०५. ब्राह्मणवग्गो

५. ब्राह्मणवग्गो

१. ब्रह्मायुसुत्तवण्णना

३८३. ‘‘महासत्तो महिद्धिको महानुभावो’’तिआदीसु (महाव॰ ३८) उळारता विसयो, ‘‘महाजनकायो सन्निपती’’तिआदीसु सम्बहुलभावविसयो, इध पन तदुभयम्पिस्स अत्थोति ‘‘महताति गुणमहत्तेनपि महता’’तिआदि वुत्तम्। अप्पिच्छतादीति आदि-सद्देन सन्तुट्ठिसल्लेखपविवेकअसंसग्गवीरियारम्भादीनं सङ्गहो। दिट्ठिसीलसामञ्ञसङ्घातसङ्खातेनाति एत्थ ‘‘नियतो सम्बोधिपरायणो’’ (सं॰ नि॰ २.४१; ३.९९८, १००४) – ‘‘अट्ठानमेतं, भिक्खवे, अनवकासो, यं दिट्ठिसम्पन्नो पुग्गलो सञ्चिच्च पाणं जीविता वोरोपेय्याति नेतं ठानं विज्जती’’तिआदिवचनतो दिट्ठिसीलानं नियतसभावत्ता सोतापन्नापि अञ्ञमञ्ञं दिट्ठिसीलसामञ्ञेन संहता, पगेव सकदागामिआदयो। ‘‘तथारूपाय दिट्ठिया दिट्ठिसामञ्ञगतो विहरति (दी॰ नि॰ ३.३२४, ३५६; म॰ नि॰ १.४९२; ३.५४; अ॰ नि॰ ६.११; परि॰ २७४) तथारूपेहि सीलेहि सीलसामञ्ञगतो विहरती’’ति (दी॰ नि॰ ३.३२४; म॰ नि॰ १.४९२; ३.५४; अ॰ नि॰ ६.१२; परि॰ २७४) वचनतो पुथुज्जनानम्पि दिट्ठिसीलसामञ्ञेन संहतभावो लब्भतियेव।
ओट्ठपहतकरणवसेन अत्थविभागवसेन। सनिघण्डुकेटुभानन्ति एत्थ निघण्डूति वचनीयवाचकभावेन अत्थं सद्दञ्च खण्डति विभज्ज दस्सेतीति निखण्डु। सो एव इध ख-कारस्स घ-कारं कत्वा ‘‘निघण्डू’’ति वुत्तो। किटति गमेति किरियादिविभागं, तं वा अनवसेसपरियादानतो गमेन्तो पूरेतीति केटुभम्। वेवचनप्पकासकन्ति परियायसद्ददीपकं, एकेकस्स अत्थस्स अनेकपरियायवचनविभावकन्ति अत्थो। निदस्सनमत्तञ्चेतं अनेकेसम्पि अत्थानं एकसद्दवचनीयताविभावनवसेनपि तस्स गन्थस्स पवत्तत्ता। वचीभेदादिलक्खणा किरिया कप्पीयति एतेनाति किरियाकप्पो, सो पन वण्णपदसम्बन्धपदत्थविभागतो बहुविकप्पोति आह ‘‘किरियाकप्पविकप्पो’’ति। इदञ्च मूलकिरियाकप्पगन्थं सन्धाय वुत्तम्। सो हि सतसहस्सपरिमाणो नलचरियादिपकरणम्। ठानकरणादिविभागतो निब्बचनविभागतो च अक्खरा पभेदीयन्ति एतेहीति अक्खरप्पभेदा, सिक्खानिरुत्तियो। एतेसन्ति वेदानम्। ते एव वेदे पदसो कायतीति पदको। तं तं सद्दं तदत्थञ्च ब्याकरोति ब्याचिक्खति एतेनाति ब्याकरणं, सद्दसत्थम्। आयतिं हितं तेन लोको न यतति न ईहतीति लोकायतम्। तञ्हि गन्थं निस्साय सत्ता पुञ्ञकिरियाय चित्तम्पि न उप्पादेन्ति। वयतीति वयो, न वयो अवयो, न अवयो अनवयो, आदिमज्झपरियोसानेसु कत्थचि अपरिकिलन्तो अवित्थायन्तो ते गन्थे सन्धारेति पूरेतीति अत्थो। द्वे पटिसेधा पकतिं गमेन्तीति दस्सेन्तो ‘‘अवयो न होती’’ति वत्वा तत्थ अवयं दस्सेतुं ‘‘अवयो…पे॰… न सक्कोती’’ति वुत्तम्।
३८४. गरूति भारियं अत्तानं ततो मोचेत्वा गमनं दुक्करं होति। अनत्थोपि उप्पज्जति निन्दाब्यारोसउपारम्भादि। अब्भुग्गतोति एत्थ अभिसद्दयोगेन इत्थम्भूताख्यानत्थे उपयोगवचनम्।
लक्खणानीति लक्खणदीपनानि मन्तपदानि। अन्तरधायन्तीति न केवलं लक्खणमन्तानियेव, अञ्ञानिपि ब्राह्मणानं ञाणबलाभावेन अनुक्कमेन अन्तरधायन्ति। तथा हि वदन्ति ‘‘एकसतं अद्धरियं दिपञ्ञासमत्ततो सामा’’तिआदि। पणिधिमहतो समादानमहतोतिआदिना पच्चेकं मह-सद्दो योजेतब्बो। पणिधिमहन्ततादि चस्स बुद्धवंसचरियापिटकवण्णनादिवसेनेव वेदितब्बो। निट्ठाति निप्फत्तियो। जातिसामञ्ञतोति लक्खणजातिया लक्खणभावेन समानभावतो। यथा हि बुद्धानं लक्खणानि सुविसुद्धानि सुपरिब्यत्तानि परिपुण्णानि च होन्ति, न एवं चक्कवत्तीनम्। तेनाह ‘‘न तेहेव बुद्धो होती’’ति।
अभिरूपता दीघायुकता, अप्पातङ्कता ब्राह्मणादीनं पियमनापताति चतूहि अच्छरियधम्मेहि। दानं पियवचनं अत्थचरिया समानत्तताति इमेहि चतूहि सङ्गहवत्थूहि। रञ्जनतोति पीतिजननतो। चक्कं चक्करतनं वत्तेति पवत्तेतीति चक्कवत्ती, सम्पत्तिचक्केहि सयं वत्तेति, तेहि च परं सत्तनिकायं वत्तेति पवत्तेतीति चक्कवत्ती, परहितावहो इरियापथचक्कानं वत्तो वत्तनं एतस्स अत्थीति चक्कवत्ती, अप्पटिहतं वा आणासङ्खातं चक्कं वत्तेतीति चक्कवती, अप्पटिहतं वा आणासङ्खातं चक्कं वत्तेतीति चक्कवत्ती, खत्तियमण्डलादिसञ्ञितं चक्कं समूहं अत्तनो वसे वत्तेतीति चक्कवत्ती। धम्मं चरतीति धम्मिको। धम्मतो अनपेतत्ता धम्मो रञ्जनत्थेन राजाति धम्मराजा। कोपादीति आदि-सद्देन कामलोभमानमदादिके सङ्गण्हाति। विजितावीति विजितवा। केनचि अकम्पियट्ठेन जनपदत्थावरियप्पत्तो। दळ्हभत्तिभावतो वा जनपदो थावरियं पत्तो एत्थाति जनपदत्थावरियप्पत्तो। चित्तीकतभावादिनापि (खु॰ पा॰ अट्ठ॰ ६.३; दी॰ नि॰ अट्ठ॰ २.३३; सं॰ नि॰ अट्ठ॰ ३.५.२२३; सु॰ नि॰ अट्ठ॰ १.२२६; महानि॰ अट्ठ॰ ५०) चक्कस्स रतनट्ठो वेदितब्बो। एस नयो सेसेसुपि। रतिनिमित्तताय वा चित्तीकतादिभावस्स रतिजननट्ठेन एकसङ्गहताय विसुं अग्गहणम्।
इमेहि पन रतनेहि राजा चक्कवत्ती यं यमत्थं पच्चनुभोति, तं तं दस्सेतुं ‘‘इमेसु पना’’तिआदि वुत्तम्। अजितं जिनाति महेसक्खतासंवत्तनियकम्मनिस्सन्दभावतो। विजिते यथासुखं अनुविचरति हत्थिरतनं अस्सरतनञ्च अभिरुहित्वा तेसं आनुभावेन अन्तोपातरासेयेव सकलं पथविं अनुसंयायित्वा राजधानियं पच्चागमनतो। परिणायकरतनेन विजितमनुरक्खति तेन तत्थ तत्थ कत्तब्बकिच्चस्स संविधानतो। सेसेहीति मणिरतनइत्थिरतनगहपतिरतनेहि। तत्थ मणिरतनेन योजनप्पमाणे देसे अन्धकारं विधमित्वा आलोकदस्सनादिना सुखमनुभवति, इत्थिरतनेन अतिक्कन्तमानुसरूपसम्पत्तिदस्सनादिवसेन, गहपतिरतनेन इच्छितिच्छितमणिकनकरजतादिधनप्पटिलाभवसेन। उस्साहसत्तियोगो येन केनचि अप्पटिहताणाचक्कभावसिद्धितो। हत्थिअस्सरतनादीनं महानुभावत्ता कोससम्पत्तियापि पभावसम्पत्तिसिद्धितो ‘‘हत्थि…पे॰… योगो’’ति वुत्तम्। कोसो हि नाम सति उस्साहसम्पत्तियं (उग्गतेजस्स सुकुमारपरक्कमस्स पसन्नमुखस्स सम्मुखे पापुणाति)। पच्छिमेनाति परिणायकरतनेन। तञ्हि सब्बराजकिच्चेसु कुसलं अविरज्झनपयोगम्। तेनाह ‘‘मन्तसत्तियोगो’’ति। तिविधसत्तियोगफलं परिपुण्णं होतीति सम्बन्धो। सेसेहीति सेसेहि पञ्चहि रतनेहि। अदोसकुसलमूलजनितकम्मानुभावेनाति अदोससङ्खातेन कुसलमूलेन सहजातादिपच्चयवसेन उप्पादितकम्मस्स आनुभावेन सम्पज्जन्ति सोम्मतररतनजातिकत्ता। मज्झिमानि मणिइत्थिगहपतिरतनानि। अलोभ…पे॰… कम्मानुभावेन सम्पज्जन्ति उळारधनस्स उळारधनपटिलाभकारणस्स च परिच्चागसम्पदाहेतुकत्ता। पच्छिमन्ति परिणायकरतनम्। तञ्हि अमोह…पे॰… कम्मानुभावेन सम्पज्जति महापञ्ञेनेव चक्कवत्तिराजकिच्चस्स परिणेतब्बत्ता।
सरणतो पटिपक्खविधमनतो सूरा। तेनाह ‘‘अभीरुकजातिका’’ति। असुरे विजिनित्वा ठितत्ता वीरो, सक्को देवानमिन्दो, तस्स अङ्गं देवपुत्तो सेनङ्गभावतोति वुत्तं ‘‘वीरङ्गरूपाति देवपुत्तसदिसकाया’’ति। सभावोति सभावभूतो अत्थो। वीरकारणन्ति वीरभावकारणम्। वीरियमयसरीरा वियाति सविग्गहवीरियसदिसा सविग्गहञ्चे वीरियं सिया, तंसदिसाति अत्थो। ननु रञ्ञो चक्कवत्तिस्स पटिसेना नाम नत्थि, यमस्स पुत्ता पमद्देय्युं, अथ कस्मा ‘‘परसेनपमद्दना’’ति वुत्तन्ति चोदनं सन्धायाह ‘‘सचे’’तिआदि। तेन परसेना होतु वा मा वा, ते पन एवं महानुभावाति दस्सेति। धम्मेनाति कतूपचितेन अत्तनो पुञ्ञधम्मेन। तेन हि सञ्चोदिता पथवियं सब्बराजानो पच्चुग्गन्त्वा ‘‘स्वागतं ते महाराजा’’तिआदिं वत्वा अत्तनो रज्जं रञ्ञो चक्कवत्तिस्स निय्यादेन्ति। तेन वुत्तं ‘‘सो इमं…पे॰… अज्झावसती’’ति। अट्ठकथायं पन तस्स यथावुत्तधम्मस्स चिरतरं विपच्चितुं पच्चयभूतं चक्कवत्तिवत्तसमुदागतं पयोगसम्पत्तिसङ्खातं धम्मं दस्सेतुं ‘‘पाणो न हन्तब्बोतिआदिना पञ्चसीलधम्मेना’’ति वुत्तम्। एवञ्हि ‘‘अदण्डेन असत्थेना’’ति इदं वचनं सुट्ठुतरं समत्थितं होति, यस्मा रागादयो पापधम्मा उप्पज्जमाना सत्तसन्तानं छादेत्वा परियोनन्धित्वा तिट्ठन्ति, कुसलपवत्तिं निवारेन्ति, तस्मा ते ‘‘छदना, छदा’’ति च वुत्ता।
विवट्टेत्वा परिवत्तेत्वा। पूजारहता वुत्ता ‘‘अरहतीति अरह’’न्ति। तस्साति पूजारहताय। यस्मा सम्मासम्बुद्धो, तस्मा अरहन्ति। बुद्धत्तहेतुभूता विवट्टच्छदता वुत्ता सवासनसब्बकिलेसप्पहानपुब्बकत्ता बुद्धभावसिद्धिया। अरहं वट्टाभावेनाति फलेन हेतुअनुमानदस्सनम्। सम्मासम्बुद्धो छदनाभावेनाति हेतुना फलानुमानदस्सनम्। हेतुद्वयं वुत्तं ‘‘विवट्टो विच्छदो चा’’ति। दुतियवेसारज्जेनाति ‘‘खीणासवस्स ते पटिजानतो’’तिआदिना (म॰ नि॰ १.१५०) आगतेन वेसारज्जेन। पुरिमसिद्धीति पुरिमस्स पदस्स अत्थसिद्धि। पठमेनाति ‘‘सम्मासम्बुद्धस्स ते पटिजानतो’’तिआदिना (म॰ नि॰ १.१५०) आगतेन वेसारज्जेन। दुतियसिद्धीति बुद्धत्तसिद्धि। ततियचतुत्थेहीति ‘‘ये खो पन ते अन्तरायिका धम्मा’’तिआदिना (म॰ नि॰ १.१५०), ‘‘यस्स खो पन ते अत्थाया’’तिआदिना (म॰ नि॰ १.१५०) च आगतेहि ततियचतुत्थेहि वेसारज्जेहि। ततियसिद्धीति विवट्टच्छदनता सिद्धि। याथावतो अन्तरायिकनिय्यानिकधम्मापदेसेन हि सत्थु विवट्टच्छदभावो लोके पाकटो अहोसि। पुरिमं धम्मचक्खुन्ति पुरिमपदं भगवतो धम्मचक्खुं साधेति किलेसारीनं संसारचक्कस्स च अरानं हतभावदीपनतो। दुतियं पदं बुद्धचक्खुं साधेति सम्मासम्बुद्धस्सेव तं सम्भवतो। ततियं पदं समन्तचक्खुं साधेति सवासनसब्बकिलेसप्पहानदीपनतो। ‘‘सम्मासम्बुद्धो’’ति हि वत्वा ‘‘विवट्टच्छदो’’ति वचनं बुद्धभावावहमेव सब्बकिलेसप्पहानं विभावेतीति। सूरभावन्ति लक्खणविभावनेन विसदञाणतम्।
३८५. गवेसीति (दी॰ नि॰ टी॰ १.२८७) ञाणेन परियेसनं अकासि। समानयीति ञाणेन सङ्कलेन्तो समानं आनयि समाहरि। न सक्कोति संकुचिते इरियापथे येभुय्येन तेसं दुब्बिभावनतो। कङ्खतीति पदस्स आकङ्खतीति अयमत्थोति आह – ‘‘अहो वत पस्सेय्यन्ति पत्थनं उप्पादेती’’ति। किच्छतीति किलमति। ‘‘कङ्खती’’ति पदस्स पुब्बे आसीसनत्थतं वत्वा इदानि तस्स संसयत्थत्तमेव विकप्पन्तरवसेन दस्सेन्तो ‘‘कङ्खाय वा दुब्बला विमति वुत्ता’’तिआदि वुत्तम्। तीहि धम्मेहि तिप्पकारेहि संसयधम्मेहि। कालुस्सियभावोति अप्पसन्नताय हेतुभूतो आविलभावो। यस्मा भगवतो कोसोहितं सब्बबुद्धावेणिकं वत्थगुय्हं सुविसुद्धकञ्चनमण्डलसन्निकासं अत्तनो सण्ठानसन्निवेससुन्दरताय आजानेय्यगन्धहत्थिनो वरङ्गचारुभावं विकसमानतपनियारविन्दसमुज्जलकेसरावत्तविलासं सञ्झापभानुरञ्जितजलवनन्तराभिलक्खित-सम्पुण्णचन्दमण्डलसोभञ्च अत्तनो सिरिया अभिभुय्य विराजति, यं बाहिरब्भन्तरमलेहि अनुपक्किलिट्ठताय चिरकालं सुपरिचितब्रह्मचरियाधिकारताय सुसण्ठितसण्ठानसम्पत्तिया च कोपीनम्पि सन्तं अकोपीनमेव, तस्मा वुत्तं ‘‘भगवतो ही’’तिआदि। पहूतभावन्ति पुथुलभावम्। एत्थेव हि तस्स संसयो, तनुमुदुसुकुमारतादीसु पनस्स गुणेसु तस्स विचारणा एव नाहोसि।
हिरिकरणोकासन्ति हिरियितब्बट्ठानम्। छायन्ति पटिबिम्बम्। कीदिसन्ति आह ‘‘इद्धिया’’तिआदि। छायारूपन्ति भगवतो पटिबिम्बरूपम्। तञ्च खो बुद्धसन्तानतो विनिमुत्तं रूपकमत्तं भगवतो सरीरवण्णसण्ठानावयवं इद्धिमयं बिम्बकमत्तं, तं पन दस्सेन्तो भगवा यथा अत्तनो बुद्धरूपं न दिस्सति, तथा कत्वा दस्सेति। नीहरित्वाति फरित्वा।
कण्णसोतानं उपचिततनुतम्बलोमताय धोतरजतपनाळिकासदिसता वुत्ता। मुखपरियन्तेति केसन्ते।
किरियाकरणन्ति किरियाय कायिकस्स वाचसिकस्स पटिपत्ति। तत्थाति तेसु किच्चेसु। धम्मकथिकानं वत्तं दस्सेतुं बीजनिग्गहणं कतम्। न हि अञ्ञथा सब्बस्सपि लोकस्स अलङ्कारभूतं परमुक्कंसगतं सिक्खासंयमानं बुद्धानं मुखचन्दमण्डलं पटिच्छादेतब्बं होति।
पत्थरितवितानओलम्बितगन्धदामकुसुमदामके गन्धमण्डलमाळे। पुब्बभागेन परिच्छिन्दित्वाति ‘‘एत्तकं वेलं समापत्तिया वीतिनामेस्सामी’’ति एवं पवत्तेन पुब्बभागेन कालं परिच्छिन्दित्वा। पच्चयदायकेसु अनुरोधवसेन परिसं उस्सादेन्तो वा पग्गण्हन्तो, अदायकेसु विरोधवसेन परिसं अपसादेन्तो वा।
योगक्खेमं अन्तरायाभावम्। सभावगुणेनेवाति यथावुत्तगुणेनेव। भोतो गोतमस्स गुणं सविग्गहं चक्कवाळं अतिसम्बाधं वित्थारेन सन्धारेतुं अप्पहोन्ततो। भवग्गं अतिनीचं उपरूपरि सन्धारेतुं अप्पहोन्ततो।
३८६. ठानगमनादीसु (दी॰ नि॰ टी॰ २.३५) भूमियं सुट्ठु समंपतिट्ठिता पादा एतस्साति सुप्पतिट्ठितपादो। तं पन भगवतो सुप्पतिट्ठितपादतं ब्यतिरेकमुखेन विभावेतुं ‘‘यथा ही’’तिआदि वुत्तम्। तत्थ अग्गतलन्ति अग्गपादतलम्। पण्हीति पण्हितलम्। पस्सन्ति पादतलस्स द्वीसु पस्सेसु एकेकं, उभयमेव वा परियन्तं पस्सम्। सुवण्णपादुकतलं विय उजुकं निक्खिपियमानम्। एकप्पहारेनेवाति एकक्खणेयेव। सकलं पादतलं भूमिं फुसति निक्खिपने। एकप्पहारेनेव सकलं पादतलं भूमितो उट्ठहतीति योजना।
तत्राति ताय सुप्पतिट्ठितपादताय अनुपुब्बनिन्नाव अच्छरियब्भुतं इदं वुच्चमानं निस्सन्दफलम्। वुत्तमेवत्थं सत्थु तिदिवगमनेन सुपाकटं कातुं ‘‘तथा ही’’तिआदिं वत्वा ‘‘न ही’’तिआदिना तं समत्थेति। तेन पठमलक्खणतोपि दुतियलक्खणं महानुभावन्ति दस्सेति। तथा हि वक्खति ‘‘अन्तमसो चक्कवत्तिरञ्ञो परिसं उपादाय सब्बोपि चक्कलक्खणस्सेव परिवारो’’ति। युगन्धरपब्बतस्स तावतिंसभवनस्स च पकतिपदनिक्खेपट्ठानुपसङ्कमने नेव बुद्धानं, न देवतानं आनुभावो, अथ खो बुद्धानं लक्खणानुभावोति इममत्थं निदस्सितम्। सीलतेजेन…पे॰… दसन्नं पारमीनं आनुभावेनाति इदम्पि लक्खणनिब्बत्तकम्मविसेसकित्तनमेवाति दट्ठब्बम्। सब्बावन्तेहीति सब्बपदेसवन्तेहि।
नाभिपरिच्छिन्नाति नाभियं परिच्छिन्ना परिच्छेदवसेन ठिता। नाभिमुखपरिक्खेपपट्टोति पकतिचक्कस्स अक्खब्भाहतपरिहरणत्थं नाभिमुखे ठपेतब्बपरिक्खेपपट्टो। नेमिमणिकाति नेमियं आवळिभावेन ठितमणिकालेखा।
सम्बहुलवारोति बहुविधलेखङ्गविभावनवारो। सत्तीति आवुधसत्ति। सिरिवच्छोति सिरिमुखम्। नन्दीति दक्खिणावट्टम्। सोवत्तिकोति सोवत्तिअङ्को। वटंसकोति आवेळम्। वड्ढमानकन्ति पुरिसहारि पुरिसङ्गम्। मोरहत्थकोति मोरपिञ्छकलापो, मोरपिञ्छ परिसिब्बितो वा बीजनिविसेसो। वालबीजनीति चामरिवालम्। सिद्धत्थादि पुण्णघटपुण्णपातियो। ‘‘चक्कवाळो’’ति वत्वा तस्स पधानावयवे दस्सेतुं ‘‘हिमवा सिनेरु…पे॰… सहस्सानी’’ति वुत्तम्।
आयतपण्हीति इदं अञ्ञेसं पण्हितो दीघतं सन्धाय वुत्तं, न पन अतिदीघतन्ति आह ‘‘परिपुण्णपण्ही’’ति। यथा पन पण्हिलक्खणं परिपुण्णं नाम होति, तं ब्यतिरेकमुखेन दस्सेतुं ‘‘यथा ही’’तिआदि वुत्तम्। आरग्गेनाति मण्डलाय सिखाय। वट्टेत्वाति यथा सुवट्टं होति, एवं वट्टेत्वा। रत्तकम्बलगेण्डुकसदिसाति रत्तकम्बलमयगेण्डुकसदिसा।
मक्कटस्सेवाति वानरस्स विय। दीघभावेन समतं सन्धायेतं वुत्तम्। निय्यासतेलेनाति छदिकनिय्यासादिनिय्याससम्मिस्सेन तेलेन।
तलुनाति सुकुमारा।
चम्मेनाति अङ्गुलन्तरवेठितचम्मेन। पटिबद्धअङ्गुलन्तरोति एकतो सम्बद्धअङ्गुलन्तरो। एकप्पमाणाति दीघतो समानप्पमाणा। यवलक्खणन्ति अब्भन्तरतो अङ्गुलिपब्बेठितं यवलक्खणम्। पटिविज्झित्वाति तंतंपब्बानं समानदेसताय अङ्गुलीनं पसारितकाले अञ्ञमञ्ञं विज्झितानि विय फुसित्वा तिट्ठन्ति।
सङ्खा वुच्चन्ति गोप्फका, उद्धं सङ्खा एतेसन्ति उस्सङ्खा, पादा। पिट्ठिपादेति पिट्ठिपादसमीपे। सुखेन पादा परिवत्तन्ति पादनामनादीसु, तेनेव गच्छन्तानं तेसं हेट्ठा पादतलानि दिस्सन्ति। तेनाति गोप्फकानं पिट्ठिपादतो उद्धं पतिट्ठितत्ता। चतुरङ्गुलमत्तञ्हि तानि उद्धं आरोहित्वा पतिट्ठहन्ति, निगुळ्हानि च होन्ति, न अञ्ञेसं विय पञ्ञायमानानि। सतिपि देसन्तरप्पवत्तियं निच्चलोति दस्सनत्थं नाभिग्गहणम्।
यस्मा एणीमिगस्स समन्ततो एकसदिसमंसा अनुक्कमेन उद्धं थूला जङ्घा होन्ति, तस्मा वुत्तं ‘‘एणीमिगसदिसजङ्घा’’ति। परिपुण्णजङ्घोति समन्ततो मंसूपचयेन परिपुण्णजङ्घो। तेनाह ‘‘न एकतो’’तिआदि।
एतेनाति ‘‘अनोनमन्तो’’तिआदिवचनेन, जाणुफासुभावदीपनेनाति अत्थो। अवसेसजनाति इमिना लक्खणेन रहिता जना। खुज्जा वा होन्ति हेट्ठिमकायतो उपरिमकायस्स रस्सताय। वामना वा उपरिमकायतो हेट्ठिमकायस्स रस्सताय। एतेन ठपेत्वा सम्मासम्बुद्धं चक्कवत्तिनञ्च इतरे सत्ता खुज्जा वामना चाति दस्सेति।
ओहितन्ति समोहितं अन्तोगधम्। तथाभूतं पन तं तेन छन्नं होतीति आह ‘‘पटिच्छन्न’’न्ति।
सुवण्णवण्णोति सुवण्णवण्णवण्णोति अयमेत्थ अत्थोति आह ‘‘जातिहिङ्गुलकेना’’तिआदि। स्वायमत्थो आवुत्तिञायेन च वेदितब्बो। सरीरपरियायो इध वण्णसद्दोति अधिप्पायेन पठमविकप्पं वत्वा तथारूपाय पन रुळ्हिया अभावं मनसि कत्वा वण्णधातुपरियायमेव वण्णसद्दं गहेत्वा दुतियविकप्पो वुत्तो।
रजोति सुखुमरजो। जल्लन्ति मलीनभावावहो रेणुसञ्चयो। तेनाह ‘‘मलं वा’’ति। यदि विवट्टति, कथं न्हानादीति आह ‘‘हत्थधोवना’’तिआदि।
आवट्टपरियोसानेति पदक्खिणावट्टाय अन्ते।
ब्रह्मुनो सरीरं पुरतो वा पच्छतो वा अनोनमित्वा उजुकमेव उग्गतन्ति आह ‘‘ब्रह्मा विय उजुगत्तो’’ति। पस्सवङ्काति दक्खिणपस्सेन वा वामपस्सेन वा वङ्का।
हत्थपिट्ठिआदिवसेन सत्त उस्सदा एतस्साति सत्तुस्सदो।
सीहस्स पुब्बद्धं सीहपुब्बद्धं, परिपुण्णावयवताय सीहपुब्बद्धं विय सकलो कायो अस्साति सीहपुब्बद्धकायो। सीहस्सेवाति सीहस्स विय। सण्ठन्तीति सण्ठहन्ति। नानाचित्तेनाति विविधचित्तेन। पुञ्ञचित्तेनाति पारमितापुञ्ञचित्तरूपेन। चित्तितोति सञ्जातचित्तभावो।
द्विन्नं कोट्टानमन्तरन्ति द्विन्नं पिट्ठिबाहानं वेमज्झं, पिट्ठिमज्झस्स उपरिभागो। चितं परिपुण्णन्ति अनिन्नभावेन चितं, द्वीहि कोट्टेहि समतलताय परिपुण्णम्। उग्गम्माति उग्गन्त्वा।
निग्रोधपरिमण्डलो विय परिमण्डलो निग्रोधपरिमण्डलो एकस्स परिमण्डलसद्दस्स लोपं कत्वा। न हि सब्बो निग्रोधो मण्डलो। तेनाह ‘‘समक्खन्धसाखो निग्रोधो’’ति। परिमण्डलसद्दसन्निधानेन वा परिमण्डलोव निग्रोधो गय्हतीति परिमण्डलसद्दस्स लोपेन विनापि अयमत्थो लब्भतीति आह ‘‘निग्रोधो विय परिमण्डलो’’ति। यावतक्वस्साति ओ-कारस्स व-कारादेसं कत्वा वुत्तम्।
समवट्टितक्खन्धोति समं सुवट्टितक्खन्धो। कोञ्चा विय दीघगला, बका विय वङ्कगला, वराहा विय पुथुलगलाति योजना। सुवण्णालिङ्गसदिसोति सुवण्णमयखुद्दकमुदिङ्गसदिसो।
रसग्गसग्गीति मधुरादिभेदं रसं गसन्ति अन्तो पवेसन्तीति रसग्गसा, रसग्गसानं अग्गा रसग्गसग्गा, ता एतस्स सन्तीति रसग्गसग्गी। तेनाति ओजाय अफरणेन, हीनधातुकत्ता ते बह्वाबाधा होन्ति।
‘‘हनू’’ति सन्निस्सयदन्ताधारस्स समञ्ञा, तं भगवतो सीहहनुसदिसं, तस्मा भगवा सीहहनु। तत्थ यस्मा बुद्धानं रूपकायस्स धम्मकायस्स च उपमा नाम निहीनुपमाव, नत्थि समानुपमा, कुतो अधिकूपमा, तस्मा अयम्पि निहीनुपमाति दस्सेतुं ‘‘तत्था’’तिआदि वुत्तम्। तिभागवसेन मण्डलताय द्वादसियं पक्खस्स चन्दसदिसानि।
दन्तानं उच्चनीचता अब्भन्तरबाहिरपस्सवसेनपि वेदितब्बा, न अग्गवसेनेव। तेनाह ‘‘अयपट्टछिन्नसङ्खपटलं विया’’ति। अयपट्टन्ति च ककचं अधिप्पेतम्। विसमाति विसमसण्ठाना।
विच्छिन्दित्वा विच्छिन्दित्वा पवत्तसरताय छिन्नस्सरापि। अनेकाकारताय भिन्नस्सरापि। काकस्स विय अमनुञ्ञसरताय काकस्सरापि। अपलिबुद्धत्ताति अनुपद्दुतवत्थुकत्ता। वत्थुन्ति च अक्खरुप्पत्तिट्ठानमाह। अट्ठङ्गसमन्नागतोति एत्थ अट्ठङ्गानि परतो आगमिस्सन्ति। मञ्जुघोसोति मधुरस्सरो।
करवीकसद्दो येसं सत्तानं सोतपथं उपगच्छति, ते अत्तनो सरसम्पत्तिया पकतिं जहापेत्वा अवसे करोन्तो अत्तनो वसे वत्तेति, एवं मधुरोति दस्सेन्तो ‘‘तत्रिद’’न्तिआदिमाह। तं पीतिन्ति तं बुद्धगतं पीतिम्। तेनेव नीहारेन पुनप्पुनं पवत्तन्तं अविजहित्वा विक्खम्भितकिलेसा थेरानं सन्तिके लद्धधम्मस्सवनसप्पाया उपनिस्सयसम्पत्तिया परिपक्कञाणताय ‘‘सत्तहि…पे॰… पतिट्ठासी’’ति। सत्तसतमत्तेन ओरोधजनेन सद्धिं पदसाव थेरानं सन्तिकं उपगतत्ता ‘‘सत्तहि जङ्घासतेहि सद्धि’’न्ति वुत्तम्।
अभिनीलनेत्तोति अधिकनीलनेत्तो। अधिकनीलता च सातिसयं नीलभावेन वेदितब्बा, न नेत्ते नीलवण्णस्सेव अधिकभावतोति आह ‘‘न सकलनीलनेत्तोवा’’तिआदि। पीतलोहितवण्णा सेतमण्डलगतराजिवसेन, नीलसेतकाळवण्णा पन तंतंमण्डलवसेनेव वेदितब्बा।
चक्खुभण्डन्ति अक्खिदलन्ति केचि, अक्खिदलपत्तन्ति अञ्ञे। अक्खिदलेहि पन सद्धिं अक्खिबिम्बन्ति वेदितब्बम्। एवञ्हि विनिग्गतगम्भीरजोतनापि युत्ता होति।
उण्णासद्दो लोके अविसेसतो लोमपरियायो, इध पन लोमविसेसवाचकोति आह ‘‘उण्णलोम’’न्ति। नलाटमज्झजाताति नलाटमज्झगता। ओदातताय उपमा, न मुदुताय। रजतपुब्बुळकाति रजतमयतारका।
द्वे अत्थवसे पटिच्च वुत्तन्ति यस्मा बुद्धा चक्कवत्तिनो च परिपुण्णनलाटताय परिपुण्णसीसबिम्बताय च ‘‘उण्हीससीसा’’ति वुच्चन्ति, तस्मा ते द्वे अत्थवसे पटिच्च ‘‘उण्हीससीसो’’ति इदं वुत्तम्। इदानि तं अत्थद्वयं भगवति सुप्पतिट्ठितन्ति दस्सेतुं ‘‘तथागतस्सही’’तिआदि वुत्तम्। सण्हतमताय सुवण्णवण्णताय च रञ्ञो बद्धउण्हीसपट्टो विय विरोचति। कप्पसीसाति द्विधाभूतसीसा। फलसीसाति फलसदिससीसा। अट्ठिसीसाति मंसस्स अभावतो तचोपरियोनद्धअट्ठिमत्तसीसा। तुम्बसीसाति लाबुसदिससीसा। पब्भारसीसाति पिट्ठिभागेन ओलम्बमानसीसा। पुरिमनयेनाति परिपुण्णनलाटतापक्खेन। उण्हीसवेठितसीसो वियाति उण्हीसपट्टेन वेठितसीसपदेसो विय। उण्हीसं वियाति छेकेन सिप्पिना विरचितउण्हीसमण्डलं विय।
कम्मन्ति येन येन कम्मेन यं यं लक्खणं निब्बत्तं, तं तं कम्मम्। कम्मसरिक्खकन्ति तस्स तस्स लक्खणस्स तंकम्मानुरूपता। लक्खणन्ति तस्स महापुरिसलक्खणस्स अविपरीतसभावो। लक्खणानिसंसन्ति तं लक्खणपटिलाभेन लद्धब्बगुणो। इमानि कम्मादीनीति इमानि अनन्तरं वुत्तानि कम्मकम्मसरिक्खकादीनि दस्सेत्वा तं सरूपतो विभावेत्वा कथेतब्बानि संवण्णकेन।
रतनविचित्तसुवण्णतोरणं तस्मिं काले मनुस्सलोके नत्थीति वुत्तं ‘‘देवनगरे’’ति। सब्बसो सुपुप्फितसालरुक्खो असाधारणसोभो मनुस्सूपचारे न लब्भतीति आह ‘‘सेलन्तरम्ही’’ति। किरियाचारन्ति कायिकवाचसिककिरियापवत्तिम्।
३८७. सततपाटिहारियन्ति सततं चरिमभवे सब्बकालं लक्खणनिब्बत्तककम्मानुभावहेतुकं बुद्धावेणिकं पाटिहारियम्। बुद्धानं अतिदूरे पादं निक्खिपितुकामानम्पि नातिदूरे एव निक्खिपनं होतीति ‘‘न अतिदूरे ठपेस्सामीति उद्धरती’’ति वुत्तम्। पकतिसञ्चरणवसेनेतं वुत्तं, तादिसेन पादेन अनेकयोजने ठपेस्सामीति उद्धरणम्पि होतियेव। अतिदूरं हीतिआदि पमाणातिक्कमे दोसदस्सनम्। एवं सतीति एवं दक्खिणपादवामपादानं यथाधिप्पेतपतिट्ठितट्ठाने सति। पदविच्छेदोति पदवारविच्छेदो। यादिसं पसारेन्तो वामपादस्स उद्धरणं पतिट्ठानञ्च, दक्खिणपादस्स तादिसमेव, इति नेसं उद्धरणपतिट्ठानानं समानतो अञ्ञमञ्ञभावेन अनूनानधिकताय वुत्तं ‘‘दक्खिणपादकिच्चं वामपादेन नियमितं, वामपादकिच्चं दक्खिणपादेन नियमित’’न्ति।
दिवाति उपकट्ठाय वेलाय। विहारभत्तत्थायाति विहारे यथावुद्धं गहेतब्बभत्तत्थाय। पच्छतो आगच्छन्तोति पकतिगमनेन पच्छतो आगच्छन्तो। ओकासं न लभतीति पदनिक्खेपट्ठानं न लभति। ऊरुपरियायो इध सत्थि-सद्दोति आह ‘‘न ऊरुं उन्नामेती’’ति। दण्डङ्कुसं वुच्चति दीघदण्डो अङ्कुसो, तेन रुक्खसाखं छिन्दतो पुरिसस्स यथा पच्छाभागेन पादानं ओसक्कनं होति, एवं भगवतो पादा न ओसक्कन्तीति आह ‘‘रुक्खसाखाछेदन…पे॰… ओसक्कापेती’’ति। ओबद्धानाबद्धट्ठानेहि पादं कोट्टेन्तो वियाति आबद्धट्ठानेन अनाबद्धट्ठानेन च पादखण्डं कोट्टेत्वा थद्धं करोन्तो विय। न इतो चितो च चालेतीति अपरापरं न चालेति। उस्सङ्खपादताय सुखेनेव पादानं परिवत्तनतो नाभितो पट्ठाय उपरिमकायो न इञ्जतीति हेट्ठिमकायोव इञ्जति। तेनाह ‘‘उपरिम…पे॰… निच्चलो होती’’ति। न जानाति अनिञ्जनतो। कायबलेनाति गमनपयोगसङ्खातेन कायगतेन विसेसबलेन। जवगमनहेतुभूतेन वा कायबलेन। तेनाह ‘‘बाहा खिपन्तो’’तिआदि। जवेन गच्छन्तो हि बाहा खिपति, सरीरतो सेदा मुच्चन्ति। नागापलोकितवसेनाति नागस्स अपलोकनमिव सकलकायेनेव परिवत्तेत्वा अपलोकनवसेन।
अनावरणञाणस्साति अनावरणञाणबलेन दस्सनस्स। अनावरणवारो पन काये पतिट्ठितरूपदस्सनम्पि अनावरणमेवाति दस्सनत्थं वुत्तो। इन्दखीलतो पट्ठायाति नगरद्वारे इन्दखीलतो पट्ठाय। पकतिइरियापथेनेवाति ओनमनादिं अकत्वा उजुकगमनादिना एव। यदि एवं कोट्ठकद्वारगेहप्पवेसे कथन्ति आह ‘‘दलिद्दमनुस्सान’’न्तिआदि। परिवत्तेन्तेनाति निपज्जनत्थं कायं परिवत्तेन्तेन।
हत्थेहि गहेत्वाति उभोहि हत्थेहि उभोसु कटिप्पदेसेसु परिग्गहेत्वा। पतति निसीदनट्ठाने निपज्जनवसेन पतति। ओरिमं अङ्गं निस्साय निसिन्नोति पल्लङ्कमाभुजित्वा उक्कुटिकनिसज्जाय उपरिमकायं हेट्ठिमकाये पतिट्ठपेन्तोयेव भारीकरणवसेन ओरिमङ्गं निस्साय निसिन्नो। घंसन्तोति आनिसददेसेन आसनट्ठानं घंसन्तो। पारिमङ्गन्ति सत्थिभागसम्मद्दं आनिसदपदेसम्। तथेवाति घंसन्तो एव। ओलम्बकं धारेन्तो वियाति ओलम्बकसुत्तं ओतारेन्तो विय। तेन उजुकमेव निसीदनमाह। सरीरस्स गरुकभावहेतूनं दूरतो समुपायितभावेन सल्लहुकभावतो तूलपिचुं ठपेन्तो विय।
अप्पेसक्खानं महानुभावगेहप्पवेसे सिया छम्भितत्तं, चित्तक्खोभो, दरथवसेन नानप्पकारकप्पनं, भयवसेन तण्हावसेन परितस्सनं, तं सब्बं भगवतो नत्थीति दस्सेतुं पाळियं ‘‘न छम्भती’’तिआदि (म॰ नि॰ २.३८७) वुत्तन्ति आह ‘‘न छम्भती’’तिआदि।
उदकं दीयति एतेनाति उदकदानं, भिङ्कारादि उदकभाजनम्। बद्धं कत्वाति हत्थगतमत्तिकं विय अत्तनो वसे अवत्तन्तं कत्वा। परिवत्तेत्वाति कुज्जित्वा। विछड्डयमानो उदकस्स विक्खिपनवसेन छड्डयमानो।
तथा न गण्हाति, ब्यञ्जनमत्ताय एव गण्हन्तो। भत्तं वा अमनापन्ति आनेत्वा योजना। ब्यञ्जनेन आलोपअतिनामनं, आलोपेन ब्यञ्जनअतिनामनन्ति इमेसु पन द्वीसु पठममेव असारुप्पताय अनिट्ठं वज्जेतब्बन्ति पाळियं पटिक्खित्तन्ति दट्ठब्बम्। सब्बत्थेवाति सब्बस्मिं आहरितब्बवत्थुस्मिं सुपणीतभावेन रसो पाकटो होति ञाणेन परिञ्ञातत्ता। रसगेधो पन नत्थि सेतुघातत्ता।
अस्साति ‘‘नेव दवाया’’तिआदिपदस्स। वुत्तमेतन्ति ‘‘विसुद्धिमग्गे विनिच्छयो आगतो’’ति सब्बासवसुत्ते (म॰ नि॰ १.२३) संवण्णयन्तेन वुत्तमेतं, तस्मा न एत्थ तं वत्तब्बन्ति अधिप्पायो, तस्मा यो तस्मिं तस्मिं विनिच्छये विसेसवादो इच्छितब्बो। सो परमत्थमञ्जूसाय विसुद्धिमग्गवण्णनाय वुत्तनयेनेव वेदितब्बो। पत्तस्स गहणट्ठानन्ति हत्थेन पत्तस्स गहणपदेसम्। विनिवत्तित्वाति पत्ते सब्बं आमिसगतं सद्धिं भत्तेन विनिवत्तित्वा गच्छति। पमाणातिक्कन्तन्ति केलायनवसेन अतिक्कन्तपमाणं आरक्खं ठपेति। चीवरभोगन्तरन्ति चीवरपटलन्तरम्। उदरेन अक्कमित्वाति उदरेनेव सन्निरुम्भित्वा।
अप्पत्तकालं अभिमुखं नामेति उपनामेतीति अतिनामेति, पत्तकालं अतिक्कामेन्तो नामेति अपनेतीति अतिनामेति। उभयम्पि एकज्झं गहेत्वा पाळियं ‘‘न च अनुमोदनस्स कालमतिनामेती’’ति वुत्तन्ति दस्सेन्तो ‘‘यो ही’’तिआदिमाह।
वेगगमनेन पटिसंमुञ्चित्वा धावित्वा गच्छति। अच्चुक्कट्ठन्ति अतिविय उद्धं कत्वा कड्ढितपारुतम्। तेनाह ‘‘यो हि याव हनुकट्ठितो…पे॰… होती’’ति। अच्चोक्कट्ठन्ति अतिविय हेट्ठा कत्वा कड्ढितपारुतम्। तेनाह ‘‘याव गोप्फका ओतारेत्वा’’ति। उभतो उक्खिपित्वाति दक्खिणतो वामतोति उभोसु पस्सेसु उत्तरासङ्गं उक्खिपित्वा। थनन्ति दक्खिणथनम्।
विस्सट्ठोति विमुत्तो। तेनाह ‘‘विस्सट्ठत्तायेव चेस विञ्ञेय्यो’’ति। यस्मा अमुत्तवादिनो वचनं अविस्सट्ठताय न सिनिय्हति, न एवं मुत्तवादिनोति आह ‘‘सिनिद्धो’’ति। विञ्ञेय्योति सुपरिब्यत्तताय अक्खरतो च ब्यञ्जनतो च विञ्ञातुं सक्कुणेय्यो। तेनाह ‘‘पाकटो’’ति। विञ्ञापनियोति विजानितब्बो। ब्यञ्जनवसेनेव चेत्थ विञ्ञेय्यता वेदितब्बा घोसस्स अधिप्पेतत्ता। मधुरोति पियो पेमनीयो अपलिबुद्धो। सवनमरहति, सवनस्स सोतस्स हितोति वा सवनीयो। सम्पिण्डितोति सहितो। भगवतो हि सद्दो उप्पत्तिट्ठानकतासञ्चितत्ता सहिताकारेनेव आपाथमागच्छति, न अयोसलाकाय पहटकंसथालं विय विप्पकिण्णो। तेनाह ‘‘अविसारी’’ति। गम्भीरोति यथा गम्भीरवत्थुपरिच्छिन्दनेन ञाणस्स गम्भीरसमञ्ञा, एवं गम्भीरट्ठानसम्भवतो सद्दस्स गम्भीरसमञ्ञाति आह ‘‘गम्भीरोति गम्भीरसमुट्ठितो’’ति । निन्नादवाति सविसेसं निन्नादवा। स्वायं विसेसो गम्भीरभावसिद्धोति आह ‘‘गम्भीरत्तायेव चेस निन्नादी’’ति। एवमेत्थ चत्तारि अङ्गानि चतुरङ्गनिप्फादीनि वेदितब्बानि। अकारणा मा नस्सीति बुद्धानुभावेन विय सरस्स परिसपरियन्तता वुत्ता, धम्मतावसेनेव पन सा वेदितब्बा तस्स मूलकारणस्स तथा अवट्ठितत्ता।
पच्चोसक्कित्वाति पटिनिवत्तित्वा। समुस्सितकञ्चनपब्बतं विय उपरि इन्दनीलरतनविततसिखं विज्जुल्लताभूसितम्। महापथवीआदयो सत्थुगुणपटिभागताय निदस्सनं, केवलं महन्ततामत्तं उपादाय निदस्सिता।
३९०. अप्पटिसंविदितोति अनारोचितो। आगमनवसेन चेत्थ पटिसंवेदितन्ति आह ‘‘अविञ्ञातआगमनो’’ति। उग्गतभावन्ति कुलभोगविज्जादीहि उळारभावम्। अनुद्दयसम्पन्नाति कारुणिका।
३९१. सहसाव ओकासकरणेन उच्चकुलीनता दीपिता होतीति आह ‘‘वेगेन उट्ठाय द्विधा भिज्जित्वा’’तिआदि।
नारिसमाननामन्ति इत्थिअत्थजोतकनामम्। तेनाह ‘‘इत्थिलिङ्ग’’न्ति। अव्हातब्बाति कथेतब्बा।
३९४. एकनीहारेनेव अट्ठ पञ्हे ब्याकरोन्तो। ‘‘पुब्बेनिवासं…पे॰… पवुच्चती’’ति इमिना पुब्बेनिवासस्स विदितकारणं वुत्तन्ति आह ‘‘तस्स पुब्बेनिवासो पाकटो’’ति। दिब्बचक्खुञाणं कथितं तस्स परिभण्डञाणभावतो यथाकम्मूपगञाणस्स। ‘‘जातिक्खयं पत्तो, अभिञ्ञा वोसितो’’ति च वुत्तत्ता मुनीति असेक्खमुनि इधाधिप्पेतोति आह ‘‘अरहत्तञाणमोनेय्येन समन्नागतो’’ति।
किलेसरागेहि किलेसविवण्णताहि। जातिक्खयप्पत्तत्ता ‘‘अथो जातिक्खयं पत्तो’’ति वुत्तत्ता। अभिजानित्वाति अभिविसिट्ठताय अग्गमग्गपञ्ञाय ञत्वा। इदानि पटिसम्भिदायं आगतनयेन परिञ्ञापहानभावनासच्छिकिरियासमापत्तीनं पारगमनेन पारगूति अयमेत्थ अत्थोति दस्सेतुं ‘‘पारगूति वा’’तिआदि वुत्तम्। अभिञ्ञेय्यधम्मानं जाननवसेन अभिञ्ञापारगू। तादिसोति यादिसो ‘‘पारगू सब्बधम्मान’’न्ति पदद्वयेन वुत्तो, तादिसो। छहि आकारेहीति पजाननादीहि यथावुत्तेहि छहि आकारेहि।
कामञ्चेत्थ द्वे एव पुच्छागाथा द्वे च विस्सज्जनागाथा, पुच्छापटिपाटिया पन असङ्करतो च विस्सज्जनं पवत्तति, तं निद्धारेतुं किं पनातिआदि वुत्तम्। वेदेहि गतत्ताति वेदेहि मग्गञाणेहि पारङ्गतत्ता। पुब्बेनिवासन्तिआदीहि विज्जानं अत्थिताय बोधितत्ता। पापधम्मानन्ति छत्तिंसपापधम्मानं सोत्थानं मग्गं पापनेन निस्सेसतो सोधितत्ता।
३९५. धम्मो नाम अरहत्तमग्गो कुसलधम्मेसु उक्कंसपारमिप्पत्तिया उक्कट्ठनिद्देसेन। तस्स अनुरूपधम्मभावतो अनुधम्मो नाम हेट्ठिममग्गफलधम्मा। यो सत्थु सन्तिके धम्मं सुत्वा यथानुसिट्ठं न पटिपज्जति, सो तथागतं धम्माधिकरणं विहेठेति नाम। यो पन पटिपज्जन्तो च दन्धाभिञ्ञताय कम्मट्ठानसोधनत्थं अन्तरन्तरा भगवन्तं उपसङ्कमित्वा अनेकवारं कथापेति, सो एत्तावता धम्माधिकरणं तथागतं विहेठेतीति न वत्तब्बो। न हि भगवतो धम्मदेसनाय परिस्समो अत्थि, अयञ्च अत्थो महासुदस्सनसुत्तादीहि (दी॰ नि॰ २.२४१ आदयो) दीपेतब्बो, तस्मा – ‘‘सच्चधम्मस्स अनुधम्म’’न्ति वत्तब्बे वुत्तमेव ब्यतिरेकमुखेन विभावेतुं ‘‘न च मं धम्माधिकरणं विहेसेसी’’ति वुत्तन्ति दट्ठब्बम्। तत्थ परिनिब्बायीति परकाले चेत्थ परिनिब्बानम्पि सङ्गय्हति, तं पन इमस्मिं गहितमेव होतीति आह ‘‘देसनाय अरहत्तेनेव कूटं गहित’’न्ति।
ब्रह्मायुसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।

२. सेलसुत्तवण्णना

३९६. केणियोति तस्स नामं, पुब्बे केणिया जीविकाकप्पनतोति वदन्ति। जटिलोति जटाधरो। ब्राह्मणजातिकत्ता कोटिसारताय च ब्राह्मणमहासालो। पयोजेत्वा निस्सयो हुत्वा वसति, रत्तिं कामसम्पत्तिं अनुभवतीति वा योजना। सुसङ्खतन्ति सप्पिमधुसक्करादीहि चेव मरिचसिङ्गीवेरादीहि च सुट्ठु अभिसङ्खतम्।
पटिक्खेपपसन्नतायाति अहोवतायं अप्पिच्छो, यो निमन्तियमानोपि न सादियतीति उपनिमन्तियमानस्स पटिक्खेपे तित्थियानं पसन्नभावतोति। तं कथं? विरुद्धमेतन्ति ‘‘अकारणमेत’’न्ति पटिक्खिपति।
३९८. कप्पसहस्सेहिपि…पे॰… अहोसीति इदं नानुस्सवसिद्धं अनुमानग्गहणं सन्धायाह। पदेति उत्तरपदलोपेन निद्देसोति आह ‘‘पदप्पमाणे’’ति। पज्जति निक्खिपति एत्थाति वा पदं पकतिया पादनिक्खिपट्ठानं, तस्मिं पदे। कीळापसुततादिना पमादं आपज्जति। बोधिसत्तचारिकन्ति दुक्करचरियं सन्धाय वदति।
३९९. परिपुण्णतायाति अनूनताय। अहीनङ्गतायाति अवेकल्लभावतो। रोचतीति रुचि, देहप्पभा, सोभणा रुचि एतस्साति सुरुचि। आरोहसम्पत्ति कायस्स पमाणयुत्तउच्चता। परिणाहसम्पत्ति किसथूलभाववज्जितपरिणाहता। सण्ठानसम्पत्ति अवयवानं सुसण्ठितता। चारुदस्सनोति पियदस्सनो तेनाह ‘‘सुचिरम्पी’’तिआदि। सुवण्णसदिसवण्णोति जातिहिङ्गुलकेन मद्दित्वा सिलानिघंसेनेव परिकम्मं कत्वा ठपितघनसुवण्णरूपवण्णो। महापुरिसभावं ब्यञ्जेन्ति पकासेन्तीति ब्यञ्जनानि, महापुरिसलक्खणानीति आह ‘‘पठमं वुत्तब्यञ्जनानेवा’’ति।
पुब्बे वुत्तन्ति ‘‘सुरुची’’ति पुब्बे वुत्तं, ‘‘आदिच्चोव विरोचसी’’ति पुन वुत्तम्। ‘‘चारुदस्सनो सुवण्णवण्णोसी’’ति पुब्बे वुत्तं, ‘‘कल्याणदस्सनो भिक्खु कञ्चनाभत्तचो’’ति पुन वुत्तन्ति इममत्थं सन्धायाह ‘‘उत्तरगाथायपि एसेव नयो’’ति। सातिसयं उत्तमवण्णे वण्णेत्वा उत्तमवण्णिनोति पदेन सन्तं पकासेतीति आह ‘‘उत्तमवण्णसम्पन्नस्सा’’ति। उत्तमसारथीति सेट्ठपुरिससारथि। तत्थ तत्थ जम्बुवनसण्डमण्डितताय जम्बुदीपो ‘‘जम्बुसण्डो’’ति वुच्चति। इस्सरियन्ति चक्कवत्तिस्सरियम्।
जातिखत्तियाति जातिमन्तो खत्तिया। राजाभिराजाति एत्थ अभि-सद्दो पूजत्थोति आह ‘‘राजूनं पूजनीयो’’ति।
अप्पमाणाति अपरिमाणा लोकधातुयो। ‘‘यावता पन आकङ्खेय्या’’ति (अ॰ नि॰ ३.८१) हि वुत्तम्। धम्मराजा अनुत्तरोति एत्थ वुत्तअनुत्तरभावं ‘‘यावता ही’’तिआदिना पाकटतरं कत्वा धम्मराजभावं विभावेतुं ‘‘स्वाह’’न्तिआदि वुत्तम्। धम्मेनाति पटिवेधधम्मेन। तेनाह ‘‘अनुत्तरेनेवा’’ति। अनुत्तरेनाति विसिट्ठेन उत्तमेन। इमस्मिं पक्खे धम्मेनाति पटिपत्तिधम्मेनातिपि सङ्गय्हति। परियत्तिधम्मेनाति देसनाधम्मेन आणाचक्कं पवत्तेमीति योजना। देसनाञाणपटिवेधञाणविभागं धम्मचक्कमेव वा। अप्पटिवत्तियन्ति पटिवत्तितुं असक्कुणेय्यम्।
तथागतेन जातोति तथागतेन हेतुना अरियाय जातिया जातो। हेतुअत्थे करणवचनम्। अनुजातोति च वुत्ते अनु-सद्दस्स वसेन तथागतन्ति च उपयोगवचनमेव होति, सो च अनु-सद्दो हेतुअत्थजोतकोति आह ‘‘तथागतं हेतुं अनुजातो’’ति। अवञ्ञातब्बभावेन जातोति अवजातो दुप्पटिपन्नत्ता। तेनाह ‘‘दुस्सीलो’’ति। तथा हि वुत्तं कोकालिकं आरब्भ ‘‘पुरिसन्तकलि अवजातो’’ति। पुत्तो नाम न होति तस्स ओवादानुसासनियं अट्ठितत्ता। एवमाहाति ‘‘अनुजातो तथागत’’न्ति एवमाह।
विज्जाति मग्गविज्जा। उक्कट्ठनिद्देसेन विमुत्तीति फलविमुत्ति। ननु च मग्गो भावेतब्बेन गहितोति? सच्चं गहितो, सब्बे च पन सत्त धम्मा अभिञ्ञेय्याति विज्जाय अभिञ्ञेय्यभावो वुत्तो। इमिना वा नयेन सब्बेसम्पि अभिञ्ञेय्यभावो वुत्तो एवाति वेदितब्बो। फलेन विना हेतुभावस्सेव अभावतो हेतुवचनेन फलसिद्धि, निरोधस्स च सम्पापनेन मग्गस्स हेतुभावो। दुक्खस्स निब्बत्तनेन तण्हाय समुदयभावोति इममत्थं सङ्गहितमेव अत्थतो आपन्नत्ता। युत्तहेतुनाति युत्तियुत्तेन हेतुना बुद्धभावं साधेति सच्चविनिमुत्तस्स बुज्झितब्बस्स अभावतो सच्चसम्बोधनेनेव च तस्स अनवसेसतो बुद्धत्ता। अत्थवचनञ्चेतं, पयोगवचनानि पन – ब्राह्मण, अहं सम्मासम्बुद्धो सब्बथा अविपरीतधम्मदेसनो, सम्मासम्बुद्धत्ता सब्बत्थ अविपरीतमाचिक्खति यथाहं सब्बमग्गदेसकोति । किं पन भगवा सयमेव अत्तनो सम्मासम्बुद्धभावं आरोचेतीति? महाकरुणाय अञ्ञेसं महाविसयतो। तत्थ ‘‘एकोम्हि सम्मासम्बुद्धो, सब्बाभिभू सब्बविदूहमस्मी’’तिआदीनि (महाव॰ ११; म॰ नि॰ १.२८५; २.३४१; कथा॰ ४०५) सुत्तपदानि इदमेव च सुत्तपदं एतस्स अत्थस्स साधकम्।
सल्लकन्तनोति सल्लानं समुच्छिन्नत्ता। रोगस्साति किलेसरोगस्स। तस्माति अपुनपवत्तिपादनेन तिकिच्छनतो। ब्रह्मं वा सेट्ठं सम्मासम्बोधिं पत्तोति ब्रह्मभूतो। एवं आगतायाति इमिना –
‘‘कामा ते पठमा सेना, दुतिया अरति वुच्चति।
ततिया खुप्पिपासा ते, चतुत्थी तण्हा पवुच्चति॥
थिनमिद्धं तेपञ्चमं थिनमिद्धं ते, छट्ठा भीरू पवुच्चति।
सत्तमी विचिकिच्छा ते, मक्खो थम्भो ते अट्ठमो॥
लाभो सिलोको सक्कारो, मिच्छालद्धो च यो यसो।
यो चत्तानं समुक्कंसे, परे च अवजानति।
एसा नमुचि ते सेना, कण्हस्साभिप्पहारिनी’’ति॥ (सु॰ नि॰ ४३८-४४१)।
एवं वुत्तं नवविधं सेनं सङ्गय्हति। वसे वत्तेत्वाति समुच्छिन्दनेन अनुप्पादतापादनेन वसे वत्तेत्वा। कुतोचि अभयो निब्भयो।
सयमेव दट्ठब्बन्ति येन येन अधिगतो, तेन तेन परसद्धाय गन्तब्बं हित्वा असम्मोहतो पच्चवेक्खणाञाणेनेव सामं दट्ठब्बम्। तेनाह ‘‘पच्चक्ख’’न्ति। पसट्ठा दिट्ठि सन्दिट्ठि। यथा रथेन जयतीति रथिको, एवं इदं मग्गब्रह्मचरियं सन्दिट्ठिया जयतीति सन्दिट्ठिकम्। अथ वा दिट्ठन्ति दस्सनं वुच्चति, दिट्ठमेव सन्दिट्ठं, सन्दस्सनन्ति अत्थो। सन्दिट्ठं अरहतीति सन्दिट्ठिको यथा वत्थयुगं अरहतीति वत्थयुगिको। सन्दिट्ठिकं फलदानं सन्धाय नास्स कालोति अकालं, अकालमेव अकालिकं, न कालन्तरं खेपेत्वा फलं देति, अत्तनो पन पवत्तिसमनन्तरमेव फलं देतीति अत्थो। अथ वा अत्तनो फलप्पदाने पकट्ठो कालो पत्तो अस्साति कालिको, लोकियो कुसलधम्मो, इदं पन समनन्तरफलत्ता न कालिकम्।
४००. ‘‘महायञ्ञं पवत्तयी’’तिआदीसु केवलं दानधम्मादीसु यञ्ञपरियायसम्भवतो ‘‘ब्राह्मणानं यञ्ञाभावतो’’ति वुत्तम्। ब्राह्मणा हि ‘‘अग्गिमुखा देवा’’ति अग्गिजुहनपुब्बकं यञ्ञं विदहन्ति। तेनाह ‘‘अग्गिजुहनप्पधानाति अत्थो’’ति ‘‘भूर्भुव? स्व?’’ इति सावित्ती पुब्बकत्ता मुखं पुब्बङ्गमम्। ‘‘मुखमिव मुख’’न्तिआदीसु विय इधापि पधानपरियायो मुखसद्दोति दस्सेन्तो ‘‘मनुस्सानं सेट्ठतो राजा ‘मुख’न्ति वुत्तो’’ति आह। आधारतोति ओगाहन्तीनं नदीनं आधारभावतो पटिसरणतो गन्तब्बट्ठानभावतो। सञ्ञाणतोति चन्दयोगवसेन अज्ज असुकनक्खत्तन्ति पञ्ञायनतो। आलोककरणतोति नक्खत्तानि अभिभवित्वा आलोककरणतो। सोम्मभावतोति सीतहिमवासीतवातूपक्खरभावतो। तपन्तानन्ति दीपसिखा अग्गिजाला असनिविचक्कन्ति एवमादीनं विज्जलन्तानम्। आयमुखं अग्गदक्खिणेय्यभावेन।
दिब्बचक्खु धम्मचक्खु पञ्ञाचक्खु बुद्धचक्खु समन्तचक्खूति इमेहि पञ्चहि चक्खूहि। ते सरणस्साति ते सरणस्स च, ते सरणभावमूलकत्ता इतरद्वयस्स च, यथावुत्त ते-पदेन वुत्तत्थतो परस्स चाति अत्थो। इदं वुत्तं होति – ‘‘ते तुय्हं, इतरस्स च सरणस्स अहो आनुभावो’’ति। आवुत्तिवसेन वा ते सरणस्साति एत्थ अत्थो विभावेतब्बो – तुय्हं सरणभूतस्स च इतरसरणस्स च आनुभावोति। सेसं सुविञ्ञेय्यमेव।
सेलसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।

३. अस्सलायनसुत्तवण्णना

४०१. अञ्ञमञ्ञविसिट्ठत्ता विसदिसं रज्जं विरज्जं, विरज्जतो आगता, तत्थ जाताति वा वेरज्जका, एवं जाता खो पन ते, यस्मा वत्थाभरणादिविभागेन नानप्पकारा होन्ति, तस्मा वुत्तं ‘‘नानावेरज्जकान’’न्ति। अट्ठकथायं पन वेरज्जस्सेव वसेन नानप्पकारता वुत्ता। यञ्ञुपासनादिनाति यञ्ञानुभवनमन्तज्झेनदक्खिणपरियेसनादिना। चतुवण्णसाधारणन्ति खत्तियादीनं चतुन्नं वण्णानं साधारणं संसारसुद्धिपापतस्सनम्। न्हानसुद्धियाति तित्थसमुद्दखातेसु मन्तजप्पनपुब्बकं सायंततियउदकोरोहनादिन्हानसुद्धिया। भावनासुद्धियाति परमजोतिभूताय पुरिसभावनासङ्खाताय सुद्धिया। वापितसिरोति ओरोपितकेसो। तमेव हि सिरो वापितन्ति वुच्चति।
सभाववादीति यथाभूतवादी। पब्बजन्ताति ब्राह्मणपब्बज्जं उपगच्छन्ता, तस्मा ब्राह्मणानं पब्बज्जाविधानं सिक्खन्तेन भोता ‘‘ब्राह्मणाव सुज्झन्ति, नो अब्राह्मणा’’ति अयं विधि सहेतुको सउपादानो सक्कच्चं उग्गहितो, तस्मा तुय्हं पराजयो नत्थि…पे॰… एवमाहंसु।
४०२. लद्धिभिन्दनत्थन्ति ‘‘ब्राह्मणाव ब्रह्मुनो पुत्ता ओरसा मुखतो जाता ब्रह्मजा’’ति एवं पवत्तलद्धिया विनिवेठनत्थम्। पुत्तपटिलाभत्थायाति ‘‘एवं मयं पेत्तिकं इणधारं सोधेय्यामा’’ति लद्धियं ठत्वा पुत्तपटिलाभत्थाय। अयञ्हेत्थ अधम्मिकानं ब्राह्मणानं अज्झासयो। नेसन्ति ब्राह्मणानम्। सच्चवचनं सियाति ‘‘ब्रह्मुनो पुत्ता’’तिआदिवचनं सच्चं यदि सिया ब्राह्मणीनं…पे॰… भवेय्य, न चेतं अत्थि। महाब्रह्मुनो मुखतो जातोति वादच्छेदकवादो मुखतोजातच्छेकवादो। अस्सलायनोविञ्ञू जातिको ‘‘निरक्खेपं समणेन गोतमेन वुत्त’’न्ति जानन्तोपि सहगतानं ब्राह्मणानं चित्तानुरक्खणत्थं ‘‘किञ्चापि भवं गोतमो’’तिआदिमाह।
४०३. इदानि ब्राह्मणोव सेट्ठो वण्णोति वादं भिन्दितुं ‘‘सुतं ते योनककम्बोजेसू’’तिआदि आरद्धम्। यदि ब्राह्मणोव सेट्ठो वण्णो, सब्बत्थ ब्राह्मणोव सेट्ठो भवेय्य, अथ कस्मा योनककम्बोजादिजनपदेसु ब्राह्मणानं सेट्ठभावो नत्थि? एवञ्हि तत्थ वण्णा , तस्मा ‘‘ब्राह्मणोव सेट्ठो’’ति लद्धिमत्तमेतम्। तेसु हि जनपदेसु जना एकज्झं सन्निपतित्वा सम्मन्तयित्वा कतिकं अकंसु, दासं सामिकं कत्वा इतरे सब्बे तं पूजेत्वा तस्स वसे वत्तन्ति, यो तेसं अय्यो होति इतरे सब्बे तस्स दासा होन्ति, ते कतिपयसंवच्छरातिक्कमेन तस्स किञ्चि दोसं दिस्वा तं ततो ठानतो अपनेत्वा अञ्ञं ठपेन्ति, इति सो अय्यो हुत्वा दासो होति, इतरो दासो हुत्वा अय्यो होति, एवं ताव केचि ‘‘अय्यो हुत्वा दासो होति, दासो हुत्वा अय्यो होती’’ति एत्थ अत्थं वदन्ति। अट्ठकथायं पन पुरिमवसेनेव तमत्थं दस्सेतुं ‘‘ब्राह्मणो सभरियो’’तिआदि वुत्तम्। वयप्पत्ते पुत्ते असतीति इदं वक्खमानस्स दारकस्स दायज्जसामिकभावस्स ताव दस्सनम्। मातितो सुद्धोति एत्थ यो मातितो सुद्धत्ता अय्यो, पितितो असुद्धत्ता दासो होति, सो एव पितितो असुद्धत्ता दासो हुत्वा मातितो अय्यो होतीति जातिं सम्भेदेति। सोव सब्बेन सब्बं होतीति न सक्का वत्तुन्ति अपरे। को थामोति महन्ते लोकसन्निवासे अनमतग्गे अतीते काले इत्थीनं वा चित्ते अनवट्ठिते दासा दासा एव होन्ति, अय्या अय्या एव होन्तीति एत्थ को एकन्तिको सहेतुको अवस्सयो, तस्स साधको सिद्धन्तो, किं निदस्सनन्ति अत्थो।
४०४. सुक्कच्छेदकवादो नामाति ‘‘ब्राह्मणोव सुक्को वण्णो’’ति एवं वुत्तो सुक्कच्छेदकवारो नाम।
४०८. सब्बस्मिं अग्गिकिच्चं करोन्तेति एतेन यथा यतो कुतोचि निस्सयतो उप्पन्नो अग्गिउपादानसम्पन्नो अग्गिकिच्चं करोति, एवं यस्मिं कस्मिञ्चि दासकुले जातो उपनिस्सयसम्पन्नो सम्मापटिपज्जमानो संसारतो सुज्झति एवाति दस्सेति।
४०९. पादसिकवण्णोति अन्तराळवण्णो। एतेसन्ति खत्तियकुमारेन ब्राह्मणकञ्ञाय उप्पन्नपुत्तो, ब्राह्मणकुमारेन खत्तियकञ्ञाय उप्पन्नपुत्तोति एतेसं द्विन्नं माणवकानम्। मतकभत्तेति मते उद्दिस्स कतभत्ते। थालिपाकेति कतमङ्गलभत्ते।
४१०. तुम्हेति जातिसामञ्ञतो माणवं ब्राह्मणेहि सद्धिं एकज्झं सङ्गण्हन्तो आह। को नु खोति अवंसिरो इसिवादो, तेसं ब्राह्मणीसीनं असामत्थियदस्सनेन जातिया अप्पमाणतं विभावेतुं गामदारकवेसेन उपगच्छि। तेन वुत्तं ‘‘गामण्डलरूपो विया’’ति। कोण्डदमकोति अदन्तदमको।
४११. जनेतीति जनिका जनेत्ति। जनको पिताति एत्थापि एसेव नयो। गन्धब्बपञ्हन्ति गन्धब्बस्स मातुकुच्छियं उप्पज्जनकसत्तस्स खत्तियभावादिपुच्छम्। दब्बिगहणसिप्पम्पि एका विज्जा वेदितब्बा। तत्थ किर कुसलो यं किञ्चि आहारूपगपण्णपुप्फफलबीजं अन्तमसो एलालुकम्पि गहेत्वा भेसज्जेहि योजेत्वा पचन्तो सप्पिमधुफाणितेहि समानरसं कत्वा सम्पादेतुं सक्कोति, पुण्णोपि तादिसो, तेन ञातं त्वं दब्बिगहणसिप्पमत्तम्पि न जानासीति सम्बन्धो। सद्धोति कम्मफलसद्धाय सद्धो, पोथुज्जनिकेनेव रतनत्तयपसादेन पसन्नो। तेनेवाह – ‘‘उपासकं मं भवं…पे॰… सरणं गत’’न्ति।
अस्सलायनसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।

४. घोटमुखसुत्तवण्णना

४१२. खेमिया नाम रञ्ञो देविया रोपितत्ता तं अम्बवनं खेमियम्बवनन्ति वुच्चतीति वदन्ति। धम्मिकोति धम्मयुत्तो सब्बसोव अधम्मं पहाय धम्मे ठितो। परिब्बजति पब्बजति एतेनाति परिब्बजो, घरावासतो निक्खमनपुब्बकं लिङ्गग्गहणवसेन सीलसमादानम्। एत्थाति एतस्मिं परिब्बजे। सभावोति तं परिब्बाजनियं, तेहि तेहि परिब्बाजकेहि अनुट्ठातब्बो पटिपत्तिधम्मसङ्खातो सभावो। धम्मोव पमाणन्ति एतेन मयं अहिरिमना चित्तस्स यथाउपट्ठितं कथेम, तस्मा तं अप्पमाणं, यो पनेत्थ अवितथो धम्मो, तदेव पमाणम्। अधिगतपटिपत्तिसङ्खातो सभावो अत्थि, तस्स तुम्हेहि तुम्हेहि बहुना नानासन्दस्सनादि कम्मेन इध भवितब्बं, बहुदेवेत्थ वत्तब्बन्ति अधिप्पायो।
४१४. सारत्तरत्ताति सारज्जनवसेन रत्ता, बहुलरागवसेन अभिरत्ताति अत्थो। अत्तना ञापेतब्बमत्थं अनुग्गहापेति बोधेतीति अनुग्गहो, ञापितकारणं, सह अनुग्गहेनाति सानुग्गहा। तेनाह ‘‘सकारणा’’ति। किं पन तं कारणं? इमस्साधिप्पायो ‘‘नत्थि धम्मिको परिब्बजो’’ति मया वुत्तो, अद्धा पनायस्मा उदेनो याथावतो धम्मिकं परिब्बजं मे आचिक्खतीति। तेनाह ‘‘वुत्तञ्हेत’’न्तिआदि।
४२१. सब्बमिदं थावरजङ्गमं पुरिसकतं, तस्मा यं किञ्चि कत्वा अत्ता पोसेतब्बो रक्खितब्बोति लोकायतनिस्सितो नीतिमग्गो घोटमुखकन्तो, तस्मा आह ‘‘एतस्स किर जाननसिप्पे’’तिआदि। सग्गे निब्बत्तो नाम नत्थि अकत्तब्बमेव करणतो। देवलोकपरियापन्नधनं मनुस्सानं उपकप्पपुञ्ञाभावतो पुब्बे अत्तना निहितधनं ‘‘असुके चा’’ति आचिक्खित्वा गतो। सेसं सुविञ्ञेय्यमेव।
घोटमुखसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।

५. चङ्कीसुत्तवण्णना

४२२. तस्मिन्ति सालवने। उत्तरेन ओपासादन्ति ओपासादगामस्स उत्तरदिसायम्। उत्तरेनाति एन-सद्दयोगेन हि ओपासादन्ति उपयोगवचनम्। अज्झावसतीति एत्थ अधि-आ-सद्दानं अनत्थन्तरतं हदये कत्वा आह ‘‘वसती’’ति। इदानि तेसं अत्थविसेसभावितं दस्सेन्तो ‘‘अभिभवित्वा वा आवसती’’तिआदिमाह। एत्थाति ओपासादपदे। सत्तुस्सदन्तिआदीसु पन कथन्ति आह – ‘‘तस्स अनुप्पयोगत्ताव सेसपदेसू’’ति। उप-अनु-अधि-इति-एवं-पुब्बके वसनकिरिययाट्ठाने उपयोगवचनमेव पापुणातीति सद्दविदू इच्छन्तीति आह ‘‘लक्खणं सद्दसत्थतो परियेसितब्ब’’न्ति। तथा हि वुत्तं ‘‘उपसग्गवसेन पनेत्थ भुम्मत्थे उपयोगवचनं वेदितब्ब’’न्ति। उस्सदता नामेत्थ बहुलताति तं बहुलतं दस्सेतुं ‘‘बहुजन’’न्तिआदि वुत्तम्। आवज्जित्वाति परिक्खिपित्वा।
रञ्ञा विय भुञ्जितब्बन्ति वा राजभोग्गम्। रञ्ञो दायभूतन्ति कुलपरम्पराय भोग्गभावेन रञ्ञा लद्धदायभूतम्। तेनाह ‘‘दायज्जन्ति अत्थो’’ति। राजनीहारेन परिभुञ्जितब्बतो उद्धं परिभोगलाभस्स सेट्ठदेय्यता नाम नत्थीति आह – ‘‘छत्तं उस्सापेत्वा राजसङ्खेपेन परिभुञ्जितब्ब’’न्ति। तित्थपब्बतादीसूति नदीतित्थपब्बतपादगामद्वारअटवीमुखादीसु। निस्सट्ठपरिच्चत्तन्ति मुत्तचागवसेन परिच्चत्तं कत्वा। एतेसं ब्राह्मणगहपतिकानम्।
४२३. ति सन्निपतिता। यो कोचि विञ्ञूनं इच्छितो पञ्हो, तस्स पुच्छितस्स याथावतो कथनसमत्थो पुच्छितपञ्हब्याकरणसमत्थो।कुलापदेसादिना महती मत्ता एतस्साति महामत्तो।
४२४. तेति ‘‘नानावेरज्जका’’ति वुत्तब्राह्मणा। ‘‘उभतो सुजातो’’ति (दी॰ नि॰ टी॰ १.३०३; अ॰ नि॰ टी॰ ३.५.१३४) एत्तके वुत्ते येहि केहिचि द्वीहि भागेहि सुजातता विञ्ञायेय्य, सुजातसद्दो च ‘‘सुजातो चारुदस्सनो’’तिआदीसु (म॰ नि॰ २.३९९; सु॰ नि॰ ५५३; थेरगा॰ ८१८) आरोहपरिणाहसम्पत्तिपरियायोति जातिवसेनेव सुजाततं विभावेतुं ‘‘मातितो च पितितो चा’’ति वुत्तम्। अनोरसपुत्तवसेनपि लोके मातुपितुसमञ्ञा दिस्सति, इध पनस्स ओरसपुत्तवसेनेव इच्छीयतीति दस्सेतुं ‘‘संसुद्धगहणीको’’ति वुत्तम्। पिता च माता च पितरो, पितूनं पितरो पितामहा, तेसं युगो पितामहयुगो, तस्मा याव सत्तमा पितामहयुगाति एवमेत्थ अत्थो दट्ठब्बो। युगसद्दो चेत्थ एकसेसनयेन दट्ठब्बो ‘‘युगो च युगो च युगा’’ति। एवञ्हि तत्थ तत्थ द्विन्नं गहितमेव होति। तेनाह – ‘‘ततो उद्धं सब्बेपि पुब्बपुरिसा पितामहग्गहणेनेव गहिता’’ति। पुरिसग्गहणञ्चेत्थ उक्कट्ठनिद्देसवसेन कतन्ति दट्ठब्बम्। एवञ्हि ‘‘मातितो’’ति पाळिवचनं समत्थितं होति। अक्खित्तोति अप्पत्तखेपो। अनवक्खित्तोति सद्धथालिपाकादीसु न अवक्खित्तो। जातिवादेनाति हेतुम्हि करणवचनन्ति दस्सेतुं ‘‘केन कारणेना’’तिआदि वुत्तम्। एत्थ च उभतो…पे॰… पितामहयुगाति एतेन ब्राह्मणस्स योनिदोसाभावो दस्सितो संसुद्धगहणिकभावकित्तनतो। अक्खित्तोति इमिना किरियापराधाभावो। किरियापराधेन हि सत्ता खेपं पापुणन्ति। अनुपकुट्ठोति इमिना अयुत्तसंसग्गाभावो। अयुत्तसंसग्गम्पि हि पटिच्च सत्ता अक्कोसं लभन्ति।
इस्सरोति अधिपतेय्यसंवत्तनियकम्मफलेन ईसनसीलो। सा पनस्स इस्सरता विभवसम्पत्तिपच्चया पाकटा जाताति अड्ढतापरियायभावेन वदन्तो ‘‘अड्ढोति इस्सरो’’ति आह। महन्तं धनमस्स भूमिगतञ्चेव वेहासट्ठञ्चाति महद्धनो। तस्साति तस्स तस्स। वदन्ति ‘‘अन्वयतो ब्यतिरेकतो च अनुपसङ्कमनकारणं कित्तेमा’’ति।
अधिकरूपोति विसिट्ठरूपो उत्तमसरीरो। दस्सनं अरहतीति दस्सनीयो। तेनाह ‘‘दस्सनयोग्गो’’ति। पसादं आवहतीति पासादिको। तेनाह ‘‘चित्तपसादजननतो’’ति। वण्णस्साति वण्णधातुया । सरीरन्ति सन्निवेसविसिट्ठो करचरणगीवासीसादि अवयवसमुदायो, सो च सण्ठानमुखेन गय्हतीति ‘‘परमाय वण्णपोक्खरतायाति परमाय…पे॰… सम्पत्तिया चा’’ति वुत्तम्। सब्बवण्णेसु सुवण्णवण्णोव उत्तमोति वुत्तं ‘‘सेट्ठेन सुवण्णवण्णेन समन्नागतो’’ति। तथा हि बुद्धा चक्कवत्तिनो च सुवण्णवण्णाव होन्ति। ब्रह्मवच्छसीति उत्तमसरीराभो सुवण्णाभोति अत्थो। इममेव हि अत्थं सन्धायाह ‘‘महाब्रह्मुनो सरीरसदिसेन सरीरेन समन्नागतो’’ति। न ब्रह्मुजुगत्ततम्। अखुद्दावकासो दस्सनायाति आरोहपरिणाहसम्पत्तिया अवयवपारिपूरिया च दस्सनाय ओकासो न खुद्दको। तेनाह ‘‘सब्बानेवा’’तिआदि।
यमनियमलक्खणं सीलमस्स अत्थीति सीलवा, तं पनस्स रत्तञ्ञुताय वुद्धं वड्ढितं सीलं अस्स अत्थीति वुद्धसीली, तेन च सब्बदा समायोगतो वुड्ढसीलेन समन्नागतो। पञ्चसीलमत्तमेव सन्धाय वदन्ति ततो परं सीलस्स तत्थ अभावतो तेसञ्च अजाननतो।
ठानकरणसम्पत्तिया सिक्खासम्पत्तिया च कत्थचिपि अनूनताय परिमण्डलपदानि ब्यञ्जनानि अक्खरानि एतिस्साति परिमण्डलपदब्यञ्जना। अथ वा पज्जति अत्थो एतेनाति पदं, नामादि, यथाधिप्पेतमत्थं ब्यञ्जेतीति ब्यञ्जनं वाक्यं, तेसं परिपुण्णताय परिमण्डलपदब्यञ्जना। अत्थञापनसाधनताय वाचाव करणन्ति वाक्करणं, उदाहरणघोसो। गुणपरिपुण्णभावेन तस्स ब्राह्मणस्स, तेन वा भासितब्बअत्थस्स। पूरे पुण्णभावे। पूरेति च पुरिमस्मिं अत्थे आधारे भुम्मं, दुतियस्मिं विसये। सुखुमालत्तनेनाति इमिना तस्सा वाचाय मुदुसण्हभावमाह। अपलिबुद्धाय पित्तसेम्हादीहि। सन्दिट्ठं सब्बं दस्सेत्वा विय एकदेसकथनम्। विलम्बितं सणिकं चिरायित्वा कथनम्। ‘‘सन्दिद्धविलम्बितादी’’ति वा पाठो। तत्थ सन्दिद्धं सन्देहजनकम्। आदि-सद्देन खलितानुकड्ढितादिं सङ्गण्हाति। आदिमज्झपरियोसानं पाकटं कत्वाति इमिना चस्स वाचाय अत्थपारिपूरिं वदन्ति।
४२५. सदिसाति एकदेसेन सदिसा। न हि बुद्धानं गुणेहि सब्बथा सदिसा केचिपि गुणा अञ्ञेसु लब्भन्ति। इतरेति अत्तनो गुणेहि असदिसगुणे। इदन्ति इदं अत्थजातम्। गोपदकन्ति गाविया पदे ठितउदकम्। कुलपरियायेनाति कुलानुक्कमेन।
तत्थाति मञ्चके। सीहसेय्यं कप्पेसीति यथा राहु असुरिन्दो आयामतो वित्थारतो उब्बेधतो च भगवतो रूपकायस्स परिच्छेदं गहेतुं न सक्कोति, तथारूपं इद्धाभिसङ्खारं अभिसङ्खरोन्तो सीहसेय्यं कप्पेसि।
परिसुद्धट्ठेन अरियन्ति आह ‘‘अरियं उत्तमं परिसुद्ध’’न्ति। अनवज्जट्ठेन कुसलं, न सुखविपाकट्ठेन। कत्थचि चतुरासीति पाणसहस्सानि कत्थचि अपरिमाणापि देवमनुस्सा यस्मा चतुवीसतिया ठानेसु असङ्ख्येय्या अपरिमेय्या मग्गफलामतं पिवन्ति। कोटिसतसहस्सादिपरिमाणेनपि बहू एव। तस्मा अनुत्तराचारसिक्खापनवसेनेव भगवा बहूनं आचरियो। तेति कामरागतो अञ्ञे भगवता पहीनकिलेसे।
अपापपुरेक्खारोति अपापेहि पुरक्खरीयति, न वा पापं पुरतो करोतीतिपि अपापपुरेक्खारोति इममत्थं दस्सेतुं ‘‘अपापे नव लोकुत्तरधम्मे’’तिआदि वुत्तम्। तत्थ अपापेति पापपपटिपक्खे पापरहिते च। ब्रह्मनि भवा, ब्रह्मुनो वा हिता गरुकरणादिना, ब्रह्मानं वा मग्गं जानातीति ब्रह्मञ्ञा, तस्सा ब्रह्मञ्ञाय पजाय।
तिरोरट्ठा तिरोजनपदाति एत्थ रज्जं रट्ठं राजन्ति राजानो एतेनाति कत्वा। तदेकदेसभूता पदेसा पन जनपदो जना पज्जन्ति एत्थ सुखजीविकं पापुणन्तीति कत्वा। पुच्छाय दोसं सल्लक्खेत्वाति सम्बन्धो। भगवा विस्सज्जेति तेसं उपनिस्सयसम्पत्तिं चिन्तेत्वाति अधिप्पायो। नवकाति आगन्तुकभावेन अम्हाकं अभिनवा।
४२६. ओपातेति निप्पातेतीति अत्थो। तथाभूतो च तत्थ पेसिता होतीति वुत्तं ‘‘पवेसेती’’ति। संपुरक्खरोन्तीति सक्कच्चं पुब्बङ्गमं करोन्ति। तेनाह ‘‘पुरतो कत्वा विचरन्ती’’ति।
४२७. सुद्दे बहि कत्वा रहो सासितब्बट्ठेन मन्ता एव तंतंअत्थपटिपत्तिहेतुताय पदन्ति मन्तपदं वेदम्। तेनाह ‘‘वेदो’’ति। एवं किराति परम्परभावेन आभतन्ति आचरियपरम्पराय आभतम्। पावचनसङ्खातसम्पत्तियाति पमुखवचनम्हि उदत्तादिसम्पत्तिया। सावित्तिआदीहि छन्दबन्धेहि वग्गबन्धेहि चाति गायत्तीआदीहि अज्झायानुवाकादीहि छन्दबन्धेहि च वग्गबन्धेहि च। सम्पादेत्वाति पदसम्पत्तिं अहापेत्वा। पवत्तारोति वा पावचनवसेन वत्तारो। सज्झायितन्ति गायनवसेन सज्झायितं, तं पन पदेनेव इच्छितन्ति आह ‘‘पदसम्पत्तिवसेना’’ति। अञ्ञेसं वुत्तन्ति पावचनवसेन अञ्ञेसं वुत्तम्। रासिकतन्ति इरुवेदयजुवेदसामवेदादिवसेन, तत्थापि पच्चेकं मन्तब्रह्मादिवसेन अज्झायानुवाकादिवसेन रासिकतम्। दिब्बेन चक्खुना ओलोकेत्वाति दिब्बचक्खुपरिभण्डेन यथाकम्मूपगञाणेन सत्तानं कम्मस्सकतं, पच्चक्खतो दस्सनट्ठेन दिब्बचक्खुसदिसेन पुब्बेनिवासञाणेन अतीतकप्पे ब्राह्मणानं मन्तज्झेनविधिञ्च ओलोकेत्वा। पावचनेन सह संसन्देत्वाति कस्सपसम्मासम्बुद्धस्स यं वचनं वट्टसन्निस्सितं, तेन सह अविरुद्धं कत्वा। न हि तेसं विवट्टसन्निस्सितो अत्थो पच्चक्खो होति। अपरापरेति अट्ठकादीहि अपरापरे, पच्छिमा ओक्काकराजकालादीसु उप्पन्ना। पक्खिपित्वाति अट्ठकादीहि गन्थितमन्तपदेसु किलेससन्निस्सितपदानं तत्थ तत्थ पदे पक्खिपनं कत्वा। विरुद्धे अकंसूति ब्राह्मणधम्मिकसुत्तादीसु (खु॰ नि॰ ब्राह्मणधम्मिकसुत्तं) आगतनयेनेव संकिलेसिकत्थदीपनतो पच्चनीकभूते अकंसु।
४२८. पटिपाटिया घटिताति पटिपाटिया सम्बद्धा। परम्परसंसत्ताति आदानियाय यट्ठिया संसत्ता। तेनाह ‘‘यट्ठिग्गाहकेन चक्खुमता’’ति। पुरिमस्साति मण्डलाकारेन ठिताय अन्धवेणिया सब्बपुरिमस्स हत्थेन सब्बपच्छिमस्स कच्छं गण्हापेत्वा। दिवसम्पीति अनेकदिवसम्पि । चक्खुस्स अनागतभवं ञत्वा यथाअक्कन्तट्ठानेयेव अनुपतित्वा अक्कमनंव सल्लक्खेत्वा ‘‘कहं चक्खुमा कहं मग्गो’’ति परिवेदित्वा।
पाळिआगतेसु द्वीसूति सद्धा अनुस्सवोति इमेसु द्वीसु। एवरूपेति यथा सद्धानुस्सवा, एवरूपे एव पच्चक्खगाहिनोति अत्थो। तयोति रुचिआकारपरिवितक्कदिट्ठिनिज्झानक्खन्तियो। भूतविपाकाति भूतत्थनिट्ठायका अधिप्पेतत्थसाधका, वुत्तविपरियायेन अभूतत्थविपाका वेदितब्बा । एत्थाति एतेसु सद्धायितादिवत्थूसु। एकंसेनेव निट्ठं गन्तुं नालं अनेकन्तिकत्ता सद्धादिग्गाहस्स। उपरि पुच्छाय मग्गं विवरित्वा ठपेसि सच्चानुरक्खाय ञातुकामताय उप्पादितत्ता। पस्सति हि भगवा – मया ‘‘सच्चमनुरक्खता…पे॰… निट्ठं गन्तु’’न्ति वुत्ते सच्चानुरक्खणं ञातुकामो माणवो ‘‘कित्तावता’’तिआदिना पुच्छिस्सति, तस्स तं विस्सज्जेत्वा सच्चानुबोधे पुच्छाय अवसरं दत्वा तस्स उपनिस्सये उपकारधम्मे कथेस्सामीति। तेन वुत्तं – ‘‘उपरि पुच्छाय मग्गं विवरित्वा ठपेसी’’ति।
४३०. अत्तानञ्ञेव सन्धाय वदति, यतो वुत्तं पाळियं – ‘‘यं खो पनायमायस्मा धम्मं देसेति, गम्भीरो सो धम्मो दुद्दसो दुरनुबोधो’’तिआदि। लुब्भन्तीति लोभनीया यथा ‘‘अपायगमनीया’’ति आह ‘‘लोभनीयेसु धम्मेसूति लोभधम्मेसू’’ति। यथा वा रूपादिधम्मा लोभनीया, एवं लोभोति आह ‘‘लोभनीयेसु धम्मेसूति लोभधम्मेसू’’ति। तेनेवाह – ‘‘यं लोके पियरूपं सातरूपं, एत्थेसा तण्हा उप्पज्जमाना उप्पज्जति, एत्थ निविसमाना निविसती’’ति (दी॰ नि॰ २.४००; म॰ नि॰ १.१३३; विभ॰ २०३)। एसे नयो सेसपदद्वयेपि।
४३२. निवेसेतीति ठपेति पट्ठपेति। पयिरुपासतीति उपट्ठानवसेन उपगन्त्वा निसीदति। सुय्यति एतेनाति सोतन्ति आह ‘‘पसादसोत’’न्ति। तञ्हि सवनाय ओदहितब्बन्ति। धारेति सन्धारेति तत्थेव मनं ठपेति। अत्थतोति यथावुत्तस्स धम्मस्स अत्थतो। कारणतोति युत्तितो हेतुदाहरणेहि उपपत्तितो। ओलोकनन्ति एवमेतन्ति यथासभावतो पञ्ञाचक्खुना दट्ठब्बतं खमन्ति, तञ्च महन्तस्स मणिनो पज्जलन्तस्स विय आविकत्वा अत्थस्स चित्ते उपट्ठानन्ति आह ‘‘इधा’’तिआदि। कत्तुकम्यताछन्दोति कत्तुकामतासङ्खातो कुसलच्छन्दो। वायमतीतिआदितो चतुन्नम्पि वीरियानं वसेन वायामं परक्कमं करोति। मग्गपधानं पदहतीति मग्गावहं मग्गपरियापन्नञ्च सम्मप्पधानं पदहति, पदहनवसेन तं परिपूरेति। परमसच्चन्ति अमोघधम्मत्ता परमत्थसच्चम्। सहजातनामकायेनाति मग्गपञ्ञासहजातनामकायेन । तदेवाति तदेव परमसच्चं निब्बानम्। तेनेवाह – ‘‘सच्छिकिरियाभिसमयेन विभूतं पाकटं करोन्तो पस्सती’’ति।
४३३-४. मग्गानुबोधोति मग्गपटिपाटिया बोधो बुज्झनं, येसं किलेसानं समुच्छिन्दनवसेन मग्गप्पटिवेधो, तेसं पटिपस्सम्भनवसेन पवत्तमानं सामञ्ञफलं, मग्गेन पटिविद्धानि सच्चानि, परमत्थसच्चमेव वा अनुरूपबुज्झनन्ति अधिप्पायो। ‘‘सच्चानुप्पत्तीति फलसच्छिकिरिया’’ति वुत्तम्। एवञ्हि सति हेट्ठा वुत्ता सद्धापटिलाभादयो द्वादस धम्मा सच्चानुप्पत्तिया उपकारा होन्ति, तस्मा वुत्तं ‘‘तेसंयेवाति हेट्ठा वुत्तानं द्वादसन्न’’न्ति। नायं ‘‘तेसंयेवा’’ति पदस्स अत्थो। सतिपि कुसलविपाकादिभावेन नानत्ते वत्थारम्मणभूमिकिच्चादिवसेन पन सदिसाति उपायतोव मग्गधम्मा आसेविता बहुलीकता फलभूताति वत्तब्बतं अरहतीति तंसदिसे तब्बोहारं कत्वा ‘‘तेसं मग्गसम्पयुत्तधम्मान’’न्ति वुत्तम्। एवञ्हि आसेवनागहणं समत्थितं, न अञ्ञथा। न हि एकचित्तक्खणिकानं मग्गधम्मानं आसेवना, बहुलीकम्मं वा अत्थीति। तुलनाति विपस्सना। सा हि वुट्ठानगामिनिभूता मग्गप्पधानस्स बहुकारा तस्स अभावे मग्गप्पधानस्सेव अभावतो, एवं उस्साहो तुलनाय छन्दो उस्साहस्स बहुकारोतिआदिना हेट्ठिमस्स उपरिमूपकारतं सुविञ्ञेय्यमेवाति आह – ‘‘इमिना नयेन सब्बपदेसु अत्थो वेदितब्बो’’ति। सेसं सुविञ्ञेय्यमेव।
चङ्कीसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।

६. एसुकारीसुत्तवण्णना

४३७. कोट्ठासन्ति मंसभागम्। लग्गापेय्युन्ति न्हारुना वा वाकेन वा बन्धित्वा पुरिसस्स हत्थे वा वसनगेहे वा ओलम्बनवसेन बन्धेय्युम्। सत्थधम्मन्ति सत्थिकेसु सत्थवाहेन पणेतब्बं आणाधम्मम्। तस्स निक्खमनत्थन्ति तं मूलं सत्थिकेहि नित्थरणत्थम्। पापं अस्साति परिचरन्तस्स पारिचरियाय अहितंव अस्स। तेनाह ‘‘न सेय्यो’’ति। उच्चकुलीनादयो दुतियवारादीहि वुच्चन्ति, इध उपधिविपत्तिसम्पत्तियो पापियादिपदेहि वुत्ताति अधिप्पायो। तेनाह – ‘‘पापियोति पापको लामको अत्तभावो अस्सा’’ति। सेय्यंसोति हितकोट्ठासो, हितसभावोति अत्थो। उच्चकुलीनताति करणत्थे पच्चत्तवचनन्ति आह ‘‘उच्चाकुलीनत्तेना’’ति। ‘‘वण्णो न खीयेथ तथागतस्सा’’तिआदीसु (दी॰ नि॰ अट्ठ॰ १.३०५; ३.१४१; म॰ नि॰ अट्ठ॰ २.४२५; उदा॰ ५३; अप॰ अट्ठ॰ २.७.२०; बु॰ वं॰ अट्ठ॰ ४.४; चरिया॰ अट्ठ॰ १.निदानकथा; २.पकिण्णककथा; दी॰ नि॰ टी॰ १.गन्थारम्भकथावण्णना; सं॰ नि॰ टी॰ १.२.१; अ॰ नि॰ टी॰ १.१.१; वजिर॰ टी॰ गन्थारम्भकथावण्णना; सारत्थ॰ टी॰ १.गन्थारम्भकथावण्णना; नेत्ति॰ टी॰ गन्थारम्भकथावण्णना; म॰ नि॰ टी॰ १.१) विय वण्णसद्दो इध पसंसापरियायोति आह ‘‘वेस्सोपि हि उळारवण्णो होती’’ति।
४४०. ‘‘निरवो पदसद्दो सोळारगोत्तस्स अकिण्णमत्तिकापत्तो तिट्ठेय्य असङ्गचारी’’ति वुत्तत्ता भिक्खा चरितब्बाव, अयं तेसं कुलधम्मोति अधिप्पायो। हरित्वाति अपनेत्वा। सत्तजीवो सत्तवाणिजको। गोपेति रक्खतीति गोपो, आरक्खाधिकारे नियुत्तो। असन्ति लूनन्ति तेनाति असितं, लवित्तम्। विविधं भारं आभञ्जन्ति ओलम्बन्ति एत्थाति ब्याभङ्गी, काजम्।
४४१. अनुस्सरतोति अनुस्सरणहेतु कुलवंसानुस्सरणक्खणे खत्तियोतिआदिना सङ्ख्यं गच्छति। तेनाह ‘‘पोराणे…पे॰… अनुस्सरियमाने’’ति। उच्चनीचत्तजाननत्थञ्च कुलववत्थानं कतं होतीति खत्तियादिकुलकम्मुना तेसं चतुन्नं वण्णानं सन्धनं जीविकं पञ्ञपेन्ति ब्राह्मणा, तथागतो पन लोकुत्तरधम्ममेव पुरिसस्स सन्धनं पञ्ञपेति तेन सत्तस्स लोकग्गभावसिद्धितो। सेसं सुविञ्ञेय्यमेव।
एसुकारीसुत्तवण्णना लीनत्थप्पकासना समत्ता।

७. धनञ्जानिसुत्तवण्णना

४४५. राजगहं परिक्खिपित्वा ठितपब्बतस्साति पण्डवपब्बतं सन्धायाह। राजगहनगरस्स दक्खिणदिसाभागे पब्बतस्स समीपे ठितो जनपदो दक्खिणागिरि। तण्डुलपुटकानं पालि एत्थाति तण्डुलपालि। तस्स किर द्वारसमीपे तण्डुलवाणिजा तण्डुलपसिब्बके विवरित्वा पटिपाटिया ठपेत्वा निसीदन्ति, तेनस्स ‘‘तण्डुलपालिद्वार’’न्ति समञ्ञा अहोसि। सब्बमेव सस्सं गण्हातीति दलिद्दकस्सकानं दिवसपरिब्बयमत्तमेव विस्सज्जेत्वा सब्बमेव आयतो निप्फन्नं धञ्ञं गण्हाति। मन्दसस्सानीति मन्दनिप्फत्तिकानि सस्सानि।
४४६. इमिना नयेनाति दासकम्मकरस्स निवासनभत्तवेत्तनानुप्पदानेन मङ्गलदिवसेसु धनवत्थालङ्कारानुप्पदानादिना च पोसेतब्बो। मित्तामच्चानं पियवचनअत्थचरियासमानत्ततादि मित्तामच्चकरणीयं कत्तब्बं, तथा ञातिसालोहितानम्। तत्थ आवाहविवाहसम्बद्धेन ‘‘अम्हाकं इमे’’ति ञायन्तीति ञाती, मातापितादिसम्बद्धताय समानलोहिताति सालोहिता। सम्मा ददन्तेसुपि असज्जनतो नत्थि एतेसं तिथीति अतिथि, तेसं अत्तना समानपरिभोगवसेन अतिथिकरणीयं कातब्बं, अतिथिबलीति अत्थो। ञातकभूतपुब्बा पेत्तिविसयं उपगता पुब्बपेता, दक्खिणेय्येसु कालेन कालं दानं दत्वा तेसं उद्दिसनं पुब्बपेतकरणीयं, पेतबलीति अत्थो। गन्धपुप्फविलेपनजालाभत्तेहि कालेन कालं देवतानं पूजा देवताकरणीयं, देवताबलीति अत्थो, राजकिच्चकरणं उपट्ठानं राजकरणीयम्। अयम्पि कायोति अत्तनो कायं सन्धाय वदति। इममत्थं सन्धायाह ‘‘इमिना नयेन अत्थो वेदितब्बो’’ति।
४४७. पञ्च दुस्सील्यकम्मानीति निच्चसीलपटिपक्खधम्मा। दस अकुसलकम्मपथधम्मा दस दुस्सील्यकम्मानि। अधम्मचारी एव विसमचारी कायविसमादिचरणतोति विसमचारीपदस्स अत्थो विसुं न वुत्तो।
४४८-४५३. ओसरन्ति अपसक्कन्ति, खीयन्तीति अत्थो। तेनाह ‘‘परिहायन्ती’’ति। अभिसरन्तीति अभिवड्ढनवसेन पवत्तन्ति। तेनाह ‘‘वड्ढन्ती’’ति। तत्राति ब्रह्मलोके। अस्साति ब्रह्मलोके उप्पन्नस्स धनञ्जानिस्स। ततो पट्ठायाति यदा भगवता ‘‘एसो, भिक्खवे, सारिपुत्तो’’तिआदि वुत्तं, ततो पट्ठाय। चतुसच्चविनिमुत्तन्ति निद्धारेत्वा विभजित्वा वुच्चमानेहि सच्चेहि विमुत्तम्। अत्थतो पन ततो पुब्बेपि सच्चविमुत्तं कथं न कथेसियेव सच्चविमुत्तस्स निय्यानस्स अभावतो।
धनञ्जानिसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।

८. वासेट्ठसुत्तवण्णना

४५४. जातिं सोधेतुकामा होन्तीति सहवासीनं ब्राह्मणानं किरिया पराधेन वा असारुप्पत्तेन वा जातिया उपक्किलेसं आसङ्काय तं सोधेतुकामा होन्ति। मन्ते सोधेतुकामा होन्तीति मन्तवचने आचरियमतिचोदनाय अञ्ञेन वाक्येन केनचि कारणेन संसये उप्पन्ने तं सोधेतुकामा होन्ति। अन्तराति वेमज्झे, अञ्ञत्थेवा अन्तरासद्दोति तस्स अञ्ञा कथाति वचनं अवगन्तब्बम्। खन्तीमेत्तानुद्दयादिगुणसम्पन्नो एव ‘‘सीलवाति गुणवा’’तिआह। तेहि सीलस्स विस्सज्जनकालेपि ‘‘सीलवा’’ति वुच्चति। सम्पन्नसीलत्ता वा तेहि समन्नागतो एव होतीति आह ‘‘सीलवाति गुणवा’’ति। आचारसम्पन्नोति साधु आचारवत्तो।
४५५. सिक्खिताति तेविज्जानं सिक्खिता तुम्हे, न दानि तुम्हेहि किञ्चि कत्तब्बं अत्थीति अत्थो। पटिञ्ञाताति पटिजानित्वा ठिता।
वेदत्तयसङ्खाता तिस्सो विज्जा अज्झयन्तीति तेविज्जा। तेनाह ‘‘तिवेदान’’न्ति। तयो वेदे अणन्ति अज्झयन्तीति ब्राह्मणा, तेसम्। यं एकं पदम्पि अक्खातं, तं अत्थतो ब्यञ्जनतो च केवलिनो अधियिनो अप्पपयोगेन। निट्ठागतम्हाति निप्फत्तिं गता अम्हा तेविज्जाय सकसमयस्स कथने।
मनोकम्मतो हि वत्तसम्पदातिकारणूपचारेनायमत्थो वुत्तोति आह – ‘‘तेन समन्नागतो हि आचारसम्पन्नो होती’’ति।
खयातीतन्ति वड्ढिपक्खे ठितन्ति अत्थो। सुक्कपक्खपाटिपदतो पट्ठाय हि चन्दो वड्ढतीति वुच्चति, न खीयतीति। वन्दमाना जना नमक्कारं करोन्ति।
अत्थदस्सनेनाति विवरणेन दस्सनपरिणायकट्ठेन लोकस्स चक्खु हुत्वा समुप्पन्नम्।
४५६. तिट्ठतु ताव ब्राह्मणचिन्ताति – ‘‘किं जातिया ब्राह्मणो होति उदाहु भवति कम्मुना’’ति अयं ब्राह्मणविचारो ताव तिट्ठतु । जातिदस्सनत्थं तिणरुक्खकीटपटङ्गतो पट्ठाय लोके जातिविभङ्गं वित्थारतो कथेस्सामीति तेसं चित्तसम्पहंसनत्थं देसेतब्बमत्थं पटिजानाति। तत्थ अञ्ञमञ्ञा हि जातियोति इदं कारणवचनं, यस्मा इमा जातियो नाम अञ्ञमञ्ञं विसिट्ठा, तस्मा जातिविभङ्गं ब्याकरिस्सामीति।
यस्मा इध उपादिन्नकजाति ब्याकातब्बभावेन आगता, तस्सा पन निदस्सनभावेन इतरा, तस्मा ‘‘जातिविभङ्गं पाणान’’न्ति पाळियं वुत्तम्। तेसं तेसं पाणानं जातियोति अत्थो। एवन्ति निदस्सनं कथेत्वा निदस्सितब्बे कथियमाने। तस्साति वासेट्ठस्स। कामं ‘‘तेसं वोहं ब्यक्खिस्स’’न्ति उभोपि माणवे निस्साय देसना आगता, तथापि तत्थ तत्थ ‘‘एवं, वासेट्ठ, जानाही’’तिआदिना वासेट्ठमेव आलपन्तो भगवा तमेव इमिना नियामेन पमुखं अकासि। तेन वुत्तं ‘‘तस्साति वासेट्ठस्सा’’ति। जातिभेदो जातिविसेसो, जातिया भेदो पाकटो भविस्सति निदस्सनेन विभूतभावं आपादितेन पटिञ्ञातस्स अत्थस्स विभूतभावापत्तितो। आम न वट्टतीति कम्मनानताय एव उपादिन्ननानताय पटिक्खेपपदमेतं, न बीजनानताय अनुपादिन्ननानताय पटिक्खेपपदन्ति दस्सेतुं ‘‘कम्मं ही’’तिआदि वुत्तम्। तस्सत्थो – तंतंयोनिखिपनमत्तं कम्मस्स सामत्थियं, तंतंयोनिनियता पन ये वण्णविसेसा, ते तंतंयोनिसिद्धियाव सिद्धा होन्तीति तं पन योनिखिपनकम्मं तंतंयोनिविसिट्ठ-विसेसाभिभूताय पयोगनिप्फत्तिया, असंमुच्छिताय एव वा पच्चयभूताय भवपत्थनाय अभिसङ्खतमेवाति विञ्ञातब्बपच्चयविसेसेन विना फलविसेसाभावतो एतं समीहितकम्मं पत्थनादीहि च भिन्नसत्तितं विसिट्ठसामत्थियं वा आपज्जित्वा चक्खुन्द्रियादिविसिट्ठफलनिब्बत्तकं जायति, एवं योनिखिपनतंयोनिनियतविसेसावहता होतीति। थेरेन हि बीजनानता विय कम्मनानतापि उपादिन्नकनानताय सिया नु खो पच्चयोति चोदनं पटिक्खिपित्वा पच्चयविसेसविसिट्ठा कम्मनानता पन पच्चयोति निच्छितन्ति दट्ठब्बम्।
नानावण्णाति नानप्पकारवण्णा। तालनाळिकेरादीनं लोके अभिञ्ञाततिणजातिभावतो विसेसेन गय्हति अभिञ्ञातसोतनयेन। जातिया ब्राह्मणोवाति अट्ठानपयुत्तो एव-सद्दो, जातियाव ब्राह्मणो भवेय्याति योजना। न च गय्हतीति तिणरुक्खादीसु विय ब्राह्मणेसु जातिनियतस्स लिङ्गस्स अनुपलब्भनतो, पिवनभुञ्जनकथनहसनादिकिरियाय ब्राह्मणभावेन एकन्तिकलिङ्गनियताय मन्तज्झेनादिं विना अनुपलब्भनतो च। वचीभेदेनेवाति आहच्चवचनेनेव।
कीटे पटङ्गेतिआदीसु जातिनानता लब्भति अञ्ञमञ्ञलिङ्गविसिट्ठतादस्सना। कुन्था कीटका , खज्जखादका किपिल्लिका। उप्पतित्वाति उड्डेत्वा उड्डेत्वा। पटभावं गच्छन्तीति वा पटङ्गा, न खुद्दकपाणका कीटा नाम। तेसम्पि कीटकानम्।
काळकादयोति कलन्दकादयो।
उदरंयेव नेसं पादा उदरेनेव सम्पज्जनतो॥
सञ्ञापुब्बको विधि अनिच्चोति दस्सेन्तो ‘‘उदके’’ति आह यथा ‘‘वीरस्स भावो वीरिय’’न्ति।
पत्तसमुदाये पक्खसद्दोति ‘‘पत्तेहि यन्ती’’ति वुत्तम्। न हि अवयवब्यतिरेकेन समुदायो अत्थि।
सङ्खेपेन वुत्तो ‘‘जातिवसेन नाना’’तिआदिना। एत्थ पदत्थे दुब्बिञ्ञेय्यं नत्थीति सम्बन्धमत्तं दस्सेतुं ‘‘तत्रायं योजना’’तिआदि वुत्तम्। ‘‘न हि ब्राह्मणानं एदिसं सीसं होति, खत्तियानं एदिसन्ति नियमो अत्थि यथा हत्थिअस्समिगादीन’’न्ति इदमेव वाक्यं सब्बत्थ नेतब्बम्। तं संङ्खिपित्वा दस्सेन्तो ‘‘इमिना नयेन सब्बं योजेतब्ब’’न्ति आह।
तस्साति यथावुत्तनिगमनवचनस्स अयं योजना इदानि वुच्चमाना योजना वेदितब्बा।
४५७. वोकारन्ति वोकरणं, येन विसिट्ठताय न वोकरीयति जातिभेदोति अत्थो। तेनाह ‘‘नानत्त’’न्ति।
गोरक्खादिउपजीवनेन आजीवविपन्नो, हिंसादिना सीलविपन्नो, निक्खित्तवत्ततादिना आचारविपन्नोति। सामञ्ञजोतना विसेसे निविट्ठा होतीति आह ‘‘गोरक्खन्ति खेत्तरक्ख’’न्ति। ‘‘गोति हि पथविया नाम’’न्ति। तेहि तेहि उपायेहि सिक्खितब्बट्ठेन सिप्पं, तत्थ कोसल्लम्। परेसं ईसनट्ठेन हिंसनट्ठेन इस्सो, सो अस्स अत्थीति इस्सो योधाजीविको, इस्सस्स कम्मं पहरणं, उसुं सत्तिञ्च निस्साय पवत्ता जीविका इस्सत्तम्। तेनाह ‘‘आवुधजीविक’’न्ति। यं निस्साय अस्स जीविका, तदेव दस्सेतुं ‘‘उसुञ्च सत्तिञ्चा’’ति वुत्तम्।
ब्रह्मं वुच्चति वेदो, तं अणति जानातीति ब्राह्मणो, जाननञ्च पोराणेहि ब्राह्मणेहि विहितनियामेन ब्राह्मणेहि कतोपसमेन अनुट्ठानतपेन यथा ‘‘आजीवसीलाचारविपन्नो नत्थी’’ति ब्राह्मणधम्मिकेहि लोकियपण्डितेहि च सम्पटिच्छितो, तथा पटिपज्जनमेवाति आह ‘‘एवं ब्राह्मणसमयेन…पे॰… साधेत्वा’’ति। एवं सन्तेति एवं आजीवसीलाचारविपन्नस्स अब्राह्मणभावे सति न जातिया ब्राह्मणो होति, गुणेहि पन आजीवसीलाचारसम्पत्तिसङ्खातेहि ब्राह्मणो होति, तस्मा गुणानंयेव ब्राह्मणभावकरणतो चतुवण्णविभागे यत्थ कत्थचि कुले जातो यो सीलादिगुणसम्पन्नताय गुणवा, सो वुत्तलक्खणेन निप्परियायतो बाहितपापताय ब्राह्मणोति अयमेत्थ ब्राह्मणभावे ञायोति, एवं ञायं अत्थतो आपन्नं कत्वा। नन्ति तमेव यथावुत्तं ञायम्। यो ब्राह्मणस्स संवण्णितायाति मातुया उभतोसुजाततादिकुलवण्णेन संवण्णिताय पसत्थाय यथारूपाय ब्राह्मणस्स माता भवितुं युत्ता, तथारूपाय मातरिसम्भूतो। एतेन चतुन्नं योनीनं यत्थ कत्थचि विसेसनिट्ठा कता। तेनाह ‘‘तत्रापि विसेसेना’’ति। एवं सामञ्ञतो विसेसनिट्ठावसेन ‘‘योनिजं मत्तिसम्भव’’न्ति पदस्स अत्थं वत्वा इदानि सामञ्ञजोतनं अनादियित्वा विसेसजोतनावसेनेव अत्थं वत्तुं ‘‘याचाय’’न्तिआदि वुत्तम्। परिसुद्धउप्पत्तिमग्गसङ्खाता योनि वुत्ताति अनुपक्कुट्ठभावेन परिसुद्धउप्पत्तिमग्गसङ्खाता या चायं योनि वुत्ताति सम्बन्धो। ततोपि जातसम्भूतत्ताति ततो योनितो जातत्ता मातापेत्तिसम्पत्तितो सम्भूतत्ता।
विसिट्ठत्ताति समुदायभूता मनुस्सा रागादिना विसिट्ठत्ता। रागादिना सह किञ्चनेनाति सकिञ्चनो। तथेव रागादिसङ्खातेन पलिबोधनट्ठेन सह पलिबोधेनाति सपलिबोधो। सब्बगहणपटिनिस्सग्गेनाति उपादानसङ्खातस्स सब्बस्स गहणस्स पटिनिस्सज्जनेन। यस्मा बाहितपापो अत्तनो सन्तानतो बहिकतपापो, तस्मा तमहं ब्रूमि ब्राह्मणन्ति अत्थो वत्तब्बो। एवरूपो एतिस्सा कथाय उपदेसो नानप्पकारतो विभत्तो, तस्मा तत्थ तत्थ वुत्तनयेनेव वेदितब्बो।
४५८. गहितदण्डेसूति परेसं दण्डेन विहेठनं अनिधाय आदिन्नदण्डेसु।
४५९. किञ्चि गहणन्ति तण्हागाहादीसु किञ्चि गाहम्।
येन कामभवेन मानुसकेहि पञ्चहि कामगुणेहि युञ्जति, तं मानुसकं योगम्। ‘‘मानुसकं योग’’न्ति एत्थ च एकदेसं गहेत्वा वुत्तं, एस नयो ‘‘दिब्बयोग’’न्ति एत्थापि। सब्बयोगविसंयुत्तन्ति पदद्वयेन वुत्तेहि सब्बकिलेसयोगेहि विप्पयुत्तम्।
रतिन्ति अभिरतिं आसत्तिम्। कुसलभावनायाति कायभावनादि कुसलधम्मभावनाय उक्कण्ठितम्। वीरियवन्तन्ति वीरियसब्भावेन वीरं निद्दिसति, वीरभावो हि वीरियन्ति।
सुन्दरं ठानन्ति निब्बानम्। सुन्दराय पटिपत्तिया अरियपटिपत्तिया।
निब्बत्तिन्ति परियोसानम्। अतीतेति अतीतकोट्ठासे। किञ्चनकारकोति पलिबोधहेतुभूतो।
असेक्खे सीलक्खन्धादिके महन्ते गुणे। पञ्चन्नं मारानं विजितत्ता विजितविजयम्।
४६०. इदं अजानन्ताति ‘‘जातिया ब्राह्मणो’’ति इदं लोकसमञ्ञामत्तन्ति अजानन्ता। ये ब्राह्मणेसु नामगोत्तं नाम ततियं दिट्ठाभिनिवेसं जनेन्ति, साव नेसं दिट्ठि। कतं अभिसङ्खतन्ति परिकप्पनवसेनेव कतं ठपितं तदुपचितं, न हेतुपच्चयसमायोगेन। समुच्चाति सम्मुतिया। का पन सा सम्मुतीति आह ‘‘समञ्ञाया’’ति, लोकसमञ्ञातेनाति अत्थो। सम्मा पन परमत्थतो अजानन्तानं नामगोत्तं एवं कप्पेतीति आह ‘‘नो चे’’तिआदि। तं पन असन्तम्पि परमत्थतो सन्ततायेव अभिनिविसन्ति, तेसमयं दोसोति दस्सेतुं ‘‘एवं पकप्पित’’न्तिआदि वुत्तम्। तेनाह भगवा – ‘‘जनपदनिरुत्तिं नाभिनिवेसेय्या’’ति (म॰ नि॰ ३.३३१)। अजानन्ता नोति एत्थ नो-सद्दो अवधारणत्थो – ‘‘न नो समं अत्थि तथागतेना’’तिआदीसु (खु॰ पा॰ ६.३) वियाति आह ‘‘अजानन्ताव एवं वदन्ती’’ति।
निप्परियायन्ति भावनपुंसकनिद्देसो, निप्परियायेन उजुकमेवाति अत्थो, न पुब्बे विय ‘‘यो हि कोची’’ति परियायवसेन। ‘‘न जच्चा’’ति गाथाय पुब्बद्धेन जातिवादं पटिक्खिपन्तो पच्छिमद्धेन कम्मवादं पतिट्ठपेन्तो। तत्थाति तिस्सं गाथायम्। उपड्ढगाथाय वित्थारणत्थन्ति उपड्ढगाथाय अत्थं वित्थारेतुं ‘‘कस्सको कम्मुना’’ति वुत्तम्। तत्थ पुरिमाय चतूहि पादेहि, पच्छिमे द्वीहि द्विन्नम्पि साधारणतो अत्थो वित्थारितो। तत्थ कसिकम्मादीति आदि-सद्देन सिप्पकम्मवाणिजादि सङ्गहो।
पटिच्चसमुप्पादपधानवचनविञ्ञेय्यो पच्चयो पटिच्चसमुप्पादसद्दस्स अत्थो पच्चयुप्पन्नापेक्खाय होतीति आह – ‘‘इमिना पच्चयेन एतं होती’’ति। यं पनेत्थ वत्तब्बं, तं विसुद्धिमग्गे (विसुद्धि॰ २.५७०) तंसंवण्णनायञ्च (विसुद्धि॰ महाटी॰ २.५७०) वुत्तनयेन वेदितब्बम्। सम्मानावमानारहकुलेति सम्मानारहे खत्तियादिकुले, अवमानारहे चण्डालादिकुले कम्मवसेन उपपत्ति होति कम्मस्स विपच्चमानोकासकरताय विना तादिसाय उच्चनीचकुलनिब्बत्तिया अभावतो। अड्ढदलिद्दतादि अञ्ञापि हीनपणीतता।
कम्मुनाति चेत्थ यथा लोकपजासत्तसद्देहि एको एवत्थो वुत्तो, एवं सेससद्देहिपि, अधिप्पायविसेसो पन तत्थ अत्थीति दस्सेतुं ‘‘पुरिमपदेन चेत्था’’तिआदि वुत्तम्। नायं लोको ब्रह्मनिम्मितो कम्मेन उप्पज्जनतो। न हि सन्निहितकारणानं फलानं अञ्ञेन उप्पत्तिदिट्ठि युज्जति। तेनाह ‘‘दिट्ठिया पटिसेधो वेदितब्बो’’ति। यं पनेत्थ वत्तब्बं तं विसुद्धिमग्गसंवण्णनादीसुवुत्तनयेन वेदितब्बम्। तथा लोकस्स पठमुप्पत्ति न ब्रह्मुनाति ‘‘कम्मुना हि तासु तासू’’तिआदि वुत्तम्। ततियेन ‘‘अयं लोको आदितो पभुति पभवकम्मुना वत्तती’’ति वुत्तमत्थं निगमेति।वुत्तस्सेवत्थस्स सूचनञ्हि निगमनम्। तं पन नियमत्थं होतीति आह ‘‘कम्मेनेव बद्धा हुत्वा पवत्तन्ति, न अञ्ञथा’’ति । चतुत्थेन पदेन। यायतोति गच्छतो। निब्बत्ततोति निब्बत्तन्तस्स। पवत्ततोति पवत्तन्तस्स।
धुतधम्मा विसेसतो तण्हाय सन्तत्तवसेन वत्तन्तीति आह ‘‘तपेनाति धुतङ्गतपेना’’ति। मेथुनविरति विसेसतो ब्राह्मणानं ब्रह्मचरियन्ति सा इध ब्रह्मचरियेनाति अधिप्पेताति आह ‘‘ब्रह्मचरियेनाति मेथुनविरतिया’’ति। एतेनाति इमिना ‘‘तपेना’’तिआदीहि चतूहि पदेहि वुत्तेन। सेट्ठेनाति उत्तमेन। संकिलेसविसुद्धिया परिसुद्धेन। ब्रह्मन्ति ब्रह्मभावं सेट्ठभावम्। सो पनेत्थ अत्थतो ब्राह्मणभावोति आह ‘‘ब्राह्मणभावं आवहती’’ति।
ब्रह्मा च सक्को चाति सक्कगरुकानं सक्को सक्केनपि गरुकातब्बतो, ब्रह्मगरुकानं ब्रह्मा ब्रह्मुनापि गरुकातब्बतो। विजानतन्ति परमत्थब्राह्मणस्स विसेसं जानन्तानं विञ्ञूनम्। अविञ्ञुनो हि अप्पमाणम्। तेनाह – ‘‘पण्डितान’’न्ति। सेसं सुविञ्ञेय्यमेव।
वासेट्ठसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।

९. सुभसुत्तवण्णना

४६२. तुदिसञ्ञातो गामो निगमो एतस्साति तोदेय्यो, तस्स अत्तजो तोदेय्यपुत्तोति आह ‘‘तुदिगामा’’तिआदि। आराधकोति संराधको। धम्मनिसन्ति यस्मा सम्पादनेन परिपूरणेन इच्छिता, तस्मा वुत्तं ‘‘सम्पादको परिपूरको’’ति। ञायति निच्छयेन गमेति निब्बानं, तं वा ञायति पटिविज्झीयति एतेनाति ञायो, ततो एतस्स सम्पादकहेतुभावतो ञायो धम्मो अरियमग्गो तं ञायं धम्मम्। तेनाह ‘‘कारणधम्म’’न्ति। अनवज्जन्ति अवज्जपटिपक्खम्।
४६३. वट्टचारकतो निय्यातीति निय्यानिकं ईकारस्स रस्सत्तं य-कारस्स च क-कारं कत्वा। निय्याने वा नियुत्तं, निय्यानं सीलन्ति वा निय्यानिकं, तप्पटिपक्खतो अनिय्यानिकम्। सा पन अत्थतो अकुसलकिरियाति आह ‘‘अकुसलपटिपद’’न्ति।
बहुभाववाचको इध महासद्दो ‘‘महाजनो’’तिआदीसुवियाति आह ‘‘महन्तेहि बहूही’’ति। अत्थोति पयोजनम्। महन्तानीति बहुलानि। किच्चानीति कातब्बानि। अधिकरणानीति अधिकारजीविकारूपानि। घरावासकम्ममेव पञ्चबलिकरणदसअत्थट्ठानभावतो लोकयात्राय च सम्पवत्तिट्ठानभावतो जीवितवुत्तिया वा हेतुभावतो घरावासकम्मट्ठानम्।
‘‘अप्पकेनपि मेधावी, पाभतेन विचक्खणो।
समुट्ठापेति अत्तानं, अणुं अग्गिंव सन्धम’’न्ति॥ (जा॰ १.१.४)।
गाथाय वुत्तनयेन चूळन्तेवासिकस्स विय।
४६४. अयोनिसो पवत्तितं वाणिज्जकम्मं विय अपायभूतं कसिकम्मं निदस्सनभावे ठपेत्वा अयोनिसोमनसिकरणवसेन पवत्तं घरावासकिच्चं सन्धायाह – ‘‘यथा कसि…पे॰… एवं घरावासकम्मट्ठानम्पी’’ति। ब्राह्मणभत्तो अहोसीति सो किर बहू ब्राह्मणे धनं दत्वा यञ्ञं कारेसि। उपरीति ‘‘उपरि उपट्ठातीति वदेही’’ति ब्राह्मणेहि अत्तनो समयेन आचिक्खापितोपि यथा उपट्ठितमेव कथेत्वा कालं कत्वा निरये निब्बत्तो, अथ ब्राह्मणा – ‘‘इमिना अम्हाकं यञ्ञे दोसो दिन्नो’’ति कुज्झित्वा तस्स कळेवरं सुसानं नेतुं नादंसु। अथस्स ञातकेहि सहस्से दिन्ने तं सहस्सं गहेत्वा गेहतो नीहरितुं अदंसु। कस्सपसम्मासम्बुद्धकाले छत्तिंस इत्थियो ‘‘एका वत्थं अदासि, एका गन्धं, एका सुमनमाल’’न्तिआदिना तं तं दानमयं पुञ्ञं कत्वा आयुपरियोसाने तावतिंसभवने सक्कस्स देवरञ्ञो परिचारिका हुत्वा निब्बत्तिंसु सहस्सअच्छरापरिवारिका, सक्कस्स देवरञ्ञो वेजयन्तरथं पेसेत्वा पक्कोसापितेन गुत्तिलाचरियभूतेन महाबोधिसत्तेन पुच्छिता तं तं अत्तना कतं पुञ्ञं ब्याकरिंसु। तं सन्धाय वुत्तं ‘‘सकलाय गुत्तिलविमानकथाय दीपेतब्ब’’न्ति। वणिज्जकम्मट्ठानं विपज्जमानन्ति एत्थ तस्स विपज्जमानाकारो हेट्ठा वुत्तो। एवं पब्बज्जकम्मट्ठानम्पि विपज्जमानं अप्पफलं होतीति आनेत्वा सम्बन्धो। सीलेसु अपरिपूरकारिनोतिआदि तस्स विपज्जनाकारदस्सनम्। झानादिसुखन्ति एत्थ आदि-सद्देन अभिञ्ञाविपस्सनादिसुखस्स विय सब्रह्मचारीहि सद्धिं सीलसम्पदादिसुखस्स सङ्गहो दट्ठब्बो। अरहत्तम्पि पापुणाति पगेव सेक्खपुथुज्जनसम्पत्तियोति अधिप्पायो।
चागसीसेनाति पधानभूतेन चागेन दानेन तं अवस्सयं कत्वा। एत्थ ते न कोचि अफासुकभावोति। उजुकं कत्वा अविरुद्धं कत्वा, सम्पयोजेत्वाति अत्थो। तपचरियन्ति अग्गिपरिचरणं, तपचरियञ्च ब्रह्मचरियग्गहणा दुट्ठुल्लभावतो।
४६६. अजाननभावन्ति असब्बञ्ञुभावम्। भगवतो पन सब्बञ्ञुभावो सदेवके लोके जलतले पक्खित्ततेलं विय पत्थरित्वा ठितो, न मे इदं पतिरूपं, ततो परिवत्तिस्सामीति ‘‘ब्राह्मणो, भो, गोतमा’’तिआदिमाह। पच्चाहरितुं पटिपक्खेन अपहरितुम्। सेतपोक्खरसदिसोति पुण्डरीकपत्तसदिसवण्णो। सुवट्टिताति वट्टभावयुत्तट्ठाने सुवट्टा। नामकंयेवाति नाममत्तमेव वचनमत्तमेव। तथाभूतानं भावस्सपि अभावेन निहीनं नाम होति, नाम-सद्दो निहीनपरियायो। तेनाह – ‘‘लामकंयेवा’’ति।
४६७. कतमा वाचा तेसं सेय्योति तेसं चङ्कियादीनं ब्राह्मणमहासालानं वुच्चमानविभागासु वाचासु कतमा वाचा सेय्योति। ‘‘सेय्या’’ति लिङ्गविपल्लासेन वुत्तम्। सम्मुतियाति अविलङ्घितसाधुमरियादाय लोकसम्मुतिया। तेनाह ‘‘लोकवोहारेना’’ति। मन्ताति मन्तासङ्खाताय पञ्ञाय मन्तेत्वा जानित्वा। तेनाह ‘‘तुलयित्वा’’ति। अत्थसंहितन्ति हेतुसञ्हितम्। तं पन एकंसतो युत्तियुत्तं होतीति आह – ‘‘कारणनिस्सित’’न्ति। आवुतोतिआदीसु आदितो अभिमुखं ञाणगतिया विबन्धनेन आवुतो, आवरियेन विसेसतो ञाणगतिया निबन्धनेन निवुतो, एवं ओफुटो पलिगुण्ठितो। परियोनद्धोति समन्ततो ओनद्धो छादितो। तेनाह ‘‘पलिवेठितो’’ति।
४६८. सचे एतं कारणमत्थीति ‘‘निस्सट्ठतिणकट्ठुपादानो अग्गि जलती’’ति एतं कारणं सचे अत्थि यदि सिया, सो अपरो तिणकट्ठुपादानो अग्गि यदि भवेय्य। सदोसो सादीनवो सपरिक्किलेसो। परिसुद्धोति उपक्किलेसाभावेन सब्बसो सुद्धो। जाति आदीनं अभावेनाति जातिपच्चयानं कम्मकिलेसानं निग्गमेन।
४६९. न निच्चला तिट्ठन्तीति तत्थ पक्खिपितब्बस्स लब्भमानत्ता यथापञ्ञत्तं हुत्वा निच्चला अकम्पिया न तिट्ठन्ति। तं दोसं तं ऊनतादोसम्।
अञ्ञस्मिं असतीति अत्थभञ्जकमुसावादे असति। सो हि अत्तनो सन्तकस्स अदातुकामतादिवसेन पवत्तस्स अकम्मपथप्पत्तस्स मुसावादभावस्स विपरीतो अञ्ञो इध अधिप्पेतो। तथा हि इतरो येभुय्येन वळञ्जितब्बतो वोहरितब्बतो वळञ्जकमुसावादोति आह। न कदाचि मुसावादीति द्वे कथा न कथेन्ति। बाहिरकानं अनवज्जतपसम्मतायपि निस्सितोति वत्तुं आह ‘‘सीलवा तपनिस्सितको होति’’ति। विवटमुखा मन्तज्झेनमण्डिता सब्बसो सज्झाया होन्ति, न इतरेति आह ‘‘पब्बजिता निच्चं सज्झायन्ती’’ति।
४७०. चिरं निक्खन्तोति निग्गतो हुत्वा चिरकाले। न सब्बसो पच्चक्खा होन्ति सतिसम्मोहतो मग्गानञ्च अञ्ञथा करणतो। चिरायितत्तन्ति ‘‘अयं मग्गो’’ति कथनस्स चिरायनम्। वित्थायितत्तन्ति असप्पटिभानम्। तं पन सउपमाह दस्सेतुं ‘‘यथा’’तिआदि वुत्तम्।
बलसम्पन्नोति कायबलेन समन्नागतो। पमाणकतं कम्मं नाम पमाणकरानं रागादिकिलेसानं अविक्खम्भितत्ता ‘‘पमाणकतं कम्मं नाम कामावचर’’न्ति आह, तेसं पन विक्खम्भितत्ता वुत्तं ‘‘अप्पमाणकतं कम्मं नाम रूपारूपावचर’’न्ति। तत्थापि विसेसतो अप्पमञ्ञाभावना सम्भवतीति आह ‘‘तेसुपी’’तिआदि। निरीहकत्ता यथा अप्पमाणसमञ्ञा लब्भति, तं दस्सेतुं ‘‘पमाणं…पे॰… वुच्चती’’ति आह। न ओहीयति न तिट्ठतीति कतूपचितम्पि कामावचरकम्मं यथाधिगते महग्गतज्झाने अपरिहीने तं अभिभवित्वा आसीदेत्वा पस्से ओहीयकं कत्वा पटिसन्धिं दातुं समत्थभावेन न तिट्ठति। लग्गितुन्ति आवरितुम्। ठातुन्ति पतिट्ठातुम्। फरित्वाति पटिप्फरित्वा। परियादियित्वाति तस्स सामत्थियं खेपेत्वा। कम्मस्स परियादियनं नाम विपाकुप्पादबन्धनमेवाति आह – ‘‘तस्स विपाकं पटिबाहित्वा’’ति। सेसं सुविञ्ञेय्यमेव।
सुभसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।

१०. सङ्गारवसुत्तवण्णना

४७३. अभिप्पसन्नाति अभिसमेच्च पसन्ना। तेनाह – ‘‘अवेच्चप्पसादवसेन पसन्ना’’ति। ब्राह्मणी विगतमलमच्छेरताय ‘‘तुय्हं देय्यधम्मं रुच्चनकट्ठाने देही’’ति आह। मग्गेनेव हिस्सा मच्छरियस्स पहीनत्ता बुद्धपक्खब्राह्मणपक्खवसेन उभतोपक्खिका।
किंसूति किन्ति पुच्छावचनम्। छेत्वा अनादियित्वा विनासेत्वा। सुखं सेतीति चित्तसन्तापाभावेन सुखेन सुपति। न सोचतीति ततो एव सोकं नाम विनासेति। कोधन्ति कुज्झनलक्खणं कोधम्। छेत्वा समुच्छिन्दित्वा। सुखं सेतीति कोधपरिळाहेन अपरिडय्हमानत्ता सुखं सुपति। कोधविनासेन विनट्ठदोमनस्सत्ता न सोचति। विसमूलस्साति दुक्खविपाकस्स। मधुरग्गस्साति अक्कोसकस्स पच्चक्कोसनेन, पहारकस्स पटिप्पहरणेन यं सुखं उप्पज्जति, तं सन्धायेव ‘‘मधुरग्गो’’ति वुत्तो। इमस्मिञ्हि ठाने परियोसानं ‘‘अग्ग’’न्ति वुत्तम्। अरियाति बुद्धादयो अरिया।
पञ्हं कथेसीति ब्राह्मणो किर चिन्तेसि – ‘‘समणो गोतमो लोकपूजितो, न सक्का यं वा तं वा वत्वा सन्तज्जेतुं, एकं सण्हपञ्हं पुच्छिस्सामी’’ति। सो एकं पुच्छागाथं अभिसङ्खरित्वा ‘‘सचे असुकस्स नाम वधं रोचेमीति वक्खति, ये तुय्हं न रुच्चन्ति, ते मारेतुकामोसि, लोकवधाय उप्पन्नो किं तुय्हं समणभावेनाति निग्गहेस्सामि। सचे न कस्सचि वधं रोचेमीति वक्खति, अथ नं त्वं रागादीनम्पि वधं न इच्छसि, तस्मा समणो हुत्वा आहिण्डसीति निग्गण्हिस्सामीति इमं उभतोकोटिकं पञ्हं पुट्ठो समणो गोतमो नेव गिलितुं न उग्गिलितुं सक्खिस्सती’’ति एवं चिन्तेत्वा इमं पय्हं पुच्छि। तस्स भगवा अज्झासयानुरूपं कथेसि। सो पञ्हब्याकरणेन आराधितचित्तो पब्बज्जं याचि। सत्था तं पब्बाजेसि, सो पब्बज्जाकिच्चं मत्थकं पापेसि। तेन वुत्तं ‘‘पब्बजित्वा अरहत्तं पत्तो’’ति।
अवभूताति अधोभूता। अधोभावो सत्तानं अवड्ढि अवमङ्गलन्ति आह – ‘‘अवड्ढिभूता अवमङ्गलभूतायेवा’’ति। परिभूताति परिभवप्पत्ता। विज्जमानानन्ति पाळियं अनादरे सामिवचनन्ति तदत्थं दस्सेन्तो ‘‘विज्जमानेसू’’तिआह। पकट्ठं, पवड्ढं वा ञाणन्ति पञ्ञाणन्ति भगवतो ञाणं विसेसेत्वा वुत्तम्।
४७४. अभिजानित्वाति अभिविसिट्ठेन ञाणेन जानित्वा। वोसितवोसानाति कतकरणीयताय सब्बसो परिसोसितनिट्ठा। पारमिसङ्खातन्ति परमुक्कंसभावतो पारमीति सङ्खातम्। तेनाह ‘‘सब्बधम्मानं पारभूत’’न्ति। ब्रह्मचरियस्साति सासनब्रह्मचरियस्स आदिभूतम्। तेनाह ‘‘उप्पादका जनका’’ति। ‘‘इदमेवं भविस्सति इदमेव’’न्ति तक्कनं तक्को, सो एतस्स अत्थीति तक्की। यस्मा सो तं तं वत्थुं तथा तथा तक्कित्वा गण्हति, तस्मा वुत्तं ‘‘तक्कगाही’’ति। वीमंसनसीलो वीमंसी पच्चक्खभूतमत्थं वीमंसनभूताय पञ्ञाय केवलं वीमंसनतो। तेनाह ‘‘पञ्ञाचारं चरापेत्वा एवंवादी’’ति। यथावुत्ततक्कीवीमंसीभावेन तक्कपरियाहतं वीमंसानुचरितं सयंपटिभानं एवमेतन्ति वत्वा।
४८५. अट्ठितपधानवतन्ति अञ्ञत्थ किस्मिञ्चि पुग्गले अट्ठितपधानवतं अनञ्ञसाधारणं भोतो गोतमस्स पधानं अहोसि। सप्पुरिसपधानवतं अहोसि सप्पुरिसपधानवताधिगतानं एतादिसानं अरहतं अच्छरियपुग्गलानंयेव आवेणिकपधानवतं अहोसि। अजानन्तोव पकासेतीति अयं पुच्छितमत्थं सयं पच्चक्खतो अजानन्तो एव केवलं सद्दं उप्पादेत्वाव पकासेसीति सञ्ञाय आह। अजाननभावे सन्तेति इमे अधिदेवाति पच्चक्खतो जानने असति। पण्डितेन मनुस्सेनाति लोकवोहारकुसलेन मनुस्सेन, त्वं पन लोकवोहारेपि अकुसलो। वचनत्थञ्हि अजानन्तो यं किञ्चि वदति। उच्चेन सम्मतन्ति उच्चं सुपाकटं सब्बसो तरुणदारकेहिपि सम्मतम्। ञातमेतं यदिदं अत्थि देवाति। तेनाह ‘‘सुसुदारकापी’’तिआदि। देवाति उपपत्तिदेवा। अधिदेवा नाम सम्मुतिदेवेहि अधिकदेवाति कत्वा, तदञ्ञे च मनुस्से अधिकभावे किमेव वत्तब्बम्। सेसं सुविञ्ञेय्यमेव।
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
सङ्गारवसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।
निट्ठिता च ब्राह्मणवग्गवण्णना।
मज्झिमपण्णासटीका समत्ता।