४. राजवग्गो
१. घटिकारसुत्तवण्णना
२८२. चरियन्ति बोधिचरियं, बोधिसम्भारसम्भरणवसेन पवत्तितं बोधिसत्तपटिपत्तिन्ति अत्थो। सुकारणन्ति बोधिपरिपाचनस्स एकन्तिकं सुन्दरं कारणं, कस्सपस्स भगवतो पयिरुपासनादिं सन्धाय वदति। तञ्हि तेन सद्धिं मया इध कतन्ति वत्तब्बतं लभति। मन्दहसितन्ति ईसकं हसितम्। कुहं कुहन्ति हास-सद्दस्स अनुकरणमेतम्। हट्ठपहट्ठाकारमत्तन्ति हट्ठपहट्ठमत्तम्। यथा गहितसङ्केता ‘‘पहट्ठो भगवा’’ति सञ्जानन्ति, एवं आकारदस्सनमत्तम्।
इदानि इमिना पसङ्गेन तासं समुट्ठानं विभागतो दस्सेतुं ‘‘हसितञ्च नामेत’’न्तिआदि आरद्धम्। तत्थ अज्झुपेक्खनवसेनपि हासो न सम्भवति, पगेव दोमनस्सवसेनाति आह ‘‘तेरसहि सोमनस्ससहगतचित्तेही’’ति। ननु च केचि कोधवसेनपि हसन्तीति? न, तेसम्पि यं तं कोधवत्थु, तस्स मयं दानि यथाकामकारितं आपज्जिस्सामाति दुविञ्ञेय्यन्तरेन सोमनस्सचित्तेनेव हासस्स उप्पज्जनतो। तेसूति पञ्चसु सोमनस्ससहगतचित्तेसु। बलवारम्मणेति उळारआरम्मणे यमकमहापाटिहारियसदिसे। दुब्बलारम्मणेति अनुळारे आरम्मणे। इमस्मिं पन ठाने…पे॰… उप्पादेसीति इदं पोराणट्ठकथायं तथा आगतत्ता वुत्तम्। न अहेतुकसोमनस्ससहगतचित्तेन भगवतो सितं होतीति दस्सनत्थम्।
अभिधम्मटीकायं (ध॰ स॰ मूलटी॰ ५६८) पन ‘‘अतीतंसादीसु अप्पटिहतं ञाणं वत्वा ‘इमेहि तीहि धम्मेहि समन्नागतस्स बुद्धस्स भगवतो सब्बं कायकम्मं ञाणपुब्बङ्गमं ञाणानुपरिवत्त’न्तिआदिवचनतो (महानि॰ ६९, १५६; चूळनि॰ माघराजमाणवपुच्छानिद्देस ८५; पटि॰ म॰ ३.५; नेत्ति॰ १५; दी॰ नि॰ अट्ठ॰ ३.३०५; विभ॰ मूलटी॰ सुत्तन्तभाजनीयवण्णना; दी॰ नि॰ टी॰ ३.१४१, ३०५) ‘भगवतो इदं चित्तं उप्पज्जती’ति वुत्तवचनं विचारेतब्ब’’न्ति वुत्तम्। तत्थ इमिना हसितुप्पादचित्तेन पवत्तियमानम्पि भगवतो सितकरणं पुब्बेनिवास-अनागतंस-सब्बञ्ञुतञ्ञाणानं अनुवत्तकत्ता ञाणानुपरिवत्तियेवाति, एवं पन ञाणानुपरिवत्तिभावे सति न कोचि पाळिअट्ठकथानं विरोधो। तथा हि अभिधम्मट्ठकथायं (ध॰ स॰ अट्ठ॰ ५६८) ‘‘तेसं ञाणानं चिण्णपरियन्ते इदं चित्तं उप्पज्जती’’ति वुत्तम्। अवस्सञ्च एतं एवं इच्छितब्बं, अञ्ञथा आवज्जनस्सपि भगवतो पवत्ति तथारूपे काले न संयुज्जेय्य, तस्सपि हि विञ्ञत्तिसमुट्ठापकभावस्स इच्छितत्ता, तथा हि वुत्तं – ‘‘एवञ्च कत्वा मनोद्वारावज्जनस्सपि विञ्ञत्तिसमुट्ठापकत्तं उपपन्नं होती’’ति, न च विञ्ञत्तिसमुट्ठापकत्ते तंसमुट्ठिताय विञ्ञत्तिया कायकम्मादिभावं आपज्जनभावो विबन्धतीति तमेव सन्धाय वदति। तेनाह ‘‘एवं अप्पमत्तकम्पी’’ति। सतेरिता विज्जुलता नाम सतेरताविज्जुलता। सा हि इतरविज्जुलता विय खणट्ठितिका सीघनिरोधा च न होति, अपिच खो दन्धनिरोधा, तञ्च सब्बकालं चतुदीपिकमहामेघतोव निच्छरति तेनाह ‘‘चातुद्दीपिकमहामेघमुखतो’’ति। अयं किर तासं रस्मिवट्टीनं धम्मता, यदिदं तिक्खत्तुं सिरवरं पदक्खिणं कत्वा दाठग्गेसुयेव अन्तरधानम्।
२८३. यदिपि चत्तारि असङ्ख्येय्यानि कप्पानं सतसहस्सञ्च पञ्ञापारमिता परिभाविता, तथापि इदानि तं बुद्धन्तरं तस्सा पटिपादेतब्बत्ता वुत्तं ‘‘अपरिपक्कञाणत्ता’’ति। कामञ्चस्स ञाणाय इदानिपि पटिपादेतब्बता अत्थि, एवं सन्तेपि ननु सम्मासम्बुद्धेसु पसादेन सम्भावनाय भवितब्बं तथा चिरकालं परिभावितत्ता, कथं तत्थ हीळनाति आह ‘‘ब्राह्मणकुले’’तिआदि। चिरकालपरिचितापि हि गुणभावना अप्पकेनपि अकल्याणमित्तसंसग्गेन विपरिवत्तति अञ्ञथत्तं गच्छति। तेन महासत्तोपि जातिसिद्धायं लद्धियं ठत्वा जातिसिद्धेन मानेन एवमाह – ‘‘किं पन तेन मुण्डकेन समणकेन दिट्ठेना’’ति। तथा हि वुत्तं अट्ठकथायं –
‘‘तस्मा अकल्याणजनं, आसीविसमिवोरगं,
आरका परिवज्जेय्य, भूतिकामो विचक्खणो’’ति॥ (दी॰ नि॰ अट्ठ॰ १.१७०-१७२)।
न्हानचुण्णेन सुत्तेन कता सोत्ति, कुरुविन्दगुळिका, सा एव सिनायन्ति कायं विसोधेन्ति एतायाति सिनानम्। तेनाह – ‘‘सोत्ति सिनानन्ति सिनानत्थाय कतसोत्ति’’न्ति।
२८४. अरियपरिहारेनाति अरियानं परिहारेन, अनागामीनं न्हानकाले अत्तनो कायस्स परिहारनियामेनाति अत्थो। अत्तनो ञाणसम्पत्तिया विभवसम्पत्तिया पसन्नकारं कातुं सक्खिस्सति। एतदत्थन्ति ‘‘अहितनिवारणं, हिते नियोजनं ब्यसने परिवज्जन’’न्ति यदिदं, एतदत्थं मित्ता नाम होन्ति। केचि ‘‘यावेत्थ अहुपी’’ति पठन्ति, तेसं याव एत्थ केसग्गगहणं ताव अयं निबन्धो अहुपीति अत्थो।
२८५. सतिपटिलाभत्थायाति बोधिया महाभिनीहारं कत्वा बोधिसम्भारपटिपदाय पूरणभावे सतिया पटिलाभत्थाय। इदानि तस्स सतुप्पादनीयकथाय पवत्तिताकारं सङ्खेपेनेव दस्सेतुं ‘‘तस्स ही’’तिआदि वुत्तम्। तत्थ न लामकट्ठानं ओतिण्णसत्तोति इमिना महासत्तस्स पणीताधिमुत्ततं दस्सेत्वा एवं पणीताधिमुत्तिकस्स पमादकिरिया न युत्ताति दस्सेन्तो ‘‘तादिसस्स नाम पमादविहारो न युत्तो’’ति आह। तदा बोधिसत्तस्स नेक्खम्मज्झासयो तेलप्पदीपो विय विसेसतो निब्बत्ति, तं दिस्वा भगवा तदनुरूपं धम्मकथं करोन्तो ‘‘तादिसस्स…पे॰… कथेसी’’ति। परसमुद्दवासी थेरा अञ्ञथा वदन्ति। अट्ठकथायं पन नायं बुद्धानं भारो, यदिदं पूरितपारमीनं बोधिसत्तानं तथा धम्मदेसना तेसं महाभिनीहारसमनन्तरम्पि बोधिसम्भारस्स सयम्भुञाणेनेव पटिविदितत्ता। तस्मा बोधिसत्तभावपवेदनमेव तस्स भगवा अकासीति दस्सेतुं ‘‘सतिपटिलाभत्थाया’’तिआदि वुत्तम्। सतिपटिलाभत्थायाति सम्मापटिपत्तिया उज्जलने पाकटकरसतिपटिलाभाय।
२८६. ञाणञ्हि किलेसधम्मविदालनपदालनेहि सिङ्गं वियाति सिङ्गम्। तञ्हि पटिपत्तिया उपत्थम्भितं उस्सितं नाम होति, तदभावे पतितं नाम। केचि पन वीरियं सिङ्गन्ति वदन्ति। तस्मिं सम्मप्पधानवसेन पवत्ते बाहिरपब्बज्जं उपगतापि महासत्ता विसुद्धासया अप्पिच्छतादिगुणसमङ्गिनो यथारहं गन्थधुरं वासधुरञ्च परिब्रूहयन्ता विहरन्ति, पगेव बुद्धसासने अप्पिच्छतादीहीति आह ‘‘चतुपारिसुद्धिसीले पना’’तिआदि। विपस्सनं ब्रूहेन्ता सिखाप्पत्तविपस्सना होन्तीति वुत्तं – ‘‘याव अनुलोमञाणं आहच्च तिट्ठन्ती’’ति, अनुलोमञाणतो ओरमेव विपस्सनं ठपेन्तीति अत्थो। मग्गफलत्थं वायामं न करोन्ति पञ्ञापारमिताय सब्बञ्ञुतञ्ञाणगब्भस्स अपरिपुण्णत्ता अपरिपक्कत्ता च।
२८७. थेरेहीति वुद्धतरेहि। निवासे सतीति यस्मिं ठाने पब्बजितो, तत्थेव निवासे। वप्पकालतोति सस्सानं वप्पकालतो। पुब्बे विय ततो परं तिखिणेन सूरियसन्तापेन पयोजनं नत्थीति वुत्तं – ‘‘वप्पकाले वितानं विय उपरि वत्थकिलञ्जं बन्धित्वा’’ति। पुटकेति कलापे।
२८८. पच्चयसामग्गिहेतुकत्ता धम्मप्पत्तिया पदेसतो परिञ्ञावत्थुकापि अरिया उपट्ठिते चित्तविघातपच्चये यदेतं नातिसावज्जं, तदेवं गण्हन्तीति अयमेत्थ धम्मताति आह – ‘‘अलाभं आरब्भ चित्तञ्ञथत्त’’न्तिआदि। सोति किकी कासिराजा। ब्राह्मणभत्तोति ब्राह्मणेसु भत्तो। देवेति ब्राह्मणे सन्धायाह। भूमिदेवाति तेसं समञ्ञा, तदा ब्राह्मणगरुको लोको। तदा हि कस्सपोपि भगवा ब्राह्मणकुले निब्बत्ति। धीतु अवण्णं वत्वाति, ‘‘महाराज, तव धीता ब्राह्मणसमयं पहाय मुण्डपासण्डिकसमयं गण्ही’’तिआदिना राजपुत्तिया अगुणं वत्वा। वरं गण्हिंसु ञातका। रज्जं निय्यातेसि ‘‘मा मे वचनं मुसा अहोसि, अट्ठमे दिवसे निग्गण्हिस्सामी’’ति।
पावनअस्मनयनवसेन सम्मा पावीकतत्ता परिसुद्धतण्डुलानि। पाळियं तण्डुलपटिभस्तानीति तण्डुलखण्डानि। मुग्गपटिभस्तकळायपटिभस्तेसुपि एसेव नयो।
२८९. को नु खोति भुम्मत्थे पच्चत्तवचनन्ति आह – ‘‘कुहिं नु खो’’ति पारिपूरिं योजीयन्ति ब्यञ्जनभोजनानि एत्थाति परियोगो, ततो परियोगा। तेनाह ‘‘सूपभाजनतो’’ति। सञ्ञं दत्वाति वुत्तं सब्बं आचिक्खित्वा तुम्हाकं अत्थाय सम्पादेत्वा निक्खित्तो उपट्ठाकोति भगवतो आरोचेथाति सञ्ञं दत्वा। अतिविस्सत्थोति अतिविय विस्सत्थो। पञ्चवण्णाति खुद्दिकादिवसेन पञ्चप्पकारा।
२९०. किन्ति निस्सक्के पच्चत्तवचनं, कस्माति अत्थो? धम्मिकोति इमिना आगमनसुद्धिं दस्सेति । भिक्खूनं पत्ते भत्तसदिसोति इमिना उपासकेन सत्थु परिच्चत्तभावं तत्थ सत्थुनो च अपरिसङ्कतं दस्सेति। सिक्खापदवेला नाम नत्थीति धम्मस्सामिभावतो सिक्खापदमरियादा नाम नत्थि पण्णत्तिवज्जे, पकतिवज्जे पन सेतुघातो एव।
२९१. छदनट्ठाने यदाकासं, तदेव तस्स गेहस्स छदनन्ति आकासच्छदनम्। पकतिया उतुफरणमेवाति छादिते यादिसं उतु, छदने उत्तिणभावेपि तम्हि गेहे तादिसमेव उतुफरणं अहोसि। तेसंयेवाति तेसं घटिकारस्स मातापितूनं एव।
२९२. ‘‘चतस्सो मुट्ठियो एको कुडुवो, चत्तारो कुडुवा एको पत्थो, चत्तारो पत्था एको आळ्हको, चत्तारो आळ्हका एकं दोणं, चत्तारि दोणानि एका मानिका, चतस्सो मानिका एका खारी, वीसति खारिका एको वाहोति तदेव एकसकट’’न्ति सुत्तनिपातट्ठकथादीसु (सु॰ नि॰ अट्ठ॰ २.६६२) वुत्तं, इध पन ‘‘द्वे सकटानि एको वाहो’’ति वुत्तम्। तेलफाणितादिन्ति आदि-सद्देन सप्पिआदिं मरिचादिकटुकभण्डञ्च सङ्गण्हाति। नाहं रञ्ञा दिट्ठपुब्बो, कुतो परिप्फस्सोति अधिप्पायो। नच्चित्वाति नच्चं दत्वा।
घटिकारसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।
२. रट्ठपालसुत्तवण्णना
२९३. थूलमेव थुल्लं, थुल्ला विपुला महन्ता कोट्ठा जाता इमस्साति थुल्लकोट्ठिकन्ति ओदनपूपपहूतवसेन लद्धनामो निगमो। अट्ठकथायं पन थुल्लकोट्ठन्ति अत्थो वुत्तो। तेन पाळियं इक-सद्देन पदवड्ढनं कतन्ति दस्सेति।
२९४. रट्ठपालोति इदं तस्स कुलपुत्तस्स नामम्। पवेणिवसेन आगतकुलवंसानुगतन्ति समुदागमतो पट्ठाय दस्सेतुं ‘‘कस्मा रट्ठपालो’’तिआदि वुत्तम्। सन्धारेतुन्ति विनासनतो पुब्बे यादिसं, तथेव सम्मदेव धारेतुं समत्थो। सद्धाति कम्मफलसद्धाय सम्पन्ना। सामणेरं दिस्वाति सिक्खाकामताय एतदग्गे ठपियमानं दिस्वा।
सह रञ्ञाति सराजिकं, रञ्ञा सद्धिं राजपरिसम्। चातुवण्णन्ति ब्राह्मणादिचतुवण्णसमुदायम्। पोसेतुन्ति वद्धेतुं दानादीहि सङ्गहवत्थूहि सङ्गण्हितुम्। यं कुलम्। पहोस्सतीति सक्खिस्सति।
तेन तेन मे उपपरिक्खतोति ‘‘कामा नामेते अनिच्चा दुक्खा विपरिणामधम्मा, अट्ठिकङ्कलूपमा’’ति (म॰ नि॰ १.२३४; पाचि॰ ४१७; महानि॰ ३, ६) च आदिना येन येन आकारेन कामेसु आदीनवं ओकारं संकिलेसं, तब्बिपरियायतो नेक्खम्मे आनिसंसं गुणं पकासेन्तं भगवता धम्मं देसितं आजानामि, तेन तेन पकारेन उपपरिक्खतो वीमंसन्तस्स मय्हं एवं होति एवं उपट्ठाति। सिक्खत्तयब्रह्मचरियन्ति अधिसीलादिसिक्खत्तयसङ्गहं सेट्ठचरियम्। अखण्डादिभावापादनेन अखण्डं लक्खणवचनञ्हेतम्। कञ्चिपि सिक्खेकदेसं असेसेत्वा एकन्तेनेव परिपूरेतब्बताय एकन्तपरिपुण्णम्। चित्तुप्पादमत्तम्पि संकिलेसमलं अनुप्पादेत्वा अच्चन्तमेव विसुद्धं कत्वा परिहरितब्बताय एकन्तपरिसुद्धम्। ततो एव सङ्खं विय लिखितन्ति सङ्खलिखितम्। तेनाह ‘‘लिखितसङ्खसदिस’’न्ति। दाठिकापि मस्सुग्गहणेनेव गहेत्वा ‘‘मस्सु’’त्वेव वुत्तं, उत्तराधरमस्सुन्ति अत्थो। कसायेन रत्तानि कासायानि। अननुञ्ञातं पुत्तं न पब्बाजेति ‘‘मातापितूनं लोकियमहाजनस्स चित्तञ्ञथत्तं मा होतू’’ति। तथा हि सुद्धोदनमहाराजस्स तथा वरो दिन्नो।
२९५. पियायितब्बतो पियोति आह ‘‘पीतिजनको’’ति। मनस्स अप्पायनतो मनापोति आह ‘‘मनवड्ढनको’’ति। सुखेधितो तरुणदारककाले। ततो परञ्च सप्पिखीरादिसादुरसमनुञ्ञभोजनादिआहारसम्पत्तिया सुखपरिभतो। अथ वा दळ्हभत्तिकधातिजनादिपरिजनसम्पत्तिया चेव परिच्छदसम्पत्तिया च उळारपणीतसुखपच्चयूपहारेहि च सुखेधितो, अकिच्छेनेव दुक्खप्पच्चयविनोदनेन सुखपरिभतो। अज्झत्तिकङ्गसम्पत्तिया वा सुखेधितो, बाहिरङ्गसम्पत्तिया सुखपरिभतो। कस्सचीति उपयोगत्थे सामिवचनं, किञ्चीति वुत्तं होति, अयमेव वा पाठो। तथा हि ‘‘अप्पमत्तकम्पि कलभागं दुक्खस्स न जानासी’’ति अत्थो वुत्तो। एवं सन्तेति ननु मयं रट्ठपाल मरणादीसु केनचि उपायेन अप्पतीकारेन मरणेनपि तया अकामकापि विना भविस्साम, एवं सति। येनाति येन कारणेन। किं पनाति एत्थ किन्ति कारणत्थे पच्चत्तवचनन्ति दस्सेन्तो आह ‘‘केन पन कारणेना’’ति।
२९६. परिचारेहीति परितो तत्थ तत्थ यथासकं विसयेसु चारेहि। तेनाह ‘‘इतो चितो च उपनेही’’ति। परिचारेहीति वा सुखूपकरणेहि अत्तानं परिचारेहि, अत्तनो परिचरणं कारेहि। तथाभूतो च यस्मा लळन्तो कीळन्तो नाम होति, तस्मा ‘‘लळा’’तिआदि वुत्तम्। निच्चदानं दानं नाम, उपोसथदिवसादीसु दातब्बं अतिरेकदानं पदानं नाम। पवेणीरक्खणवसेन वा दीयमानं दानं नाम, अत्तनाव पट्ठपेत्वा दीयमानं पदानं नाम। पचुरजनसाधारणं वा नातिउळारं दानं नाम, अनञ्ञसाधारणं अतिउळारं पदानं नाम। उद्दस्सेतब्बाति उद्धं दस्सेतब्बा। कुतो उद्धं ते दस्सेतब्बा? पब्बजिततो उद्धं अत्तानं मातापितरो दस्सेतब्बा, तेनाह ‘‘यथा’’तिआदि।
२९९. बलं गहेत्वाति एत्थ बलग्गहणं नाम कायबलस्स उप्पादनमेवाति आह ‘‘कायबलं जनेत्वा’’ति। एवं विहरन्तोति यथा पाळियं वुत्तं एवं एको वूपकट्ठो अप्पमत्तो विहरन्तो। तस्माति यस्मा नेय्यो, न उग्घटितञ्ञू, न च विपञ्चितञ्ञू, तस्मा। चिरेन पब्बजितो द्वादसमे वस्से अरहत्तं पापुणि। यं पन वुत्तं पाळियं ‘‘न चिरस्सेवा’’ति, तं सट्ठि वस्सानि ततो अधिकम्पि विपस्सनापरिवासं वसन्ते उपादाय वुत्तम्।
सत्तद्वारकोट्ठकस्साति सत्तगब्भन्तरद्वारकोट्ठकसीसेन गब्भन्तरानि वदति। पहरापेतीति वयोवुड्ढानुरूपं कप्पापनादिना अलङ्कारापेति। अन्तोजातताय ञातिसदिसी दासी ञातिदासी। पूतिभावेनेव लक्खितब्बो दोसो वा अभिदोसो, सोव आभिदोसिको, अभिदोसं वा पच्चूसकालं गतो पत्तो अतिक्कन्तोति आभिदोसिको। तेनाह ‘‘एकरत्तातिक्कन्तस्सा’’तिआदि । अपरिभोगारहो पूतिभूतभावेन। अरियवोहारेनाति अरियसमुदाचारेन। अरिया हि मातुगामं भगिनिवादेन समुदाचरन्ति। निस्सट्ठपरिग्गहन्ति परिच्चत्तालयम्। वत्तुं वट्टतीति निरपेक्खभावतो वुत्तं, इध पन विसेसतो अपरिभोगारहत्ताव वत्थुनो। निमीयति सञ्ञायतीति निमित्तं, तथासल्लक्खितो आकारोति आह ‘‘आकारं अग्गहेसी’’ति।
३००. घरं पविसित्वाति गेहसामिनिया निसीदितब्बट्ठानभूतं अन्तोगेहं पविसित्वा। आलपनेति दासिजनस्स आलपने। बहि निक्खमन्ताति यथावुत्तअन्तोगेहतो बहि निक्खमन्तियो। घरेसु साला होन्तीति घरेसु एकमन्ते भोजनसाला होन्ति पाकारपरिक्खित्ता सुसंविहितद्वारबन्धा सुसम्मट्ठवालिकङ्गणा।
अनोकप्पनं असद्दहनम्। अमरिसनं असहनम्। अनागतवचनं अनागतसद्दप्पयोगो, अत्थो पन वत्तमानकालिकोव। तेनाह ‘‘पच्चक्खम्पी’’ति। अरियिद्धियन्ति ‘‘पटिकूले अपटिकूलसञ्ञी विहरती’’ति (अ॰ नि॰ ५.१४४) एवं वुत्तअरियिद्धियम्।
पूतिकुम्मासो छड्डनीयधम्मो तस्स गेहतो लद्धोपि न दातब्बयुत्तको दासिजनेन दिन्नोति आह ‘‘देय्यधम्मवसेन नेव दानं अलत्थम्हा’’ति। ‘‘इमेहि मुण्डकेही’’तिआदिना नित्थुननवचनेन पच्चक्खानं अत्थतो लद्धमेव, तस्स पन उजुकफासुसमाचारवसेन अलद्धत्ता वुत्तं ‘‘न पच्चक्खान’’न्ति। तेनाह – ‘‘पटिसन्थारवसेन पच्चक्खानम्पि न अलत्थम्हा’’ति। ‘‘नेव दान’’न्तिआदि पच्चासीसाय अक्खन्तिया च वुत्तं विय पचुरजनो मञ्ञेय्याति तन्निवत्तनत्थं अधिप्पायमस्स विवरितुं ‘‘कस्मा पना’’तिआदि वुत्तम्। सुत्तिकापटिच्छन्नन्ति सिप्पिकाछदाहि छन्नम्।
उक्कट्ठएकासनिकतायाति इदं भूतकथनमत्तं थेरस्स तथाभावदीपनतो। मुदुकस्सपि हि एकासनिकस्स याय निसज्जाय किञ्चिमत्तं भोजनं भुत्तं, वत्तसीसेनपि ततो वुट्ठितस्स पुन भुञ्जितुं न वट्टति। तेनाह तिपिटकचूळाभयत्थेरो ‘‘आसनं वा रक्खेय्य भोजनं वा’’ति। उक्कट्ठसपदानचारिकोति पुरतो पच्छतो च आहटभिक्खम्पि अग्गहेत्वा बहिद्वारे ठत्वा पत्तविस्सज्जनमेव करोति। एतेनेव थेरस्स उक्कट्ठपिण्डपातिकभावो दीपितो। तेनाह – ‘‘स्वातनाय भिक्खं नाम नाधिवासेती’’ति। अथ कस्मा अधिवासेसीति आह ‘‘मातु अनुग्गहेना’’तिआदि । पण्डिता हि मातापितूनं आचरियुपज्झायानं वा कातब्बं अनुग्गहं अज्झुपेक्खित्वा धुतङ्गसुद्धिका न भवन्ति।
३०१. पयुत्तन्ति वद्धिवसेन पयोजितं, तद्धितलोपं कत्वा वुत्तन्ति वेदितब्बं यथा अञ्ञत्थापि ‘‘पितामहं धनं लद्धा, सुखं जीवति सञ्चयो’’ति । जेट्ठकित्थियोति पधानित्थियो। इतोति इमस्मिं कुले अनुभवितब्बविभवसम्पत्तितो। अञ्ञतोति इमस्स दिन्नत्ता अञ्ञस्मिं कुले अनुभवितब्बसम्पत्तितो।
३०२. चित्तविचित्तन्ति कप्पनाय चेव अरहरूपेन अलङ्कारादिना च चित्तितञ्चेव विचित्तितञ्च। वणकायन्ति वणभूतं कायम्। समन्ततो उस्सितन्ति हेट्ठिमकायवसेन हेट्ठा उपरि च सन्निस्सितम्। निच्चातुरन्ति अभिण्हप्पटिपीळितं, सदा दुक्खितं वा। बहुसङ्कप्पन्ति रागवत्थुभावेन अभिजनेहि हावभावविलासवसेन, आमिसवसेन च सोणसिङ्गालादीहि बहूहि सङ्कप्पेतब्बम्। ठितीति अवट्ठानं अविपरिणामो नत्थि। तेनाह – ‘‘भिज्जनधम्मताव नियता’’ति, परिस्सवभावापत्ति चेव विनासपत्ति च एकन्तिकाति अत्थो।
चित्तकतम्पीति गन्धादीहि चित्तकतम्पि। रूपन्ति सरीरम्।
अलत्तककताति पिण्डिअलत्तकेन सुवण्णकता। तेनाह ‘‘अलत्तकेन रञ्जिता’’ति। चुण्णकमक्खितन्ति दोसनीहरणेहि तापदहनादीहि कताभिसङ्खारमुखं गोरोचनादीहि ओभासनकचुण्णेहि मक्खितं, तेनाह ‘‘सासपकक्केना’’तिआदि।
रसोदकेनाति सरलनिय्यासरसमिस्सेन उदकेन। आवत्तनपरिवत्ते कत्वाति आवत्तनपरिवत्तनवसेन नते कत्वा। अट्ठपदकरचनायाति भित्तिकूटद्धचन्दादिविभागाय अट्ठपदकरचनाय।
विरवमानेति ‘‘अयं पलायति, गण्ह गण्हा’’ति विरवमाने। हिरञ्ञसुवण्णओरोधेति वत्तब्बम्।
३०३. उस्सिताय उस्सितायाति कुलविभवबाहुसच्चपञ्ञासम्पत्तिया उग्गताय उग्गताय। अभिलक्खितो उळारभावेन।
३०४. परिजुञ्ञानीति परिहानानि। ये ब्याधिना अभिभूता सत्ता जिण्णकप्पा वयोहानिसत्ता विय होन्ति, ततो निवत्तेन्तो ‘‘जराजिण्णो’’ति आह। वयोवुड्ढो, न सीलादिवुड्ढो। महत्तं लाति गण्हातीति महल्लको, जातिया महल्लको, न विभवादिनाति जातिमहल्लको । द्वत्तिराजपरिवत्तसङ्खातं अद्धानं कालं गतो वीतिवत्तोति अद्धगतो। तथा च पठमवयं मज्झिमवयञ्च अतीतो होतीति आह ‘‘अद्धानं अतिक्कन्तो’’ति। जिण्णादिपदेहि पठमवयमज्झिमवयस्स बोधितत्ता अनुप्पत्तताविसिट्ठो वय-सद्दो ओसानवयविसयोति आह ‘‘पच्छिमवयं अनुप्पत्तो’’ति।
‘‘अप्पिच्छो, अप्पडंसमकसवातातपसरीसपसम्फस्सो’’ति (अ॰ नि॰ १०.११) एवमादीसु विय अप्प-सद्दो अभावत्थोति अधिप्पायेनाह ‘‘अप्पाबाधोति अरोगो, अप्पातङ्कोति निद्दुक्खो’’ति। अप्पत्थो वा इध, तत्थापि अप्प-सद्दो दट्ठब्बो। एवञ्हि ‘‘यो हि, गहपति, इमं पूतिकायं परिहरन्तो मुहुत्तम्पि आरोग्यं पटिजानेय्य किमञ्ञत्र बाल्या’’ति (सं॰ नि॰ ३.१) सुत्तपदं समत्थितं होति। विपच्चनं विपाको, सो एव वेपाको। समो वेपाको एतिस्सा अत्थीति समवेपाकिनी, ताय। तेनेव समवेपाकिनिभावेन सब्बम्पि सम्मदेव गण्हाति धारेतीति गहणी। गहणिसम्पत्तिया हि यथाभुत्तआहारो सम्मदेव जीरन्तो सरीरे तिट्ठति, नो अञ्ञथा भुत्तभुत्तो आहारो जीरति गहणिया तिक्खभावेन। तथेव तिट्ठतीति भुत्ताकारेनेव तिट्ठति गहणिया मन्दभावतो। भत्तच्छन्दो उप्पज्जतेव भुत्तआहारस्स सम्मा परिणामं गतत्ता। तेनेवाति समवेपाकिनिभावेनेव। पत्तानं भोगानं परिक्खियमानं न सहसा एकज्झंयेव परिक्खयं गच्छन्ति, अथ खो अनुक्कमेन, तथा ञातयोपीति आह ‘‘अनुपुब्बेना’’ति। छातकभयादिनाति आदि-सद्देन ब्याधिभयादिं सङ्गण्हाति।
३०५. उद्देससीसेन निद्देसो गहितोति आह ‘‘धम्मनिद्देसा उद्दिट्ठा’’ति। यस्मा वा ये धम्मा उद्दिसितब्बट्ठेन ‘‘उद्देसा’’ति वुच्चन्ति। तेव धम्मा निद्दिसितब्बट्ठेन निद्देसाति ‘‘धम्मनिद्देसा उद्दिट्ठा’’ति अत्थो वुत्तो। अथ वा ये धम्मा अनिच्चतादिविभावनवसेन उद्धं उद्धं देसेस्सन्ति, ते धम्मा तथेव निस्सेसतो देसेस्सन्तीति एवं उद्देसनिद्देसपदानं अनत्थन्तरता वेदितब्बा। तत्थाति जरामरणसन्तिके। अद्धुवोति निद्धुवो न थिरो, अनिच्चोति अत्थो। तेनाह ‘‘धुवट्ठानविरहितो’’ति, अजाताभूतासङ्खतधुवभावकारणविवित्तोति अत्थो। उपनीय्यतीति वा जरामरणेन लोको सम्मा नीयति, तस्मा अद्धुवोति एवमेत्थ अत्थो दट्ठब्बो। तायितुन्ति जातिआदिब्यसनतो रक्खितुं समत्थेन इस्सरेन अत्तना विरहितोति। ‘‘इमं लोकं इतो वट्टदुक्खतो मोचेस्सामि, जराब्याधिमरणानं तं अधिभवितुं न दस्सामी’’ति एवं अभिसरतीति अभिस्सरणं, लोकस्स सुखस्स दाता हितस्स विधाता कोचि इस्सरो, तदभावतो आह ‘‘अनभिस्सरोति असरणो’’ति। निस्सको ममायितब्बवत्थुअभावतो, तेनाह ‘‘सकभण्डविरहितो’’तिआदि। तण्हाय वसे जातो तण्हाय विजितोति कत्वा ‘‘तण्हाय दासो’’ति वुत्तम्।
३०६. हत्थिविसयत्ता हत्थिसन्निस्सितत्ता वा हत्थिसिप्पं ‘‘हत्थी’’ति गहितन्ति आह – ‘‘हत्थिस्मिन्ति हत्थिसिप्पे’’ति, सेसपदेसुपि एसेव नयो। सातिसयं ऊरुबलं एतस्स अत्थीति ऊरुबलीति आह – ‘‘ऊरुबलसम्पन्नो’’ति, तमेवत्थं पाकटं कत्वा दस्सेतुं ‘‘यस्स ही’’तिआदि वुत्तम्। अभिन्नं परसेनं भिन्दतो भिन्नं सकसेनं सन्धारयतो उपत्थम्भयतो। बाहुबलीति एत्थापि ‘‘यस्स हि फलकञ्च आवुधञ्च गहेत्वा’’तिआदिना अत्थो वत्तब्बो, इध पन परहत्थगतं रज्जं आहरितुं बाहुबलन्ति योजना। यथा हि ‘‘ऊरुबली’’ति एत्थापि बाहुबलं अनामसित्वा अत्थो, एवं ‘‘बाहुबली’’ति एत्थ ऊरुबलं अनामसित्वा अत्थो वेदितब्बो, आहितो अहंमानो एत्थाति अत्ता, अत्तभावो। अलं समत्थो अत्ता एतस्साति अलमत्थोति आह ‘‘समत्थअत्तभावो’’ति।
परियोधायाति वा परितो आरक्खं ओदहित्वा। ‘‘संविज्जन्ते खो, भो रट्ठपाल, इमस्मिं राजकुले हत्थिकायापि…पे॰… वत्तिस्सन्ती’’ति इदम्पि सो राजा उपरि धम्मुद्देसस्स कारणं आहरन्तो आह।
वुत्तस्सेव अनु पच्छा गायनवसेन कथनं अनुगीति। ता पन गाथा धम्मुद्देसानं देसनानुपुब्बिं अनादियित्वापि यथारहं सङ्गण्हनवसेन अनुगीताति आह ‘‘चतुन्नं धम्मुद्देसानं अनुगीति’’न्ति।
३०७. एकन्ति एकजातियम्। वत्थुकामकिलेसकामा विसयभेदेन भिन्दित्वा तथा वुत्ताति दट्ठब्बो।
सागरन्तेनाति सागरपरियन्तेन।
अहो वताति सोचने निपातो, ‘‘अहो वत पापं कतं मया’’तिआदीसु विय। अमरातिआदीसु आहूति कथेन्ति। मतं उद्दिस्स ‘‘अम्ह’’न्ति वत्तब्बे सोकवसेन ‘‘अमर’’न्ति वुच्चति।
वोसानन्ति निट्ठं, परियोसानन्ति अत्थो। सावाति पञ्ञा एव। धनतोति सब्बधनतो। उत्तमतरा सेट्ठा, तेनेवाह ‘‘पञ्ञाजीविं जीवितमाहु सेट्ठ’’न्ति (सं॰ नि॰ १.२४६; सु॰ नि॰ १८४)।
तेसु पापं करोन्तेसु सत्तेसु, निद्धारणे चेतं भुम्मवचनम्। परम्परायाति अत्तभावपरम्पराय। संसारं आपज्जित्वाति भवादीसु संसारस्स आपज्जनहेतुं आपज्जन्तो परलोकं उपेति, परलोकं उपेन्तोव बहुविधदुक्खसङ्खातं गब्भञ्च उपेति। तादिसस्साति तथारूपस्स गब्भवासदुक्खादीनं अधिट्ठानभूतस्स अप्पपञ्ञस्स अञ्ञो अप्पपञ्ञो च अभिसद्दहन्तो हितसुखावहन्ति पत्तियायन्तो।
‘‘पापधम्मो’’ति वुत्तत्ता तादिसस्स परलोको नाम दुग्गति एवाति आह ‘‘परम्हि अपायलोके’’ति।
विविधरूपेनाति रूपसद्दादिवसेन तत्थपि पणीततरादिवसेन बहुविधरूपेन।
सामञ्ञमेवाति समणभावो एव सेय्यो। एत्थ च आदितो द्वीहि गाथाहि चतुत्थो धम्मुद्देसो अनुगीतो। चतुत्थगाथाय ततियो। पञ्चमगाथाय दुतियो। छट्ठगाथाय दुतियततिया। सत्तमगाथाय पठमो धम्मुद्देसो अनुगीतो, अट्ठमादीहि पवत्तिनिवत्तीसु कामेसु नेक्खम्मे च यथारहं आदीनवानिसंसं विभावेत्वा अत्तनो पब्बज्जकारणं परमतो दस्सेन्तो यथावुत्तधम्मुद्देसं निगमेति, तेन वुत्तं ‘‘ता पन गाथा धम्मुद्देसानं देसनानुपुब्बिं अनादियित्वापि यथारहं सङ्गण्हनवसेन अनुगीता’’ति। सेसं सुविञ्ञेय्यमेव।
रट्ठपालसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।
३. मघदेवसुत्तवण्णना
३०८. पुब्बे मघदेवो नाम राजाति अतीतकाले इमस्मिंयेव कप्पे अनेकवस्ससहस्सायुकेसु मनुस्सेसु पटिपाटिया उप्पन्नानं चतुरासीतिसहस्सानं चक्कवत्तिराजूनं आदिपुरिसो मघदेवोति एवंनामो राजा।
धम्मोति राजधम्मोति लोकिका वदन्ति। महाबोधिनिधानपारमितासङ्खातो पन धम्मो अत्थीति धम्मिको। धम्मेनाति ञायेन। तदा ब्रह्मविहारादिभावनाधम्मस्स रञ्ञो अनधिगतत्ता तस्सपि वा अनभिज्झादीहि समानयोगक्खमत्ता वुत्तं ‘‘दसकुसलकम्मपथे ठितो’’ति। धम्मन्ति धम्मतो अनपेतम्। तथा हि च सो पक्खपाताभावतो ‘‘समो’’ति वुच्चतीति आह ‘‘समं चरती’’ति। पकतिनियामेनेवाति पवेणिया आगतनियामेनेव। यस्मा निगमजनपदेसु येभुय्येन गहपतीनं सङ्गहो, तस्मा अट्ठकथायं ‘‘गहपतिकान’’न्त्वेव वुत्तम्। पाळियं पन अञ्ञमेव नागरचारित्तं, अञ्ञं नेगमजनपदचारित्तन्ति ते विसुं गहिता ‘‘नेगमेसु चेव जनपदेसु चा’’ति। पच्चुग्गमननिग्गमनवसेन उपोसथस्स पटिहरणं पाटिहारियो, सो एव पाटिहारिको, पक्खो। इमे दिवसाति इमे चत्तारो दिवसा।
३०९. देवोति मच्चु अभिभवनट्ठेन। यथा हि देवो पकतिसत्ते अभिभवति, एवं मच्चु सत्ते अभिभवति। ‘‘अहं असुकं मद्दितुं आगमिस्सामि, त्वं तस्स केसे गहेत्वा मा विस्सज्जेही’’ति मच्चुदेवस्स आणाकरा दूता वियाति दूताति वुच्चन्ति। अलङ्कतपटियत्तायाति इदं अत्तनो दिब्बानुभावं आविकत्वा ठितायाति दस्सेतुं वुत्तम्। देवताब्याकरणसदिसमेव होति न चिरेनेव मरणसम्भवतो। विसुद्धिदेवानन्ति खीणासवब्रह्मानम्। ते हि चरिमभवे बोधिसत्तानं जिण्णादिके दस्सेन्ति।
दुखितञ्च ब्याधितन्ति ब्याधिभावेन सञ्जातदुक्खन्ति अत्थो। अन्तिमभविकबोधिसत्तानं विसुद्धिदेवेहि उपट्ठापितभावं उपादाय तदञ्ञेसं तेहि अनुपट्ठापितानम्पि पण्डितानं तथा वोहरितब्बता परियायसिद्धाति आह ‘‘इमिना परियायेना’’ति।
दिसम्पतीति विभत्तिअलोपेन निद्देसो, दिसासीसेन देसा वुत्ताति देसानं अधिपतिराजाति अत्थो। उत्तमङ्गे सिरसि रुहन्तीति उत्तमङ्गरुहा, केसा। ते पनेत्थ यस्मा पलितत्ता अविसेसतो सब्बपच्छिमवयसन्दस्सका होन्ति, तस्मा ‘‘वयोहरा’’ति वुत्ता।
पुरिसयुगो यस्मा तस्मिं वंसे सञ्जातपुरिसट्ठितिया परिच्छिन्नो, तस्मा आह ‘‘वंससम्भवे पुरिसे’’ति। राजगेहतो आहटभिक्खाय यापेन्तोति इमिना कुमारकपब्बज्जाय उपगतभावं दस्सेति।
परिहरियमानोवाति अञ्ञेन अञ्ञेन परिहरियमानो विय वेलाय वेलाय तेन महता परिजनेन उपट्ठियमानो कुमारकीळं कीळीति अत्थो। केचि पन ‘‘परिहरियमानो एवा’’ति अवधारणवसेन अत्थं वदन्ति, तथा सति चतुरासीतिवस्ससहस्सानि थञ्ञपायी तरुणदारको अहोसीति आपज्जतीति तदयुत्तम्। कुमारकालं वत्वा तदनन्तरं ओपरज्जवचनतो विरुद्धञ्चेतम्। (पञ्चमङ्गलवचनेन उन्नङ्गलमङ्गलउक्कन्तनमङ्गलकम्महायमङ्गलदुस्समङ्गलानि समुपगतानि एव अहेसुन्ति दट्ठब्बं)।
३११. सवंसवसेन आगता पुत्तनत्तुआदयो पुत्ता च पपुत्ता च एतिस्साति पुत्तपपुत्तका परम्परा। निहतन्ति निहितं ठपितं, पवत्तितन्ति अत्थो। निहतन्ति वा सततं पतिट्ठितभावेन वळञ्जितन्ति अत्थो। तेनाह ‘‘कल्याणवत्त’’न्ति। अतिरेकतरा द्वे गुणाति महासत्तस्स मघदेवकालतो अतिरेकतरा द्वे गुणा इतरराजूहि पन अतिरेकतरा अनेकसतसहस्सप्पभेदा एव गुणा अहेसुन्ति।
३१२. तेत्तिंस सहपुञ्ञकारिनो एत्थ निब्बत्ताति तंसहचरितट्ठानं तेत्तिंसं, तदेव तावतिंसं, तंनिवासो एतेसन्ति तावतिंसा। निवासभावो च तेसं तत्थ निब्बत्तनपुब्बकोति आह – ‘‘देवानं तावतिंसानन्ति तावतिंसभवने निब्बत्तदेवान’’न्ति। रञ्ञोति निमिमहाराजस्स। ओवादे ठत्वाति ‘‘सीलं अरक्खन्तो मम सन्तिकं मा आगच्छतू’’ति निग्गण्हनवसेनपि, ‘‘एकन्ततो मम विजिते वसन्तेन सीलं रक्खितब्ब’’न्ति एवं पवत्तितओवादवसेनपि ओवादे ठत्वा।
अथ नन्ति महाजुतिकं महाविप्फारं महानुभावं निमिराजानम्। ‘‘सक्कोहमस्मि देविन्दो, तव सन्तिकमागतो’’ति अत्तनो सक्कभावं पवेदेत्वा ‘‘कङ्खं ते पटिविनोदेस्सामी’’ति आह। तेनाह ‘‘सब्बभूतानमिस्सरा’’तिआदि।
सीलं उपादाय ओमकताय ‘‘कि’’न्ति हीळेन्तो वदति। गुणविसिट्ठतायाति लाभयसादीनञ्चेव पियमनापतादीनञ्च आसवक्खयपरियोसानानं निमित्तभावेन उत्तमगुणताय। तदा सक्को अनुरुद्धत्थेरो, सो अत्तनो पुरिमजातियं पच्चक्खसिद्धंव दानतो सीलं महन्तं विभावेन्तो ‘‘अहञ्ही’’तिआदिमाह। तत्थ अत्तना वसियमानं कामावचरदेवलोकं सन्धाय ‘‘पेत्तिविसयतो’’ति वुत्तम्। तस्स हि कप्पसतसहस्सं विवट्टज्झासयस्स पूरितपारमिस्स देवलोको पेतलोको विय उपट्ठासि। तेनेवाह ‘‘अच्छरागणसङ्घुट्ठं, पिसाचगणसेवित’’न्ति (सं॰ नि॰ १.४६)।
खत्तियेति खत्तियजातियम्। विसुज्झतीति ब्रह्मलोकूपपत्तिं सन्धाय वदति कामसंकिलेसविसुज्झनतो। कायाति च ब्रह्मकायमाह।
इमस्स मम अदिट्ठपुब्बरूपं दिस्वा ‘‘अहुदेव भय’’न्ति चिन्तेत्वा आह ‘‘अविकम्पमानो’’ति। भायन्तो हि चित्तस्स अञ्ञथत्तेन कायस्स च छम्भितत्तेन विकम्पति नाम। तेनाह ‘‘अभायमानो’’ति। सुखं कथेतुं होतीति पुञ्ञफलं कथेतुं सुखं होति।
३१३. मनं आगम्म युत्तायेव होन्तीति मातलिस्स सक्कस्सेव चित्तं जानित्वा युत्ता विय होन्ति, रथे युत्तआजानीयकिच्चं करोन्ति देवपुत्ता। एवं तादिसे काले तथा पटिपज्जन्ति, यथा एरावणो देवपुत्तो हत्थिकिच्चम्। नद्धितो पट्ठायाति रथपञ्जरपरियन्तेन अक्खस्स सम्बन्धट्ठानं नद्धी, ततो पट्ठाय। अक्खो बज्झति एत्थाति अक्खबद्धो, अक्खेन रथस्स बद्धट्ठानम्। यथा देवलोकतो याव चन्दमण्डलस्स गमनवीथि, ताव अत्तनो आनुभावेन हेट्ठामुखमेव रथं पेसेसि, एवं चन्दमण्डलस्स गमनवीथितो याव रञ्ञो पासादो, ताव तथेव पेसेसि। द्वे मग्गे दस्सेत्वाति पतोदलट्ठिया आकासं विलिखन्तो विय अत्तनो आनुभावेन निरयगामी देवलोकगामी चाति द्वे मग्गे दस्सेत्वा। कतमेनातिआदि देसनामत्तं, यथा तेन रथेन गच्छन्तस्स निरयो देवलोको च पाकटा होन्ति, तथा करणं अधिप्पेतम्।
वुत्तकारणमेव सन्धायाह महासत्तो ‘‘उभयेनेव मं मातलि नेही’’ति। दुग्गन्ति दुग्गमम्। वेत्तरणिन्ति एवंनामकं निरयम्। कुथितन्ति पक्कुथितं निपक्कतेलसदिसजालम्। खारसंयुत्तन्ति खारोदकसदिसम्।
रथं निवत्तेत्वाति निरयाभिमुखतो निवत्तेत्वा। बीरणीदेवधीतायाति ‘‘बीरणी’’ति एवंनामिकाय अच्छराय। सोणदिन्नदेवपुत्तस्साति ‘‘सोणदिन्नो’’ति एवंनामकस्स देवपुत्तस्स। गणदेवपुत्तानन्ति गणवसेन पुञ्ञं कत्वा गणवसेनेव निब्बत्तदेवपुत्तानम्।
पत्तकालेति उपकट्ठाय वेलाय। अतिथिन्ति पच्चेकसम्बुद्धम्। कस्सपस्स भगवतो सासने एकं खीणासवत्थेरन्तिपि वदन्ति। माताव पुत्तं सकिमाभिनन्दीति यथा पवासतो आगतं पुत्तं माता सकिं एकवारं आगतकाले अभिनन्दति, तथा निच्चकाले अभिनन्दि सक्कच्चं परिविसि। संयमा संविभागाति सीलसंयमा संविभागसीला। जातकेति निमिजातके।
चित्तकूटन्ति देवनगरस्स दक्खिणदिसाय द्वारकोट्ठकम्। सक्को चित्तं सन्धारेतुं असक्कोन्तोति महासत्ते पवत्तं देवतानं सक्कारसम्मानं पटिच्च उप्पन्नं अत्तनो उसूयचित्तं बहि अनाविकत्वा अब्भन्तरेयेव च नं ठपेतुं असक्कोन्तो। अञ्ञेसं पुञ्ञेन वसाहीति सक्कस्स महासत्तं रोसेतुकामताय आराधनं निदस्सेति। पुराणसक्को दीघायुको, तं उपादाय जराजिण्णं विय कत्वा ‘‘जरसक्को’’ति वुत्तम्।
३१५. सेसं सब्बन्ति पब्बज्जुपगमना सेसं अत्तनो वंसे पोराणराजूनं राजचारित्तम्। पाकतिकन्ति पुन सभावत्तमेव गतो अहोसि, अपब्बजितभाववचनेनेवस्स ब्रह्मविहारभावनादीनं पब्बज्जागुणानं अभावो दीपितो होति।
३१६. वीरियं अकरोन्तो समुच्छिन्दति, न ताव समुच्छिन्नं, कल्याणमित्तसंसग्गादिपच्चयसमवाये सति सीलवतं कल्याणवत्तं पवत्तेतुं सक्कोति । दुस्सीलेन समुच्छिन्नं नाम होति तस्स तत्थ निरासभावेन पटिपत्तिया एव असम्भवतो। सत्त सेखा पवत्तेन्ति कल्याणवत्तस्स अपरिनिट्ठितकिच्चत्ता। खीणासवेन पवत्तितं नाम परिनिट्ठितकिच्चत्ता। सेसं सुविञ्ञेय्यमेव।
मघदेवसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।
४. मधुरसुत्तवण्णना
३१७. मधुरायन्ति उत्तरमधुरायम्। गुन्दावनेति काळसिप्पलिवने। अतिमुत्तकवनेति च वदन्ति। चतूसु वण्णेसु ब्राह्मणोव सेट्ठो वण्णो। पण्डरोति परिसुद्धो। काळकोति अपरिसुद्धो। जातिगोत्तादिपञ्ञापनट्ठानेसूति जातिगोत्तादिवसेन सुद्धचिन्तायं ब्राह्मणा एव सुद्धजातिका, न इतरेति अधिप्पायो। संसारतो वा सुद्धचिन्तायं ब्राह्मणाव सुज्झन्ति वेदविहितस्स सुद्धविधिनो अञ्ञेसं अविसयत्ताति अधिप्पायो। तं पनेतं तेसं विरुज्झति खत्तियवेस्सानम्पि मन्तज्झेनस्स अनुञ्ञातत्ता, मन्तज्झेनविधिना च संसारसुद्धियाभावतो। पुत्ता नाम अनोरसापि होन्ति, न तथा इमेति आह ‘‘ओरसा’’ति। उरे संवड्ढितपुत्तोपि ‘‘ओरस’’न्ति वुच्चति। इमे पन मुखतो निग्गतो हुत्वा उरे संवड्ढाति दस्सेतुं ‘‘ओरसा मुखतो जाता’’ति वुत्तम्। ततो एव ब्रह्मतो जाताति ब्रह्मजा, ब्रह्मसम्भूतापि ‘‘ब्रह्मजा’’ति वुच्चन्ति, न तथा इमे। इमे पन पच्चक्खतो ब्रह्मुना निम्मिताति ब्रह्मनिम्मिता, ततो एव ब्रह्मतो लद्धब्बविज्जादिदायज्जदायादाति ब्रह्मदायादाति सब्बमेतं ब्राह्मणानं कत्थनापलापसदिसं विञ्ञूनं अप्पमाणं अविमद्दक्खमं वाचावत्थुमत्तं ब्रह्मकुत्तस्सेव अभावतो। यं पनेत्थ वत्तब्बं, तं विसुद्धिमग्गवण्णनायं वुत्तमेव। तेनाह ‘‘घोसोयेवा’’तिआदि। वोहारमत्तमेवेतन्ति एतं ‘‘ब्राह्मणोव सेट्ठो वण्णो’’तिआदि वचनमत्तमेव, न तस्स अत्थो तेहि अधिप्पेतप्पकारो अत्थि।
३१८. समिज्झेय्याति दिट्ठिदीपनवसेन अत्तनो अज्झासयो निप्फज्जेय्य। तेनाह ‘‘मनोरथो पूरेय्या’’ति। खत्तियोपीति परखत्तियोपि । अस्साति समिद्धधनादिं पत्तस्स। तेनाह – ‘‘इस्सरियसम्पत्तस्सा’’ति नेसन्ति एतेसं चतुन्नं वण्णानं एत्थ पुब्बुट्ठायिभावादिना इतरेहि उपचरितब्बताय न किञ्चि नानाकरणन्ति योजना।
३२२. अहं चीवरादीहि उपट्ठाको, तुम्हाकं इच्छितच्छितक्खणे वदेय्याथ येनत्थोति योजना। चोरादिउपद्दवनिसेधनेन रक्खागुत्ति, दानादिनिमित्तउपद्दवनिसेधनेन आवरणगुत्ति। पच्चुप्पन्नानत्थनिसेधनेन वा रक्खागुत्ति, आगामिअनत्थनिसेधनेन आवरणगुत्ति। एत्थ च खत्तियादीसु यो यो इस्सरो, तस्स इतरेन अनुवत्तेतब्बभावे, कुसलाकुसलकरणेन नेसं वसेन लद्धब्बअभिसम्पराये, पब्बजितेहि लद्धब्बसामीचिकिरियाय च अणुमत्तोपि विसेसो नत्थि, तस्मा सो विसेसाभावो पाळियं तत्थ तत्थ वारे ‘‘एवं सन्ते’’तिआदिना विभावितो। सेसं सुविञ्ञेय्यमेव।
मधुरसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।
५. बोधिराजकुमारसुत्तवण्णना
३२४. ओलोकनकपदुमन्ति लीलाअरविन्दम्। तस्माति कोकनदसण्ठानत्ता कोकनदोति सङ्खं लभि।
३२५. याव पच्छिम…पे॰… फलकं वुत्तं तस्स सब्बपच्छा सन्थतत्ता। उपरिमफलगतञ्हि सोपानमत्थकम्। ओलोकनत्थंयेवाति न केवलं भगवतो आगमनञ्ञेव ओलोकनत्थं, अथ खो अत्तनो पत्थनाय सन्थरापिताय चेलपटिकाय अक्कमनस्सपि।
सकुणपोतकेति कादम्बटिट्टिभपुत्तके। अञ्ञोव भवेय्याति तस्मिं अत्तभावे मातुगामतो अञ्ञो इदानि भरियाभूतो मातुगामो भवेय्य। पुत्तं लभेय्याति अत्तनो कम्मवसेन पुत्तं, नो तस्स। उभोहीति इमेहि एव उभोहि। इमेहि कारणेहीति तस्स राजकुमारस्स बुद्धं पटिच्च मिच्छागहणं, तित्थियानं उज्झायनं, अनागते मनुस्सानं भिक्खूनं उद्दिस्स विप्पटिसारोति इमेहि तीहि कारणेहि। पञ्ञत्तन्ति सन्थतं चेलपटिकम्। मङ्गलं इच्छन्तीति मङ्गलिका।
३२६. ततियं कारणन्ति इमिना भिक्खूसु विप्पटिसारानुप्पादनमाह। यं किञ्चि परिभुञ्जन-सुखं कामसुखल्लिकानुयोगोति अधिप्पायेन कामसुखल्लिकानुयोगसञ्ञी हुत्वा…पे॰… मञ्ञमानो एवमाह।
३२७. अथ नं भगवा ततो मिच्छाभिनिवेसतो विवेचेतुकामो ‘‘सो खो अह’’न्तिआदिना अत्तनो दुक्करचरियं दस्सेतुं आरभि। महासच्चके(म॰ नि॰ १.३६४ आदयो) वुत्तनयेनेव वेदितब्बं ‘‘सो खो अह’’न्तिआदिपाठस्स तत्थ आगतनियामेनेव आगतत्ता। पासरासिसुत्ते (म॰ नि॰ १.२७२ आदयो) वुत्तनयेनाति एत्थापि एसेव नयो।
३४३. अङ्कुसं गण्हन्ति एतेन तस्स गहणे छेको होतीति अङ्कुसगहणसिप्पम्। मेघउतुन्ति मेघं पटिच्च उप्पन्नसीतउतुम्। पब्बतउतुन्ति पब्बतं पटिच्च उण्हउतुम्। उभयवसेन च तस्स तथा सीतुण्हउतुतो एनो आगतोति त-कारस्स द-कारं कत्वा उदेनोति नामं अकासि।
तापसो ओगाळ्हञाणवसेन रञ्ञो मतभावं ञत्वा। आदितो पट्ठायाति कोसम्बिनगरे परन्तपरञ्ञो अग्गमहेसिभावतो पट्ठाय। पुब्बेति सीलवन्तकाले। हत्थिगन्थन्ति हत्थीनं अत्तनो वसे वत्तापनसत्थम्। तेनेवस्स तं सिक्खापेति, किच्चञ्च इज्झति।
३४४. पदहनभावोति भावनानुयोगो। पधाने वा नियुत्तो पधानियो, पधानियस्स भिक्खुनो, तस्सेव पधानियभावस्स अङ्गानि कारणानि पधानियङ्गानि। सद्धा एतस्स अत्थीति सद्धो। किञ्चापि पच्चेकबोधिसत्तानम्पि अभिनीहारतो पट्ठाय आगता आगमनसद्धा एव, महाबोधिसत्तानं पन सद्धा गरुतराति सा एव गहिता। अचलभावेन ओकप्पनं ‘‘सम्मासम्बुद्धो भगवा, स्वाख्यातो धम्मो, सुप्पटिपन्नो सङ्घो’’ति केनचि अकम्पियभावेन रतनत्तयगुणे ओगाहित्वा कप्पनम्। पसादुप्पत्ति रतनत्तये पसीदनमेव। बोधिन्ति चतुमग्गञाणन्ति वुत्तं तंनिमित्तत्ता सब्बञ्ञुतञ्ञाणस्स, बोधीति वा सम्मासम्बोधि। सब्बञ्ञुतञ्ञाणपदट्ठानञ्हि मग्गञाणं, मग्गञाणपदट्ठानञ्च सब्बञ्ञुतञ्ञाणं ‘‘सम्मासम्बोधी’’ति वुच्चति। निच्छितसुबुद्धताय धम्मस्स सुधम्मता सङ्घस्स सुप्पटिपत्ति विनिच्छिता एव होतीति आह ‘‘देसनासीसमेव चेत’’न्तिआदि। तस्स पधानं वीरियं इज्झति रतनत्तयसद्धाय ‘‘इमाय पटिपदाय जरामरणतो मुच्चिस्सामी’’ति पधानानुयोगे अवंमुखसम्भवतो।
अप्पाबाधोतिआदि हेट्ठा वुत्तमेव। अगुणं पकासेता आयतिं संवरं आपज्जिता सम्मापटिपत्तिया विसोधनत्थम्। उदयञ्च अत्थञ्च गन्तुन्ति ‘‘अविज्जासमुदया’’तिआदिना पञ्चन्नं उपादानक्खन्धानं उदयञ्च वयञ्च जानितुम्। तेनाह ‘‘एतेना’’तिआदि। परिसुद्धाय उपक्किलेसविनिमुत्ताय। निब्बिज्झितुन्ति तदङ्गवसेन पजहितुं समुच्छेदप्पहानस्स पच्चयो भवितुम्। यं दुक्खं खीयतीति किलेसेसु अप्पहीनेसु तेन तदुपनिस्सयकम्मं पटिच्च यं दुक्खं उप्पज्जेय्य, तं सन्धाय वुत्तम्।
३४५. सेसदिवसेति सत्तदिवसतो पट्ठाय याव द्वे रत्तिन्दिवा।
३४६. कुच्छिसन्निस्सितो गब्भो निस्सयवोहारेन ‘‘कुच्छी’’ति वुच्चति, सो एतिस्सा अत्थीति कुच्छिमती। तेनाह ‘‘आपन्नसत्ता’’ति। आरक्खो पनस्स पच्चुपट्ठितो होतीति मातरा गहितसरणं गब्भवुट्ठितस्स तस्स सरणगमनं पवेदयितस्स कुसलं सरणं नाम, मातु कतरक्खो पुत्तस्सपि पच्चुपट्ठितोति। महल्लककालेति वचनत्थं जाननकाले। सारेन्तीति यथादिट्ठं यथाबलं रतनत्तयगुणपतिट्ठापनवसेन अस्स सारेन्ति। सल्लक्खेत्वाति वुत्तमत्थं उपधारेत्वा। सरणं गहितं नाम होति रतनत्तयस्स सरणभावसल्लक्खणपुब्बकतन्निन्नचित्तभावतोव। सेसं सुविञ्ञेय्यमेव।
बोधिराजकुमारसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।
६. अङ्गुलिमालसुत्तवण्णना
३४७. अङ्गुलीनं मालं धारेतीति इमिना अन्वत्था तस्स समञ्ञाति दस्सेति। तत्राति तस्मिं आचरियवचनेन अङ्गुलिमालस्स धारणे। करीससहस्सखेत्ते एकसालिसीसं विय अपञ्ञायमानसककिच्चो होतीति अधिप्पायो। तक्कसीलं पेसयिंसु ‘‘तादिसस्स आचरियस्स सन्तिके सिप्पुग्गहसम्मापयोगेन दिट्ठधम्मिके सम्परायिके च अत्थे जानन्तो भारियं न करेय्या’’ति। बाहिरका अहेसुं अहिंसकस्स वत्तसम्पत्तिया आचरियस्स चित्तसभावतो निब्बत्तनतिभावेन। सिनेहेनेव वदन्तेति सिनेहेन विय वदन्ते।
गणनम्पि न उग्गण्हातीति गणनविधिम्पि न सल्लक्खेति। तत्थ कारणमाह ‘‘पकतिया’’तिआदिना। ठपितट्ठानेति रुक्खगच्छन्तरादिके ठपितट्ठाने सकुन्तसिङ्गालानं वसेन अङ्गुलियो विनस्सन्ति। भग्गवोति कोसलरञ्ञो पुरोहितं गोत्तेन वदति। चोरो अविस्सासनीयो साहसिकभावतो। पुराणसन्थता साखा अविस्सासनीया विच्छिकादीनं पवेसनयोग्यत्ता। राजा अविस्सासनीयो इस्सरियमदेन धनलोभेन च कदाचि जीविते सङ्काभावतो। इत्थी अविस्सासनीया लोलसीलचित्तभावतो। अनुद्धरणीयो भविस्सति संसारपङ्कतो।
३४८. सङ्करित्वाति ‘‘मयं एकज्झं सन्निपतित्वा चोरं मारेत्वा वा पलापेत्वा गमिस्सामा’’ति सङ्करं कत्वा। इद्धाभिसङ्खारन्ति अभिसङ्खरणं अधिट्ठानम्। अभिसङ्खासीति अधिट्ठहि। संहरित्वाति संखिपित्वा। ओरभागेति चोरस्स ओरभागे।
३४९. दण्डोति पहरणहत्थच्छेदनादिको दण्डनसङ्खातो दण्डो। पवत्तयितब्बोति आनेतब्बो। अपनेत्वाति अत्तनो सन्तानतो समुच्छेदवसेन पहाय। पटिसङ्खायाति पटिसङ्खानेन। अविहिंसायाति करुणाय। सारणीयधम्मेसूति छसुपि सारणीयधम्मेसु, ठितो अट्ठितानं पापधम्मानं बोधिमूले एव समुच्छिन्नत्ता। यथा अतीते अपरिमितं कालं सन्धावितं, एवं इमाय पटिपत्तिया अनागतेपि सन्धाविस्सतीति दस्सेन्तो ‘‘इदानी’’तिआदिमाह।
इत्वेवाति इति एव, इति-सद्दो निदस्सनत्थो। तेनाह ‘‘एवं वत्वा येवा’’ति। अकिरीति आकिरि, पञ्चपि आवुधानि विकिरि। तेन वुत्तं ‘‘खिपि छड्डेसी’’ति।
३५०. एत्तोवाति अतो एव आगतमग्गेनेव सावत्थिं गता। अधिवासेस्सतीति ‘‘चोरं पटिसेधेतुं गमिस्सामी’’ति वुत्ते तुण्ही भविस्सति । दारुणकम्मेन उप्पन्ननामन्ति ‘‘अङ्गुलिमालो’’ति इमं नामं सन्धाय वदति।
३५१. हत्थी अरञ्ञहत्थी होन्ति मनुस्सानं तत्थ गन्तुं असक्कुणेय्यत्ता, एवं अस्सापि। कूटसहस्सानं भिज्जनकारणं होति थेरस्स आगमनभयेन घटे छड्डेत्वा पलायनेन। गब्भमूळ्हायाति ब्याकुलगब्भाय। पब्बज्जाबलेनाति वुत्तं, सत्थु देसनानुभावेनाति पन वत्तब्बम्। सो हि तस्सापि कारणन्ति। अरिया नाम जाति पब्बज्जा अरियभावत्थाय जातीति कत्वा।
महापरित्तं नामेतन्ति महानुभावं परित्तं नामेतम्। तथा हि नं थेरो सब्बभावेन अरियाय जातो सच्चाधिट्ठानेन अकासि। तेनाह ‘‘सच्चकिरियकतट्ठाने’’ति। गब्भमूळ्हन्ति मूळ्हगब्भम्। गब्भो हि परिपक्को सम्पज्जमानो विजायनकाले कम्मजवातेहि सञ्चालेत्वा परिवत्तितो उद्धंपादो अधोसीसो हुत्वा योनिमुखाभिमुखो होति, एवं सो कस्सचि अलग्गो सोत्थिना बहि निक्खमति, विपज्जमानो पन विपरिवत्तनवसेन योनिमग्गं पिदहित्वा तिरियं निपज्जति, तथा यस्सा योनिमग्गो पिदहति, सा तत्थ कम्मजवातेहि अपरापरं परिवत्तमाना ब्याकुला मूळ्हगब्भाति वुच्चति, तं सन्धाय वुत्तं ‘‘गब्भमूळ्ह’’न्ति।
सच्चकिरिया नाम बुद्धासयं अत्तनो सीलं पच्चवेक्खित्वा कता, तस्मा सच्चकिरिया वेज्जकम्मं न होतीति दट्ठब्बम्। थेरस्सपि चातिआदिना उपसङ्कमितब्बकारणं वदति। इमे द्वे हेतू पटिच्च भगवा थेरं सच्चकिरियं कारेसि। जातिन्ति मूलजातिम्।
३५२. परियादाय आहच्च भिन्नेन सीसेन। सभागदिट्ठधम्मवेदनीयकम्मन्ति निरये निब्बत्तनसककम्मसभागभूतं दिट्ठधम्मवेदनीयकम्मम्। सभागता च समानवत्थुकता समानारम्मणताएकवीथिपरियापन्नतादिवसेन सब्बथा सरिक्खता, सदिसम्पि च नाम तदेवाहरीयति यथा ‘‘तस्सेव कम्मस्स विपाको’’ति च ‘‘सा एव तित्तिरी तानेव ओसधानी’’ति च। इदानि तमेव सभागतं दस्सेतुं ‘‘कम्मं ही’’तिआदि आरद्धम्। करियमानमेवाति पच्चयसमवायेन पटिपाटिया निब्बत्तियमानमेव। तयो कोट्ठासे पूरेति, दिट्ठधम्मवेदनीयअपरापरियायवेदनीयउपपज्जवेदनीयसङ्खाते तयो भागे पूरेति, तेसं तिण्णं भागानं वसेन पवत्तति।
दिट्ठधम्मो वुच्चति पच्चक्खभूतो पच्चुप्पन्नो अत्तभावो, तत्थ वेदितब्बफलं कम्मं दिट्ठधम्मवेदनीयम्। पच्चुप्पन्नभवतो अनन्तरं वेदितब्बफलं कम्मं उपपज्जवेदनीयम्। दिट्ठधम्मानन्तरभवतो अञ्ञस्मिं अत्तभावपरियाये अत्तभावपरिवत्ते वेदितब्बफलं कम्मं अपरापरियायवेदनीयम्। पटिपक्खेहि अनभिभूतताय, पच्चयविसेसेन पटिलद्धविसेसताय च बलवभावप्पत्ता तादिसस्स पुब्बाभिसङ्खारस्स वसेन सातिसया हुत्वा पवत्ता पठमजवनचेतना तस्मिंयेव अत्तभावे फलदायिनी दिट्ठधम्मवेदनीया नाम। सा हि वुत्ताकारेन बलवति जवनसन्ताने गुणविसेसयुत्तेसु उपकारानुपकारवसप्पवत्तिया आसेवनालाभेन अप्पविपाकताय च इतरद्वयं विय पवत्तसन्तानुपरमापेक्खं ओकासलाभापेक्खञ्च कम्मं न होतीति इधेव पुप्फमत्तं विय पवत्तिविपाकमत्तं फलं देति।
तथा असक्कोन्तन्ति कम्मस्स फलदानं नाम उपधिपयोगादिपच्चयन्तरसमवायेनेव होतीति तदभावतो तस्मिंयेव अत्तभावे विपाकं दातुं असक्कोन्तम्। अहोसिकम्मन्ति कम्मंयेव अहोसि, न तस्स विपाको अहोसि, अत्थि भविस्सति वाति एवं वत्तब्बं कम्मम्। अत्थसाधिकाति दानादिपाणातिपातादिअत्थस्स निप्फादिका। का पन साति आह ‘‘सत्तमजवनचेतना’’ति। सा हि सन्निट्ठापकचेतना वुत्तनयेन पटिलद्धविसेसा पुरिमजवनचेतनाहि लद्धासेवना च समाना अनन्तरे अत्तभावे विपाकदायिनी उपपज्जवेदनीयकम्मं नाम। तेनाह ‘‘अनन्तरे अत्तभावे विपाकं देती’’ति। सति संसारप्पवत्तियाति इमिना असति संसारप्पवत्तिया अहोसिकम्मपक्खे तिट्ठति विपच्चनोकासस्स अभावतोति।
समुग्घाटितानि विपच्चनोकासस्स अनुप्पत्तिधम्मतापादनेन। दिट्ठधम्मवेदनीयं अत्थि विपाकारहाभावस्स अनिब्बत्तितत्ता विपच्चनोकासस्स अनुपच्छिन्नत्ता। कतूपचितञ्हि कम्मं सति विपच्चनोकासे याव न फलं देति, ताव अत्थेव नाम विपाकारहभावतो। ‘‘यस्स खो’’ति इदं अनियमाकारवचनं भगवता कम्मसरिक्खतावसेन साधारणतो वुत्तन्ति आह ‘‘यादिसस्स खो’’ति।
पमादकिलेसविमुत्तोति पमादहेतुकेहि सब्बेहि किलेसेहि विमुत्तो।
पापस्स पिधानं नाम अविपाकधम्मतापादनन्ति आह ‘‘अप्पटिसन्धिकं करीयती’’ति। बुद्धसासनेति सिक्खात्तयसङ्गहे बुद्धस्स भगवतो सासने। युत्तप्पयुत्तो विहरतीति अकत्तब्बस्स अकरणवसेन, कत्तब्बस्स च परिपूरणवसेन पवत्तति।
दिस्सन्ति कुज्झन्तीति दिसा, पटिपक्खाति आह ‘‘सपत्ता’’ति। तप्पसंसपकारन्ति मेत्तानिसंसकित्तनाकारम्। कालेनाति आमेडितलोपेन निद्देसोति आह ‘‘खणे खणे’’ति। अनुकरोन्तूति येसं कल्याणमित्तानं सन्तिके सुणन्ति, यथासुतं धम्मं तेसं अनुकरोन्तु दिट्ठानुगतिकरणं आपज्जन्तु, अत्तनो वेरिपुग्गलानम्पि भगवतो सन्तिके धम्मस्सवनं सम्मापटिपत्तिञ्च पच्चासीसति।
तसन्ति गतिं पत्थयन्तीति तसा भवन्तरादीसु संसरणभावतो। तेनाह ‘‘तसा वुच्चन्ति सतण्हा’’ति।
नेतब्बट्ठानं उदकं नयन्तीति नेत्तिका। बन्धित्वाति दळ्हं बन्धित्वा। तेलकञ्जिकेनाति तेलमिस्सितेन कञ्जिकेन।
यादिसोव अनिट्ठे, तादिसोव इट्ठेति इट्ठानिट्ठे निब्बिकारेन तादी। येसं पन कामामिसादीनं वन्तत्ता रागादीनं चत्तत्ता कामोघादीनं तिण्णत्ता तादिभावो भवेय्य, तेसं भगवता सब्बसो वन्ता चत्ता तिण्णा, तस्मा भगवा वन्तावीति तादी, चत्तावीति तादी, तिण्णावीति तादी, येहि अनञ्ञसाधारणेहि सीलादिगुणेहि समन्नागतत्ता भगवा तादिभावेन उक्कंसपारमिप्पत्तो तंनिद्देसो, तेहि गुणेहि याथावतो निद्दिसितब्बतोपि तादी। यथा यन्तरज्जुया यन्तं नीयति, एवं याय तण्हाय भवो नीयति, सा ‘‘भवनेत्ति भवरज्जू’’ति वुत्ता। तेनाह ‘‘ताय ही’’तिआदि, कम्मानि कुसलादीनि विपच्चयन्ति अपच्चयन्ति एतायाति कम्मविपाको। अपच्चयभावो नाम अरियमग्गचेतनायाति आह ‘‘मग्गचेतनाया’’ति। याव न किलेसा पहीयन्ति, ताव इमे सत्ता सइणा एव असेरिविहारभावतोति आह ‘‘अणणो निक्किलेसो जातो’’ति।
थेय्यपरिभोगो (विसुद्धि॰ टी॰ १.९१) नाम सामिपरिभोगाभावतो। भगवतापि हि अत्तनो सासने सीलवतो पच्चया अनुञ्ञाता, न दुस्सीलस्स, दायकानं सीलवतोयेव परिच्चागो, न दुस्सीलस्स अत्तनो कारानं महप्फलभावस्स पच्चासीसनतो। इति सत्थारा अननुञ्ञातत्ता दायकेहि च अपरिच्चत्तत्ता ‘‘दुस्सीलस्स परिभोगो थेय्यपरिभोगो नामा’’ति वुत्तम्। इणवसेन परिभोगो इणपरिभोगो। पटिग्गाहकतो दक्खिणाविसुद्धिया अभावतो इणं गहेत्वा परिभोगो वियाति अत्थो। यस्मा सेक्खा भगवतो ओरसपुत्ता, तस्मा ते पितुसन्तकानं पच्चयानं दायादा हुत्वा ते पच्चये परिभुञ्जन्तीति तेसं परिभोगो दायज्जपरिभोगो नाम। किं पन ते भगवतो पच्चये परिभुञ्जन्ति, उदाहु गिहीहि दिन्नन्ति? गिहीहि दिन्नापि ते भगवता अनुञ्ञातत्ता भगवतो सन्तका होन्ति अननुञ्ञातेसु सब्बेन सब्बं परिभोगाभावतो अनुञ्ञातेसुयेव परिभोगसम्भवतो। धम्मदायादसुत्तञ्चेत्थ (म॰ नि॰ १.२९ आदयो) साधकम्।
अवीतरागानं तण्हापरवसताय पच्चयपरिभोगे सामिभावो नत्थि, तदभावेन वीतरागानं तत्थ सामिभावो यथारुचि परिभोगसम्भवतो। तथा हि ते पटिकूलम्पि अप्पटिकूलाकारेन, अप्पटिकूलम्पि पटिकूलाकारेन तदुभयं विवज्जेत्वा उपेक्खाकारेन च पच्चये परिभुञ्जन्ति, दायकानञ्च मनोरथं परिपूरेन्ति। सेसमेत्थ यं वत्तब्बं, तं विसुद्धिमग्गे, तंसंवण्णनासु च वुत्तनयेनेव वेदितब्बम्। किलेसइणानं अभावं सन्धाय ‘‘अणणो’’ति वुत्तं, न पच्चवेक्खितपरिभोगमत्तम्। तेनाह आयस्मा च बाकुलो – ‘‘सत्ताहमेव खो अहं, आवुसो, सरणो रट्ठपिण्डं भुञ्जि’’न्ति (म॰ नि॰ ३.२११)।
वत्थुकामकिलेसकामेहि तण्हाय पवत्तिआकारं पटिच्च अत्थि रमणवोहारोति आह – ‘‘दुविधेसुपि कामेसु तण्हारतिसन्थव’’न्ति। मन्तितन्ति कथितम्। उप्पन्नेहि सत्थुपटिञ्ञेहि। संविभत्ताति कुसलादिवसेन खन्धादीहि आकारेहि विभत्ता। सुन्दरं आगमनन्ति स्वागतम्। ततो एव न कुच्छितं आगतम्। सोळसविधकिच्चस्स परियोसितत्ता आह ‘‘तं सब्बं मया कत’’न्ति। मग्गपञ्ञायमेव ततियविज्जासमञ्ञाति आह – ‘‘तीहि विज्जाहि नवहि च लोकुत्तरधम्मेही’’ति।
अङ्गुलिमालसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।
७. पियजातिकसुत्तवण्णना
३५३. पकतिनियामेनाति यथा सोकुप्पत्तितो पुब्बे इति कत्तब्बेसु असम्मोहवसेन चित्तं पक्खन्दति, तानि चस्स उपट्ठहन्ति, न एवं सोकस्स चित्तसङ्कोचसभावतो। तेन वुत्तं ‘‘पकतिनियामेन पन न पटिभन्ती’’ति। केचि पन ‘‘सामन्ता कतिपये न कुटुम्बं सन्धारेति। तेनाह ‘न सब्बेन सब्बं पटिभन्ती’ति’’ वदन्ति। एत्थाति दुतियपदे। अनेकत्थत्ता धातूनं ‘‘न पटिभाती’’ति पदस्स ‘‘न रुच्चती’’ति अत्थमाह। न पटिभातीति वा भुञ्जितुकामताचित्तं न उपट्ठितन्ति अत्थो। पतिट्ठितोकासन्ति इन्द्रियाविट्ठट्ठानं वदति। पियायितब्बतो पियो जाति उप्पत्तिट्ठानं एतेसन्ति पियजातिका। पियो पभुति एतेसन्ति पियप्पभुतिकाति वत्तब्बे, उ-कारस्स व-कारं, त-कारस्स च लोपं कत्वा ‘‘पियप्पभाविका’’ति वुत्तम्। तेनाह ‘‘पियतो पभवन्ती’’ति।
३५५. पर-सद्देन समानत्थं अज्झत्तिकभावनिसेधनत्थं ‘‘पिरे’’ति पदन्ति आह ‘‘अम्हाकं परे’’ति। पिरेति वा ‘‘परतो’’ति इमिना समानत्थं निपातपदन्ति आह ‘‘चर पिरेति परतो गच्छा’’ति।
३५६. द्विधा छेत्वाति एत्थ यदि इत्थी तस्स पुरिसस्स पिया, कथं द्विधा छिन्दतीति आह ‘‘यदि ही’’तिआदि।
३५७. कथं कथेय्यन्ति यथा भगवा एतस्स ब्राह्मणस्स कथेसि, सो च मे कथेसि, तथा चाहं कथेय्यम्। मरणवसेन विपरिणामो अत्तभावस्स परिवत्तत्ता। पलायित्वा गमनवसेन अञ्ञथाभावो मित्तसन्थवस्स समागमस्स च अञ्ञथाभूतत्ता।
छड्डितभावेनाति परिवत्तितभावेन। हत्थगमनवसेन अञ्ञथाभावो पुब्बे सवसे वत्तितानं इदानि वसे अवत्तनभावेन।
आचमेहीति आचमनं मुखविक्खालनं कारेहि। यस्मा मुखं विक्खालेन्ता हि हत्थपादे धोवित्वा विक्खालेन्ति, तस्मा ‘‘आचमित्वा’’ति वत्वा पच्छापि तस्स अत्थं दस्सेन्तो ‘‘मुखं विक्खालेत्वा’’ति आह। सेसं सुविञ्ञेय्यमेव।
पियजातिकसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।
८. बाहितिकसुत्तवण्णना
३५९. सावज्जताय उपारम्भं अरहतीति ओपारम्भो। तेनाह ‘‘दोसं आरोपनारहो’’ति। बाला उपारम्भवत्थुमञ्ञं अमूलकम्पि नं आरोपेन्ता उग्घोसेन्ति, तस्मा ते अनामसित्वा ‘‘विञ्ञूही’’ति इदं पदं गहेत्वा पञ्हेन ञातुं इच्छितेन अत्थेन उपारम्भादीनं उपरि उत्तरं परिपूरेतुं नासक्खिम्हा। तं कारणन्ति तं उप्पत्तिकारणम्। यदि हि मया ‘‘विञ्ञूही’’ति पदं पक्खिपित्वा वुत्तं भवेय्य, पञ्हा मे परिपुण्णा भवेय्य, न पन वुत्ता। इदानि पन तं कारणं उत्तरं आयस्मता आनन्देन ‘‘विञ्ञूही’’ति एवं वदन्तेन परिपूरितम्।
३६०. कोसल्लपटिपक्खतो अकोसल्लं वुच्चति अविज्जा, तंसमुट्ठानतो अकोसल्लसम्भूतो। अवज्जं वुच्चति गरहितब्बं, सह अवज्जेहीति सावज्जो, गारय्हो। रागादिदोसेहि सदोसो। तेहि एव सब्याबज्झो, ततो एव सम्पति आयतिञ्च सदुक्खो। सब्याबज्झादिको निस्सन्दविपाको।
तथा अत्थो वुत्तो भवेय्याति पुच्छासभागेनपि अत्थो वुत्तो भवेय्य, पुच्छन्तस्स पन न ताव चित्ताराधनम्। तेनाह – ‘‘एवं ब्याकरणं पन न भारिय’’न्ति, गरुकरणं न होति विसारज्जं न सियाति अधिप्पायो। तेनाह – ‘‘अप्पहीनअकुसलोपि हि पहानं वण्णेय्या’’ति। एवरूपो पन यथाकारी तथावादी न होति, न एवं भगवाति आह ‘‘भगवा’’तिआदि। एवं ब्याकासीति ‘‘सब्बाकुसलधम्मपहीनो खो, महाराज, तथागतो’’ति एवं ब्याकासि। सुक्कपक्खेपि एसेव नयोति इमिना ‘‘सब्बेसंयेव कुसलानं धम्मानं उपसम्पदं वण्णेती’’ति वुत्ते यथा पुच्छा, तथा अत्थो वुत्तो भवेय्य, एवं ब्याकरणं पन न भारियं, असम्पादितकुसलधम्मोपि उपसम्पदं वण्णेय्य। भगवा पन सम्मदेव सम्पादितकुसलत्ता यथाकारी तथावादीति दस्सेतुं ‘‘एवं ब्याकासी’’ति इममत्थं दस्सेति। सेसं सुविञ्ञेय्यमेव।
बाहितिकसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।
९. धम्मचेतियसुत्तवण्णना
३६४. मेदवण्णा उळुपवण्णा च तत्थ तत्थ पासाणा उस्सन्ना अहेसुन्ति मेदाळुपन्ति गामस्स समञ्ञा जाता। उळुपवण्णाति चन्दसमानवण्णताय मेदपासाणा वुत्ताति केचि। अट्ठकथायं पन ‘‘मेदवण्णा पासाणा किरेत्थ उस्सन्ना अहेसु’’न्ति इदं वुत्तम्। अस्साति सेनापतिस्स। कथासमुट्ठापनत्थन्ति मल्लिकाय सोकविनोदनधम्मकथासमुट्ठापनत्थम्।
रञ्ञाति पसेनदीकोसलरञ्ञा। महच्चाति महतिया। पदविपल्लासेन चेतं वुत्तम्। पसादमरहन्तीति पासादिकानि। तेनाह ‘‘सह रञ्जनकानी’’ति। यानि पन पासादिकानि, तानि पस्सितुं युत्तानि। पासादिकानीति वा सद्दहनसहितानि। तेनाह ‘‘पसादजनकानी’’ति। ‘‘अप्पाबाध’’न्ति आदीसु विय अप्पसद्दो अभावत्थोति आह ‘‘निस्सद्दानी’’ति। अनियमत्थवाची य-सद्दो अनियमाकारवाचकोपि होतीति ‘‘यत्था’’ति पदस्स ‘‘यादिसेसू’’तिआदिमाह। तथा हि अङ्गुलिमालसुत्ते (म॰ नि॰ अट्ठ॰ २.३४७ आदयो) ‘‘यस्स खो’’ति पदस्स ‘‘यादिसस्स खो’’ति अत्थो वुत्तो।
३६६. पटिच्छदन्ति पटिच्छादकम्। राजककुधभण्डानीति राजभण्डभूतानि। रहायतीति रहो करोति, मं अज्झेसतीति अत्थो।
३६७. यथासभावतो ञेय्यं धारेति अवधारेतीति धम्मो, ञाणन्ति आह ‘‘पच्चक्खञाणसङ्खातस्स धम्मस्सा’’ति। अनुनयोति अनुगच्छनको। दिट्ठेन हि अदिट्ठस्स अनुमानम्। तेनाह ‘‘अनुमानं अनुबुद्धी’’ति। आपाणकोटिकन्ति याव पाणकोटि, ताव जीवितपरियोसानम्। एतन्ति धम्मन्वयसङ्खातं अनुमानम्। एवन्ति ‘‘इध पनाह’’न्ति वुत्तप्पकारेन।
३६९. चक्खुं अबन्धन्ते वियाति अपासादिकताय पस्सन्तानं चक्खुं अत्तनि अबन्धन्ते विय। कुलसन्तानानुबन्धो रोगो कुलरोगो। उळारन्ति सानुभावम्। यो हि आनुभावसम्पन्नो, तं ‘‘महेसक्ख’’न्ति वदन्ति। अरहत्तं गण्हन्तोति उक्कट्ठनिद्देसोयं, हेट्ठिमफलानि गण्हन्तोपि।
३७३. जीविका जीवितवुत्ति।
३७४. धम्मं चेतेति संवेदेति एतेहीति धम्मचेतियानि, धम्मस्स पूजावचनानि। ननु चेतानि बुद्धसङ्घगुणदीपनानिपि सन्ति? कथं ‘‘धम्मचेतियानीति धम्मस्स चित्तीकारवचनानी’’ति वुत्तन्ति आह ‘‘तीसु ही’’तिआदि। तत्थ यस्मा बुद्धरतनमूलकानि सेसरतनानि तस्स वसेन लद्धब्बतो। कोसलरञ्ञा चेत्थ बुद्धगारवेन धम्मसङ्घगारवं पवेदितं, तस्मा ‘‘भगवति चित्तीकारे कते धम्मोपि कतोव होती’’ति वुत्तम्। यस्मा च रतनत्तयपसादपुब्बिका सासने सम्मापटिपत्ति, तस्मा वुत्तं – ‘‘आदिब्रह्मचरियकानीति मग्गब्रह्मचरियस्स आदिभूतानी’’ति। सेसं सुविञ्ञेय्यमेव।
धम्मचेतियसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।
१०. कण्णकत्थलसुत्तवण्णना
३७५. अनन्तरसुत्ते वुत्तकरणीयेनेवाति ‘‘पासादे वा नाटकेसु वा चित्तस्सादं अलभमानो तत्थ तत्थ विचरितुं आरद्धो’’ति वुत्तकरणीयेन। अप्पदुट्ठपदोसीनञ्हि एवं होतीति।
३७६. पुच्छितोति ‘‘अञ्ञं दूतं नालत्थु’’न्ति पुच्छितो। सोति राजा। तासं वन्दना सचे उत्तरकालं, अत्तनो आगमनकारणं कथेस्सति।
३७८. एकावज्जनेनाति एकवीथिजवनेन। तेन एकचित्तं ताव तिट्ठतु, एकचित्तवीथियापि सब्बं जानितुं न सक्काति दस्सेति। ‘‘इदं नाम अतीतं जानिस्सामी’’ति अनियमेत्वा आवज्जतो यं किञ्चि अतीतं जानाति, नियमिते पन नियमितमेवाति आह – ‘‘एकेन हि…पे॰… एकदेसमेव जानाती’’ति। तेन चित्तेनाति ‘‘अतीतं सब्बं जानिस्सामी’’ति एवं पवत्तचित्तेन। इतरेसूति अनागतपच्चुप्पन्नेसु। कारणजातिकन्ति युत्तिसभावं, युत्तिया युत्तन्ति अत्थो। सम्परायगुणन्ति सम्पराये कतकम्मस्स विसेसम्।
३७९. लोकुत्तरमिस्सकानि कथितानि बोधिराजकुमारसुत्ते विय लोकिया चेव लोकुत्तरा च। यथालाभवसेन चेत्थ पधानियङ्गानं लोकुत्तरग्गहणं वेदितब्बम्। पच्चेकं एव नेसञ्च पधानियङ्गता दट्ठब्बा यथा ‘‘अट्ठविमोक्खा सन्दिस्सन्ति लोकुत्तरमिस्सका’’ति। लोकुत्तरानेवाति चेत्थ यं वत्तब्बं, तं परतो आवि भविस्सति। पधाननानत्तन्ति पदहननानत्तं, भावनानुयोगविसेसन्ति अत्थो। सङ्खारे परिमद्दित्वा पटिपक्खधम्मे एकदेसतो पजहित्वा ठितस्स भावनानुयोगो सब्बेन सब्बं अपरिमद्दितसङ्खारस्स अप्पहीनपटिपक्खस्स भावनानुयोगतो सुखुमो विसदोव होति, सच्चाभिसमयेन सन्तानस्स आहितविसेसत्ताति आह – ‘‘अञ्ञादिसमेव हि पुथुज्जनस्स पधानं, अञ्ञादिसं सोतापन्नस्सा’’तिआदि। अयञ्च विसेसो न केवलं अनरियअरियपुग्गलतो एव, अथ खो अरियेसुपि सेक्खादिविसेसतोपि लब्भति अभिसङ्खारविसेसतो अभिनीहारतो च इज्झनतोति दस्सेन्तो ‘‘अञ्ञादिसं सकदागामिनो’’तिआदिमाह। न पापुणातीति यस्मा पुथुज्जनो सब्बथाव पधानं पदहन्तो सोतापत्तिमग्गं अधिगच्छति, सोतापन्नो च सकदागामिमग्गन्ति हेट्ठिमं उपरिमतो ओळारिकं, उपरिमञ्च इतरतो सुखुमं तेन पहातुं असक्कुणेय्यस्स पजहनतो, इति अधिगन्तब्बविसेसेन च अधिगमपटिपदाय सण्हसुखुमता तिक्खविसदता च विञ्ञायतीति आह – ‘‘पुथुज्जनस्स पधानं सोतापन्नस्स पधानं न पापुणाती’’तिआदि।
अकूटकरणन्ति अवञ्चनकिरियम्। अनवच्छिन्दनन्ति अतियानम्। अविञ्छनं न आकड्ढनं, नियुत्ततं विनिवेठेत्वा समन्ता विपरिवत्तित्वा समधाराय छड्डनं वा। तस्स कारणं तंकारणं, तं कारणन्ति वा तं किरियं तं अधिकारम्। दन्तेहि गन्तब्बभूमिन्ति दन्तेहि पत्तब्बट्ठानं, पत्तब्बवत्थुं वा। चत्तारोपि अस्सद्धा नाम उपरिमउपरिमसद्धाय अभावतो। येन हि यं अप्पत्तं, तस्स तं नत्थि। अरियसावकस्स…पे॰… नत्थि पठममग्गेनेव मायासाठेय्यानं पहातब्बत्ता। तेनेवाति सम्मदेव विरुद्धपक्खानं सद्धादीनं इधाधिप्पेतत्ता। यदि एवं कथं मिस्सककथाति आह ‘‘अस्सखळुङ्कसुत्तन्ते पना’’तिआदि। चत्तारोव होन्ति पुथुज्जनादिवसेन।
ओपम्मसंसन्दने अदन्तहत्थिआदयो वियातिआदिना कण्हपक्खे, यथा पन दन्तहत्थिआदयोतिआदिना सुक्कपक्खे च साधारणतो एकज्झं कत्वा वुत्तं, असाधारणतो भिन्दित्वा दस्सेतुं ‘‘इदं वुत्तं होती’’तिआदि वुत्तम्।
३८०. सम्मप्पधाना निब्बिसिट्ठवीरिया। तेनाह – ‘‘न किञ्चि नानाकरणं वदामि, यदिदं विमुत्तिया विमुत्ति’’न्ति। न हि सुक्खविपस्सकतेविज्जछळभिञ्ञानं विमुत्तिया नानाकरणं अत्थि। तेन वुत्तं ‘‘यं एकस्सा’’तिआदि। किं त्वं न जानासीति सम्बन्धो। आगच्छन्तीति उप्पज्जनवसेन आगच्छन्ति। नागच्छन्तीति एत्थापि एसेव नयो। इदं पुच्छन्तोति इदं पुच्छामीति दस्सेन्तो। अप्पहीनचेतसिकदुक्खा अनधिगतअनागामिता। तेनाह ‘‘उपपत्तिवसेन आगन्तारो’’ति। समुच्छिन्नदुक्खाति समुग्घाटितचेतसिकदुक्खा।
३८१. तम्हा ठानाति ततो यथाधिगतइस्सरियट्ठानतो। पुन तम्हा ठानाति ततो दुग्गता। सम्पन्नकामगुणन्ति उळारकामगुणसमन्नागतम्।
तत्थाति कामदेवलोके। ठानभावतोति अरहत्तञ्चे अधिगतं, तावदेव परिनिब्बानतो। उपरिदेवे चाति उपरूपरि भूमिवासे देवे च, चक्खुविञ्ञाणदस्सनेनपि दस्सनाय नप्पहोन्तीति योजना।
३८२. वुत्तनयेनेवाति देवपुच्छाय वुत्तेनेव नयेन। सा किर कथाति ‘‘नत्थि सो समणो वा ब्राह्मणो वा, यो सकिदेव सब्बं नेय्य’’न्ति कथा। तेति विटटूभसञ्जया। इमस्मिंयेव ठानेति इमस्मिं मिगदायेयेव। सेसं सुविञ्ञेय्यमेव।
कण्णकत्थलसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।
निट्ठिता च राजवग्गवण्णना।