तत्थ ठानाट्ठानानं महाविसयता बहुधातुकसुत्ते (म॰ नि॰ ३.१२४ आदयो) सयमेव आगमिस्सति। विहारसमापत्तीनं समाधिक्खन्धे निद्धारितनयेन वेदितब्बा, अरियसच्चानं सकलसासनसङ्गहणतो सच्चविभङ्गे (विभ॰ १८९ आदयो) तंसंवण्णनासु (विभ॰ अट्ठ॰ १८९ आदयो) आगतनयेन। सतिपट्ठानादीनं विभङ्गादीसु (विभ॰ ३५५ आदयो) तंसंवण्णनादीसु (विभ॰ अट्ठ॰ ३५५ आदयो) च आगतनयेन। सामञ्ञफलानं महतो हितस्स महतो सुखस्स महतो अत्थस्स महतो योगक्खेमस्स निप्फत्तिभावतो सन्तपणीतनिपुणअतक्कावचरपण्डितवेदनीयभावतो च। अभिञ्ञानं महासम्भारतो महाविसयतो महाकिच्चतो महानुभावतो महानिप्फत्तितो च। निब्बानस्स मदनिम्मदनादिमहत्थसिद्धितो महन्तता वेदितब्बा।
पुथुपञ्ञाति एत्थापि वुत्तनयानुसारेन अत्थो वेदितब्बो। अयं पन विसेसो – नानाखन्धेसु ञाणं पवत्ततीति, ‘‘अयं रूपक्खन्धो नाम…पे॰… अयं विञ्ञाणक्खन्धो नामा’’ति, एवं पञ्चन्नं खन्धानं नानाकरणं पटिच्च ञाणं पवत्तति। तेसुपि ‘‘एकविधेन रूपक्खन्धो, एकादसविधेन रूपक्खन्धो, एकविधेन वेदनाक्खन्धो, बहुविधेन वेदनाक्खन्धो, एकविधेन सञ्ञाक्खन्धो…पे॰… एकविधेन विञ्ञाणक्खन्धो, बहुविधेन विञ्ञाणक्खन्धो’’ति एवं एकेकस्स खन्धस्स एकविधादिवसेन अतीतादिभेदवसेनपि नानाकरणं पटिच्च ञाणं पवत्तति। तथा ‘‘इदं चक्खायतनं नाम…पे॰… इदं धम्मायतनं नाम। तत्थ दसायतना कामावचरा, द्वे चतुभूमका’’ति एवं आयतननानत्तं पटिच्च ञाणं पवत्तति।
नानाधातूसूति ‘‘अयं चक्खुधातु नाम…पे॰… अयं मनोविञ्ञाणधातु नाम। तत्थ सोळस धातुयो कामावचरा, द्वे चतुभूमका’’ति एवं नानाधातूसु पटिच्च ञाणं पवत्तति। तयिदं उपादिण्णकधातुवसेन वुत्तन्ति वेदितब्बम्। पच्चेकबुद्धानञ्हि द्विन्नञ्च अग्गसावकानं उपादिण्णकधातूसुयेव नानाकरणं पटिच्च ञाणं पवत्तति। तञ्च खो एकदेसतोव, नो निप्पदेसतो, अनुपादिण्णकधातूनं पन नानाकरणं न जानन्तियेव। सब्बञ्ञुबुद्धानंयेव पन, ‘‘इमाय नाम धातुया उस्सन्नत्ता इमस्स रुक्खस्स खन्धो सेतो होति, इमस्स कण्हो, इमस्स बहलत्तचो, इमस्स तनुत्तचो, इमस्स पत्तं वण्णसण्ठानादिवसेन एवरूपं, इमस्स पुप्फं नीलं पीतं लोहितं ओदातं सुगन्धं दुग्गन्धं, फलं खुद्दकं महन्तं दीघं वट्टं सुसण्ठानं मट्ठं फरुसं सुगन्धं मधुरं तित्तकं अम्बिलं कटुकं कसावं, कण्टको तिखिणो अतिखिणो उजुको कुटिलो लोहितो ओदातो होती’’ति धातुनानत्तं पटिच्च ञाणं पवत्तति।
अत्थेसूति रूपादीसु आरम्मणेसु। नानापटिच्चसमुप्पादेसूति अज्झत्तबहिद्धाभेदतो सन्तानभेदतो च नानप्पभेदेसु पटिच्चसमुप्पादङ्गेसु। अविज्जादिअङ्गानञ्हि पच्चेकं पटिच्चसमुप्पादसञ्ञिताति। तेनाह – सङ्खारपिटके ‘‘द्वादस पच्चया द्वादस पटिच्चसमुप्पादा’’ति। नानासुञ्ञतमनुपलब्भेसूति नानासभावेसु निच्चसारादिविरहतो सुञ्ञसभावेसु, ततो एव इत्थिपुरिसअत्तअत्तनियादिवसेन अनुपलब्भेसु सभावेसु। म-कारो हेत्थ पदसन्धिकरो। नानाअत्थेसूति अत्थपटिसम्भिदाविसयेसु पच्चयुप्पन्नादिनानाअत्थेसु। धम्मेसूति धम्मपटिसम्भिदाविसयेसु पच्चयादिनानाधम्मेसु। निरुत्तीसूति तेसंयेव अत्थधम्मानं निद्धारणवचनसङ्खातासु नानानिरुत्तीसु। पटिभानेसूति एत्थ अत्थपटिसम्भिदादीसु विसयभूतेसु, ‘‘इमानि इदमत्थजोतकानी’’ति (विभ॰ ७२५-७४५) तथा तथा पटिभानतो पटिभानानीति लद्धनामेसु ञाणेसु। पुथु नानासीलक्खन्धेसूतिआदीसु सीलस्स पुथुत्तं नानत्तञ्च वुत्तमेव। इतरेसं पन वुत्तनयानुसारेन सुविञ्ञेय्यत्ता पाकटमेव। यं पन अभिन्नं एकमेव निब्बानं, तत्थ उपचारवसेन पुथुत्तं गहेतब्बन्ति आह – ‘‘पुथु नानाजनसाधारणे धम्मे समतिक्कम्मा’’ति। तेनस्स मदनिम्मदनादिपरियायेन पुथुत्तं परिदीपितं होति।
एवं विसयवसेन पञ्ञाय महत्तं पुथुत्तञ्च दस्सेत्वा इदानि सम्पयुत्तधम्मवसेन हासभावं, पवत्तिआकारवसेन जवनभावं, किच्चवसेन तिक्खादिभावञ्च दस्सेतुं, ‘‘कतमा हासपञ्ञा’’तिआदि वुत्तम्। तत्थ हासबहुलोति पीतिबहुलो। सेसपदानि तस्सेव वेवचनानि। सीलं परिपूरेतीति हट्ठपहट्ठो उदग्गुदग्गो हुत्वा पीतिसहगताय पञ्ञाय। पीतिसोमनस्ससहगता हि पञ्ञा अभिरतिवसेन आरम्मणे फुल्ला विकसिता विय पवत्तति; न उपेक्खासहगताति पातिमोक्खसीलं ठपेत्वा हासनीयं परं तिविधम्पि सीलं परिपूरेतीति अत्थो। विसुं वुत्तत्ता पुन सीलक्खन्धमाह। समाधिक्खन्धन्तिआदीसुपि एसेव नयो।
रूपं अनिच्चतो खिप्पं जवतीति रूपक्खन्धं अनिच्चन्ति सीघं वेगेन पवत्तिया पटिपक्खदूरीभावेन पुब्बाभिसङ्खारस्स सातिसयत्ता इन्देन विस्सट्ठवजिरं विय लक्खणं पटिविज्झन्ती अदन्धायन्ती रूपक्खन्धे अनिच्चलक्खणं वेगसा पटिविज्झति, तस्मा सा जवनपञ्ञा नामाति अत्थो। सेसपदेसुपि एसेव नयो। एवं लक्खणारम्मणिकविपस्सनावसेन जवनपञ्ञं दस्सेत्वा बलवविपस्सनावसेन दस्सेतुं, ‘‘रूप’’न्तिआदि वुत्तम्। तत्थ खयट्ठेनाति यत्थ यत्थ उप्पज्जति, तत्थ तत्थेव भिज्जनतो खयसभावत्ता। भयट्ठेनाति भयानकभावतो। असारकट्ठेनाति अत्तसारविरहतो निच्चसारादिविरहतो च। तुलयित्वाति तुलाभूताय विपस्सनापञ्ञाय तुलेत्वा। तीरयित्वाति ताय एव तीरणभूताय तीरेत्वा। विभावयित्वाति याथावतो पकासेत्वा पञ्चक्खन्धं विभूतं कत्वा। रूपनिरोधेति रूपक्खन्धस्स निरोधभूते निब्बाने निन्नपोणपब्भारवसेन। इदानि सिखाप्पत्तविपस्सनावसेन जवनपञ्ञं दस्सेतुं, पुन ‘‘रूप’’न्तिआदि वुत्तम्। वुट्ठानगामिनिविपस्सनावसेनाति केचि।
ञाणस्स तिक्खभावो नाम सविसेसं पटिपक्खसमुच्छिन्दनेन वेदितब्बोति, ‘‘खिप्पं किलेसे छिन्दतीति तिक्खपञ्ञा’’ति वत्वा ते पन किलेसे विभागेन दस्सेन्तो, ‘‘उप्पन्नं कामवितक्क’’न्तिआदिमाह। तिक्खपञ्ञो हि खिप्पाभिञ्ञो होति, पटिपदा चस्स न चलतीति आह – ‘‘एकस्मिं आसने चत्तारो अरियमग्गा अधिगता होन्ती’’तिआदि।
‘‘सब्बे सङ्खारा अनिच्चा दुक्खा विपरिणामधम्मा सङ्खता पटिच्चसमुप्पन्ना खयधम्मा वयधम्मा निरोधधम्मा’’ति याथावतो दस्सनेन सच्चसम्पटिवेधो इज्झति, न अञ्ञथाति कारणमुखेन निब्बेधिकपञ्ञं दस्सेतुं, ‘‘सब्बसङ्खारेसु उब्बेगबहुलो होती’’तिआदि वुत्तम्। तत्थ उब्बेगबहुलोति वुत्तनयेन सब्बसङ्खारेसु अभिण्हं पवत्तसंवेगो। उत्तासबहुलोति ञाणुत्रासवसेन सब्बसङ्खारेसु बहुसो उत्रस्तमानसो। तेन आदीनवानुपस्सनमाह। उक्कण्ठनबहुलोति पन इमिना निब्बिदानुपस्सनं आह – अरतिबहुलोतिआदिना तस्सा एव अपरापरुप्पत्तिम्। बहिमुखोति सब्बसङ्खारतो बहिभूतं निब्बानं उद्दिस्स पवत्तञाणमुखो, तथा वा पवत्तितविमोक्खमुखो। निब्बिज्झनं निब्बेधो, सो एतिस्सा अत्थि, निब्बिज्झतीति वा निब्बेधा, साव पञ्ञा निब्बेधिका। यं पनेत्थ अत्थतो अविभत्तं, तं हेट्ठा वुत्तनयत्ता सुविञ्ञेय्यमेव।
पज्जति एतेन विपस्सनादिकोति पदं, समापत्ति, तस्मा अनुपदन्ति अनुसमापत्तियोति अत्थो। पदं वा सम्मसनुपगा धम्मा विपस्सनाय पवत्तिट्ठानभावतो। तेनाह ‘‘समापत्तिवसेन वा’’ति । झानङ्गवसेन वाति झानङ्गवसेनाति च अत्थो। अट्ठकथायं पन कमत्थो इध पदसद्दो, तस्मा अनुपदं अनुक्कमेनाति अयमेत्थ अत्थोति आह ‘‘अनुपटिपाटिया’’ति। धम्मविपस्सनन्ति तंतंसमापत्तिचित्तुप्पादपरियापन्नानं धम्मानं विपस्सनम्। विपस्सतीति समापत्तियो झानमुखेन ते ते धम्मे याथावतो परिग्गहेत्वा, ‘‘इतिपि दुक्खा’’तिआदिना सम्मसति। अद्धमासेन अरहत्तं पत्तो उक्कंसगतस्स सावकानं सम्मसनचारस्स निप्पदेसेन पवत्तियमानत्ता, सावकपारमीञाणस्स च तथा पटिपादेतब्बत्ता। एवं सन्तेपीति यदिपि महामोग्गल्लानत्थेरो न चिरस्सेव अरहत्तं पत्तो; धम्मसेनापति पन ततो चिरेन, एवं सन्तेपि यस्मा मोग्गल्लानत्थेरोपि महापञ्ञोव, तस्मा सारिपुत्तत्थेरोव महापञ्ञतरोति। इदानि तमत्थं पाकटतरं कातुं, ‘‘महामोग्गल्लानत्थेरो ही’’तिआदि वुत्तम्। सम्मसनं चरति एत्थाति सम्मसनचारो, विपस्सनाभूमि, तं सम्मसनचारम्। एकदेसमेवाति सकअत्तभावे सङ्खारे अनवसेसतो परिग्गहेतुञ्च सम्मसितुञ्च असक्कोन्तं अत्तनो अभिनीहारसमुदागतञाणबलानुरूपं एकदेसमेव परिग्गहेत्वा सम्मसन्तो। ननु च ‘‘सब्बं, भिक्खवे, अनभिजानं अपरिजानं अविराजयं अप्पजहं अभब्बो दुक्खक्खयाया’’ति (सं॰ नि॰ ४.२६) वचनतो वट्टदुक्खतो मुच्चितुकामेन सब्बं परिञ्ञेय्यं परिजानितब्बमेव? सच्चमेतं, तञ्च खो सम्मसनुपगधम्मवसेन वुत्तम्। तस्मा ससन्तानगते सब्बधम्मे , परसन्तानगते च तेसं सन्तानविभागं अकत्वा बहिद्धाभावसामञ्ञतो सम्मसनं, अयं सावकानं सम्मसनचारो। थेरो पन बहिद्धाधम्मेपि सन्तानविभागेन केचि केचि उद्धरित्वा सम्मसि, तञ्च खो ञाणेन फुट्ठमत्तं कत्वा। तेन वुत्तं – ‘‘यट्ठिकोटिया उप्पीळेन्तो विय एकदेसमेव सम्मसन्तो’’ति। तत्थ ञाणेन नाम यावता नेय्यं पवत्तितब्बं, तथा अपवत्तनतो ‘‘यट्ठिकोटिया उप्पीळेन्तो विया’’तिआदि वुत्तम्। अनुपदधम्मविपस्सनाय अभावतो ‘‘एकदेसमेव सम्मसन्तो’’ति वुत्तम्।
बुद्धानं सम्मसनचारो दससहस्सिलोकधातुयं सत्तसन्तानगता, अनिन्द्रियबद्धा च सङ्खाराति वदन्ति, कोटिसतसहस्सचक्कवाळेसूति अपरे। तथा हि अद्धत्तयवसेन पटिच्चसमुप्पादनयं ओसरित्वा छत्तिंसकोटिसतसहस्समुखेन बुद्धानं महावजिरञाणं पवत्तम्। पच्चेकबुद्धानं ससन्तानगतेहि सद्धिं मज्झिमदेसवासिसत्तसन्तानगता अनिन्द्रियबद्धा च सम्मसनचारोति वदन्ति, जम्बुदीपवासिसत्तसन्तानगताति केचि। धम्मसेनापतिनोपि यथावुत्तसावकानं विपस्सनाभूमियेव सम्मसनचारो। तत्थ पन थेरो सातिसयं निरवसेसं अनुपदधम्मं विपस्सि। तेन वुत्तं – ‘‘सावकानं सम्मसनचारं निप्पदेसं सम्मसी’’ति।
तत्थ ‘‘सावकानं विपस्सनाभूमी’’ति एत्थ सुक्खविपस्सका लोकियाभिञ्ञप्पत्ता पकतिसावका अग्गसावका पच्चेकबुद्धा सम्मासम्बुद्धाति छसु जनेसु सुक्खविपस्सकानं झानाभिञ्ञाहि अनधिगतपञ्ञानेपुञ्ञत्ता अन्धानं विय इच्छितपदेसोक्कमनं विपस्सनाकाले इच्छिकिच्छितधम्मविपस्सना नत्थि। ते यथापरिग्गहितधम्ममत्तेयेव ठत्वा विपस्सनं वड्ढेन्ति। लोकियाभिञ्ञप्पत्ता पन पकतिसावका येन मुखेन विपस्सनं आरभन्ति; ततो अञ्ञेन विपस्सनं वित्थारिकं कातुं सक्कोन्ति विपुलञाणत्ता। महासावका अभिनीहारसम्पन्नत्ता ततो सातिसयं विपस्सनं वित्थारिकं कातुं सक्कोन्ति। अग्गसावकेसु दुतियो अभिनीहारसम्पत्तिया समाधानस्स सातिसयत्ता विपस्सनं ततोपि वित्थारिकं करोति। पठमो पन ततो महापञ्ञताय सावकेहि असाधारणं वित्थारिकं करोति। पच्चेकबुद्धो तेहिपि महाभिनीहारताय अत्तनो अभिनीहारानुरूपं ततोपि वित्थारिकविपस्सनं करोन्ति। बुद्धानं, सम्मदेव, परिपूरितपञ्ञापारमिपभावित-सब्बञ्ञुतञ्ञाणाधिगमनस्स अनुरूपायाति। यथा नाम कतवालवेधपरिचयेन सरभङ्गसदिसेन धनुग्गहेन खित्तो सरो अन्तरा रुक्खलतादीसु असज्जमानो लक्खणेयेव पतति; न सज्जति न विरज्झति, एवं अन्तरा असज्जमाना अविरज्झमाना विपस्सना सम्मसनीयधम्मेसु याथावतो नानानयेहि पवत्तति। यं महाञाणन्ति वुच्चति, तस्स पवत्तिआकारभेदो गणतो वुत्तोयेव।
एतेसु च सुक्खविपस्सकानं विपस्सनाचारो खज्जोतपभासदिसो, अभिञ्ञप्पत्तपकतिसावकानं दीपपभासदिसो, महासावकानं ओक्कापभासदिसो, अग्गसावकानं ओसधितारकापभासदिसो, पच्चेकबुद्धानं चन्दपभासदिसो, सम्मासम्बुद्धानं रस्मिसहस्सपटिमण्डितसरदसूरियमण्डलसदिसो उपट्ठासि। तथा सुक्खविपस्सकानं विपस्सनाचारो अन्धानं यट्ठिकोटिया गमनसदिसो, लोकियाभिञ्ञप्पत्तपकतिसावकानं दण्डकसेतुगमनसदिसो, महासावकानं जङ्घसेतुगमनसदिसो, अग्गसावकानं सकटसेतुगमनसदिसो, पच्चेकबुद्धानं महाजङ्घमग्गगमनसदिसो, सम्मासम्बुद्धानं महासकमग्गगमनसदिसोति वेदितब्बो।
अरहत्तञ्च किर पत्वाति एत्थ किर-सद्दो अनुस्सवलद्धोयमत्थोति दीपेतुं वुत्तो। पत्वा अञ्ञासि अत्तनो विपस्सनाचारस्स महाविसयत्ता तिक्खविसदसूरभावस्स च सल्लक्खणेन। कथं पनायं महाथेरो दन्धं अरहत्तं पापुणन्तो सीघं अरहत्तं पत्ततो पञ्ञाय अत्तानं सातिसयं कत्वा अञ्ञासीति आह – ‘‘यथा ही’’तिआदि। महाजटन्ति महाजालसाखं अतिविय सिब्बितजालम्। यट्ठिं पन सारं वा उजुं वा न लभति वेणुग्गहणे अनुच्चिनित्वा वेणुस्स गहितत्ता। एवंसम्पदन्ति यथा तेसु पुरिसेसु एको वेळुग्गहणे अनुच्चिनित्वा वेळुयट्ठिं गण्हाति, एको उच्चिनित्वा, एवं निप्फत्तिकम्। पधानन्ति भावनानुयुञ्जनम्।
सत्तसट्ठि ञाणानीति पटिसम्भिदामग्गे (पटि॰ म॰ १.७३ मातिका) आगतेसु तेसत्ततिया ञाणेसु ठपेत्वा छ असाधारणञाणानि सुतमयञाणादीनि पटिभानपटिसम्भिदाञाणपरियोसानानि सत्तसट्ठि ञाणानि। तानि हि सावकेहि पविचितब्बानि, न इतरानि। सोळसविधं पञ्ञन्ति (सं॰ नि॰ अट्ठ॰ ३.५.३७९; सं॰ नि॰ टी॰ ३.५.३७९) महापञ्ञादिका, नवानुपुब्बविहारसमापत्तिपञ्ञाति इदं सोळसविधं पञ्ञम्।
तत्राति तस्स। इदं होतीति इदं दानि वुच्चमानं अनुपुब्बसम्मसनं होति। विपस्सनाकोट्ठासन्ति वितक्कादिसम्मसितब्बधम्मविभागेन विभत्तविपस्सनाभागम्।
९४. पठमे झानेति उपसिलेसे भुम्मं, तस्मा ये पठमे झाने धम्माति ये पठमज्झानसंसट्ठा धम्माति अत्थो। अन्तोसमापत्तियन्ति च समापत्तिसहगते चित्तुप्पादे समापत्तिसमञ्ञं आरोपेत्वा वुत्तम्। ववत्थिताति कतववत्थना निच्छिता। परिच्छिन्नाति ञाणेन परिच्छिन्ना सलक्खणतो परिच्छिज्ज ञाता। ओलोकेन्तोति ञाणचक्खुना पच्चक्खतो पस्सन्तो। अभिनिरोपनं आरम्मणे चित्तस्स आरोपनम्। अनुमज्जनं आरम्मणे चित्तस्स अनुविचारणम्। फरणं पणीतरूपेहि कायस्स ब्यापनं, विप्फारिकभावो वा। सातन्ति सातमधुरता। अधिक्खेपो विक्खेपस्स पटिपक्खभूतं समाधानम्। फुसनं इन्द्रियविसयविञ्ञाणस्स ततो उप्पज्जित्वा आरम्मणे फुसनाकारेन विय पवत्ति। वेदयितं आरम्मणानुभवनम्। सञ्जाननं नीलादिवसेन आरम्मणस्स सल्लक्खणम्। चेतयितं चेतसो ब्यापारो। विजाननं आरम्मणूपलद्धि। कत्तुकम्यता चित्तस्स आरम्मणेन अत्थिकता। तस्मिं आरम्मणे अधिमुच्चनं, सन्निट्ठानं वा अधिमोक्खो। कोसज्जपक्खे पतितुं अदत्वा चित्तस्स पग्गण्हनं पग्गाहो, अधिग्गहोति अत्थो। आरम्मणं उपगन्त्वा ठानं, अनिस्सज्जनं वा उपट्ठानम्। समप्पवत्तेसु अस्सेसु सारथि विय सकिच्चपसुतेसु सम्पयुत्तेसु अज्झुपेक्खनं मज्झत्तता। सम्पयुत्तधम्मानं आरम्मणे अनुनयनं संचरणं अनुनयो। सभावतोति यथाभूतसभावतो। सोळसन्नं एव चेत्थ धम्मानं गहणं तेसंयेव थेरेन ववत्थापितभावतो, ते एवस्स तदा उपट्ठहिंसु, न इतरेति वदन्ति। वीरियसतिग्गहणेन चेत्थ इन्द्रियभावसामञ्ञतो सद्धापञ्ञा; सतिग्गहणेनेव एकन्तानवज्जभावसामञ्ञतो पस्सद्धिआदयो छ युगळा; अलोभादोसा च सङ्गहिता झानचित्तुप्पादपरियापन्नत्ता तेसं धम्मानम्। थेरेन च धम्मा ववत्थानसामञ्ञतो आरद्धा। ते न उपट्ठहिंसूति न सक्का वत्तुन्ति अपरे।
विदिता उप्पज्जन्तीति उप्पादेपि नेसं वेदनानं पजाननं होतियेवाति अत्थो। सेसपदद्वयेपि एसेव नयो। तं जानातीति तंञाणो, तस्स भावो तंञाणता, ञाणस्स अत्तसंवेदनन्ति अत्थो। तंसमानयोगक्खमाहि सम्पयुत्तधम्मा। ञाणबहुताति ञाणस्स बहुभावो, एकचित्तुप्पादे अनेकञाणताति अत्थो। इदानि तमेवत्थं विवरितुं, ‘‘यथा ही’’तिआदि वुत्तम्। न सक्का जानितुं आरम्मणकरणस्स अभावतो। असम्मोहावबोधो च ईदिसस्स ञाणस्स नत्थि। एकेकमेव ञाणं उप्पज्जति तस्मिं खणे एकस्सेव आवज्जनस्स उप्पज्जनतो, न च आवज्जनेन विना चित्तुप्पत्ति अत्थि। वुत्तञ्हेतं –
‘‘चुल्लासीतिसहस्सानि, कप्पा तिट्ठन्ति ये मरू।
न त्वेव तेपि जीवन्ति, द्वीहि चित्तेहि संयुता’’ति॥ (महानि॰ १०, ३९) च,
‘‘नत्थि चित्ते युगा गही’’ति च –
वत्थारम्मणानं परिग्गहिततायाति यस्मिञ्च आरम्मणे ये झानधम्मा पवत्तन्ति, तेसं वत्थारम्मणानं पगेव ञाणेन परिच्छिज्ज गहितत्ता। यथा नाम मिगसूकरादीनं आसयेपरिग्गहिते तत्र ठिता मिगा वा सूकरा वा ततो उट्ठानतोपि आगमनतोपि नेसादस्स सुखग्गहणा होन्ति, एवंसम्पदमिदम्। तेनाह ‘‘थेरेन ही’’तिआदि। तेनाति वत्थारम्मणानं परिग्गहितभावेन। अस्साति थेरस्स। तेसं धम्मानन्ति झानचित्तुप्पादपरियापन्नानं धम्मानम्। उप्पादं आवज्जन्तस्सातिआदिना उप्पादादीसु यं यदेव आरब्भ ञाणं उप्पज्जति; तस्मिं तस्मिं खणे तस्स तस्सेव चस्स पाकटभावो दीपितो। न हि आवज्जनेन विना ञाणं उप्पज्जति। अहुत्वा सम्भोन्तीति पुब्बे अविज्जमाना हुत्वा सम्भवन्ति, अनुप्पन्ना उप्पज्जन्तीति अत्थो। उदयं पस्सति तेसं धम्मानं, ‘‘अहुत्वा सम्भोन्ती’’ति उप्पादक्खणसमङ्गिभावदस्सनतो। पुब्बे अभावबोधको हि अत्तलाभो धम्मानं उदयो। हुत्वाति उप्पज्जित्वा। पटिवेन्तीति पटि खणे खणे विनस्सन्ति। वयं पस्सति, ‘‘हुत्वा पटिवेन्ती’’ति तेसं धम्मानं भङ्गक्खणसमङ्गिभावदस्सनतो। विद्धंसभावबोधको हि धम्मानं विज्जमानतो वयो।
तेसु धम्मेसु नत्थि एतस्स उपयो रागवसेन उपगमनन्ति अनुपयो, अननुरोधो। हुत्वा विहरतीति योजना। तथा नत्थि एतस्स अपायो पटिघवसेन अपगमनन्ति अनपायो, अविरोधो। ‘‘एतं मम, एसो मे अत्था’’ति तस्स तण्हादिट्ठिअभिनिवेसाभावतो तण्हादिट्ठिनिस्सयेहि अनिस्सितो। अप्पटिबद्धोति अनुपयानिस्सितभावतो विपस्सनाय परिबन्धवसेन छन्दरागेन न पटिबद्धो न विबन्धितो। विप्पमुत्तोति ततो एव विक्खम्भनविमुत्तिवसेन कामरागतो विमुत्तो। विसंयुत्तो विक्खम्भनवसेनेव पटिपक्खधम्मेहि विसंयुत्तो।
किलेसमरियादा तेन कता भवेय्याति अन्तोसमापत्तियं पवत्ते सोळस धम्मे आरब्भ पवत्तमानं विपस्सनावीथिं भिन्दित्वा सचे रागादयो उप्पज्जेय्युं; तस्स विपस्सनावीथिया किलेसमरियादा तेन चित्तेन, चित्तसमङ्गिना वा कता भवेय्य। तेसूति तेसु धम्मेसु। अस्साति थेरस्स। एकोपीति रागादीसु एकोपीति च वदन्ति। वुत्ताकारेन एकच्चानं अनापाथगमने सति विपस्सना न तेसु धम्मेसु निरन्तरप्पवत्ताति आरम्मणमरियादा भवेय्य। विक्खम्भितपच्चनीकत्ताति विपस्सनाय पटिपक्खधम्मानं पगेव विक्खम्भितत्ता इदानिपि विक्खम्भेतब्बा किलेसा नत्थीति वुत्तम्।
इतोति पठमज्झानतो। अनन्तरोति उपरिमो झानादिविसेसो। तस्स पजाननस्साति, ‘‘अत्थि उत्तरि निस्सरण’’न्ति एवं पवत्तजाननस्स। बहुलीकरणेनाति पुनप्पुनं उप्पादनेन।
सम्पसादनट्ठेनाति किलेसकालुसियापगमनेन, तस्स विचारक्खोभविगमेन वा चेतसो सम्मदेव पासादिकभावेन।
वीरियं सति उपेक्खाति आगतट्ठाने पारिसुद्धिउपेक्खा, अदुक्खमसुखावेदनाति एत्थ झानुपेक्खाति, ‘‘सुखट्ठाने वेदनुपेक्खावा’’ति वुत्तम्। सुखट्ठानेति च पठमज्झानादीसु सुखस्स वुत्तट्ठाने। पस्सद्धत्ताति समधुरचेतयितभावेन आरम्मणे विसटवित्थतभावतो यो सो चेतसो आभोगो वुत्तो। सामञ्ञफलादीसु सतिया पारिसुद्धि, सा थन अत्थतो सतिविनिमुत्ता नत्थीति आह ‘‘परिसुद्धासतियेवा’’ति। पारिसुद्धिउपेक्खा, न झानुपेक्खादयो।
९५. ईदिसेसु ठानेसु सतिया न कदाचिपि ञाणविरहो अत्थीति आह – ‘‘ञाणेन सम्पजानो हुत्वा’’ति। तथा हि ततियज्झाने, ‘‘सतिमा सुखविहारी’’ति एत्थ सम्पजानोति अयमत्थो वुत्तो एव होति । न सावकानं अनुपदधम्मविपस्सना होति सङ्खारावसेससुखुमप्पवत्तिया दुविञ्ञेय्यत्ता विनिब्भुजित्वा गहेतुं असक्कुणेय्यभावतो। तेनाह – ‘‘कलापविपस्सनं दस्सेन्तो एवमाहा’’ति।
९६. पञ्ञाय चस्सदिस्वा आसवा परिक्खीणा होन्तीति दस्सनसमकालं खीयमाना आसवा, ‘‘दिस्वा परिक्खीणा होन्ती’’ति वुत्ता। समानकालेपि हि एदिसो सद्दप्पयोगो दिस्सति –
‘‘चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाण’’न्ति (म॰ नि॰ १.२०४, ४००; ३.४२१, ४२५, ४२६; सं॰ नि॰ २.४३-४५; २.४.६०; कथा॰ ४६५, ४६७)।
‘‘निहन्त्वा तिमिरं सब्बं, उग्गतेजो समुग्गतो।
वेरोचनो रस्मिमाली, लोकचक्खुपभङ्करो’’ति॥ (पट्ठा॰ अनुटी॰ १.२५-३४; विसुद्धि॰ महाटी॰ २.५८०) च –
एवमादीसु। हेतुअत्थो वा अयं दिस्वासद्दो असमानकत्तुको यथा – ‘‘घतं पिवित्वा बलं होति, सीहं दिस्वा भयं होती’’ति (विसुद्धि॰ महाटी॰ २.८०२)। दस्सनहेतुको हि आसवानं परिक्खयो परिञ्ञासच्छिकिरियाभावनाभिसमये सति पहानाभिसमयस्स लब्भनतो। युगनद्धं आहरित्वाति पठमज्झानं समापज्जित्वा वुट्ठाय तत्थ झानधम्मे सम्मसन्तो समथविपस्सनं युगनद्धं भावेति। एवं याव नेवसञ्ञानासञ्ञायतनं समापज्जित्वा वुट्ठाय तत्थ सम्मसन्तो समथविपस्सनं युगनद्धं कत्वा यथा थेरो अरहत्तं पापुणि। तं सन्धाय वुत्तं – ‘‘अरहत्तं पत्तवारो इध गहितो’’ति। इधाति इमस्मिं सुत्ते। दीघनखसुत्तदेसनाय (म॰ नि॰ २.२०५-२०६) हि थेरो अरहत्तं पत्तो। तदा च अनागामी हुत्वा निरोधं समापज्जतीति वचनअवसरो नत्थि, तस्मा वुत्तं – ‘‘अरहत्तं पत्तवारो इध गहितो’’ति। यदि एवं – ‘‘सब्बसो नेवसञ्ञानासञ्ञायतनं समतिक्कम्म सञ्ञावेदयितनिरोधं उपसम्पज्ज विहरती’’ति इदं कस्मा वुत्तन्ति? थेरे विज्जमाने पण्डितगुणे अनवसेसतो दस्सेत्वा अरहत्तनिकूटेन देसनं निट्ठापेतुम्। निरोधसमापज्जनं पन थेरस्स आचिण्णसमाचिण्णम्। तेनाह ‘‘निरोधं पन…पे॰… वदन्ती’’ति। तेन फलसमापत्तिम्पि अन्तरा समापज्जतियेवाति दस्सेति।
वोमिस्सं विवरितुं ‘‘तत्थस्सा’’तिआदि वुत्तम्। तत्थ ‘‘निरोधं समापज्जिस्सामी’’ति आभोगेन समथविपस्सनं युगनद्धं आहरित्वा ठितस्स निरोधसमापत्ति सीसं नाम होति, तस्स आभोगवसेन निरोधस्स वारो आगच्छति। फलसमापत्ति गूळ्हो होति, ‘‘फलसमापत्तिं समापज्जिस्सामी’’ति आभोगस्स अभावतो। फलसमापत्ति सीसं होतीति एत्थापि वुत्तनयेन अत्थो वेदितब्बो। एतेन आभोगपटिबद्धमेतेसं आगमनन्ति दीपितन्ति वेदितब्बम्। जम्बुदीपवासिनो थेरा पनातिआदि अट्ठकथारुळ्हमेव तं वचनम्। अन्तोसमापत्तियन्ति निरोधं समापन्नकाले। तिसमुट्ठानिकरूपधम्मेति उतुकम्माहारवसेन तिसमुट्ठानिकरूपधम्मे।
९७. चिण्णवसितन्ति पटिपक्खदूरिभावेन सुभावितवसीभावम्। निप्फत्तिं पत्तोति उक्कंसपरिनिप्फत्तिं पत्तो। उरे वायामजनिताय ओरसो। पभावितन्ति उप्पादितम्। धम्मेनाति अरियमग्गधम्मेन। तस्स हि अधिगमेन अरियाय जातिया जातो निब्बत्तोति कत्वा, ‘‘धम्मजो धम्मनिम्मितो’’ति वुच्चति। धम्मदायस्साति नवविधस्स लोकुत्तरधम्मदायस्स। आदियनतोति गण्हनतो, ससन्ताने उप्पादनतोति अत्थो। सेसं सुविञ्ञेय्यमेव।
अनुपदसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।
२. छब्बिसोधनसुत्तवण्णना
९८. खीणा जातीति अत्तनो जातिक्खयं पटिजानन्तेन अरहत्तं ब्याकतं होति अरहतो तदभावतो। तथा वुसितं ब्रह्मचरियन्ति मग्गब्रह्मचरियवासो मे परियोसितोति पटिजानन्तेनपि। कतं करणीयन्ति चतूहि मग्गेहि चतूसु सच्चेसु परिञ्ञादिवसेन सोळसविधस्सपि किच्चस्स अत्तना निट्ठापितभावं पटिजानन्तेनपि। नापरं इत्थत्तायाति आयतिं पुनब्भवाभावं, आयतिं वा परिञ्ञादिकरणीयाभावं पटिजानन्तेनपीति आह – ‘‘एकेनपि पदेन अञ्ञा ब्याकताव होती’’ति। द्विक्खत्तुं बद्धं पन सुबद्धं वियाति वुत्तम्। इध पन अञ्ञाब्याकरणं चतूहि पदेहि आगतं, तस्मा वत्तब्बमेव चेत्थ नत्थीति अधिप्पायो। चेतनाय दिट्ठवादिता नाम अरियवोहारो। सभावोति पकतिअत्थो हि अयं धम्मसद्दो, ‘‘जातिधम्मा जराधम्मा’’तिआदीसु (म॰ नि॰ १.२७४-२७५) विय तस्मा, अनुधम्मोति अरियभावं अनुगता पकतीति अत्थो। परमप्पिच्छताय अरिया अत्तनो गुणे अनाविकरोन्तापि सासनस्स निय्यानिकभावपवेदनत्थञ्चेव सब्रह्मचारीनं सम्मापटिपत्तियं उस्साहजननत्थञ्च तादिसानं परिनिब्बानसमयेयेव आविकरोन्तीति अधिप्पायेनाह – ‘‘परिनिब्बुतस्स…पे॰… कातब्बो’’ति।
९९. दुब्बलन्ति फेग्गु विय सुभेज्जनीयं बलविरहितं, असारन्ति अत्थो। विरागुतन्ति पलुज्जनसभावम्। विगच्छनसभावन्ति विनासगमनसभावम्। अनिच्चदुक्खविपरिणामत्ता अस्सासलेसस्सपि अभावतो अस्सासविरहितम्। आरम्मणकरणवसेन समन्नागमनवसेन च यथारहं उपेन्ति उपगच्छन्तीति उपया, ‘‘एतं मम, एसो मे अत्ता’’ति उपादियन्ति दळ्हग्गाहं गण्हन्तीति उपादाना। अधितिट्ठति चेतसो अभिनन्दनभूताति चेतसो अधिट्ठानम्। ताहीति तण्हादिट्ठीहि। तन्ति चित्तम्। अभिनिविसतीति अभिरतिवसेन निविसति, अयञ्हेत्थ अत्थो – सक्कायधम्मेसु चित्तं अभिनिविसति ‘‘एतं ममं, एसो मे अत्ता’’ति अज्झोसाय तिट्ठति एताहि अभिनिवेसाहि, तथा सक्कायधम्मेसु चित्तं अनुसेति एताहीति अनुसया, तण्हादिट्ठियो। यदग्गेन हि तेभूमकधम्मेसु रागादयो अनुसेन्ति, तदग्गेन तंसहगतधम्मा तत्थ अनुसेन्तीति परियायेन, ‘‘तं अनुसेती’’ति वुत्तम्। खया विरागाति हेतुम्हि निस्सक्कवचनन्ति ‘‘खयेन विरागेना’’ति हेतुम्हि करणवसेन अत्थो वुत्तो। विरागेनाति च इतिसद्दो आदि अत्थो । तेन ‘‘निरोधेना’’ति एवमादिकं गहितं होति। अञ्ञमञ्ञवेवचनानेव उपयादीनं समुच्छेदस्सेव बोधनतो।
१००. पतिट्ठाति एत्थ सेसभूतत्तयं उपादारूपञ्चाति पतिट्ठाना, निज्जीवट्ठेन धातुचाति पतिट्ठानधातु। न्हानीयचुण्णं बाहिरउदकं विय सेसभूतत्तयं आबन्धतीति आबन्धनम्। पचनीयभत्तं बाहिरतेजो विय सेसभूतत्तयं परिपाचेतीति परिपाचनम्। बाहिरवातो विय सेसभूतत्तयं वित्थम्भेतीति वित्थम्भनम्। धातुसद्दत्थो वुत्तोयेव। असम्फुट्ठधातूति असम्फुसितभावो तेसं विपरिमट्ठताभावतो। विजाननं आरम्मणूपलद्धि। अहं अत्ताति अहं, ‘‘रूपधम्मो मे अत्ता’’ति अत्तकोट्ठासेन अत्तभावेन न उपगमिं न गण्हिम्। निस्सितनिस्सितापि निस्सिता एव नामाति आह ‘‘पथवीधातुनिस्सितावा’’ति। अत्तना वा पन तन्निस्सिताति ‘‘एकेन परियायेना’’ति। उपादारुपम्पि कामं निस्सितम्पि होति। तथापि तं निस्सितं होतियेवाति तं न उद्धटम्। परिच्छेदकरत्ता परिच्छेदाकासस्स ‘‘अविनिब्भोगवसेना’’ति वुत्तम्। तेन च तथा परिच्छिन्नत्ता सब्बम्पि भूतुपादारूपं आकासधातुनिस्सितं नाम। तं निस्साय पवत्तिया उपादारूपं विय भूतरूपानि, अरूपक्खन्धा विय च वत्थुरूपानि, ‘‘तंनिस्सितरूपवत्थुका अरूपक्खन्धा’’ति वुत्तनयेन आकासधातुनिस्सितचक्खादिरूपधम्मवत्थुका वेदनादयो अरूपक्खन्धा आकासधातुनिस्सिता नामाति इममत्थं तथा-सद्देन उपसंहरति। इधापीति आकासधातुनिस्सितपदेपि, न पथवीधातुनिस्सितपदादीसु एव। रूपारूपन्ति सब्बम्पि रूपारूपं गहितमेव होति, अग्गहितं नत्थि। सहजाता…पे॰… निस्सितन्ति इदं निप्परियायसिद्धं निस्सयत्तं गहेत्वा वुत्तम्। हेट्ठा वुत्तनयेन परियायसिद्धे निस्सयत्ते गय्हमाने – ‘‘पच्छाजातपच्चयोति पच्छाजाता चित्तचेतसिका धम्मा पुरेजातस्स इमस्स कायस्स पच्छाजातपच्चयेन पच्चयो’’ति (पट्ठा॰ १.१.११) वचनतो सब्बं चतुसमुट्ठानिकरूपं, ‘‘विञ्ञाणधातुनिस्सित’’न्ति वत्तब्बम्। तथा अनन्तरविञ्ञाणधातुपच्चया पवत्तनतो, ‘‘विञ्ञाणधातुनिस्सित’’न्ति वत्तब्बम्।
१०१. रुप्पति वण्णविकारं आपज्जमानं हदयङ्गतभावं पकासेतीति रूपन्ति अयमत्थो चक्खुद्वारे आपाथगते रूपायतने निप्परियायतो लब्भति, न आपाथमनागते। चक्खुविञ्ञाणविञ्ञातब्बभावो पन आपाथमनागतेपि तस्मिं लब्भतेव तंसभावानतिवत्थनतो। रूपायतनं द्विधा विभजित्वा। थेरो पन आपाथं अनागतस्सापि रूपायतनस्स रूपभावं न सक्का पटिक्खिपितुन्ति द्विधाकरणं नानुजानन्तो छन्नोवादं निदस्सेति, ‘‘उपरि छन्नोवादे किन्ति करिस्सथा’’ति। तत्थ हि ‘‘चक्खुं, आवुसो छन्न, चक्खुविञ्ञाणं चक्खुविञ्ञाणविञ्ञातब्बे धम्मे’’ति (म॰ नि॰ ३.३९१) आगतं, न चेत्थ चक्खुद्वारे आपाथं आगतमेव रूपायतनं चक्खुविञ्ञाणविञ्ञातब्बपदेन गहितं, न आपाथं अनागतन्ति सक्का विञ्ञातुं अविसेसेनेव रूपायतनेन तण्हामानदिट्ठिगाहाभावस्स जोतितत्ता। तेनाह ‘‘न यिदं लब्भती’’ति। रूपमेवाति रूपायतनमेव। यदि एवं ‘‘चक्खुविञ्ञाणविञ्ञातब्बेसु धम्मेसू’’ति पदं कथं नेतब्बन्ति आह – ‘‘चक्खुविञ्ञाणसम्पयुत्ता पना’’तिआदि। चक्खुविञ्ञाणेन सद्धिं विञ्ञातब्बेसूति येन मनोविञ्ञाणेन चक्खुविञ्ञाणं अनिच्चन्तिआदिना चक्खुविञ्ञाणेन सद्धिं तेन विञ्ञातब्बेसु तंसम्पयुत्तधम्मेसूति अत्थो। तण्हाछन्दोति तस्सनसभावो छन्दो, न कत्तुकम्यता छन्दोयेवाति तण्हाछन्दो। रज्जनवसेनाति वत्थं विय रङ्गजातं चित्तस्स अनुरञ्जनवसेन। अभिनन्दनवसेनाति आरम्मणे अभिरमित्वा नन्दनवसेन। सप्पीतिकतण्हा हि नन्दीति वुच्चति। तण्हायनवसेन तण्हा।
१०२. अहङ्कारोति ‘‘सेय्योहमस्मी’’तिआदिना (ध॰ स॰ ११२१, १२३९; विभ॰ ८३२, ८६६; सं॰ नि॰ ४.१०८; महानि॰ २१, १७८) अहंकरणम्। येन हि ममं करोति, एतं ममङ्कारो। स्वेवाति ‘‘अहङ्कारो’’ति वुत्तमानो। एवं चतुत्थज्झाने निद्दिट्ठे सब्बासु लोकियाभिञ्ञासु वुच्चमानासु हेट्ठा विज्जाद्वयं वत्तब्बन्ति अधिप्पायेन, ‘‘पुब्बेनिवासं दिब्बचक्खुञ्च अवत्वा कस्मा वुत्त’’न्ति आह? इतरो इध सब्बवारेसुपि लोकुत्तरधम्मपुच्छा अधिकता तस्मा ‘‘सो एवं समाहिते’’तिआदिना ततिया विज्जा कथिताति दस्सेन्तो, ‘‘भिक्खू लोकियधम्मं न पुच्छन्ती’’तिआदिमाह। एकविस्सज्जितसुत्तं नामेतं ततियविज्जाय एव आगतत्ता। अरियधम्मवसेनपिस्स समञ्ञा अत्थेवाति दस्सेन्तो, ‘‘छब्बिसोधनन्तिपिस्स नाम’’न्ति वत्वा तेसु धम्मेसु भेदं दस्सेतुं, ‘‘एत्थ ही’’तिआदि वुत्तम्। विसुद्धाति तस्सा चोदनाय सोधनवसेन विसोधिता। एकमेव कत्वाति एकवारवसेनेव पाळियं एकज्झं आगतत्ता एकमेव कोट्ठासं कत्वा। यदि एवं कथं वा छब्बिसोधनताति आह – ‘‘चतूहि आहारेहि सद्धि’’न्ति कथं पनेत्थ चत्तारो आहारा गहेतब्बाति? केचि ताव आहु – ‘‘साधूति भासितं अभिनन्दित्वा अनुमोदित्वा उत्तरि पञ्हो पुच्छितब्बो’’ति हेट्ठा आगतेन नयेन आहारवारो आहरित्वा वत्तब्बोति। ‘‘बहिद्धा सब्बनिमित्तेसू’’ति एत्थ आहारानम्पि सङ्गहितत्ता आहारा अत्थतो आगता एवाति अञ्ञे। अपरे पन रूपक्खन्धग्गहणेन कबळीकारो आहारो , सङ्खारक्खन्धग्गहणेन फस्साहारो, मनोसञ्चेतनाहारग्गहणेन विञ्ञाणाहारो सरूपतोपि गहितोति वदन्ति।
‘‘छब्बिसोधन’’न्ति इमस्स सुत्तस्स समञ्ञाय अन्वत्थतं दस्सेत्वा आयतिम्पि तादिसेन ब्याकरणेन भिक्खूनं पटिपत्तिम्पि दस्सनत्थं, ‘‘इमे पना’’तिआदि आरद्धम्। विनयनिद्देसपरियायेनाति विनयनिद्देसे आगतेन कारणेन। विनये वा आगतनिद्देसानुक्कमेन।
अधिगन्तब्बतो अधिगमो, झानादिअधिगमपुच्छा। तेनाह – ‘‘झानविमोक्खादीसू’’तिआदि। उपायपुच्छाति अधिगमोपायपुच्छा। किन्तीति केन पकारेन विधिनाति अत्थो।
कतमेसं त्वं धम्मानं लाभीति इदं पन पुब्बे ‘‘किं ते अधिगत’’न्ति अनिद्धारितभेदा झानादिविसेसा पुच्छिताति इदानि तेसं निद्धारेत्वा पुच्छनाकारदस्सनम्। तस्माति यस्मा यथावुत्तेहि आकारेहि अधिगमब्याकरणं सोधेतब्बं, तस्मा। एत्तावतावाति एत्तकेन ब्याकरणमत्तेनेव न सक्कारो कातब्बो। ब्याकरणञ्हि एकच्चस्स अयाथावतोपि होति, यथा नाम जातरूपपतिरूपं जातरूपं विय खायतीति जातरूपं निघंसनतापनछेदनेहि सोधेतब्बं एवमेवं इमेसु इदानेव वुत्तेसु छसु ठानेसु पक्खिपित्वा सोधनत्थं वत्तब्बो विमोक्खादीसूति आदि-सद्देन समाधि-समापत्ति-ञाणदस्सन-मग्गभावना-फलसच्छिकिरिया सङ्गण्हाति।
पाकटो होति अधिगतविसेसस्स सतिसम्मोसाभावतो। सेसपुच्छासुपि ‘‘पाकटो होती’’ति पदे एसेव नयो। उग्गहपरिपुच्छाकुसलाति सज्झायमग्गसंवण्णनासु निपुणा। याय पटिपदाय यस्स अरियमग्गो आगच्छति, सा पुब्बभागपटिपत्ति आगमनपटिपदा। सोधेतब्बाति सुद्धा उदाहु असुद्धाति विचारणवसेन सोधेतब्बा। न सुज्झतीति तत्थ तत्थ पमादपटिपत्तिभावतो। अपनेतब्बो अत्तनो पटिञ्ञाय। ‘‘सुज्झती’’ति वत्वा सुज्झनाकारं दस्सेतुं, ‘‘दीघरत्त’’न्तिआदि वुत्तम्। पञ्ञायतीति एत्थ ‘‘यदी’’ति पदं आनेत्वा यदि सो भिक्खु ताय पटिपदाय यदि पञ्ञायतीति सम्बन्धो। खीणासवपटिपत्तिसदिसा पटिपदा होति दीघरत्तं विक्खम्भितकिलेसत्ता।
नदिया समुद्दं पक्खन्दनट्ठानं नदीमुखद्वारम्। मद्दमानोति बदरसाळवं सरसं पत्ते पक्खित्तो हुत्वा मद्दमानो। सेसं सुविञ्ञेय्यमेव।
छब्बिसोधनसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।
३. सप्पुरिसधम्मसुत्तवण्णना
१०५. सप्पुरिसधम्मन्ति सप्पुरिसभावकरं धम्मम्। सो पन यस्मा सप्पुरिसानं पवेणिको धम्मो होति। तस्मा आह – ‘‘सप्पुरिसानं धम्म’’न्ति, एस नयो असप्पुरिसधम्मन्ति एत्थापि। एवं पधानं अनुट्ठातब्बञ्च सप्पुरिसधम्मं आदिं कत्वा मातिकं ठपेत्वा अयथानुपुब्बिया निद्दिसन्तो ‘‘कतमो च, भिक्खवे, असप्पुरिसधम्मो’’तिआदिमाह। तथा पन निद्दिसन्तो उदाहरणपुब्बकं हेतुं दस्सेतुं, ‘‘यथा नामा’’तिआदि वुत्तम्। तेन इच्छितब्बपरिच्चागपुब्बकं गहेतब्बग्गहणं नाम ञायपटिपत्ति, तस्मा सप्पुरिसधम्मा सम्पादेतब्बाति दीपेन्तो सत्था अयथानुपुब्बिया निद्धारीयतीति इममत्थं दस्सेति। तथा अञ्ञत्थापि ‘‘असेवना च बालानं, पण्डितानञ्च सेवना’’ति। एतदेव हि कुलद्वयं ‘‘उच्चकुल’’न्ति वुच्चति निप्परियायतो। तथाहि अन्तिमभविका बोधिसत्ता तत्थेव पटिसन्धिं गण्हन्ति। सोति सामीचिप्पटिपन्नो भिक्खु। अन्तरं करित्वाति तं कारणं कत्वा। पटिपदा हि विञ्ञूनं पूजाय कारणं, न उच्चकुलीनता। महाकुलाति विपुलकुला उपादितोदितकुलसम्पवत्तिकाति अत्थो।
१०६. यससद्दो परिवारवाचको। यसस्सीति च सातिसयपरिवारवन्तता वुच्चतीति आह ‘‘परिवारसम्पन्नो’’ति। आधिपतेय्याभावतो परेसं उपरिनत्ति एतेसं ईसो ईसनं इस्सरियन्ति अक्खातब्बाति अप्पेसक्खा। तेनाह ‘‘अप्पपरिवारा’’ति। अभावत्थो हि इध अप्प-सद्दो।
१०७. नवेव धुतङ्गानि आगतानीति एत्थ यथा उक्कट्ठपंसुकूलिकस्स तेचीवरिकता सुकरा। एवं उक्कट्ठपिण्डपातिकस्स सपदानचारिकता सुकरा। एकासनिकस्स च पत्तपिण्डिकखलुपच्छाभत्तिकता सुकरा एवाति – ‘‘पंसुकूलिको होती’’तिआदिवचनेनेव पाळिया अनागतानम्पि आगतभावो वेदितब्बो परिहरणसुकरताय तेसम्पि समादानसम्भवतो। तेनाह ‘‘तेरस होन्ती’’ति।
१०८. कामतण्हादिकाय ताय तण्हाय निब्बत्ताति तम्मया, पुथुज्जना, पकतिभावूपगमनेन तेसं भावो तम्मयता, तप्पटिक्खेपतो अतम्मयता, नित्तण्हता। तंयेव कारणं कत्वाति पठमज्झानेपि तण्हापहानंयेव कारणं कत्वा। चित्ते उप्पादेत्वाति अतम्मयतापरियायेन वुत्ते तण्हाय पटिपक्खधम्मे सम्पादेत्वा। न मञ्ञतीति मञ्ञनानं अरियमग्गेन सब्बसो समुच्छिन्नत्ता किस्मिञ्चि ओकासे कामभवादिके केनचि वत्थुना हत्थिअस्सखेत्तवत्थादिना पत्तचीवरविहारपरिवेणादिना च पुग्गलं न मञ्ञति। सेसं सुविञ्ञेय्यमेव।
सप्पुरिसधम्मसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।
४. सेवितब्बासेवितब्बसुत्तवण्णना
१०९. अञ्ञमञ्ञन्ति अञ्ञं अञ्ञम्। तेनाह ‘‘अञ्ञं सेवितब्ब’’न्तिआदि। सत्तहि पदेहीति सत्तहि वाक्येहि। पज्जति एतेन यथाधिप्पेतो अत्थोति पदं, वाक्यम्। सारिपुत्तत्थेरस्स ओकासकरणं धम्मदायादे (म॰ नि॰ १.३१) वुत्तनयेन वेदितब्बम्।
११३. दिट्ठियेव पच्चयवसेन पटिलद्धताय दिट्ठिपटिलाभो। सञ्ञापटिलाभेपि एसेव नयो। मिच्छादिट्ठिसम्मादिट्ठियो…पे॰… न गहिता कम्मपथप्पत्तानं तेसं मनोसमाचारभावेन गहितत्ता। यदि एवं कस्मा दिट्ठि चित्तुप्पादवारे न गहिताति? कामं मिच्छादिट्ठिया अवयविभावो लब्भति, तथापि चित्तुप्पादक्खणे लोकियलोकुत्तरचित्तुप्पादेसु कम्मपथकोट्ठासो न उद्धटो।
११५. कामसञ्ञादीनन्ति एत्थ आदि-सद्देन यथा ब्यापादविहिंसासञ्ञा सङ्गहिता, एवं अनभिज्झाअब्यापादअविहिंसासञ्ञा सङ्गहिता पठमेन आदिसद्देन ‘‘अनभिज्झासहगताय सञ्ञाया’’तिआदिपाठस्स सङ्गहितत्ता।
११७. ति कामभवादीनं अपरियोसानाय परियोसानं इच्छतोपि तादिसस्स भवानं अपरियोसानमेव होति । चत्तारो होन्ति पुग्गलवसेन। तेनाह ‘‘पुथुज्जनोपि ही’’तिआदि। अकुसला धम्मा वड्ढन्तीति तेसं पहानाय अप्पटिपज्जमानस्साति अधिप्पायो, ततो एव कुसला धम्मा परिहायन्ति। तेनस्स किलेसदुक्खेन विपाकदुक्खेन च सदुक्खमेव अत्तभावं अभिनिब्बत्तेति। ओरम्भागियसंयोजनानि पहाय सुद्धावासेसु निब्बत्तनारहो अनागामी कथं…पे॰… अभिवड्ढन्तीति आह ‘‘अनागामीपी’’तिआदि। सदुक्खमेव अत्तभावं अभिनिब्बत्तेति, याय लब्भमानअकुसलाभिवुद्धिं कुसलपरिहानिञ्च गहेत्वा अनागामिनोपि सब्याबज्झअत्तभावाभिनिब्बत्तनं वुत्तम्। एवं यथालब्भमानं अकुसलपरिहानिं कुसलाभिवुद्धिञ्च गहेत्वा पुथुज्जनस्सपि अन्तिमभविकस्स अब्याबज्झअत्तभावाभिनिब्बत्तनं वुत्तन्ति दट्ठब्बम्। तेनाह ‘‘पुथुज्जनोपी’’तिआदि। अकुसलमेव हायति,न कुसलं तस्स बुद्धिपक्खे ठितत्ता। तत्थापि विपस्सनमेव गब्भं गण्हापेति, न वट्टगब्भं अन्तिमभविकताय विवट्टूपनिस्सितत्ता अज्झासयस्स, ञाणस्स च पाकगमनतो।
११९. एकच्चस्साति सामिवचनं ‘‘अभिनन्दती’’तिआदीसु पच्चत्तवसेन परिणामेतब्बं, तथा ‘‘निब्बिन्दती’’तिआदीसुपि। उग्गण्हित्वापीति पि-सद्दो लुत्तनिद्दिट्ठो। भगवतो भासितस्स अत्थं अजानन्ता ताव दीघरत्तं हितसुखतो परिबाहिरा होन्तु जानन्तानम्पि सब्बेसं दीघरत्तं हिताय सुखाय होतीति अनेकंसिकतं चोदेन्तो ‘‘एवं सन्तेपी’’तिआदिमाह। इतरो सब्बेसम्पि दीघरत्तं हिताय सुखाय होतियेवाति, ‘‘अप्पटिसन्धिका’’तिआदिना अनेकंसिकतं परिहरति। सेसं सुविञ्ञेय्यमेव।
सेवितब्बासेवितब्बसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।
५. बहुधातुकसुत्तवण्णना
१२४. भयन्ति (अ॰ नि॰ टी॰ २.३.१) चित्तसंसप्पताति आह ‘‘चित्तुत्रासो’’ति। उपद्दवोति अन्तरायो। तस्स पन विक्खेपकारणत्ता वुत्तं ‘‘अनेकग्गताकारो’’ति। उपसग्गोति उपसज्जनम्। ततो अप्पतीकारविघातापत्ति यस्मा पतीकाराभावेन विहञ्ञमानस्स किञ्चि कातुं असमत्थस्स ओसीदनकारणं, तस्मा वुत्तं – ‘‘तत्थ तत्थ लग्गनाकारो’’ति। वञ्चेत्वा आगन्तुं यथावुत्ते दिवसे अनागच्छन्तेसु। बहि अनिक्खमनत्थाय द्वारे अग्गिं दत्वा।
नळेहीति नळच्छन्नसङ्खेपेन उपरि छादेत्वा तेहियेव दारुकच्छदननियामेन परितोपि छादिता। एसेव नयोति इमिना तिणेहि छन्नतं, सेससम्भारानं रुक्खमयतञ्च अतिदिसति। विधवापुत्तेति अदन्तभावोपलक्खणम्। ते हि निप्पितिका अविनीता असंयता अकिच्चकारिनो होन्ति।
मत्थकं अपापेत्वाव निट्ठापिताति कस्मा भगवा एवमकासीति? आनन्दत्थेरस्स पुच्छाकोसल्लदीपनत्थमेव, तत्थ निसिन्नानं सन्निपतितभिक्खूनं देसनाय जाननत्थञ्च। ते किर सङ्खेपतो वुत्तमत्थं अजानन्ता अन्धकारं पविट्ठा विय ठिता। पुच्छानुसन्धिवसेन परिग्गय्ह जानिस्सन्तीति।
१२५. रूपपरिग्गहोव कथितो, न अञ्ञं किञ्चीति अत्थो। इदानि ततो सच्चानि निद्धारेत्वा चतुसच्चकम्मट्ठानं दस्सेतुं, ‘‘सब्बापी’’तिआदि वुत्तम्। पञ्चक्खन्धा होन्तीति अद्धेकादस धातुयो रूपक्खन्धो, अद्धट्ठमा धातुयो यथारहं वेदनादयो चत्तारो अरूपिनो खन्धाति एवं अट्ठारस धातुयो पञ्चक्खन्धा होन्ति। पञ्चपि खन्धा तण्हावज्जा दुक्खसच्चम्। अप्पवत्तीति अप्पवत्तिनिमित्तम्। निरोधपजाननाति पञ्ञासीसेन मग्गकिच्चमाह। सम्मादिट्ठिपमुखो हि अरियमग्गो। मत्थकं पापेत्वा कथितं होति सम्मसनस्स भूमिया निप्फत्तिया च कथितत्ता। जानाति पस्सतीति इमिना ञाणदस्सनं कथितं तं पन लोकियं लोकुत्तरन्ति दुविधन्ति तदुभयम्पि दस्सेन्तो आह – ‘‘सह विपस्सनाय मग्गो वुत्तो’’ति।
एत्तावतापि खोति पि-सद्दग्गहणेन अञ्ञेन परियायेन सत्था धातुकोसल्लं देसेतुकामोति थेरो , ‘‘सिया पन, भन्ते’’ति पुच्छतीति भगवा पथवीधातुआदिवसेनपि धातुकोसल्लं विभावेति। तत्थ पथवीधातुआदिसद्देन देसनाकारणं विभावेन्तो, ‘‘पथवीधातु…पे॰… वुत्ता’’ति आह। तापि हि आदितो छ धातुयो। ‘‘विञ्ञाणधातुतो नीहरित्वा पूरेतब्बा’’ति वत्वा कथं रूपधातुयो नीहरीयन्तीति चोदनं सन्धाय तं नयं दस्सेतुं, ‘‘विञ्ञाणधातू’’तिआदि वुत्तम्। कामञ्चेत्थ कायविञ्ञाणधातुया आरम्मणं फोट्ठब्बधातुपथवीधातु आदिवसेन देसनारुळमेव, कायधातु पन नीहरितब्बाति एकंसमेव नीहरणविधिं दस्सेन्तो, ‘‘एस नयो सब्बत्था’’ति आह। पुरिमपच्छिमवसेन मनोधातूति पच्छिमभागवसेन किरियामनोधातु गहेतब्बा तस्सानुरूपभावतो। ननु चेत्थ मनोधातु नामायं मनोविञ्ञाणधातुया असंसट्ठा, विसुंयेव चेसा धातूति? सच्चमेतं अट्ठारसधातुदेसनाय, चित्तविभत्तिनिद्देसे छविञ्ञाणकायदेसनायं पन सा मनोविञ्ञाणकायसङ्गहितावाति दट्ठब्बम्। यं पनेत्थ वत्तब्बं तं विसुद्धिमग्गसंवण्णनायं (विसुद्धि॰ महाटी॰ २.५१७) वुत्तनयेन वेदितब्बम्। अथ वा पुरिमपच्छिमवसेनाति पुरेचरानुचरवसेन। मनोधातूति विपाकमनोधातु गहेतब्बा पुरेचरणतो, परतो उप्पज्जनकिरियामनोविञ्ञाणधातुया अनन्तरं मनोधातुया, किरियामनोधातुया अनन्तरं मनोविञ्ञाणधातुया अनुप्पज्जनतो च।
धम्मानं यावदेव निस्सत्तनिज्जीवविभावनत्थाय सत्थु धातुदेसनाति अञ्ञेसु सभावधारणादिअत्थेसु लब्भमानेसुपि अयमेत्थ अत्थो पधानोति आह – ‘‘एसनयो सब्बत्था’’ति। सप्पटिपक्खवसेनाति सप्पटिभागवसेन सुखं दुक्खेन सप्पटिभागं, दुक्खं सुखेन, एवं सोमनस्सदोमनस्साति। यथा सुखादीनंयेव समुदाचारो विभूतो, न उपेक्खाय, एवं रागादीनंयेव समुदाचारो विभूतो, न मोहस्स, तेन वुत्तं ‘‘अविभूतभावेना’’ति। कायविञ्ञाणधातु परिग्गहिताव होति तदविनाभावतो। सेसासु सोमनस्सधातुआदीसु, परिग्गहिताव होति अविनाभावतो एव। न हि सोमनस्सादयो मनोधातुया विना वत्तन्ति। उपेक्खाधातुतो नीहरित्वाति एत्थ चक्खुविञ्ञाणधातुआदयो चतस्सो विञ्ञाणधातुयो तासं वत्थारम्मणभूता चक्खुधातुआदयो चाति अट्ठ रूपधातुयो, मनोधातु, उपेक्खासहगता मनोविञ्ञाणधातु, उपेक्खासहगता एव धम्मधातूति एवं पन्नरस धातुयो उपेक्खाधातुतो नीहरितब्बा। सोमनस्सधातुआदयो पन चतस्सो धातुयो धम्मधातुअन्तोगधा , एवं सुखधातुतो कायविञ्ञाणधातुया तस्सा वत्थारम्मणभूतानं कायधातुफोट्ठब्बधातूनञ्च नीहरणा हेट्ठा दस्सितनयाति, ‘‘उपेक्खाधातुतो नीहरित्वा पूरेतब्बा’’इच्चेव वुत्तम्।
कामवितक्कादयो इध कामधातुआदिपरियायेन वुत्ताति ‘‘कामधातुआदीनं द्वेधावितक्के कामवितक्कादीसु वुत्तनयेन अत्थो वेदितब्बो’’ति आह। तत्थ हि ‘‘कामवितक्कोति कामपटिसंयुत्तो वितक्को, ब्यापादवितक्कोति ब्यापादपटिसंयुत्तो वितक्को, विहिंसावितक्कोति विहिंसापटिसंयुत्तो वितक्को, नेक्खम्मपटिसंयुत्तो वितक्को नेक्खम्मवितक्को, सो याव पठमज्झाना वट्टति। अब्यापादपटिसंयुत्तो वितक्को अब्यापादवितक्को, सो मेत्तापुब्बभागतो पट्ठाय याव पठमज्झाना वट्टति। अविहिंसापटिसंयुत्तो वितक्को अविहिंसावितक्को, सो करुणाय पुब्बभागतो पट्ठाय याव पठमज्झाना वट्टती’’ति वुत्तम्। अयं पनत्थो अभिधम्मे वित्थारतो आगतो एवाति दस्सेतुं, ‘‘अभिधम्मे’’तिआदि वुत्तम्। कामधातुतो नीहरित्वाति एत्थ कामग्गहणेन गहिता रूपधातुआदयो छ, तंविसया सत्तविञ्ञाणधातुयो, तत्थ पञ्चन्नं विञ्ञाणधातूनं चक्खुधातुआदयो पञ्चाति अट्ठारस। नेक्खम्मधातुआदयो पन धम्मधातुअन्तोगधा एव।
कामतण्हाय विसयभूता धम्मा कामधातूति आह – ‘‘पञ्च कामावचरक्खन्धा कामधातू’’ति। तथा रूपतण्हाय विसयभूता धम्मा रूपधातु, अरूपतण्हाय विसयभूता धम्मा अरूपधातूति आह – ‘‘चत्तारो अरूपावचरक्खन्धा’’तिआदि। कामतण्हा कामो उत्तरपदलोपेन, एवं रूपारूपतण्हा रूपारूपम्। आरम्मणकरणवसेन ता यत्थ अवचरन्ति, ते कामावचरादयोति एवं कामावचरक्खन्धादीनं कामतण्हादिभावो वेदितब्बो। आदिना नयेनाति एतेन ‘‘उपरितो परनिम्मितवसवत्तिदेवे अन्तोकरित्वा एत्थावचरा’’तिआदिपाळिं (विभ॰ १०२०) सङ्गण्हाति। एत्थावचराति अवीचिपरनिम्मितपरिच्छिन्नोकासाय कामतण्हाय विसयभावं सन्धाय वुत्तं, तदोकासता च तण्हाय तन्निन्नत्ता वेदितब्बा। सेसपदद्वयेपि एसेव नयो। परिपुण्णअट्ठारसधातुकत्ता कामावचरधम्मानं ‘‘कामधातुतो नीहरित्वा पूरेतब्बा’’ति वुत्तम्। मनोविञ्ञाणधातुधम्मधातु एकदेसमत्तमेव हि रूपारूपावचरधम्माति।
समागन्त्वाति सहिता हुत्वा। यत्तकञ्हि पच्चयधम्मा अत्तनो फलस्स कारणं, तत्थ तन्निब्बत्तने समागता विय होति वेकल्ले तदनिब्बत्तनतो। सङ्खतधातुतो नीहरित्वा पूरेतब्बा असङ्खताय धातुया धम्मधातुएकदेसभावतो।
१२६. एवं पवत्तमाना मयं अत्ताति गहणं गमिस्सामाति इमिना विय अधिप्पायेन अत्तानं अधिकिच्च उद्दिस्स पवत्ता अज्झत्ता, तेसु भवा तप्परियापन्नत्ताति अज्झत्तिकानि। ततो बहिभूतानि बाहिरानि। आयतनकथा पटिच्चसमुप्पादकथा च विसुद्धिमग्गे (विसुद्धि॰ २.५१०, ५७०, ५७१) वुत्तनयेनेव वेदितब्बाति न वित्थारिता।
१२७. अविज्जमानं ठानं अट्ठानं (अ॰ नि॰ टी॰ १.१.२६८; विभ॰ मूलटी॰ ८०९), नत्थि ठानन्ति वा अट्ठानम्। अनवकासोति एत्थ एसेव नयो। तदत्थनिगमनमेव हि ‘‘नेतं ठानं विज्जती’’ति वचनन्ति। तेनाह ‘‘उभयेनपी’’तिआदि। यन्ति कारणे पच्चत्तवचनं, हेतुअत्थो च कारणत्थोति आह – ‘‘यन्ति येन कारणेना’’ति। उक्कट्ठनिद्देसेन एत्थ दिट्ठिसम्पत्ति वेदितब्बाति वुत्तं ‘‘मग्गदिट्ठिया सम्पन्नो’’ति। कुतो पनायमत्थो लब्भतीति? लिङ्गतो। लिङ्गञ्हेतं, यदिदं निच्चतो उपगमनपटिक्खेपो। चतुभूमकेसूति इदं चतुत्थभूमकसङ्खारानं अरियसावकस्स विसयभावूपगमनतो वुत्तं; न पन ते आरब्भ निच्चतो उपगमनसब्भावतो। वक्खति च ‘‘चतुत्थभूमकसङ्खारा पना’’तिआदिना। अभिसङ्खतसङ्खारअभिसङ्खरणकसङ्खारानं सप्पदेसत्ता निप्पदेससङ्खारग्गहणत्थं ‘‘सङ्खतसङ्खारेसू’’ति वुत्तम्। लोकुत्तरसङ्खारानं पन निवत्तने कारणं सयमेव वक्खति। एतं कारणं नत्थि सेतुघातत्ता। तेजुस्सदत्ताति संकिलेसविधमनतेजस्स अधिकभावतो। तथा हि ते गम्भीरभावेन दुद्दसा। अकुसलानं आरम्मणं न होन्तीति इदं पकरणवसेन वुत्तम्। अप्पहीनविपल्लासानं सत्तानं कुसलधम्मानम्पि ते आरम्मणं न होन्ति।
असुखे ‘‘सुख’’न्ति विपल्लासो च इध सुखतो उपगमनस्स ठानन्ति अधिप्पेतन्ति दस्सेन्तो, ‘‘एकन्त…पे॰… वुत्त’’न्ति। अत्तदिट्ठिवसेनाति पधानदिट्ठिमाह । दिट्ठिया निब्बानस्स अविसयभावो हेट्ठा वुत्तो एवाति ‘‘कसिणादिपण्णत्तिसङ्गहत्थ’’न्ति वुत्तम्। परिच्छेदोति सङ्खारानं परिच्छेदो सङ्खारानं परिच्छिज्जगहणम्। स्वायं येसं निच्चादितो उपगमनं भवति तेसंयेव वसेन कातब्बोति दस्सेन्तो ‘‘सब्बवारेसू’’तिआदिमाह। सब्बवारेसूति निच्चादिसब्बवारेसु। पुथुज्जनो हीति हि-सद्दो हेतुअत्थो। यस्मा यं यं सङ्खारं निच्चादिवसेन पुथुज्जनकाले उपगच्छति, तं तं अरियमग्गाधिगमेन अनिच्चादिवसेन गण्हन्तो याथावतो जानन्तो तं गाहं तं दिट्ठिं विनिवेठेति विस्सज्जेति। तस्मा यत्थ गाहो तत्थ विस्सज्जनाति चतुत्थभूमकसङ्खारा इध सङ्खारग्गहणेन न गय्हतीति अत्थो।
१२८. पुत्तसम्बन्धेन मातापितुसमञ्ञा, दत्तकित्तिमादिवसेनपि पुत्तवोहारो लोके दिस्सति, सो च खो परियायतो निप्परियायसिद्धं तं दस्सेतुं, ‘‘जनिका व माता जनको पिता’’ति वुत्तम्। तथा आनन्तरियकम्मस्स अधिप्पेतत्ता ‘‘मनुस्सभूतोव खीणासवो अरहाति अधिप्पेतो’’ति वुत्तम्। ‘‘अट्ठानमेत’’न्तिआदिना मातुआदीनंयेव जीविता वोरोपने अरियसावकस्स अभब्बभावदस्सनतो तदञ्ञं अरियसावको जीविता वोरोपेतीति इदं अत्थतो आपन्नमेवाति मञ्ञमानो वदति – ‘‘किं पन अरियसावको अञ्ञं जीविता वोरोपेय्या’’ति ? ‘‘अट्ठानमेतं, भिक्खवे, अनवकासो, यं दिट्ठिसम्पन्नो पुग्गलो सञ्चिच्च पाणं जीविता वोरोपेय्य, नेतं ठानं विज्जती’’ति वचनतो, ‘‘एतम्पि अट्ठान’’न्ति वुत्तम्। तेनाह ‘‘सचेपि ही’’तिआदि। बलदीपनत्थन्ति सद्धादिबलसमन्नागमदीपनत्थम्। अरियमग्गेनागतसद्धादिबलवसेन हि अरियसावको तादिसं सावज्जं न करोति।
पञ्चहि कारणेहीति इदं अत्थनिप्फादकानि तेसं पुब्बभागियानि च कारणानि कारणभावसामञ्ञेन एकज्झं गहेत्वा वुत्तं, न पन सब्बेसं पञ्चन्नं सहयोगक्खमतो। आकारेहीति कारणेहि। अनुस्सावनेनाति अनुरूपं सावनेन। भेदस्स अनुरूपं यथा भेदो होति, एवं भिन्दितब्बानं भिक्खूनं अत्तनो वचनस्स सावनेन विञ्ञापनेन। तेनाह ‘‘ननु तुम्हे’’तिआदि। कण्णमूले वचीभेदं कत्वाति एतेन ‘‘पाकटं कत्वा भेदकरवत्थुदीपनं वोहारो, तत्थ अत्तनो निच्छितमत्थं रहस्सवसेन विञ्ञापनं अनुस्सावन’’न्ति दस्सेति।
कम्ममेव उद्देसो वा पमाणन्ति तेहि सङ्घभेदसिद्धितो वुत्तं, इतरे पन तेसं पुब्बभागभूता। तेनाह ‘‘वोहारा’’तिआदि। तत्थाति वोहारे। चुतिअनन्तरं फलं अनन्तरं नाम, तस्मिं अनन्तरे नियुत्तानि तन्निब्बत्तनेन अनन्तरकरणसीलानि, अनन्तरप्पयोजनानि चाति आनन्तरियानि, तानि एव ‘‘आनन्तरियकम्मानी’’ति वुत्तानि।
कम्मतोति ‘‘एवं आनन्तरियकम्मं होति, एवं अनन्तरियकम्मसदिस’’न्ति एवं कम्मविभागतो। द्वारतोति कायादिद्वारतो। कप्पट्ठितियतोति ‘‘इदं कप्पट्ठितिकविपाकं, इदं न कप्पट्ठितिकविपाक’’न्ति एवं कप्पट्ठितियविभागतो। पाकाति ‘‘इदमेत्थ विपच्चति, इदं न विपच्चती’’ति विपच्चनविभागतो। साधारणादीहीति गहट्ठपब्बजितानं साधारणासाधारणतो, आदि-सद्देन वेदनादिविभागतो च।
यस्मा मनुस्सत्तभावे ठितस्सेव च कुसलधम्मानं तिक्खविसदसूरभावापत्ति, यथा तं तिण्णम्पि बोधिसत्तानं बोधित्तयनिब्बत्तियं, एवं मनुस्सभावे ठितस्सेव अकुसलधम्मानम्पि तिक्खविसदसूरभावापत्तीति आह ‘‘मनुस्सभूतस्सेवा’’ति। पाकतिकमनुस्सानम्पि च कुसलधम्मानं विसेसप्पत्ति विमानवत्थुअट्ठकथायं (वि॰ व॰ अट्ठ॰ ३) वुत्तनयेन वेदितब्बा। यथा वुत्तो च अत्थो समानजातियस्स विकोपने कम्मं गरुतरं, न तथा विजातियस्साति वुत्तं – ‘‘मनुस्सभूतं मातरं वा पितरं वा’’ति। लिङ्गे परिवत्ते च सो एव एककम्मनिब्बत्तो भवङ्गप्पबन्धो, जीवितिन्द्रियप्पबन्धो च, न अञ्ञोति आह ‘‘अपि परिवत्तलिङ्ग’’न्ति। अरहन्तेपि एसेव नयो। तस्स विपाकन्तिआदि कम्मस्स आनन्तरियभावसमत्थनं, चतुकोटिकञ्चेत्थ सम्भवति। तत्थ पठमा कोटि दस्सिता, इतरासु विसङ्केतं दस्सेतुं, ‘‘यो पना’’तिआदि वुत्तम्। यदिपि तत्थ विसङ्केतो, कम्मं पन गरुतरं आनन्तरियसदिसं भायितब्बन्ति आह – ‘‘आनन्तरियं आहच्चेव तिट्ठती’’ति। अयं पञ्होति ञापनिच्छानिब्बत्ता कथा।
आनन्तरियं फुसति मरणाधिप्पायेनेव आनन्तरियवत्थुनो विकोपितत्ता। आनन्तरियं न फुसति आनन्तरियवत्थुअभावतो। सब्बत्थ हि पुरिमं अभिसन्धिचित्तं अप्पमाणं, वधकचित्तं पन तदारम्मणं जीवितिन्द्रियञ्च आनन्तरियनानन्तरियभावे पमाणन्ति दट्ठब्बम्। सङ्गामचतुक्कं सम्पत्तवसेन योजेतब्बम्।
तेनेवाति तेनेव पयोगेन। अरहन्तघातो होतियेव अरहतो मारितत्ता। पुथुज्जनस्सेव दिन्नं होतीति यस्मा यथा वधकचित्तं पच्चुप्पन्नारम्मणम्पि पबन्धविच्छेदवसेन च जीवितिन्द्रियं आरम्मणं कत्वा पवत्तति, न एवं चागचेतना, सा हि चजितब्बवत्थुं आरम्मणं कत्वा चजनमत्तमेव होति, अञ्ञसन्तकभावकरणञ्च तस्स चजनं, तस्मा यस्स तं सन्तकं कतम्। तस्सेव दिन्नं होतीति।
लोहितं समो सरतीति अभिघातेन पकुप्पमानं सञ्चितं होति। महन्ततरन्ति गरुतरम्। सरीरपटिजग्गने वियाति सत्थुरूपकायपटिजग्गने विय।
असन्निपतितेति इदं सामग्गियदीपनम्। भेदो च होतीति सङ्घस्स भेदो होति। वट्टतीति सञ्ञायाति ईदिसकरणं सङ्घस्स भेदाय न होतीति सञ्ञाय। नवतो ऊनपरिसायं करोन्तस्स तथाति योजेतब्बं, तथाति इमिना ‘‘न आनन्तरियकम्मन्ति’’ इमं आकड्ढति, न पन ‘‘भेदो होती’’ति इदम्। हेट्ठिमन्तेन हि नवन्नमेव वसेन सङ्घभेदो। धम्मवादिनो अनवज्जा यथाधम्मं अवट्ठानतो। सङ्घभेदस्स पुब्बभागो सङ्घराजि।
कायद्वारमेव पूरेन्ति कायकम्मभावेनेव लक्खितब्बतो।
‘‘सण्ठहन्ते हि…पे॰… मुच्चती’’ति इदं कप्पट्ठकथाय न समेति। तथा हि कप्पट्ठकथायं (कथा॰ अट्ठ॰ ६५४-६५७) वुत्तं – ‘‘आपायिकोति इदं सुत्तं यं सो एकं कप्पं असीतिभागे कत्वा ततो एकभागमत्तं कालं तिट्ठेय्य, तं आयुकप्पं सन्धाय वुत्त’’न्ति। कप्पविनासेयेवाति पन आयुकप्पविनासेयेवाति अत्थे सति नत्थि विरोधो। एत्थ च सण्ठहन्तेति इदम्पि ‘‘स्वेवविनस्सिस्सती’’ति विय अभूतपरिकप्पवसेन वुत्तम्। एकदिवसमेव निरये पच्चति ततो परं कप्पाभावे आयुकप्पस्सपि अभावतोति अविरोधतो अत्थयोजना दट्ठब्बा। सेसानीति सङ्घभेदतो अञ्ञानि आनन्तरियकम्मानि।
अहोसिकम्मं…पे॰… सङ्ख्यं गच्छन्ति, एवं सति कथं नेसं आनन्तरियता चुतिअनन्तरं विपाकदानाभावतो। अथ सति फलदाने चुतिअनन्तरो एव एतेसं फलकालो, न अञ्ञोति फलकालनियमेन नियतता निच्छिता, न फलदाननियमेन, एवम्पि नियतफलकालानं अञ्ञेसम्पि उपपज्जवेदनीयानं दिट्ठधम्मवेदनीयानञ्च नियतता आपज्जेय्य। तस्मा विपाकधम्मधम्मानं पच्चयन्तरविकलतादीहि अविपच्चमानानम्पि अत्तनो सभावेन विपाकधम्मता विय बलवता आनन्तरियेन विपाके दिन्ने अविपच्चमानानम्पि आनन्तरियानं फलदाने नियतसभावा आनन्तरियसभावा च पवत्तीति अत्तनो सभावेन फलदाननियमेनेव नियतता आनन्तरियता च वेदितब्बा। अवस्सञ्च आनन्तरियसभावा ततो एव नियतसभावा च तेसं पवत्तीति सम्पटिच्छितब्बमेतं अञ्ञस्स बलवतो आनन्तरियस्स अभावे चुतिअनन्तरं एकन्तेन फलदानतो।
ननु एवं अञ्ञेसम्पि उपपज्जवेदनीयानं अञ्ञस्मिं विपाकदायके असति चुतिअनन्तरमेकन्तेन फलदानतो नियतसभावा अनन्तरियसभावा च पवत्ति आपज्जतीति? नापज्जति। असमानजातिकेन चेतोपणिधिवसेन उपघातकेन च निवत्तेतब्बविपाकत्ता अनन्तरे एकन्तफलदायकत्ताभावा। न पन आनन्तरियकानं पठमज्झानादीनं दुतियज्झानादीनि विय असमानजातिकं फलनिवत्तकं अत्थि सब्बानन्तरियानं अवीचिफलत्ता। न च हेट्ठूपपत्तिं इच्छतो सीलवतो चेतोपणिधि विय उपरूपपत्तिजनककम्मफलं आनन्तरियफलं निवत्तेतुं समत्थो चेतोपणिधि अत्थि अनिच्छन्तस्सेव अवीचिपातनतो, न च आनन्तरियोपघातकं किञ्चि कम्मं अत्थि, तस्मा तेसंयेव अनन्तरे एकन्तविपाकजनकसभावा पवत्तीति। अनेकानि च आनन्तरियानि कतानि एकन्तेनेव विपाके नियतसभावत्ता उपरताविपच्चनसभावासङ्कत्ता निच्छितानि सभावतो नियतानेव। तेसु पन समानसभावेसु एकेन विपाके दिन्ने इतरानि अत्तना कातब्बकिच्चस्स तेनेव कतत्ता न दुतियं ततियं वा पटिसन्धिं करोन्ति। न समत्थताविघातत्ताति नत्थि तेसं आनन्तरियकता निवत्ति; गरुतरभावो पन तेसु लब्भतेवाति सङ्घभेदस्स सिया गरुतरभावोति, ‘‘येन…पे॰… विपच्चती’’ति आह। एकस्स पन अञ्ञानि उपत्थम्भकानि होन्तीति दट्ठब्बानि। पटिसन्धिवसेन विपच्चतीति वचनेन इतरेसं पवत्तिविपाकदायिता अनुञ्ञाता विय दिस्सति। नो वा तथा सीलवतीति यथा पिता सीलवा, तथा सीलवती नो वा होतीति योजना। सचे माता सीलवती, मातुघातो पटिसन्धिवसेन विपच्चतीति योजना।
पकतत्तोति अनुक्खित्तो। समानसंवासकोति अपाराजिको। समानसीमायन्ति एकसीमायम्।
सत्थुकिच्चं कातुं असमत्थोति यं सत्थारा कातब्बकिच्चं अनुसासनादि, तं कातुं असमत्थोति भगवन्तं पच्चक्खाय। अञ्ञं तित्थकरन्ति अञ्ञं सत्थारम्।
१२९. अभिजातिआदिसु (अ॰ नि॰ टी॰ १.१.२७७) पकप्पनेन देवतूपसङ्कमनादिना जातचक्कवाळेन समानयोगक्खेमं दससहस्सपरिमाणं ठानं जातिखेत्तं, सरसेनेव आणापवत्तिट्ठानं आणाखेत्तं, विसयभूतं ठानं विसयखेत्तम्। दससहस्सी लोकधातूति इमाय लोकधातुया सद्धिं इमं लोकधातुं परिवारेत्वा ठिता दससहस्सी लोकधातु। तत्तकानंयेव जातिखेत्तभावो धम्मतावसेन वेदितब्बो। ‘‘परिग्गहवसेना’’ति केचि। ‘‘सब्बेसम्पि बुद्धानं तत्तकं एव जातिखेत्तं तन्निवासीनंयेव च देवतानं धम्माभिसमयो’’ति च वदन्ति। मातुकुच्छिओक्कमनकालादीनं छन्नं एव गहणं निदस्सनमत्तं महाभिनीहारादिकालेपि तस्स पकम्पनस्स लब्भमानतो। आणाखेत्तं नाम यं एकज्झं संवट्टति च विवट्टति च। आणा वत्तति आणाय तन्निवासीनं देवतानं सिरसा सम्पटिच्छनेन, तञ्च खो केवलं बुद्धानं आनुभावेनेव, न अधिप्पायवसेन, अधिप्पायवसेन पन ‘‘यावता वा पन आकङ्खेय्या’’ति (अ॰ नि॰ ३.८१) वचनतो ततो परम्पि आणा पवत्तेय्य।
न उप्पज्जन्तीति पन अत्थीति, ‘‘न मे आचरियो अत्थि, सदिसो मे न विज्जती’’तिआदिं (म॰ नि॰ १.२८५; २.३४१; महाव॰ ११; कथा॰ ४०५; मि॰ प॰ ४.५.११) इमिस्सं लोकधातुयं ठत्वा वदन्तेन भगवता, ‘‘किं पनावुसो सारिपुत्त, अत्थेतरहि अञ्ञे समणा वा ब्राह्मणा वा भगवता समसमा सम्बोधियन्ति, एवं पुट्ठो अहं, भन्ते, नोति वदेय्य’’न्ति (दी॰ नि॰ ३.१६१), वत्वा तस्स कारणं दस्सेतुं, ‘‘अट्ठानमेतं अनवकासो, यं एकिस्सा लोकधातुया द्वे अरहन्तो सम्मासम्बुद्धा’’ति इमं सुत्तं (दी॰ नि॰ ३.१६१; मि॰ प॰ ५.१.१) दस्सेन्तेन धम्मसेनापतिना च बुद्धखेत्तभूतं इमं लोकधातुं ठपेत्वा अञ्ञत्थ अनुप्पत्ति वुत्ता होतीति अधिप्पायो।
एकतोति सह, एकस्मिं कालेति अत्थो। सो पन कालो कथं परिच्छिन्नोति चरिमभवे पटिसन्धिग्गहणतो पट्ठाय याव धातुपरिनिब्बानाति दस्सेन्तो ‘‘तत्था’’तिआदिमाह। निसिन्नकालतो पट्ठायाति पटिलोमक्कमेन वदति। परिनिब्बानतो पट्ठायाति अनुपादिसेसाय निब्बानधातुया परिनिब्बानतो पट्ठाय। एत्थन्तरेति चरिमभवे बोधिसत्तस्स पटिसन्धिग्गहणं धातुपरिनिब्बानन्ति एतेसं अन्तरे।
अञ्ञस्स बुद्धस्स उप्पत्ति न निवारिता, तत्थ कारणं दस्सेतुं ‘‘तीणि ही’’तिआदि वुत्तम्। पटिपत्तिअन्तरधानेन हि सासनस्स ओसक्कितत्ता अपरस्स बुद्धस्स उप्पत्ति लद्धावसरा होति। पटिपदाति पटिवेधावहा पुब्बभागपटिपदा। ‘‘परियत्ति पमाण’’न्ति वत्वा तमत्थं बोधिसत्तं निदस्सनं कत्वा दस्सेतुं, ‘‘यथा’’तिआदि वुत्तं तयिदं हीनं कतन्ति दट्ठब्बम्। निय्यानिकधम्मस्स ठितिञ्हि दस्सेन्तो अनिय्यानिकधम्मं निदस्सेति।
मातिकाय अन्तरहितायाति, ‘‘यो पन भिक्खू’’तिआदिनयप्पत्ता सिक्खापदपाळि मातिका, ताय अन्तरहिताय निदानुद्देससङ्खाते पातिमोक्खुद्देसे पब्बज्जायुपसम्पदाकम्मेसु च सासनं तिट्ठतीति अत्थो। अथ वा पातिमोक्खे धरन्तेयेव पब्बज्जा उपसम्पदा च, एवं सति तदुभयं पातिमोक्खे अन्तोगधं तदुभयाभावे पातिमोक्खाभावतो, तस्मा तयिदं तयं सासनस्स ठितिहेतूति आह – ‘‘पातिमोक्खपब्बज्जाउपसम्पदासु ठितासु सासनं तिट्ठती’’ति। यस्मा वा उपसम्पदाधीनं पातिमोक्खं, उपसम्पदा च पब्बज्जाधीना, तस्मा पातिमोक्खे सिद्धे, सिद्धासु पब्बज्जाउपसम्पदासु च सासनं तिट्ठति। पच्छिमपटिवेधतो हि परं पटिवेधसासनं, पच्छिमसीलतो च परं पटिपत्तिसासनं विनट्ठं नाम होति। ओसक्कितं नामाति पच्छिमकपटिवेधसीलभेदद्वयं एकतो कत्वा ततो परं विनट्ठं नाम होतीति अत्थो।
तेन कामं ‘‘सासनट्ठितिया परियत्ति पमाण’’न्ति वुत्तं, परियत्ति पन पटिपत्तिहेतुकाति पटिपत्तिया असति अप्पतिट्ठा होति, तस्मा पटिपत्तिअन्तरधानं सासनोसक्कनस्स विसेसकारणन्ति दस्सेत्वा तयिदं सासनोसक्कनं धातुपरिनिब्बानोसानन्ति दस्सेतुं, ‘‘तीणि परिनिब्बानानी’’ति वुत्तम्।
कारुञ्ञन्ति परिदेवनकारुञ्ञम्। जम्बुदीपे दीपन्तरेसु देवनागब्रह्मलोकेसु च विप्पकिरित्वा ठितानं धातूनं महाबोधिपल्लङ्के एकज्झं सन्निपतनं, रस्मिविस्सज्जनं, तत्थ तेजोधातुया उट्ठानं, एकजालीभावो चाति सब्बमेतं सत्थु अधिट्ठानवसेनेव वेदितब्बम्।
अनच्छरियत्ताति द्वीसुपि उप्पज्जमानेसु अच्छरियत्ताभावदोसतोति अत्थो। बुद्धा नाम मज्झे भिन्नं सुवण्णं विय एकसदिसाति तेसं देसनापि एकरसा एवाति आह – ‘‘देसनाय च विसेसाभावतो’’ति। एतेनपि अनच्छरियत्तमेव साधेति। विवादभावतोति एतेन विवादाभावत्थं द्वे एकतो न उप्पज्जन्तीति दस्सेति।
तत्थाति मिलिन्दपञ्हे। एकं बुद्धं धारेतीति एकबुद्धधारणी। एतेन एवं सभावा एते बुद्धगुणा, येन दुतियबुद्धगुणे धारेतुं असमत्था अयं लोकधातूति दस्सेति। पच्चयविसेसनिप्फन्नानञ्हि गुणधम्मानं भारियो विसेसो न सक्का धारेतुन्ति, ‘‘न धारेय्या’’ति वत्वा तमेव अधारणं परियायन्तरेनपि पकासेन्तो ‘‘चलेय्या’’तिआदिमाह। तत्थ चलेय्याति परिप्फन्देय्य। कम्पेय्याति पवेधेय्य। नमेय्याति एकपस्सेन नमेय्य। ओनमेय्याति ओसीदेय्य। विनमेय्याति विविधं इतोचितो च नमेय्य। विकिरेय्याति वातेन थुसमुट्ठि विय विप्पकिरेय्य। विधमेय्याति विनस्सेय्य। विद्धंसेय्याति सब्बसो विद्धस्ता भवेय्य। तथाभूता च कत्थचि न तिट्ठेय्याति आह ‘‘न ठानमुपगच्छेय्या’’ति।
इदानि तत्थ निदस्सनं दस्सेन्तो, ‘‘यथा, महाराजा’’तिआदिमाह। तत्थ समुपादिकाति समं उद्धं पज्जति पवत्ततीति समुपादिका, उदकस्स उपरि समं गामिनीति अत्थो। वण्णेनाति सण्ठानेन। पमाणेनाति आरोहेन । किसथूलेनाति किसथूलभावेन, परिणाहेनाति अत्थो।
छादेन्तन्ति रोचेन्तं रुचिं उप्पादेन्तम्। तन्दीकतोति तेन भोजनेन तन्दीभूतो। अनोनमितदण्डजातोति यावदत्थं भोजनेन ओनमितुं असक्कुणेय्यताय अनोनमितदण्डो विय जातो। सकिं भुत्तो वमेय्याति एकम्पि आलोपं अज्झोहरित्वा वमेय्याति अत्थो।
अतिधम्मभारेन पथवी चलतीति धम्मेन नाम पथवी तिट्ठेय्य। सा किं तेनेव चलति विनस्सतीति अधिप्पायेन पुच्छति। पुन थेरो ‘‘रतनं नाम लोके कुटुम्बं सन्धारेन्तं अभिमतञ्च लोकेन अत्तनो गरुसभावताय सकटभङ्गस्स कारणं अतिभारभूतं दिट्ठम्। एवंधम्मो च हितसुखविसेसेहि तंसमङ्गिनं धारेन्तो अभिमतो च विञ्ञूनं गम्भीरप्पमेय्यभावेन गरुसभावत्ता अतिभारभूतो पथवीचलनस्स कारणं होती’’ति दस्सेन्तो, ‘‘इध, महाराज, द्वे सकटा’’तिआदिमाह। एतेनेव तथागतस्स मातुकुच्छिओक्कमनादिकाले पथवीकम्पनकारणं संवण्णितन्ति दट्ठब्बम्। एकसकटतो रतनन्ति एकस्मा, एकस्स वा सकटस्स रतनं, तस्मा सकटतो गहेत्वाति अत्थो।
ओसारितन्ति उच्चारितं, वुत्तन्ति अत्थो। अग्गोति सब्बसत्तेहि अग्गो।
सभावपकतीति सभावभूता अकित्तिमा पकति। कारणमहन्ततायाति महन्तेहि बुद्धकारकधम्मेहि पारमितासङ्खातेहि कारणेहि बुद्धगुणानं निब्बत्तितोति वुत्तं होति। पथविआदीनि महन्तानि वत्थूनि, महन्ता च सक्कभावादयो अत्तनो अत्तनो विसये एकेका एव, सम्मासम्बुद्धोपि महन्तो अत्तनो विसये एकोव, को च तस्स विसयो? बुद्धभूमि, यावतकं वा ञेय्यम्। एवं ‘‘आकासो विय अनन्तविसयो भगवा एकोव होती’’ति वदन्तो परचक्कवाळेसु दुतियस्स बुद्धस्स अभावं दस्सेति।
इमिनाव पदेनाति ‘‘एकिस्सा लोकधातुया’’ति इमिना एव पदेन। दसचक्कवाळसहस्सानि गहितानि जातिखेत्तत्ता। एकचक्कवाळेनेवाति इमिना एकचक्कवाळेनेव। यथा – ‘‘इमस्मिंयेव चक्कवाळे उप्पज्जन्ती’’ति वुत्ते इमस्मिम्पि चक्कवाळे जम्बुदीपेयेव, तत्थपि मज्झिमपदेसे एवाति परिच्छिन्दितुं वट्टति; एवं ‘‘एकिस्सा लोकधातुया’’ति जातिखेत्ते अधिप्पेतेपि इमिनाव चक्कवाळेन परिच्छिन्दितुं वट्टति।
विवादूपच्छेदतोति विवादूपच्छेदकारणा। द्वीसु उप्पन्नेसु यो विवादो भवेय्य, तस्स अनुप्पादोयेवेत्थ विवादुपच्छेदो। एकस्मिं दीपेतिआदिना दीपन्तरेपि एकज्झं न उप्पज्जन्ति, पगेव एकदीपेति दस्सेति। सो परिहायेथाति चक्कवाळस्स पदेसे एव वत्तितब्बत्ता परिहायेय्य।
१३०. मनुस्सत्तन्ति मनुस्सभावो तस्सेव पब्बज्जादिगुणसम्पत्तिआदीनं योग्गभावतो। लिङ्गसम्पत्तीति पुरिसभावो। हेतूति मनोवचीपणिधानपुब्बिका हेतुसम्पदा। सत्थारदस्सनन्ति सत्थुसम्मुखीभावो। पब्बज्जाति कम्मकिरियवादीसु तापसेसु, भिक्खूसु वा पब्बज्जा। गुणसम्पत्तीति अभिञ्ञादिगुणसम्पदा। अधिकारोति बुद्धं उद्दिस्स अधिको सक्कारो। छन्दताति सम्मासम्बोधिं उद्दिस्स सातिसयो कत्तुकम्यताकुसलच्छन्दो। अट्ठधम्मसमोधानाति एतेसं अट्ठन्नं धम्मानं समायोगेन। अभिनीहारोति कायपणिधानम्। समिज्झतीति निप्फज्जतीति अयमेत्थ सङ्खेपो, वित्थारो पन परमत्थदीपनिया चरियापिटकवण्णनाय (चरिया॰ अट्ठ॰ पकिण्णककथा) वुत्तनयेनेव वेदितब्बो।
सब्बाकारपरिपूरमेवाति परिपुण्णलक्खणताय सत्तुस्सदादीहि सब्बाकारेहि सम्पन्नमेव। न हि इत्थिया कोसोहितवत्थगुय्हता सम्भवति, दुतियपकति च नाम पठमपकतितो निहीना एव। तेनेवाह अनन्तरवारे ‘‘यस्मा’’तिआदि।
इध पुरिसस्स तत्थ निब्बत्तनतोति इमस्मिं मनुस्सलोके पुरिसभूतस्स तत्थ ब्रह्मलोके ब्रह्मत्तभावेन निब्बत्तनतो। तेन असतिपि पुरिसलिङ्गे पुरिसाकारा ब्रह्मानो होन्तीति दस्सेति। तंयेव हि पुरिसाकारं सन्धाय वुत्तं – ‘‘यं पुरिसो ब्रह्मत्तं करेय्या’’ति। तेनेवाह ‘‘समानेपी’’तिआदि। यदि एवं इत्थियो ब्रह्मलोके न उप्पज्जन्तीति आह ‘‘ब्रह्मत्त’’न्तिआदि।
१३१. कायदुच्चरितस्सातिआदिपाळिया कम्मनियामो नाम कथितो। समञ्जनं समङ्गो, सो एतस्स अत्थीति समङ्गी, समन्नागतो। समञ्जनसीलो वा समङ्गी। पुब्बभागे आयूहनसमङ्गिता, सन्निट्ठापकचेतनावसेन चेतनासमङ्गिता। चेतनासन्ततिवसेन वा आयूहनसमङ्गिता, तंतंचेतनाखणवसेन चेतनासमङ्गिता। कतूपचितस्स अविपक्कविपाकस्स कम्मस्स वसेन कम्मसमङ्गिता, कम्मे पन विपच्चितुं आरद्धे विपाकप्पवत्तिवसेन विपाकसमङ्गिता। कम्मादीनं उपट्ठानकालवसेन उपट्ठानसमङ्गिता। कुसलाकुसलकम्मायूहनक्खणेति कुसलकम्मस्स च अकुसलकम्मस्स च समीहनक्खणे। तथाति इमिना कुसलाकुसलकम्मपदं आकड्ढति। यथा कतं कम्मं फलदानसमत्थं होति, तथा कतं उपचितम्। विपाकारहन्ति दुतियभवादीसु विपच्चनारहम्। उप्पज्जमानानं उपपत्तिनिमित्तं उपट्ठातीति योजना। चलतीति परिवत्तति। एकेन हि कम्मुना तज्जे निमित्ते उपट्ठापिते पच्चयविसेसवसेन ततो अञ्ञेन कम्मुना अञ्ञस्स निमित्तस्स उपट्ठानं परिवत्तनम्।
सुनखजीविकोति सुनखेहि जीवनसीलो। तलसन्थरणपूजन्ति भूमितलस्स पुप्फेहि सन्तरणपूजम्। आयूहनचेतनाकम्मसमङ्गितावसेनाति कायदुच्चरितस्स अपरापरं आयूहनेन सन्निट्ठापकचेतनाय तस्सेव पकप्पने कम्मक्खयकरञाणेन अखेपितत्ता यथूपचितकम्मुना च समङ्गिभावस्स वसेन।
१३२. एवं सस्सिरिकन्ति वुत्तप्पकारेन अनेकधातुविभजनादिना नानानयविचित्तताय परमनिपुणगम्भीरताय च अत्थतो ब्यञ्जनतो च ससोभं कत्वा।
नं धारेहीति एत्थ नन्ति निपातमत्तम्। धातुआदिवसेन परिवट्टीयन्ति अत्था एतेहीति परिवट्टा, देसनाभेदा। चत्तारो परिवट्टा एतस्स, एतस्मिं वाति चतुपरिवट्टो, धम्मपरियायो। धम्मो च सो परियत्तिभावतो यथावुत्तेनत्थेन आदासोति धम्मादासो। उपट्ठानट्ठेन यथाधम्मानं आदासोतिपि धम्मादासो। यथा हि आदासेन सत्तानं मुखे मलदोसहरणं, एवं इमिनापि सुत्तेन योगीनं मुखे मलदोसहरणम्। तस्माति यस्मा इमिना सुत्तेन किलेसे मद्दित्वा समथाधिगमेन योगिनो जयप्पत्ता; तस्मा अमतपुरप्पवेसने उग्घोसनमहाभेरिताय च अमतदुन्दुभि। इध वुत्तन्ति इमस्मिं सुत्ते वुत्तम्। अनुत्तरो सङ्गामविजयोति अनुत्तरभावतो किलेससङ्गामविजयो, ‘‘विजेति एतेना’’ति कत्वा। सेसं सुविञ्ञेय्यमेव।
बहुधातुकसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।
६. इसिगिलिसुत्तवण्णना
१३३. समञ्ञायति एतायाति समञ्ञा, नामन्ति अत्थो। अयमयं नामाति पञ्ञापेन्ति एताय, तथापञ्ञापनमत्तन्ति वा पञ्ञत्ति, नाममेव। तेनाह ‘‘पुरिमपदस्सेव वेवचन’’न्ति। सेसेसुपीति ‘‘पण्डवस्स पब्बतस्सा’’तिआदीसु तीसु वारेसुपि।
समुट्ठानं ताव सुत्तस्स कथेत्वा अत्थसंवण्णनं कातुं ‘‘तदा किरा’’तिआदि वुत्तम्। न पब्बतेहि अत्थोति न भगवतो पब्बतेहि कथितेहि अत्थो अत्थि। इसिगिलिभावोति इसिगिलिनामता। इतीति इमिना कारणेन, इमं अट्ठुप्पत्तिं अवेक्खन्तोति अत्थो।
चेतियगब्भेति चेतियघरे चेतियस्स अब्भन्तरे। यमकमहाद्वारन्ति यमककवाटयुत्तं महन्तं द्वारम्। द्वेधा कत्वाति पब्बतस्स अब्भन्तरे मण्डपसङ्खेपेन लेणं निम्मिनित्वा द्वेधा कत्वा तदा ते तत्थ वसिंसु।
वसितकालञ्च कथेन्तो तेसं मातुया याव ततियभवतो पट्ठाय समुदागमं दस्सेतुं, ‘‘अतीते किरा’’तिआदि वुत्तम्। पत्थेसीति तस्सा किर खेत्तकुटिया वीहयो भज्जन्तिया तत्थ महाकरञ्जपुप्फप्पमाणा महन्ता मनोहरा पञ्चसतमत्ता लाजा जायिंसु। सा ता गहेत्वा महन्ते पदुमिनिपत्ते ठपेसि। तस्मिञ्च समये एको पच्चेकबुद्धो तस्सा अनुग्गहत्थं अविदूरे खेत्तपाळिया गच्छति। सा तं दिस्वा पसन्नमानसा सुपुप्फितं महन्तं एकं पदुमं गहेत्वा तत्थ लाजे पक्खिपित्वा पच्चेकबुद्धं उपसङ्कमित्वा पञ्चपतिट्ठितेन वन्दित्वा, ‘‘इमस्स, भन्ते, पुञ्ञस्स आनुभावेन आनुभावसम्पन्ने पञ्चसतपुत्ते लभेय्य’’न्ति पञ्च पुत्तसतानि पत्थेसि। तस्मिंयेव खणेति यदा सा यथावुत्तं पत्थनं पट्ठपेसि; तस्मिंयेव खणे पञ्चसता मिगलुद्दका सम्भतसम्भारा परिपक्कपच्चेकबोधिञाणा तस्सेव पच्चेकबुद्धस्स मधुरमंसं दत्वा, ‘‘एतिस्सा पुत्ता भवेय्यामा’’ति पत्थयिंसु। अतीतासु अनेकजातीसु तस्सा पुत्तभावेन आगतत्ता तथा तेसं अहोसीति वदन्ति। पादुद्धारेति पादुद्धारे पादुद्धारे। पादुद्धारसीसेन चेत्थ निक्खिपनं आह।
गब्भमलं निस्सायाति बहि निक्खन्तं गब्भमलं निस्सयं कत्वा संसेदजभावेन निब्बत्ता । ओपपातिकभावेनाति केचि। खयवयं पट्ठपेत्वाति विपस्सनं आरभित्वा। विपस्सनाति अनिच्चानुपस्सनापुब्बिका सप्पच्चयनामरूपदस्सनपुब्बिका च, सङ्खारे सम्मसन्तस्स अनिच्चलक्खणे दिट्ठे, ‘‘यदनिच्चं तं दुक्खं, यं दुक्खं तदनत्ता’’ति सेसलक्खणानि सुविञ्ञेय्यानेव होन्ति। पच्चेकबोधिञाणं निब्बत्तयिंसूति द्वे असङ्ख्येय्यानि कप्पानं सतसहस्सञ्च पच्चेकबोधिपारमिताय परिनिप्फन्नत्ता ञाणस्स परिपाकत्ता वुत्तनयेन सयमेव विपस्सनं पवत्तेत्वा मत्थकं पापेत्वा पच्चेकबोधिञाणं अधिगच्छिंसु। सब्बेपि ते तंयेव गाथं अभासिंसूति आह – ‘‘अयं तेसं ब्याकरणगाथा अहोसी’’ति।
सरोरुहन्ति सरसि जातम्। पदुमपलासपत्तजन्ति खुद्दकमहन्तेहि कमलदलेहि सहजातम्। खुद्दकमहन्तकमलदलसङ्खातानि वा पदुमपलासपत्तानि एत्थ सन्तीति पदुमपलासपत्तं, पदुमगच्छम्। तत्थ जातन्ति पदुमपलासपत्तजम्। सुपुप्फितन्ति सुट्ठु पुप्फितं सम्मा विकसितम्। भमरगणानुचिण्णन्ति भमरगणेहि अनुकुलञ्चेव अनुपरिब्भमितञ्च। अनिच्चतायुपगतन्ति खणे खणे वण्णभेदादिवसेन अनिच्चताय उपगतम्। विदित्वाति विपस्सनापञ्ञासहिताय मग्गपञ्ञाय जानित्वा। एको चरेति तस्मा अञ्ञोपि मादिसो होतुकामो एवं पटिपज्जित्वा एको चरे खग्गविसाणकप्पोति।
१३५. सतिसारसीलसारादिसमन्नागमनेन सत्तेसु सारभूता। सब्बसो वट्टदुक्खस्स विगतत्ता निद्दुक्खा। समुच्छिन्नतण्हताय नित्तण्हा। मानच्छिदोति थुतिवचनम्।
एतेसं एकनामकायेवाति एतेसं आगतानं पच्चेकबुद्धानं पाळियं अनागता अञ्ञे पच्चेकबुद्धा समाननामका एव। वुत्तमेवत्थं पाकटीकरणत्थं ‘‘इमेसु ही’’तिआदि वुत्तम्। विसुं विसुं अवत्वाति पच्चेकं सरूपतो अवत्वा। अञ्ञे चाति असाधारणत्ता आह। सेसं सुविञ्ञेय्यमेव।
इसिगिलिसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।
७. महाचत्तारीसकसुत्तवण्णना
१३६. दोसेहि आरकाति अरियम्। तेनाह ‘‘निद्दोस’’न्ति। सा पन निद्दोसता लोकुत्तरभावेन सविसेसाति आह ‘‘लोकुत्तर’’न्ति। सम्मा सुन्दरो पसत्थो निय्यानिको समाधि सम्मासमाधीति आह – ‘‘सम्मासमाधिन्ति मग्गसमाधि’’न्ति। उपनिसीदति एत्थ फलं तप्पटिबद्धवुत्तितायाति उपनिसं, कारणन्ति आह – ‘‘सउपनिसन्ति सप्पच्चय’’न्ति। परिकरोति परिवारेतीति परिक्खारोति आह – ‘‘सपरिक्खारन्ति सपरिवार’’न्ति।
परिवारिताति सहजातादिपच्चयभावेन परिवारन्तेहि विय उपगता। पुरेचारिकाति वुट्ठानगामिनिभावना सहजातादिपच्चयवसेन पच्चयत्ता पुरस्सरा। तेनाह – ‘‘विपस्सनासम्मादिट्ठि चा’’ति। इदानि तानि किच्चतो दस्सेतुं, ‘‘विपस्सनासम्मादिट्ठी’’तिआदि वुत्तम्। तत्थ परिवीमंसग्गहणं तत्थ तत्थ चित्तुप्पादे वीमंसाधिपतेय्येन पवत्तिया सम्मादिट्ठिया पुब्बङ्गमभावदस्सनत्थम्। तेनस्स मग्गसमाधिस्स नानाखणिकं पुब्बङ्गमभावं दस्सेति। वीमंसनपरियोसानेति तथापवत्तअनुलोमञाणस्स ओसाने। भूमिलद्धं वट्टं समुग्घाटयमानाति अत्तनो सन्ताने दीघरत्तं अनुसयितं किलेसवट्टं समुच्छिन्दन्ति। वूपसमयमानाति तस्सेव वेवचनम्। वूपसमयमानाति वा ततो एव अवसिट्ठम्पि वट्टं अप्पवत्तिकरणवसेन वूपसमेन्ति। तेनेवाह – ‘‘मग्गसम्मादिट्ठि…पे॰… उप्पज्जती’’ति। साति सम्मादिट्ठि। दुविधापीति यथावुत्ता दुविधापि। इध अधिप्पेता विपस्सनापञ्ञासहिताय मग्गपञ्ञाय किच्चस्स दस्सितत्ता।
लक्खणे पटिविज्झमाने लक्खणिको धम्मो पटिविद्धो होतीति आह – ‘‘मिच्छादिट्ठिं…पे॰… आरम्मणतो पजानाती’’ति। विपस्सनासम्मादिट्ठियम्पि एसेव नयो। किच्चतोति भावनाकिच्चतो। सम्मादिट्ठियं तदधिगतअसम्मोहताय असम्मोहतो पजानाति। किच्चतोति पटिवेधकिच्चतो। तं पन सब्बथा असम्मुय्हनमेवाति आह ‘‘असम्मोहतो’’ति। एवं पजाननाति मिच्छादिट्ठि मिच्छादिट्ठीति याथावतो अवबोधो। अस्साति तंसमङ्गिनो पुग्गलस्स।
द्वायन्ति -कारो दीघं कत्वा वुत्तो। तेनाह ‘‘द्वयं वदामी’’ति। द्वे अवयवा एतस्साति द्वयम्। तेनाह ‘‘दुविधकोट्ठासं वदामी’’ति। पुञ्ञस्स एको भागो सो एव पुञ्ञभागिको , क-कारस्स य-कारं कत्वा इत्थिलिङ्गवसेन ‘‘पुञ्ञभागिया’’ति वुत्तम्। उपधिसङ्खातस्साति खन्धपबन्धसङ्खातस्स।
अमतद्वारन्ति अरियमग्गम्। पञ्ञपेतीति निय्यानादिपकारतो पञ्ञपेति। तेनाह ‘‘विभजित्वा दस्सेती’’ति। तत्थ सम्मोहस्स विद्धंसनेन असम्मोहतो दस्सेति। तस्मिं अत्थेति अमतद्वारपञ्ञापने अत्थे। बोज्झङ्गप्पत्ताति बोज्झङ्गभावप्पत्ता। मग्गभावेन निय्यानभावेन पवत्तिया मग्गपञ्ञाय अट्ठन्नम्पि साधारणत्ता समुदायस्स च अवयवो अङ्गन्ति कत्वा सेसधम्मे अङ्गिकभावेन दस्सेन्तो ‘‘अरियमग्गस्स अङ्ग’’न्ति आह। सो भिक्खूति मिच्छादिट्ठिं ‘‘मिच्छादिट्ठी’’ति सम्मादिट्ठिं ‘‘सम्मादिट्ठी’’ति जानन्तो भिक्खु। पजहनत्थायाति समुच्छेदवसेन पजहनाय। पटिलाभत्थायाति मग्गसम्मादिट्ठिया अधिगमाय। कुसलवायामोति विपस्सनासम्पयुत्तोव कोसल्लसम्भूतो वायामो। सरतीति सतो, तं पनस्स सरणं सतिसमङ्गितायाति आह ‘‘सतिया समन्नागतो’’ति। कामञ्चेत्थ विपस्सनासम्मादिट्ठिं यथाभूता सम्मावायामसतियो सहजाता च पुरेजाता च हुत्वा परिवारेन्ति, ‘‘इतियिमे तयो धम्मा सम्मादिट्ठिं अनुपरिधावन्ति अनुपरिवत्तन्ती’’ति पन वचनतो, ‘‘एत्थ ही’’तिआदिना मग्गसम्मादिट्ठिया एव सेसधम्मानं यथारहं सहचरणभावेन परिवारणं योजितम्। सम्मासङ्कप्पादीनन्ति आदि-सद्देन सम्मावाचाकम्मन्ताजीवानं गहणं इतरेसं परिवारभावेन गहितत्ता । न हि सक्का ते एव परिवारे परिवारवन्ते च कत्वा वत्तुं सङ्करतो सम्मोहजननतो च। तयोति सम्मादिट्ठिवायामसतियो सहजातपरिवाराव होन्ति मग्गक्खणिकानं तेसं अधिप्पेतत्ता विपस्सनाखणविरतीनं असम्भवतो।
१३७. तक्कनवसेन लोकसिद्धेनाति अधिप्पायो। ‘‘एवञ्चेवञ्च भवितब्ब’’न्ति विविधं तक्कनं कूपे विय उदकस्स आरम्मणस्स आकड्ढनं वितक्कनं वितक्को। सङ्कप्पनवसेनाति तं तं आरम्मणं गहेत्वा कप्पनवसेन। तक्कनं कप्पनन्ति च अतंसहजातानमेवाति दट्ठब्बम्। एकग्गोति इमिना समाधिना लद्धुपकारस्सेव वितक्कस्स अप्पनापरियायो होतीति दस्सेति। विसेसेन वा अप्पना वितक्कस्स वसेन चित्तं आरम्मणं अभिरोपेति, वितक्के असति कथन्ति आह ‘‘वितक्के पना’’तिआदि। अत्तनोयेव धम्मताय चित्तं आरम्मणं अभिरुहतीति, एतेन आरम्मणधम्मानं गहणं नाम सभावसिद्धं, न धम्मन्तरमपेक्खति, वितक्को पन पवत्तमानो आरम्मणाभिनिरोपनवसेनेव पवत्ततीति दस्सेति। एवं सन्तेपि सभावावितक्कचित्तुप्पादतो सवितक्कचित्तुप्पादस्स आरम्मणग्गहणविसेसो वितक्केन जातोति कत्वा वितक्को चित्तस्स आरम्मणग्गहणे विसेसपच्चयोति पाकटोयमत्थो। अपरे पन भणन्ति – यथा कोचि राजवल्लभं, तंसम्बन्धीनं मित्तं वा निस्साय राजगेहं आरोहति अनुपविसति, एवं वितक्कं निस्साय चित्तं आरम्मणं आरोहति वितक्कस्स आरम्मणाभिनिरोपनसभावत्ता, अञ्ञेसं धम्मानञ्च अवितक्कसभावतो। तेनाह भगवा – ‘‘चेतसो अभिनिरोपना’’ति (ध॰ स॰ ७)।
यदि एवं कथं अवितक्कचित्तं आरम्मणं आरोहतीति? वितक्कबलेनेव। यथा हि सो पुरिसो परिचयेन तेन विनापि निरासङ्को राजगेहं पविसति, एवं परिचयेन वितक्केन विनापि अवितक्कं चित्तं आरम्मणं आरोहति। परिचयेनाति च सन्ताने पवत्तवितक्कभावनासङ्खातेन परिचयेन। वितक्कस्स हि सन्ताने अभिण्हं पवत्तस्स वसेन चित्तस्स आरम्मणाभिरुहनं चिरपरिचितं; तेन तं कदाचि वितक्केन विनापि तत्थ पवत्ततेव; यथा ञाणसहगतं चित्तं सम्मसनवसेन चिरपरिचितं कदाचि ञाणरहितम्पि सम्मसनवसेन पवत्तति; यथा वा किलेससहितं हुत्वा पवत्तं सब्बसो किलेसरहितम्पि परिचयेन किलेसवासनावसेन पवत्तति, एवं सम्पदमिदं दट्ठब्बम्।
वाचं सङ्खरोतीति वाचं उप्पादेति, वचीघोसुप्पत्तिया विसेसपच्चयो होतीति अत्थो। लोकियवितक्को द्वत्तिंसचित्तसहगतो वाचं सङ्खरोति वचीविञ्ञत्तिजननतो। वचीसङ्खारोत्वेव पनस्स नामं होति रुळ्हितो, तंसमत्थतानिरोधतो वा सम्भवतो पन सङ्खारोति। ‘‘लोकुत्तरसम्मासङ्कप्पं परिवारेन्ती’’ति वत्वा तिविधे सम्मासङ्कप्पे कदाचि कतमं परिवारेन्तीति? चोदनं सन्धायाह ‘‘एत्था’’तिआदि। नानाचित्तेसु लब्भन्ति नानासमन्नाहारहेतुकत्ता, पुब्बभागेयेव च ते उप्पज्जन्तीति। तीणि नामानि लभति तिविधस्सपि पटिपक्खस्स समुच्छिन्दनेन सातिसयं तिण्णम्पि किच्चकरणतो। एस नयो सम्मावाचादीसुपि।
१३८. विरमति एतायाति वेरमणी विरति वुच्चति। सा मुसावादतो विरमणस्स कारणभावतो चेतनापि वेरस्स मणनतो विनासनतो विरतिपीति आह – ‘‘विरतिपि चेतनापि वट्टती’’ति। आरका रमतीति समुच्छिन्नेहि दूरतो समुस्सारेति। विना तेहि रमतीति अच्चन्तमेव तेहि विना भवति। ततो ततोति दिट्ठे अदिट्ठवादादितो मुसावादा। विसेसतो अनुप्पत्तिधम्मत्ता पटिनिवत्ता हुत्वा।
१४०. तिविधेन कुहनवत्थुनाति पच्चयपटिसेवन-सामन्तजप्पन-इरियापथपवत्तनसङ्खातेन पापिच्छता निब्बत्तेन तिविधेन कुहनवत्थुना। एताय कुहनाय करणभूताय पच्चयुप्पादनत्थं निमित्तं सीलं एतेसन्ति योजना। अत्तविसयलाभहेतु अक्कोसनखुंसनवम्भनादिवसेन पिसनं घट्टनं विहेठनं निप्पेसो। इतो लद्धं अञ्ञस्स, ततो लद्धं परस्स दत्वा एवं लाभेन लाभं निजिगींसतीति लाभेन लाभं निजिगींसना। पाळियं आगतो कुहनादिवसेन मिच्छाआजीवो। को पन सोति आह ‘‘आजीवहेतू’’तिआदि। तासंयेवाति अवधारणं, ‘‘आजीवो कुप्पमानो कायवचीद्वारेसु एव कुप्पती’’ति कत्वा वुत्तम्।
१४१. सम्मा पसत्था सोभना निय्यानिका दिट्ठि एतस्साति सम्मादिट्ठि, पुग्गलो। तस्स पन यस्मा सम्मादिट्ठि सच्चाभिसमयस्स निब्बानसच्छिकिरियाय अवस्सयो, तस्मा वुत्तं – ‘‘मग्गसम्मादिट्ठियं ठितस्सा’’ति। पहोति भवति ताय सहेव उप्पज्जति पवत्तति। पच्चवेक्खणञाणं याथावतो जाननट्ठेन सम्माञाणन्ति इधाधिप्पेतं, तञ्च खो मग्गसमाधिम्हि ठिते एव होतीति इममत्थं दस्सेतुं आह – ‘‘मग्गसम्मासमाधिम्हि…पे॰… सम्माञाणं पहोती’’तिआदि। इमिना किं दस्सेतीति? यथा मग्गसम्मादिट्ठियं ठितो पुग्गलो, ‘‘सम्मादिट्ठी’’ति वुत्तो, एवं मग्गफलपच्चवेक्खणञाणे ठितो, ‘‘सम्माञाणो’’ति वुत्तो, तस्स च मग्गफलसम्मासमाधिपवत्तिया पहोति सम्माञाणस्स सम्माविमुत्तिया पहोतीति इममत्थं दस्सेति। फलसमाधि ताव पवत्ततु, मग्गसमाधि पन कथन्ति? तम्पि अकुप्पभावताय अच्चन्तसमाधिभावतो किच्चनिप्फत्तिया पवत्ततेवाति वत्तब्बतं लभति। ठपेत्वा अट्ठफलङ्गानीति फलभूतानि सम्मादिट्ठिआदीनि अट्ठङ्गानि, ‘‘सम्मादिट्ठिस्स सम्मासङ्कप्पो पहोती’’तिआदिना विसुं गहितत्ता ठपेत्वा। सम्माञाणं पच्चवेक्खणं कत्वाति पच्चवेक्खणञाणं सम्माञाणं कत्वा। फलं कातुन्ति फलधम्मसहचरितताय विपाकसभावताय च ‘‘फल’’न्ति लद्धनामे फलसम्पयुत्तधम्मे सम्माविमुत्तिं कातुं वट्टतीति वुत्तम्। तथा च वुत्तं सल्लेखसुत्तवण्णनायं (म॰ नि॰ अट्ठ॰ १.८३) ‘‘फलसम्पयुत्तानि पन सम्मादिट्ठिआदीनि अट्ठङ्गानि ठपेत्वा सेसधम्मा सम्माविमुत्तीति वेदितब्बा’’ति।
१४२. निज्जिण्णाति निज्जीरिता, विद्धस्ता विनासिताति अत्थो। फलं कथितन्ति ‘‘सम्मादिट्ठिस्स, भिक्खवे, मिच्छादिट्ठि निज्जिण्णा होती’’ति इमिना वारेन सामञ्ञफलं कथितन्ति वदन्ति, निज्जीरणं पटिप्पस्सम्भनन्ति अधिप्पायो। निज्जीरणं पन समुच्छिन्दनन्ति कत्वा, मज्झिमभाणका…पे॰… मग्गो कथितोति वदन्ति। दस्सनट्ठेनाति परिञ्ञाभिसमयादिवसेन चतुन्नं सच्चानं पच्चक्खतो दस्सनट्ठेन। विदितकरणट्ठेनाति पच्चक्खेन यथादिट्ठानं मग्गफलानं पाकटकरणट्ठेन। तदधिमुत्तट्ठेनाति तस्मिं यथासच्छिकते निब्बाने अधिमुच्चनभावेन।
कुसलपक्खाति अनवज्जकोट्ठासा। महाविपाकदानेनाति महतो विपुलस्स लोकुत्तरस्स सुखविपाकस्स चेव कायिकादिदुक्खविपाकस्स च दानेन।
यथा महाविपाकस्स दानेन महाचत्तारीसकं, तथा बहुतायपि महाचत्तारीसकोति दस्सेतुं, ‘‘इमस्मिञ्च पन सुत्ते पञ्च सम्मादिट्ठियो कथिता’’तिआदि वुत्तम्। बहुअत्थोपि हि महा-सद्दो होति ‘‘महाजनो’’तिआदीसु (म॰ नि॰ २.६५)। एत्थ च ‘‘नत्थि दिन्न’’न्तिआदिना वत्थुभेदेन दस मिच्छादिट्ठिधम्मा कथिता, वत्थुभेदेनेव, ‘‘अत्थि दिन्न’’न्तिआदिना दस सम्मादिट्ठिधम्माति वीसति होति। यथा ‘‘सम्मादिट्ठिस्स, भिक्खवे, सम्मासङ्कप्पो पहोती’’तिआदिना मग्गवसेन दस सम्मत्तधम्मा, तप्पटिपक्खभूता ‘‘मिच्छादिट्ठिस्स मिच्छासङ्कप्पो पहोती’’तिआदिना अत्थतो दस मिच्छत्तधम्माति वीसति, तथा फलवसेन तेसु एवं वीसति। कथं वारेपि सम्मादिट्ठिआदयो दसाति वीसति? एवमेते द्वे चत्तारीसकानि पुरिमेन सद्धिं तयो चत्तारीसका विभाविताति वेदितब्बा।
१४३. पसंसियस्स उजुविपच्चनीकं निन्दियं पसंसन्तोपि अत्थतो पसंसियं निन्दन्तो नाम होति। पसंसियस्स गुणपरिधंसनमुखेनेव हि निन्दियस्स पसंसाय पवत्तनतोति आह – ‘‘मिच्छादिट्ठिनामायं सोभनाति वदन्तोपि सम्मादिट्ठिं गरहति नामा’’तिआदि। एवमादीति आदिसद्देन ‘‘नत्थि हेतु नत्थि पच्चयो सत्तानं संकिलेसाया’’ति (दी॰ नि॰ १.१६८; म॰ नि॰ २.२२७) एवमादिं सङ्गण्हाति; तस्मा एवंवादिनोति एवं हेतु पटिक्खेपवादिनोति अत्थो। ओक्कन्तनियामाति ओगाळ्हमिच्छत्तनियामा। एवरूपं लद्धिं गहेत्वातिआदीसु यं वत्तब्बं, तं चूळपुण्णमसुत्तवण्णनायं वुत्तनयमेव तस्मा तत्थ वुत्तनयेनेव वेदितब्बम्। एदिसो हि ‘‘बुद्धानम्पि अतेकिच्छो’’तिआदि वुत्तसदिसो।
अत्तनो निन्दाभयेनाति ‘‘सम्मादिट्ठिञ्च नामेते गरहन्ती’’आदिना उपरि परेहि वत्तब्बनिन्दाभयेन। घट्टनभयेनाति तथा परेसं आसादनाभयेन। सहधम्मेन परेन अत्तनो उपरि कातब्बनिग्गहो उपारम्भो, गरहतो परित्तासो उपारम्भभयं, तं पन अत्थतो उपवादभयं होतीति आह ‘‘उपवादभयेना’’ति। सेसं सुविञ्ञेय्यमेव।
महाचत्तारीसकसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।
८. आनापानस्सतिसुत्तवण्णना
१४४. पुब्बेनाति निस्सक्के करणवचनम्। ‘‘अपरं विसेस’’न्ति वुत्तत्ता विसेसविसयो च पुब्बसद्दोति आह – ‘‘सीलपरिपूरणादितो पुब्बविसेसतो’’ति।
१४५. आरद्धो यथानुसिट्ठं पटिपत्तिया आराधितो। यदत्थाय सासने पब्बज्जा, विसेसापत्ति च, तदेवेत्थ अप्पत्तन्ति अधिप्पेतं, तं झानविपस्सनानिमित्तन्ति आह – ‘‘अप्पत्तस्स अरहत्तस्सा’’ति। कोमुदीति कुमुदवती। तदा किर कुमुदानि सुपुप्फितानि होन्ति। तेनाह – ‘‘कुमुदानं अत्थिताय कोमुदी’’ति। कुमुदानं समूहो, कुमुदानि एव वा कोमुदा, ते एत्थ अत्थीति कोमुदीति। पवारणसङ्गहन्ति महापवारणं अकत्वा आगमनीयसङ्गहणम्।
आरद्धविपस्सकस्साति आरभितविपस्सनस्स, विपस्सनं वड्ढेत्वा उस्सुक्कापेत्वा विपस्सिस्स। भिक्खू इध ओसरिस्सन्ति वुत्थवस्सा पवारितपवारणा ‘‘भगवन्तं वन्दिस्साम, कम्मट्ठानं सोधेस्साम, यथालद्धं विसेसञ्च पवेदिस्सामा’’ति अज्झासयेन। इमे भिक्खूति इमे तरुणसमथविपस्सना भिक्खू। विसेसं निब्बत्तेतुं न सक्खिस्सन्ति सेनासनसप्पायादिअलाभेन। अपलिबुद्धन्ति अञ्ञेहि अनुपद्दुतम्। सेनासनं गहेतुं न लभन्ति अन्तोवस्सभावतो। एकस्स दिन्नोपि सब्बेसं दिन्नोयेव होति, तस्मा सुतसुतट्ठानेयेव एकमासं वसित्वा ओसरिंसु।
१४६. अलन्ति युत्तं, ओपायिकन्ति अत्थो, ‘‘अलमेव निब्बिन्दितु’’न्तिआदीसु (दी॰ नि॰ २.२७२; सं॰ नि॰ २.१२४, १२८, १३४, १४३) विय। पुटबद्धं परिहरित्वा असितं पुटोसं अ-कारस्स ओ-कारं कत्वा। तेनाह ‘‘पाथेय्य’’न्ति।
१४७. विपस्सना कथिताति अनिच्चसञ्ञामुखेनेव विपस्सनाभावना कथिता। न हि केवलाय अनिच्चानुपस्सनाय विपस्सनाकिच्चं समिज्झति। बहू भिक्खू ते च वित्थाररुचिकाति अधिप्पायो। तेनाह ‘‘तस्मा’’तिआदि।
१४९. सब्बत्थाति सब्बवारेसु। ‘‘तस्मा तिह, भिक्खवे, वेदनानुपस्सी’’तिआदीसुपि पीतिपटिसंवेदितादिवसेनेव वेदनानुपस्सनाय वुत्तत्ता, ‘‘सुखवेदनं सन्धायेतं वुत्त’’न्ति आह। सतिपट्ठानभावनामनसिकारताय वुत्तं – ‘‘साधुकं मनसिकार’’न्ति। सञ्ञानामेन पञ्ञा वुत्ता तेसं पयोगत्ता। मनसिकारनामेन वेदना वुत्ता, भावनाय परिचितत्ता आरम्मणस्स मनसिकारन्ति कत्वा। वितक्कविचारे ठपेत्वाति वुत्तं वचीसङ्खारत्ता तेसम्।
एवं सन्तेपीति यदिपि मनसिकारपरियापन्नताय ‘‘मनसिकारो’’ति वुत्तं, एवं सन्ते वेदनानुपस्सनाभावो न युज्जति, अस्सासपस्सासा हिस्स आरम्मणम्। वत्थुन्ति सुखादीनं वेदनानं पवत्तिट्ठानभूतं वत्थुं आरम्मणं कत्वा वेदनाव वेदियति, वेदनाय एकन्तभावदस्सनेन तस्स वेदनानुपस्सनाभावो युज्जति एवाति इममत्थं दस्सेति। एतस्स अनुयोगस्स।
द्वीहाकारेहीति ये सन्धाय वुत्तं, ते दस्सेन्तो ‘‘आरम्मणतो असम्मोहतो चा’’ति आह। सप्पीतिके द्वे झानेति पीतिसहगतानि पठमदुतियज्झानानि पटिपाटिया समापज्जति। समापत्तिक्खणेति समापज्जनक्खणे। झानपटिलाभेनाति झानेन समङ्गीभावेन। आरम्मणतो आरम्मणमुखेन तदारम्मणझानपरियापन्ना पीति पटिसंविदिता होति आरम्मणस्स पटिसंविदितत्ता। यथा नाम सप्पपरियेसनं चरन्तेन तस्स आसये पटिसंविदिते सोपि पटिसंविदितोव होति मन्तागदबलेन तस्स गहणस्स सुकरत्ता; एवं पीतिया आसयभूते आरम्मणे पटिसंविदिते सा पीति पटिसंविदिता एव होति सलक्खणतो सामञ्ञलक्खणतो च तस्सा गहणस्स सुकरत्ता। विपस्सनाक्खणेति विपस्सनापञ्ञापुब्बङ्गमाय मग्गपञ्ञाय विसेसतो दस्सनक्खणे। लक्खणपटिवेधाति पीतिया सलक्खणस्स सामञ्ञलक्खणस्स च पटिविज्झनेन। यञ्हि पीतिया विसेसतो सामञ्ञतो च लक्खणं, तस्मिं विदिते सा याथावतो विदिता होति। तेनाह – ‘‘असम्मोहतो पीति पटिसंविदिता होती’’ति।
इदानि तमत्थं पाळिया विभावेतुं, ‘‘वुत्तम्पि चेत’’न्तिआदि वुत्तम्। तत्थ दीघं अस्सासवसेनाति दीघस्स अस्सासस्स आरम्मणभूतस्स वसेन। चित्तस्स एकग्गतं अविक्खेपं पजानतोति झानपरियापन्नं अविक्खेपोति लद्धनामं चित्तस्सेकग्गतं तंसम्पयुत्ताय पञ्ञाय पजानतो। यथेव हि आरम्मणमुखेन पीति पटिसंविदिता होति, एवं तंसम्पयुत्तधम्मापि आरम्मणमुखेन पटिसंविदिता एव होन्ति। सति उपट्ठिता होतीति दीघं अस्सासवसेन झानसम्पयुत्ता सति तस्मिं आरम्मणे उपट्ठिते आरम्मणमुखेन झानेपि उपट्ठिता एव नाम होति। ताय सतियाति एवं उपट्ठिताय ताय सतिया यथावुत्तेन तेन ञाणेन सुप्पटिविदितत्ता आरम्मणस्स तस्स वसेन तदारम्मणा सा पीति पटिसंविदिता होति। अवसेसपदानिपीति ‘‘दीघं पस्सासवसेना’’तिआदिपदानिपि।
एवं पटिसम्भिदामग्गे वुत्तमत्थं इमस्मिं सुत्ते योजेत्वा दस्सेतुं, ‘‘इती’’तिआदि वुत्तम्। इमिनापि योगिना मनसिकारेन पटिलभितब्बतो पटिलाभोति वुत्तं – ‘‘झानसम्पयुत्ते वेदनासङ्खातमनसिकारपटिलाभेना’’ति।
अस्सासपस्सासनिमित्तन्ति अस्सासपस्सासे निस्साय पटिलद्धपटिभागनिमित्तं आरम्मणं किञ्चापि करोति; सतिञ्च सम्पजञ्ञञ्च उपट्ठपेत्वा पवत्तनतो आरम्मणमुखेन तदारम्मणस्स पटिसंविदितत्ता चित्ते चित्तानुपस्सीयेव नामेस होति। एवं चित्तानुपस्सनापि सतिसम्पजञ्ञबलेनेव होतीति आह ‘‘न ही’’तिआदि। पजहति एतेन, सयं वा पजहतीति पहानं, ञाणम्। दोमनस्सवसेन ब्यापादनीवरणं दस्सितं तदेकट्ठभावतो। तस्साति नीवरणपब्बस्स। पहानकरञाणन्ति पजहनञाणम्। विपस्सनापरम्परन्ति पटिपाटिया विपस्सनमाह। समथपटिपन्नन्ति मज्झिमसमथनिमित्तं पटिपन्नचित्तं अज्झुपेक्खति। एकतो उपट्ठानन्ति पटिपक्खविगमेन एकभावेन उपट्ठानम्। सहजातानं अज्झुपेक्खना होतीति पग्गहनिग्गहसम्पहंसनेसु ब्यापारस्स अनापज्जितत्ता आरम्मणानं अज्झुपेक्खना, ‘‘यदत्थि यं भूतं तं पजहति उपेक्खं पटिलभती’’ति, एवं वुत्तअज्झुपेक्खना पवत्ताति पटिपन्ना। केवलं नीवरणादिधम्मेति नीवरणादिधम्मे एव पहीने दिस्वा, अथ खो तेसं पजहनञाणम्पि याथावतो पञ्ञाय दिस्वा अज्झुपेक्खिता होति। वुत्तञ्हेतं भगवता ‘‘धम्मापि खो, भिक्खवे, पहातब्बा, पगेव अधम्मा’’ति (म॰ नि॰ १.२४०)।
१५०. अनिच्चादिवसेन पविचिनतीति अनिच्चादिप्पकारेहि विचिनति पस्सति। निरामिसाति किलेसामिसरहिता। कायिकचेतसिकदरथपटिप्पस्सद्धियाति कायचित्तानं साधुभावूपगमनेन विक्खम्भितत्ता। सहजातधम्मानं एकसभावेन पवत्तिया सहजातअज्झुपेक्खनाय अज्झुपेक्खिता होति।
तस्मिं काये पवत्ता कायारम्मणा सति, पुब्बभागियो सतिसम्बोज्झङ्गो। एस नयो सेसेसुपि। सोमनस्ससहगतचित्तुप्पादवसेन चेतं ओक्कमनं ओलियनं कोसज्जं, ततो अतिवत्तनं अतिधावनं उद्धच्चं, तदुभयविधुरा बोज्झङ्गुपेक्खाभूता अनोसक्कनअनतिवत्तनसङ्खाता मज्झत्ताकारता। इदानि यथेव हीतिआदिना तमेव मज्झत्ताकारं उपमाय विभावेति। तुदनं वा पतोदेन। आकड्ढनं वा रस्मिना। नत्थि न कातब्बं अत्थि। एकचित्तक्खणिकाति एकेकस्मिं चित्ते विपस्सनावसेन सह उप्पज्जनका। नानारसलक्खणाति नानाकिच्चा चेव नानासभावा च।
१५२. वुत्तत्थानेव सब्बासवसुत्तवण्णनायं (म॰ नि॰ अट्ठ॰ २७) आनापानारम्मणा अपरापरं पवत्तसतियो आरम्मणसीसेन तदारम्मणा धम्मा गहिता, ता पनेकसन्ताने लोकियचित्तसम्पयुत्ताति लोकिया, ता वड्ढमाना लोकियं चतुब्बिधम्पि सतिपट्ठानं परिपूरेन्ति। विज्जाविमुत्तिफलनिब्बानन्ति विमुत्तीनं फलभूतं तेहियेव वेदितब्बं किलेसनिब्बानं, अमतमहानिब्बानमेव विज्जाविमुत्तीनं अधिगमेन अधिगन्तब्बताय तथा वुत्तम्। परिपूरणञ्चस्स आरम्मणं कत्वा अमतस्सानुभवनमेव। इध सुत्ते लोकियापि बोज्झङ्गा कथिता लोकुत्तरापीति एत्तकं गहेत्वा, ‘‘इति लोकियस्स आगतट्ठाने लोकियं कथित’’न्ति च अत्थवण्णनावसेन अट्ठकथायं कथितम्। थेरोति महाधम्मरक्खितत्थेरो। अञ्ञत्थ एवं होतीति अञ्ञस्मिं लोकियलोकुत्तरधम्मानं तत्थ तत्थ वोमिस्सकनयेन आगतसुत्ते एवं लोकियं आगतं, इध लोकुत्तरं आगतन्ति कथेतब्बं होति। लोकुत्तरं उपरि आगतन्ति विज्जाविमुत्तिं परिपूरेन्तीति एवं लोकुत्तरं उपरि देसनायं आगतं; तस्मा लोकिया एव बोज्झङ्गा विज्जाविमुत्ति परिपूरिका कथेतब्बा लोकुत्तरानं बोज्झङ्गानं विज्जागहणेन गहितत्ता, तस्मा थेरेन वुत्तोयेवेत्थ अत्थो गहेतब्बो। सेसं वुत्तनयत्ता सुविञ्ञेय्यमेव।
आनापानस्सतिसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।
९. कायगतासतिसुत्तवण्णना
१५३-४. तप्पटिसरणानं कामावचरसत्तानं पटिसरणट्ठेन गेहा कामगुणा, गेहे सिता आरब्भ पवत्तिया अल्लीनाति गेहस्सिता। सरन्तीति वेगसा पवत्तन्ति। वेगेन हि पवत्ति धावतीति वुच्चति। सङ्कप्पाति ये केचि मिच्छासङ्कप्पा, ब्यापादविहिंसासङ्कप्पादयोपि कामगुणसिता एवाति। गोचरज्झत्तस्मिंयेवाति परिग्गहिते कम्मट्ठाने एव वत्तन्ति। तञ्हि धम्मवसेन उपट्ठिताय भावनाय गोचरभावतो ‘‘गोचरज्झत्त’’न्ति वुत्तम्। अस्सासपस्सासकाये गता पवत्ताति कायगता, तं कायगतासतिम्। सतिसीसेन तंसहगते भावनाधम्मे वदति अस्सासपस्सासकायादिके तंतंकोट्ठासे समथवत्थुभावेन परिग्गहेत्वा सतिया परिग्गहितत्ता; तथापरिग्गहिते वा ते आरब्भ अनिच्चादिमनसिकारवसेन पवत्ता कायारम्मणा सती सतिभावेन वत्वा एकज्झं दस्सेन्तो ‘‘कायपरिग्गाहिक’’न्तिआदिमाह।
सतिपट्ठानेति महासतिपट्ठानसुत्ते (दी॰ नि॰ २.३७८; म॰ नि॰ १.१११), चुद्दसविधेन कायानुपस्सना कथिता, चुण्णकजातानि अट्ठिकानि परियोसानं कत्वा कायानुपस्सना निद्दिट्ठा, इध पन केसादीसु वण्णकसिणवसेन निब्बत्तितानं चतुन्नं झानानं वसेन उपरिदेसनाय वड्ढितत्ता अट्ठारसविधेन कायगतासतिभावना।
१५६. तस्स भिक्खुनोति यो कायगतासतिभावनाय वसीभूतो, तस्स भिक्खुनो। सम्पयोगवसेन विज्जं भजन्तीति सहजात-अञ्ञमञ्ञ-निस्सय-सम्पयुत्त-अत्थि-अविगतपच्चयवसेन विज्जं भजन्ति, ताय सह एकीभावमिव गच्छन्तीति अत्थो। विज्जाभागे विज्जाकोट्ठासे वत्तन्तीति विज्जासभागताय तदेकदेसे विज्जाकोट्ठासे वत्तन्ति। ताहि सम्पयुत्तधम्मा फस्सादयो। ननु चेत्थ विज्जानं विज्जाभागियता न सम्भवतीति? नो न सम्भवति। याय हि विज्जाय विज्जासम्पयुत्तानं विज्जाभागियता, सा तंनिमित्ताय विज्जाय उपचरीयतीति। एका विज्जा विज्जा, सेसा विज्जाभागियाति अट्ठसु विज्जासु एकं ‘‘विज्जा’’ति गहेत्वा इतरा तस्सा भागताय ‘‘विज्जाभागिया’’ति वेदितब्बा। सद्धिं पवत्तनसभावासु अयमेव विज्जाति वत्तब्बाति नियमस्स अभावतो विज्जाभागो विय विज्जाभागियापि पवत्तति एवाति वत्तब्बम्। आपोफरणन्ति पटिभागनिमित्तभूतेन आपोकसिणेन सब्बसो महासमुद्दफरणं आपोफरणं नाम। दिब्बचक्खुञाणस्स किच्चं फरणन्ति कत्वा, दिब्बचक्खुअत्थं वा आलोकफरणं दिब्बचक्खुफरणन्ति दट्ठब्बम्। उभयस्मिम्पि पक्खे समुद्दङ्गमानं कुन्नदीनं समुद्दन्तोगधत्ता तेसं चेतसा फुटता वेदितब्बा। कुन्नदिग्गहणञ्चेत्थ कञ्चिमेव कालं सन्दित्वा तासं उदकस्स समुद्दपरियापन्नभावूपगमनत्ता, न बहि महानदियो विय परित्तकालट्ठितिकाति।
ओतारन्ति किलेसुप्पत्तिया अवसरं, तं पन विवरं छिद्दन्ति च वुत्तम्। आरम्मणन्ति किलेसुप्पत्तिया ओलम्बनम्। याव परियोसानाति मत्तिकापुञ्जस्स याव परियोसाना।
१५८. अभिञ्ञायाति इद्धिविधादिअभिञ्ञाय। सच्छिकातब्बस्साति पच्चक्खतो कातब्बस्स अधिट्ठानविकुब्बनादिधम्मस्स। अभिञ्ञाव कारणन्ति आह – ‘‘सच्छिकिरियापेक्खाय, अभिञ्ञाकारणस्स पन सिद्धिया पाकटा’’ति। मरियादबद्धाति उदकमातिकामुखे कता।
युत्तयानं विय कताय इच्छितिच्छिते काले सुखेन पच्चवेक्खितब्बत्ता। पतिट्ठाकतायाति सम्पत्तीनं पतिट्ठाभावं पापिताय। अनुप्पवत्तितायाति भावनाबहुलीकारेहि अनुप्पवत्तिताय। परिचयकतायाति आसेवनदळ्हताय सुचिरं परिचयाय। सुसम्पग्गहितायाति सब्बसो उक्कंसं पापिताय। सुसमारद्धायाति अतिविय सम्मदेव निब्बत्तिकताय। सेसं सुविञ्ञेय्यमेव।
कायगतासतिसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।
१०. सङ्खारुपपत्तिसुत्तवण्णना
१६०. सङ्खारुपपत्तिन्ति विपाकक्खन्धसञ्ञितानं सङ्खारानं उप्पत्तिं, निब्बत्तिन्ति अत्थो। यस्मा अवधारणं एतस्मिं पदे इच्छितब्बन्ति, ‘‘सङ्खारानंयेव उपपत्ति’’न्ति वत्वा तेन निवत्तितं दस्सेन्तो, ‘‘न सत्तस्सा’’ति आह। तेन सत्तो जीवो उप्पज्जतीति मिच्छावादं पटिक्खिपति। एवं उप्पज्जनकधम्मवसेन उप्पत्तिं दस्सेत्वा इदानि उप्पत्तिजनकधम्मवसेनपि तं दस्सेतुं, ‘‘पुञ्ञाभिसङ्खारेन वा’’तिआदि वुत्तम्। तत्थ कामेसु पुञ्ञाभिसङ्खारेनपि उपपत्ति होति, सा पन इमस्मिं सुत्ते गहिताति। पुञ्ञाभिसङ्खारेन वाति वा-सद्दो अवुत्तत्थापेक्खणविकप्पत्थो, अवुत्तत्थापेक्खाय पन न आगतो ‘‘आनेञ्जाभिसङ्खारेना’’ति। अथ वा उपपत्ति आगता, एवं किच्चं आगतं, आनेञ्जाभिसङ्खारो पनेत्थ सरूपेन अनागतोपि पुञ्ञाभिसङ्खारग्गहणेनेव गहितोति दट्ठब्बम्। केचि पन ‘‘पुञ्ञानेञ्जाभिसङ्खारेना’’ति पठन्ति। भवूपगक्खन्धानन्ति सुगतिभवूपगानं उपादानक्खन्धानम्।
१६१. लोकिका वट्टन्ति कम्मवट्टस्स गहणतो। भवूपपत्तिहेतुभूता ओकप्पनीयसद्धा चतुपारिसुद्धिसीलं तादिसं बुद्धवचनबाहुसच्चं आमिसपरिच्चागो कम्मस्सकताञाणं कम्मफलदिट्ठि च इमे सद्धादयो वेदितब्बा। ठपेतीति पणिदहनवसेन ठपेति। पणिदहतीति हि अयमेत्थ अत्थो। पतिट्ठापेतीति तत्थ सुप्पतिट्ठितं कत्वा ठपेति। सहपत्थनायाति, ‘‘अहो वताहं…पे॰… उपपज्जेय्य’’न्ति एवं पवत्तपत्थनाय सह। सद्धादयोवाति यथावुत्ता सद्धादयो एव पञ्च धम्मा उपपत्तिया सङ्खरणट्ठेन सङ्खारा, तस्मा एव अञ्ञेहि विसिट्ठभवूपहरणट्ठेन विहारा नामाति। तस्मिं ठानेति तस्मिं उपपत्तिट्ठाने।
पञ्चधम्माव तंसमङ्गीपुग्गलो उपपत्तिं मग्गति गवेसति एतेनाति मग्गो। पटिपज्जति एतायाति पटिपदा। चेतना पनेत्थ सुद्धसङ्खारताय सद्धादिग्गहणेनेव गहिता, तस्मा अवधारणं कतम्। उपपत्तिपकप्पनवसेनेव पवत्तिया पत्थनागहणेनेव तस्सा गहणन्ति केचि। चित्तकरयुत्तगतिनिब्बत्तनधम्मवसेन अवधारणस्स कतत्ता। चेतना हि नाम कम्मं, तस्सा उपपत्तिनिब्बत्तने वत्तब्बमेव नत्थि, तस्सा पन किच्चकरणा सद्धादयो पत्थना चाति इमे धम्मा सहकारिनो भवूपपत्तिया नियामका होन्तीति तत्रूपपत्तिया पवत्तन्तीति तेसं मग्गादिभावो वुत्तो। तेनाह ‘‘यस्स ही’’तिआदि। तेन सद्धा पत्थना चाति उभये धम्मा सहिता हुत्वा कम्मं विसेसेन्ता गतिं नियमेन्तीति दस्सेति, पटिसन्धिग्गहणं अनियतं केवलस्स कम्मस्स वसेनाति अधिप्पायो। कामञ्चेत्थ ‘‘कम्मं कत्वा’’ति वुत्तं, कम्मायूहनतो पन पगेव पत्थनं ठपेतुम्पि वट्टतियेव। कम्मं कत्वाति चेत्थ ‘‘तापेत्वा भुञ्जति, भुत्वा सयती’’तिआदीसु विय न कालनियमो, कम्मं कत्वा यदा कदाचि पत्थनं कातुं वट्टतीति च इदं चारित्तदस्सनं विय वुत्तम्। यथा हि भवपत्थना याव मग्गेन न समुच्छिज्जति, ताव अनुप्पन्नाभिनवकतूपचितस्स कम्मस्स पच्चयो होतियेव। पुन तथा विसेसपच्चयो, यथा नियमेत्वा उप्पादिता। तेन वुत्तं – ‘‘यस्स पञ्च धम्मा अत्थि, न पत्थना तस्स गति अनिबद्धा’’ति।
१६५. सब्बसोवाति ‘‘इदं काळकं सामं सेतं हरितं मण्डलं अपरिमण्डलं चतुरंसं परिपुण्णं खुद्दकं महन्त’’न्तिआदिना सब्बसोव पाकटं होति।
१६७. सुन्दरोति काळकादिदोसरहितताय सोभनो। आकरसम्पन्नो सम्पन्नआकरुप्पत्तिया। धोवनादीहीति धोवनतापनमज्जनादीहि।
१६८. लोकधातूनं सतसहस्सं अत्तनो वसे वत्तनतो सतसहस्सो। तस्स पन तत्थ ओभासकरणं पाकटन्ति आह ‘‘आलोकफरणब्रह्मा’’ति। अयमेव नयो हेट्ठा ‘‘सहस्सो ब्रह्मा’’तिआदीसुपि। निक्खेन कतन्ति निक्खपरिमाणेन जम्बोनदेन कतम्। निक्खं पन वीसतिसुवण्णन्ति केचि। पञ्चवीसतिसुवण्णन्ति अपरे। सुवण्णं नाम चतुधरणन्ति वदन्ति। घट्टनमज्जनक्खमं न होति परित्तभावतो। अतिरेकेनाति पञ्चसुवण्णअतिरेकेन निक्खप्पमाणं असम्पत्तेन। वण्णवन्तं पन न होति अविपुलताय उळारं हुत्वा अनुपट्ठानतो। अवण्णवन्तताय एव फरुसधातुकं खायति। तासूति तासु भूमीसु, यत्थ साखा वड्ढित्वा ठिता। तेति सुवण्णङ्कुरा। पचित्वाति तापेत्वा। सम्पहट्ठन्ति समुज्जलीकतन्ति आह – ‘‘धोतघट्टितपमज्जित’’न्ति, तम्बमत्तिकलेपं कत्वा धोतञ्चेव पासाणादिना घट्टितञ्च एळकलोमादिना पमज्जितञ्चाति अत्थो।
एतदेवाति आलोकं वड्ढेत्वा एत्थ आलोकफरणमेव। अथ वा यं दिब्बचक्खुफरणं, आलोकफरणम्पि एतदेव। यत्तकञ्हि ठानं योगी कसिणालोकेन फरति; तत्तकं ठानं दिब्बचक्खुञाणं फुसतीति दिब्बचक्खुफरणे दस्सिते आलोकफरणं दस्सितमेवाति अत्थो। सब्बत्थाति सब्बस्मिं ‘‘फरित्वा’’ति आगतट्ठाने। अविनासेन्तेनाति असम्भिन्नेन।
कसिणफरणं वियाति कसिणोभासेन फरणं विय दिस्सति उपट्ठाति, मणिपभाफरणस्स विय ब्रह्मलोके धातुफरणस्स दस्सितत्ताति अधिप्पायो। सरीरपभा पन निक्खपभासदिसाति, ‘‘निक्खोपम्मे सरीरफरणं विय दिस्सती’’ति वुत्तम्। अट्ठकथा नाम नत्थीति पाळिपदस्स अत्थवण्णनाय नाम निच्छिताय भवितब्बं, अविनिच्छिताय पन नत्थि वियाति अकथनं नाम अट्ठकथाय अनाचिण्णन्ति तस्स वादं पटिक्खिपित्वा। यथा हि वत्तब्बं, तथा अवत्वा ‘‘विया’’ति वचनं किमत्थियन्ति अधिप्पायो। बुद्धानं ब्यामप्पभा ब्यामप्पदेसे सब्बकालं अधिट्ठाति विय तस्स ब्रह्मुनो सरीरफरणं सरीराभाय पत्थरणं सब्बकालिकम्। चत्तारिमानि इतरानि फरणानि अविनासेत्वा अञ्ञमञ्ञमभिन्दित्वा कथेतब्बम्। फरणपदस्सेव वेवचनं ‘‘अधिमुच्चनेनेव फरण’’न्ति। पत्थरतीति यथावुत्तं फरणवसेन पत्थरति। जानातीति अधिमुच्चनवसेन जानाति।
१६९. आदयोति आदि-सद्देन सुभे सङ्गण्हाति। आभाति दुतियज्झानभूमिके देवे एकज्झं गहेत्वा साधारणतो वुत्तम्। ततो सुभाति ततियज्झानभूमिके। तेनाह – ‘‘पाटियेक्का देवा नत्थी’’तिआदि। साधारणतो कतायपि पत्थनाय झानङ्गं परित्तं भावितञ्चे, परित्ताभेसु उपपत्ति होति, मज्झिमञ्चे, अप्पमाणाभेसु, पणीतञ्चे, आभस्सरेसु उपपत्ति होतीति दट्ठब्बम्। सुभाति एत्थापि एसेव नयो। हेट्ठा वुत्तनयेनेव सुविञ्ञेय्योति आह – ‘‘वेहप्फलादिवारा पाकटायेवा’’ति।
कामावचरेसु निब्बत्ततूतिआदिना सद्धादीनं अज्झानविपस्सनानं कथं तदधिट्ठानं होतीति आसङ्कति। इतरो सद्धादीनं अज्झानसभावत्तेपि झानविपस्सनानं अधिट्ठानं निस्सयपच्चयादिवसेन सप्पच्चयत्ता ब्रह्मलोकूपपत्तिं निब्बानञ्च आवहन्तीति दस्सेन्तो, ‘‘इमे पञ्च धम्मा’’तिआदिमाह । तत्थ सीलन्ति सम्भारसीलम्। अनागामी समुच्छिन्नओरम्भागियसंयोजनो समानो सचे सब्बसो उपपत्तियो अतिक्कमितुं न सक्कोति, अरियभूमीसु एव निब्बत्तति यथूपचितझानकम्मुनाति आह – ‘‘अनागामि…पे॰… निब्बत्तती’’ति। उपरिमग्गन्ति अग्गमग्गं भावेत्वा। आसवक्खयन्ति सब्बसो आसवानं खयं पहानं पापुणाति। सेसं सुविञ्ञेय्यमेव।
सङ्खारुपपत्तिसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।
निट्ठिता च अनुपदवग्गवण्णना।