३. परिब्बाजकवग्गो
१. तेविज्जवच्छसुत्तवण्णना
१८५. तत्थाति एकपुण्डरीकसञ्ञिते परिब्बाजकारामे। अनागतपुब्बो लोकियसमुदाहारवसेन ‘‘चिरस्सं खो, भन्ते’’तिआदिना वुच्चति, अयं पनेत्थ आगतपुब्बतं उपादाय तथा वुत्तो। भगवा हि केसञ्चि विमुत्तिजननत्थं, केसञ्चि इन्द्रियपरिपाकत्थं, केसञ्चि विसेसाधिगमत्थं कदाचि तित्थियारामं उपगच्छति। अननुञ्ञाय ठत्वाति अननुजानितब्बे ठत्वा। अनुजानितब्बं सिया अनञ्ञातस्स ञेय्यस्स अभावतो। यावतकञ्हि ञेय्यं, तावतकं भगवतो ञाणं, यावतकञ्च भगवतो ञाणं तावतकं ञेय्यम्। तेनेवाह – ‘‘न तस्स अदिट्ठमिधत्थि किञ्चि, अथो अविञ्ञातमजानितब्ब’’न्तिआदि (महानि॰ १५६; चूळनि॰ धोतकमाणवपुच्छानिद्देस ३२; पटि॰ म॰ १.१२१)। सब्बञ्ञुतञ्ञाणेन हि भगवा आवज्जेत्वा पजानाति। वुत्तञ्हेतं ‘‘आवज्जनपटिबद्धं बुद्धस्स भगवतो ञाण’’न्ति (मि॰ प॰ ४.१.२)। यदि एवं ‘‘चरं समाहितो नागो, तिट्ठं नागो समाहितो’’ति (अ॰ नि॰ ६.४३) इदं सुत्तपदं कथन्ति? विक्खेपाभावदीपनपदमेतं, न अनावज्जनेनपि ञाणानं पवत्तिपरिदीपनम्। यं पनेत्थ वत्तब्बं, तं हेट्ठा वित्थारतो वुत्तमेव।
१८६. यावदेवाति इदं यथारुचि पवत्ति विय अपरापरुप्पत्तिपि इच्छितब्बाति तदभावं दस्सेन्तो आह – ‘‘सकिं खीणानं आसवानं पुन खेपेतब्बाभावा’’ति। पच्चुप्पन्नजाननगुणन्ति इदं दिब्बचक्खुञाणस्स परिभण्डञाणं अनागतंसञाणं अनादियित्वा वुत्तं, तस्स पन वसेन अनागतंसञाणगुणं दस्सेतीति वत्तब्बं सिया।
गिहिपरिक्खारेसूति वत्थाभरणादिधनधञ्ञादिगिहिपरिक्खारेसु। गिहिलिङ्गं पन अप्पमाणं, तस्मा गिहिबन्धनं छिन्दित्वा दुक्खस्सन्तकरा होन्तियेव। सति पन दुक्खस्सन्तकिरियाय गिहिलिङ्गे ते न तिट्ठन्तियेवाति दस्सेन्तो ‘‘येपी’’तिआदिमाह। सुक्खापेत्वा समुच्छिन्दित्वा। अरहत्तं पत्तदिवसेयेव पब्बजनं वा परिनिब्बानं वाति अयं नयो न सब्बसाधारणोति आह ‘‘भूमदेवता पन तिट्ठन्ती’’ति। तत्थ कारणवचनं ‘‘निलीयनोकासस्स अत्थिताया’’ति। अरञ्ञपब्बतादिपविवेकट्ठानं निलीयनोकासो। सेसकामभवेति कामलोके। लळितजनस्साति आभरणालङ्कारनच्चगीतादिवसेन विलासयुत्तजनस्स।
सोपीति ‘‘सो अञ्ञत्र एकेना’’ति वुत्तो सोपि। करतो न करीयति पापन्ति एवं न किरियं पटिबाहति। यदि अत्तानंयेव गहेत्वा कथेति, अथ कस्मा महासत्तो तदा आजीवकपब्बज्जं उपगच्छीति आह ‘‘तदा किरा’’तिआदि। तस्सपीति न केवलं अञ्ञेसं एव पासण्डानं, तस्सपि। वीरियं न हापेसीति तपोजिगुच्छवादं समादियित्वा ठितो विरागत्थाय तं समादिण्णवत्तं न परिच्चजि, सत्थुसासनं न छड्डेसि। तेनाह – ‘‘किरियवादी हुत्वा सग्गे निब्बत्तती’’ति।
तेविज्जवच्छसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।
२. अग्गिवच्छसुत्तवण्णना
१८७. लोकस्स सस्सततापवत्तिपटिक्खेपवसेन पवत्तो वादो उच्छेदवादो एव होतीति सस्सतग्गाहाभावे उच्छेदग्गाहभावतो पुन परिब्बाजकेन ‘‘असस्सतो लोको’’ति वदन्तेन उच्छेदग्गाहो पुच्छितो, भगवतापि सो एव पटिक्खित्तोति आह ‘‘दुतिये नाहं उच्छेददिट्ठिको’’ति। अन्तानन्तिकादिवसेनाति एत्थ अन्तानन्तिकग्गहणेन अन्तवा लोको अनन्तवा लोकोति इमं वादद्वयमाह। आदि-सद्देन ‘‘तं जीवं तं सरीर’’न्तिआदिवादचतुक्कं सङ्गण्हाति, इतरं पन द्वयं सरूपेनेव गहितन्ति। पटिक्खेपो वेदितब्बोति ‘‘ततिये नाहं अन्तवादिट्ठिको, चतुत्थे नाहं अनन्तवादिट्ठिको’’ति एवमादिना पटिक्खेपो वेदितब्बो। ‘‘होति तथागतो परं मरणा’’ति अयम्पि सस्सतवादो, सो च खो अपरन्तकप्पिकवसेन, ‘‘सस्सतो लोको’’ति पन पुब्बन्तकप्पिकवसेनाति अयमेतेसं विसेसो। ‘‘न होति तथागतो परं मरणा’’ति अयम्पि उच्छेदवादो, सो च खो सत्तवसेन, ‘‘असस्सतो लोको’’ति पन सत्तसङ्खारवसेनाति वदन्ति।
१८९. सप्पतिभयं उप्पज्जनतो सह दुक्खेनाति सदुक्खम्। तेनाह ‘‘किलेसदुक्खेना’’तिआदि। तेसंयेवाति किलेसदुक्खविपाकदुक्खानंयेव। सउपघातकन्ति सबाधम्। सउपायासन्ति सपरिस्समं सउपतापं सपीळम्। सपरिळाहन्ति सदरथम्।
किञ्चि दिट्ठिगतन्ति इमा ताव अट्ठ दिट्ठियो मा होन्तु, अत्थि पन, भो गोतम, यं किञ्चि दिट्ठिगतं गहितम्। न हि ताय दिट्ठिया विना कञ्चि समयं पवत्तेतुं युज्जतीति अधिप्पायेन पुच्छति। अपविद्धन्ति समुच्छेदप्पहानवसेन छड्डितम्। पञ्ञाय दिट्ठन्ति विपस्सनापञ्ञासहिताय मग्गपञ्ञाय भगवता पटिविद्धम्। यत्थ उप्पज्जन्ति, तं सत्तं मथेन्ति सम्मद्दन्तीति मथिताति आह ‘‘मथितानन्ति तेसंयेव वेवचन’’न्ति। कञ्चि धम्मन्ति रूपधम्मं अरूपधम्मं वा। अनुपादियित्वाति अग्गहेत्वा।
१९०. न उपेतीति सङ्खं न गच्छतीति अत्थोति आह ‘‘न युज्जती’’ति। अनुजानितब्बं सिया अनुपादाविमुत्तस्स कञ्चिपि उप्पत्तिया अभावतो। ‘‘एवं विमुत्तचित्तो न उपपज्जती’’ति कामञ्चेतं सभावपवेदनं परिनिब्बानं, एके पन उच्छेदवादिनो ‘‘मयम्पि ‘सत्तो आयतिं न उपपज्जती’ति वदाम, समणो गोतमोपि तथा वदती’’ति उच्छेदभावेयेव पतिट्ठहिस्सन्ति, तस्मा भगवा ‘‘न उपपज्जतीति खो वच्छ न उपेती’’ति आह। ‘‘उपपज्जती’’ति पन वुत्ते सस्सतमेव गण्हेय्याति योजना। सेसद्वयेपि एसेव नयो। अप्पतिट्ठोति उच्छेदवादादिवसेन पतिट्ठारहितो। अनालम्बोति तेसंयेव वादानं ओलम्बारम्मणस्स अभावेन अनालम्बो। सुखपवेसनट्ठानन्ति तेसञ्ञेव वादानं सुखपवेसनोकासं मा लभतूति। अननुञ्ञाय ठत्वाति ‘‘न उपपज्जती’’तिआदिना अनुजानितब्बाय पटिञ्ञाय ठानहेतु। अनुञ्ञम्पीति अनुजानितब्बम्पि दुतियपञ्हं पटिक्खिपि। परियत्तो पन धम्मो अत्थतो पच्चयाकारो एवाति आह ‘‘धम्मोति पच्चयाकारधम्मो’’ति। अञ्ञत्थ पयोगेनाति इमम्हा निय्यानिकसासना अञ्ञस्मिं मिच्छासमये पवत्तप्पयोगेन, अनिय्यानिकं विविधं मिच्छापटिपत्तिं पटिपज्जन्तेनाति अत्थो। ‘‘अञ्ञवादियकेना’’तिपि पाठो, पच्चयाकारतो अञ्ञाकारदीपकआचरियवादं पग्गय्ह तिट्ठन्तेनाति अत्थो।
१९१. अप्पच्चयोति अनुपादानो, निरिन्धनोति अत्थो।
१९२. येन रूपेनाति येन भूतुपादादिभेदेन रूपधम्मेन। तं रूपं तप्पटिबद्धसंयोजनप्पहानेन खीणासव-तथागतस्स पहीनं अनुप्पत्तिधम्मतं आपन्नम्। तेन वुत्तं पाळियं ‘‘अनुप्पादधम्म’’न्तिआदि। अञ्ञेसं जाननाय अभावगुणताय गुणगम्भीरो। ‘‘एत्तका गुणा’’ति पमाणं गण्हितुं न सक्कुणेय्यो। ‘‘ईदिसा एतस्स गुणा’’ति परियोगाहितुं असक्कुणेय्यताय दुप्परियोगाळ्होति। दुज्जानोति अगाधताय गम्भीरो ‘‘एत्तकानि उदकळ्हकसतानी’’तिआदिना पमेतुं न सक्काति अप्पमेय्यो, ततो एव दुज्जानो। एवमेवान्ति यथा महासमुद्दो गम्भीरो अप्पमेय्यो दुज्जानो, एवमेव खीणासवोपि गुणवसेन, तस्मा अयं रूपादिं गहेत्वा रूपीतिआदिवोहारो भवेय्य, परिनिब्बुतस्स पन तदभावा तथा पञ्ञापेतुं न सक्का, ततो तं आरब्भ उपपज्जतीतिआदि न युज्जेय्य। यथा पन विज्जमानो एव जातवेदो ब्यत्तेन पुरिसेन नीयमानो पुरत्थिमादिदिसं गतोति वुच्चेय्य, न निब्बुतो, एवं खीणासवोपीति दस्सेन्तो ‘‘एवमेवा’’तिआदिमाह।
अनिच्चताति एत्थ अनिच्चतागहणं असारनिदस्सनम्। तेन यथा सो सालरुक्खो साखापलासादिअसारापगमेन सुद्धो सारे पतिट्ठितो, एवमयं धम्मविनयो सासवसङ्खातअसारविगमेन लोकुत्तरधम्मसारे पतिट्ठितोति दस्सेति। सेसं सुविञ्ञेय्यमेव।
अग्गिवच्छसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।
३. महावच्छसुत्तवण्णना
१९३. सह कथा एतस्स अत्थीति सहकथी, ‘‘मयं पुच्छावसेन तुम्हे विस्सज्जनवसेना’’ति एवं सहपवत्तकथोति अत्थो। एतस्सेव कथितानि, तत्थ पठमे विज्जात्तयं देसितं, दुतिये अग्गिना दस्सितन्ति तेविज्जवच्छसुत्तं अग्गिवच्छसुत्तन्ति नामं विसेसेत्वा वुत्तम्। सीघं लद्धिं न विस्सज्जेन्ति, यस्मा सङ्खारानं नियतोयं विनासो अनञ्ञसमुप्पादो, हेतुसमुप्पन्नापि न चिरेन निज्झानं खमन्ति, न लहुम्। तेनाह ‘‘वसातेल …पे॰… सुज्झन्ती’’ति। पच्छिमगमनं ञाणस्स परिपाकं गतत्ता। यट्ठिं आलम्बित्वा उदकं तरितुं ओतरन्तो पुरिसो ‘‘यट्ठिं ओतरित्वा उदके पतमानो’’ति वुत्तो। कम्मपथवसेन वित्थारदेसनन्ति संखित्तदेसनं उपादाय वुत्तम्। तेनाह ‘‘मूलवसेन चेत्था’’तिआदि। वित्थारसदिसाति कम्मपथवसेन इध देसितदेसनाव मूलवसेन देसितदेसनं उपादाय वित्थारसदिसा। वित्थारदेसना नाम नत्थीति न केवलं अयमेव, अथ खो सब्बापि बुद्धानं निप्परियायेन उजुकेन निरवसेसतो वित्थारदेसना नाम नत्थि देसनाञाणस्स महाविसयताय करणसम्पत्तिया च तज्जाय महानुभावत्ता सब्बञ्ञुतञ्ञाणस्स। सब्बञ्ञुतञ्ञाणसमङ्गिताय हि अवसेसपटिसम्भिदानुभाविताय अपरिमितकालसम्भतञाणसम्भारसमुदागताय कदाचिपि परिक्खयानरहाय अनञ्ञसाधारणाय पटिभानपटिसम्भिदाय पहूतजिव्हादितदनुरूपरूपकायसम्पत्तिसम्पदाय वित्थारियमाना भगवतो देसना कथं परिमिता परिच्छिन्ना भवेय्य, महाकारुणिकताय पन भगवा वेनेय्यज्झासयानुरूपं तत्थ तत्थ परिमितं परिच्छिन्नं कत्वा निट्ठपेति। अयञ्च अत्थो महासीहनादसुत्तेन (म॰ नि॰ १.१४६ आदयो) दीपेतब्बो। सब्बं संखित्तमेव अत्तज्झासयवसेन अकथेत्वा बोधनेय्यपुग्गलज्झासयवसेन देसनाय निट्ठापितत्ता। न चेत्थ धम्मसासनविरोधो परियायं अनिस्साय यथाधम्मं धम्मानं बोधितत्ता सब्बलहुत्ता चाति।
१९४. सत्त धम्मा कामावचरा सम्पत्तसमादानविरतीनं इधाधिप्पेतत्ता।
अनियमेत्वाति ‘‘सम्मासम्बुद्धो, सावको’’ति वा नियमं विसेसेन अकत्वा। अत्तानमेव…पे॰… वेदितब्बं, तथा हि परिब्बाजको ‘‘तिट्ठतु भवं गोतमो’’ति आह।
१९५. सत्थाव अरहा होति पटिपत्तिया पारिपूरिभावतो। तस्मिं ब्याकतेति तस्मिं ‘‘एकभिक्खुपि सावको’’तिआदिना सुट्ठु पञ्हे कथिते।
१९६. सम्पादकोति पटिपत्तिसम्पादको।
१९७. सेखाय विज्जायाति सेखलक्खणप्पत्ताय मग्गपञ्ञाय सातिसयं कत्वा करणवसेन वुत्ता, फलपञ्ञा पन ताय पत्तब्बत्ता कम्मभावेन वुत्ता। तेनाह ‘‘हेट्ठिमफलत्तयं पत्तब्ब’’न्ति। इमं पनेत्थ अविपरीतमत्थं पाळितो एव विञ्ञायमानं अप्पटिविज्झनतो वितण्डवादी ‘‘यावतकं सेखेन पत्तब्बं, अनुप्पत्तं तं मया’’ति वचनलेसं गहेत्वा ‘‘अरहत्तमग्गोपि अनेन पत्तोयेवा’’ति वदति। एवन्ति इदानि वुच्चमानाय गाथाय।
किलेसानि पहाय पञ्चाति पञ्चोरम्भागियसंयोजनसङ्खाते संकिलेसे पहाय पजहित्वा, पहानहेतु वा। परिपुण्णसेखोति सब्बसो वड्ढितसेखधम्मो। अपरिहानधम्मोति अपरिहानसभावो। न हि यस्स फातिगतेहि सीलादिधम्मेहि परिहानि अत्थि, समाधिम्हि परिपूरकारिताय चेतोवसिप्पत्तो। तेनाह ‘‘समाहितिन्द्रियो’’ति। अपरिहानधम्मत्ताव ठितत्तो।
अनागामिना हि असेखभावावहा धम्मा परिपूरेतब्बा, न सेखभावावहाति सो एकन्तपरिपुण्णे सेखो वुत्तो। एतं न बुद्धवचनन्ति ‘‘मग्गो बहुचित्तक्खणिको’’ति एतं वचनं न बुद्धवचनं अनन्तरेकन्तविपाकदानतो, बहुक्खत्तुं पवत्तने पयोजनाभावतो च लोकुत्तरकुसलस्स, ‘‘समाधिमानन्तरिकञ्ञमाहु (खु॰ पा॰ ६.५; सु॰ नि॰ २२८), न पारं दिगुणं यन्ती’’ति (सु॰ नि॰ ७१९) एवमादीनि सुत्तपदानि एतस्सत्थसाधकानि। ओरम्भागियसंयोजनप्पहानेन सेक्खधम्मपरिपूरिभावस्स वुत्तताय अत्थो तव वचनेन विरुज्झतीति। अस्स आयस्मतो वच्छस्स।
१९८. अभिञ्ञा वा कारणन्ति यञ्हि तं तत्र तत्र सक्खिभब्बतासङ्खातं इद्धिविधपच्चनुभवनादि, तस्स अभिञ्ञा कारणम्। अथ इद्धिविधपच्चनुभवनादि अभिञ्ञा, एवं सति अभिञ्ञापादकज्झानं कारणम्। अवसाने छट्ठाभिञ्ञाय पन अरहत्तम्। एत्थ च यस्मा पठमसुत्ते आसवक्खयो अधिप्पेतो, आसवा खीणा एव, न पुन खेपेतब्बा, तस्मा तत्थ ‘‘यावदेवा’’ति न वुत्तम्। इध फलसमापत्ति अधिप्पेता, सा च पुनप्पुनं समापज्जीयति, तस्मा ‘‘यावदेवा’’ति वुत्तम्। ततो एव हि ‘‘अरहत्तं वा कारण’’न्ति वुत्तम्। तञ्हि ‘‘कुदास्सु नामाहं तदायतनं उपसम्पज्ज विहरिस्सामि, यदरिया एतरहि उपसम्पज्ज विहरन्ती’’ति (म॰ नि॰ १.४६५; ३.३०७) अनुत्तरेसु विमोक्खेसु पिहं उपट्ठपेत्वा अभिञ्ञा निब्बत्तेन्तस्स कारणं, तयिदं सब्बसाधारणं न होतीति साधारणवसेन नं दस्सेन्तो ‘‘अरहत्तस्स विपस्सना वा’’ति आह।
२००. परिचरन्ति नाम विप्पकतब्रह्मचरियवासत्ता। परिचिण्णो होति सावकेन नाम सत्थु धम्मे कत्तब्बा परिचरिया सम्मदेव निट्ठापितत्ता। तेनाह ‘‘इति…पे॰… थेरो एवमाहा’’ति। तेसं गुणानन्ति तेसं असेक्खगुणानम्। सेसं सुविञ्ञेय्यमेव।
महावच्छसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।
४. दीघनखसुत्तवण्णना
२०१. खननं खतं, सूकरस्स खतं एत्थ अत्थीति सूकरखता, सूकरस्स वा इमस्मिं बुद्धुप्पादे पठमं खतं उपादाय सूकरखता, ताय। एवंनामकेति एवं इत्थिलिङ्गवसेन लद्धनामके। पंसुधोतेति धोतपंसुके। ओतरित्वा अभिरुहितब्बन्ति पकतिभूमितो अनेकेहि सोपानफलकेहि ओतरित्वा पुन लेणद्वारं कतिपयेहि अभिरुहितब्बम्।
ठितकोवाति मातुलस्स ठितत्ता तत्थ सगारवसपतिस्सवसेन ठितकोव। किञ्चापि सब्ब-सद्दो अविसेसतो अनवसेसपरियादायको, वत्थुअधिप्पायानुरोधी पन सद्दप्पयोगोति तमत्थं सन्धाय परिब्बाजको ‘‘सब्बं मे नक्खमती’’ति आह। या लोके मनुस्सउपपत्तियोतिआदिका उपपत्तियो, ता अनत्थसमुदागता तत्थ तत्थेव सत्तानं उच्छिज्जनतो, तस्मा समयवादीहि वुच्चमाना सब्बा आयतिं उप्पज्जनउपपत्ति न होति। जलबुब्बुळका विय हि इमे सत्ता तत्थ तत्थ समये उप्पज्जित्वा भिज्जन्ति, तेसं तत्थ पटिसन्धि नत्थीति अस्स अधिप्पायो। तेनाह ‘‘पटिसन्धियो’’तिआदि। अस्स अधिप्पायं मुञ्चित्वाति येनाधिप्पायेन परिब्बाजको ‘‘सब्बं मे नक्खमती’’ति आह, तं तस्स अधिप्पायं जानन्तोपि अजानन्तो विय हुत्वा तस्स अक्खरे ताव दोसं दस्सेन्तोति पदेससब्बं सन्धाय तेन वुत्तं, सब्बसब्बविसयं कत्वा तत्थ दोसं गण्हन्तो। यथा लोके केनचि ‘‘सब्बं वुत्तं, तं मुसा’’ति वुत्ते तस्स वचनस्स सब्बन्तोगधत्ता मुसाभावो आपज्जेय्य, एवं इमस्सपि ‘‘सब्बं मे नक्खमती’’ति वदतो तथा पवत्ता दिट्ठिपि नक्खमतीति अत्थतो आपन्नमेव होति। तेनाह भगवा – ‘‘एसापि ते दिट्ठि नक्खमती’’ति। यथा पन केनचि ‘‘सब्बं वुत्तं मुसा’’ति वुत्ते अधिप्पायानुरोधिनी सद्दप्पवत्ति, तस्स वचनं मुञ्चित्वा तदञ्ञेसमेव मुसाभावो ञायागतो, एवमिधापि ‘‘सब्बं मे नक्खमती’’ति वचनतो यस्सा दिट्ठिया वसेन ‘‘सब्बं मे नक्खमती’’ति तेन वुत्तं, तं दिट्ठिं मुञ्चित्वा तदञ्ञमेव यथाधिप्पेतं सब्बं नक्खमतीति अयमत्थो ञायागतो, भगवा पन वादीवरो सुखुमाय आणिया थूलं आणिं नीहरन्तो विय उपायेन तस्स दिट्ठिगतं नीहरितुं तस्स अधिप्पायेन अवत्वा सद्दवसेन ताव लब्भमानं दोसं दस्सेन्तो ‘‘यापि खो ते’’तिआदिमाह। तेन वुत्तं – ‘‘अस्स अधिप्पायं मुञ्चित्वा अक्खरे ताव दोसं दस्सेन्तो’’ति।
परिब्बाजको पन यं सन्धाय ‘‘सब्बं मे नक्खमती’’ति मया वुत्तं, ‘‘अयं सो’’ति यथावुत्तदोसपरिहरणत्थं तस्मिं अत्थे वुच्चमाने एस दोसो सब्बो न होति, एवम्पि समणो गोतमो मम वादे दोसमेव आरोपेय्याति अत्तनो अज्झासयं निगुहित्वा यथावुत्तदोसं परिहरितुकामो ‘‘एसा मे’’तिआदिमाह। तत्थ तम्पस्स तादिसमेवाति यं ‘‘सब्बं मे नक्खमती’’ति गहितं वत्थु, तम्पि तादिसमेव भवेय्याति। अयञ्च सब्बन्तोगधदिट्ठि मय्हम्पि दिट्ठिवत्थु, तं मे खमेय्यवाति। यस्मा पन ‘‘एसापि दिट्ठि तुय्हं नक्खमती’’ति यापि दिट्ठि वुत्ता भवता गोतमेन, सापि मय्हं नक्खमति, तस्मा सब्बं मे नक्खमतेवाति परिब्बाजकस्स अधिप्पायो। तेनाह – ‘‘तं परिहरामीति सञ्ञाय वदती’’ति। तथा च वक्खति ‘‘तस्मापि उच्छेददिट्ठि मय्हं नक्खमती’’ति। ‘‘एसा मे दिट्ठी’’ति या ठितिभूता दिट्ठि, ताय ‘‘सब्बं मे नक्खमती’’ति पनेत्थ सब्बग्गहणेन गहितत्ता आह – ‘‘अत्थतो पनस्स एसा दिट्ठि न मे खमतीति आपज्जती’’ति। अयं दोसोति दस्सेन्तो आह ‘‘यस्स पना’’तिआदि। एसाति दिट्ठि। रुचितन्ति दिट्ठिदस्सनेन अभिनिविसित्वा रोचेत्वा गहितम्। तेन हि दिट्ठिअक्खमेन अरुचितेन भवितब्बन्ति सति दिट्ठिया अक्खमभावे ततो ताय गहिताय खमेय्य रुच्चेय्य यथा, एवं सब्बस्स अक्खमभावेति अपरभागे सब्बं खमति रुच्चतीति आपज्जति। न पनेस तं सम्पटिच्छतीति एस ‘‘सब्बं मे नक्खमती’’ति एवं वदन्तो उच्छेदवादी तं वुत्तनयेन सब्बस्स खमनं रुच्चनं न सम्पटिच्छति। ञायेन वुत्तमत्थं कथं न सम्पटिच्छतीति आह ‘‘केवलं तस्सापि उच्छेददिट्ठिया उच्छेदमेव गण्हाती’’ति। सब्बेसञ्हि धम्मानं आयतिं उप्पादं अरुच्चित्वा तं सन्धाय अयं ‘‘सब्बं मे नक्खमती’’ति वदति, उच्छेददिट्ठिकेसु च उच्छिन्नेसु कुतो उच्छेददिट्ठिसभावोति।
तेनाति तेन कारणेन, यस्मा इधेकच्चे सत्ता ईदिसं दिट्ठिं पग्गय्ह तिट्ठन्ति, तस्माति वुत्तं होति। पजहनकेन वा चित्तेन एकज्झं गहेत्वा पजहनकेहि अप्पजहनके निद्धारेतुं भगवा ‘‘अतो…पे॰… बहुतरा’’ति अवोचाति आह – ‘‘पजहनकेसु निस्सक्क’’न्ति यथा ‘‘पञ्चसीलेहि पभावना पञ्ञवन्ततरा’’ति। ‘‘बहू’’ति वत्वा न केवलं बहू, अथ खो अतिविय बहूति दस्सेन्तो ‘‘बहुतरा’’ति आह। ‘‘बहू ही’’ति नयिदं निस्सक्कवचनं, अथ खो पच्चत्तवचनम्। कथं हि-सद्दोति आह ‘‘हि-कारो निपातमत्त’’न्ति। अनिस्सक्कवचनं ताव तस्स पजहनकानं बहुभावतो तेपि परतो ‘‘बहुतरा’’ति वुच्चीयन्ति। मूलदस्सनन्ति ये तादिसं दस्सनं पठमं उपादियन्ति, तज्जातिकमेव पच्छा गहितदस्सनम्। विजातियञ्हि पठमं गहितदस्सनं अप्पहाय विजातियस्स गहणं न सम्भवति विरुद्धस्स अभिनिवेसस्स सह अनवट्ठानतो । अविरुद्धं पन मूलदस्सनं अविस्सज्जित्वा विसयादिभेदभिन्नं अपरदस्सनं गहेतुं लब्भति। तेनाह ‘‘एत्थ चा’’तिआदि।
तत्थ किञ्चापि एकच्चसस्सतवादो सस्सतुच्छेदाभिनिवेसानं वसेन यथाक्कमं सस्सतुच्छेदग्गाहनजातिको, उच्छेदग्गाहेन पन सस्सताभिनिवेसस्स तंगाहेन च असस्सताभिनिवेसस्स विरुज्झनतो उभयत्थपि ‘‘एकच्चसस्सतं वा गहेतुं न सक्का’’ति वुत्तं, तथा ‘‘सस्सतं वा उच्छेदं वा न सक्का गहेतु’’न्ति च। मूलसस्सतञ्हि पठमं गहितम्। आयतनेसुपि योजेतब्बन्ति पठमं चक्खायतनं सस्सतन्ति गहेत्वा अपरभागे न केवलं चक्खायतनमेव सस्सतं, सोतायतनम्पि सस्सतं, घानायतनादिपि सस्सतन्ति गण्हातीतिआदिना योजेतब्बम्। आयतनेसुपीति पि-सद्देन धातूनं इन्द्रियानम्पि गाहो दट्ठब्बो। इदं सन्धायाति ‘‘मूले सस्सत’’न्तिआदिना वुत्तपठमग्गाहस्स समानजातियं अपरग्गाहं सन्धाय।
दुतियवारे पठमवारे वुत्तसदिसं वुत्तनयेनेव वेदितब्बम्। तत्थ आदीनवं दिस्वाति ‘‘यदि रूपं सस्सतं सिया, नयिदं आबाधाय संवत्तेय्य। यस्मा च खो इदं रूपं असस्सतं, तस्मा अभिण्हपटिपीळनट्ठेन उदयवयवन्तताय रूपं अनिच्चं सङ्खतं पटिच्चसमुप्पन्नं, सस्सताभिनिवेसो मिच्छा’’तिआदिना तत्थ सस्सतवादे आदीनवं दोसं दिस्वा। ओळारिकन्ति तस्मा पटिपीळनट्ठेन अयाथावग्गाहताय रूपं न सण्हं ओळारिकमेव। वेदनादीनम्पि अनिच्चादिभावदस्सनं रूपवेदनाआदीनं समानयोगक्खमत्ता। विस्सज्जेतीति पजहति।
तिस्सो लद्धियोति सस्सतुच्छेदएकच्चसस्सतदिट्ठियो। यस्मा सस्सतदिट्ठिका वट्टे रज्जनस्स आसन्ना। तथा हि ते ओलीयन्तीति वुच्चन्ति, भवाभवदिट्ठीनं वसेन इमेसं सत्तानं संसारतो सीसुक्खिपनं नत्थीति एताव तिस्सो विसेसतो गहेतब्बा।
इधलोकं परलोकञ्च अत्थीति जानातीति एत्तावता सस्सतदस्सनस्स अप्पसावज्जताकारणमाह, वट्टं अस्सादेति, अभिनन्दतीति इमिना दन्धविरागताय। तेनाह ‘‘तस्मा’’तिआदि। इधलोकं परलोकञ्च अत्थीति जानातीति इमिना तासु तासु गतीसु सत्तानं संसरणं पटिक्खिपतीति दस्सेति, सुकतदुक्कटानं कम्मानं फलं अत्थीति जानातीति इमिना कम्मफलम्। कुसलं न करोतीति इमिना कम्मं, अकुसलं करोन्तो न भायतीति इमिना पुञ्ञापुञ्ञानि सभावतो जायन्तीति दस्सेति। वट्टं अस्सादेति अभिनन्दति तन्निन्नभावतो । सीघं लद्धिं जहितुं न सक्कोति वट्टुपच्छेदस्स अरुच्चनतो। उच्छेदवादी हि तस्मिं भवे उच्छेदं मञ्ञति। ततो परं इधलोकं परलोकञ्च अत्थीति जानाति सुकतदुक्कटानं फलं अत्थीति जानाति कम्मफलवादीभावतो। येभुय्येन हि उच्छेदवादी सभावनियतियदिच्छाभिनिवेसेसु अञ्ञत्राभिनिवेसो होति। सीघं दस्सनं पजहति वट्टाभिरतिया अभावतो। पारमियो पूरेतुं सक्कोन्तो पच्चेकबुद्धो हुत्वा, लोकवोहारमत्तेनेव सो सम्मासम्बुद्धो हुत्वा परिनिब्बायतीति योजना। असक्कोन्तोति बुद्धो होतुं असक्कोन्तो। अभिनीहारं कत्वा अग्गसावकादिभावस्स अभिनीहारं सम्पादेत्वा। सावको हुत्वाति अग्गसावको महासावको हुत्वा, तत्थापि तेविज्जो छळभिञ्ञो पटिसम्भिदाप्पत्तो वा सुक्खविपस्सको एव वा बुद्धसावको हुत्वा परिनिब्बायति। सब्बमिदं उच्छेदवादिनो कल्याणमित्तनिस्सयेन सम्मत्तनियामोक्कमने खिप्पविरागतादस्सनत्थं आगतम्। तेनाह ‘‘तस्मा’’तिआदि।
२०२. कञ्जियेनेवाति आरनाळेन। कञ्जियसदिसेन उच्छेददस्सनेन। पूरितोति परिपुण्णज्झासयो। सोति परिब्बाजको। अप्पहायाति अभिन्दित्वा। विग्गहोति कलहो इदमेव सच्चं, मोघमञ्ञन्ति अञ्ञमञ्ञं विरुद्धग्गाहोति कत्वा। विवादन्ति विरुद्धवादम्। विघातन्ति विरोधहेतुकं चित्तविघातम्। विहेसन्ति विग्गहविवादनिमित्तं कायिकं चेतसिकञ्च किलमथम्। आदीनवं दिस्वाति एतासं दिट्ठीनं एवरूपो आदीनवो, अनिय्यानिकभावताय पन सम्पति आयतिञ्च महादीनवोति एवं आदीनवं दिस्वा।
२०५. ‘‘एसोहमस्मि, एसो मे अत्ता’’तिआदिना (म॰ नि॰ १.२४१; सं॰ नि॰ ३.८) कायं अन्वेतीति कायन्वयो, सोयेव, तस्स वा समूहो कायन्वयता, कायपटिबद्धो किलेसो। तेनाह ‘‘कायं…पे॰… अत्थो’’ति।
असम्मिस्सभावन्ति असङ्करतो ववत्थितभावम्। तेन तासं यथासकं पच्चयानं उप्पज्जित्वा विगमं दस्सेति। एवञ्हि तासं कदाचिपि सङ्करो नत्थि। तेनाह ‘‘तत्रायं सङ्खेपत्थो’’तिआदि। सरूपं अग्गहेत्वा ‘‘अञ्ञा वेदना’’ति अनियमेन वुत्तत्ता तमेव विगमं दस्सेन्तो ‘‘अनुप्पन्नाव होन्ति अन्तरहिता वा’’ति आह। सरूपतो नियमेत्वा वुच्चमाने काचि अनुप्पन्ना वा होति, काचि अन्तरहिता वाति। चुण्णविचुण्णभावदस्सनत्थन्ति खणे खणे भिज्जमानभावदस्सनत्थम्।
न केनचि संवदतीति केनचि पुग्गलेन सद्धिं दिट्ठिरागवसेन संकिलिट्ठचित्तो न वदति। तेनाह ‘‘सस्सतं गहेत्वा’’तिआदि। न विवदतीति विरुद्धभावो हुत्वा न विवदति। परिवत्तेत्वाति उच्छेदं गहेत्वा एकच्चसस्सतं गहेत्वा एवं वुत्तनयेन तयोपि वादा परिवत्तेत्वा योजेतब्बा । तेन वोहरतीति तेन लोकवोहारेन लोकसमञ्ञं अनतिधावन्तो सत्तो पुरिसो पुग्गलोतिआदिना वोहरति, न पन इतो बाहिरका विय अभिनिविसति। तेनाह ‘‘अपरामसन्तो’’ति। कञ्चि धम्मन्ति रूपादीसु एकं धम्मम्पि। परामासग्गाहेन अग्गण्हन्तोति ‘‘निच्च’’न्तिआदिना, ‘‘एतं ममा’’तिआदिना च धम्मसभावं अतिक्कमित्वा परतो आमसित्वा गहणेन अग्गण्हन्तो।
कतावीति कतकिच्चो। सो वदेय्याति खीणासवो भिक्खु अहङ्कारममङ्कारेसु सब्बसो समुच्छिन्नेसुपि अहं वदामीति वदेय्य। तत्थ अहन्ति नियकज्झत्तसन्ताने। ममन्ति तस्स सन्तकभूते वत्थुस्मिं लोकनिरुळ्हे। समञ्ञन्ति तत्थ सुकुसलताय लोके समञ्ञा कुसलो विदित्वा। वोहारमत्तेनाति केवलं पच्चेकबुद्धो हुत्वा महाबोधिपारमियो पूरेतुं असक्कोन्तो सावको हुत्वा देसवोहारमत्तेन न अप्पहीनतण्हो विय अन्धपुथुज्जनो अभिनिवेसनवसेन।
२०६. सस्सतादीसूति सस्सताभिनिवेसादीसु। तेसं तेसं धम्मानन्ति निद्धारणे सामिवचनम्। सस्सतं अभिञ्ञायाति सस्सतदिट्ठिं समुदयतो अत्थङ्गमतो अस्सादतो निस्सरणतो अभिविसिट्ठाय पञ्ञाय पटिविज्झित्वा। पहानन्ति अच्चन्तप्पहानं समुच्छेदम्। रूपस्स पहानन्ति रूपस्स तप्पटिबद्धसञ्ञोजनप्पहानेन पहानम्। अनुप्पादनिरोधेन निरुद्धेहि आसवेहि अग्गहेत्वाव चित्तं विमुच्चि। ‘‘आसवेहि चित्तं विमुच्ची’’ति एत्थ किञ्चिपि अग्गहेत्वा असेसेत्वा। सोळस पञ्ञाति महापञ्ञादिका सोळस पञ्ञा। चतुरङ्गसमन्नागतोति पुण्णउपोसथदिवसता, केनचि अनामन्तितमेव अनेकसतानंयेव अनेकसहस्सानं वा भिक्खूनं सन्निपतितता, सब्बेसं एहिभिक्खुभावेन उपसम्पन्नता, छळभिञ्ञता चाति। तेनाह ‘‘तत्रिमानि अङ्गानी’’तिआदि। यं पनेत्थ अत्थतो अविभत्तं, तं सुविञ्ञेय्यमेव।
दीघनखसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।
५. मागण्डियसुत्तवण्णना
२०७. द्वे मागण्डियाति द्वे मागण्डियनामका। देवगब्भसदिसन्ति देवानं वसनओवरकसदिसम्। एतं वुत्तन्ति ‘‘भारद्वाजगोत्तस्स ब्राह्मणस्स अग्यागारे तिणसन्थारके’’ति एतं वुत्तम्। न केवलं तं दिवसमेवाति यं दिवसं मागण्डियो परिब्बाजको तिणसन्थारकं पञ्ञत्तं, न केवलं तं दिवसमेव भगवा येनञ्ञतरो वनसण्डो, तेनुपसङ्कमीति योजना। गामूपचारेति गामसमीपे। सञ्ञाणं कत्वाति सञ्ञाणं कत्वा विय। न हि भगवतो तस्स सञ्ञाणकरणे पयोजनं अत्थि।
समणसेय्यानुरूपन्ति समणस्स अनुच्छविका सेय्या। पासंसत्थो हि अयं रूप-सद्दो। तेनाह ‘‘इमं तिणसन्थारक’’न्तिआदि। अनाकिण्णोति विलुळितो अघट्टितो। हत्थपादसीसेहि तत्थ तत्थ पहटेन न चलितो अभिन्नो, अचलितत्ता एव अभिन्नं अत्थरणम्। परिच्छिन्दित्वा पञ्ञत्तो वियाति अयं छेकेन चित्तकारेन चिन्तेत्वा तुलिकाय परिच्छिन्नलेखाय परिच्छिन्दित्वा लिखिता चित्तकतसेय्या विय। भूनं वुच्चति वड्ढितं, तं हन्तीति भूनहुनो। तेनाह ‘‘हतवड्ढिनो’’ति। तं पनायं चक्खादीसु संवरविधानं वड्ढिहननं मञ्ञति। तेनाह ‘‘मरियादकारकस्सा’’ति। ब्रूहेतब्बन्ति उळारविसयूपहारेन वड्ढेतब्बं पीणेतब्बम्। तं पन अननुभूतानुभवनेन होतीति आह ‘‘अदिट्ठं दक्खितब्ब’’न्ति। अनुभूतं पन अपणीतं होतीति वुत्तं ‘‘दिट्ठं समतिक्कमितब्ब’’न्ति। सेसवारेसुपि एसेव नयो। परमदिट्ठधम्मनिब्बानवादी किरेस परिब्बाजको, तस्मा एवं छसु द्वारेसु वड्ढिं पञ्ञपेति। यस्मा यं छन्नम्पि चक्खादीनं यथासकं विसयग्गहणं पटिक्खिपन्तो लोकस्स अवड्ढितं विनासमेव पञ्ञपेति, तस्मा सो सयम्पि वड्ढिहतो हतवड्ढितो।
संकिलेसतो आरकत्ता अरियो निय्यानिकधम्मभावतो ञायो धम्मो। वज्जलेसस्सपि अभावतो कुसलो। तेनाह ‘‘परिसुद्धे कारणधम्मे अनवज्जे’’ति। उग्गतस्साति उच्चकुलीनतादिना उळारस्स। मुखे आरक्खं ठपेत्वाति मुखेन संयतो हुत्वा। अम्बजम्बूआदीनि गहेत्वा विय अपूरयमानोति अम्बजम्बूआदीनि अञ्ञमञ्ञविसदिसानि विय पूरणकथानयेन यं किञ्चि अकथेत्वा। तेनाह ‘‘मया कथितनियामेना’’ति।
२०८. फलसमापत्तिया वुट्ठितोति दिवाविहारतो वुट्ठितोति अत्थो। दिवाविहारोपि हि ‘‘पटिसल्लान’’न्ति वुच्चति ‘‘रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादी’’तिआदीसु (पारा॰ १८)। भगवा हि फलसमापत्तितो वुट्ठानुत्तरकालं तेसं कथासल्लापं सुत्वा दिवाविहारतो वुट्ठाय तत्थ गतो। संवेगो नाम सहोत्तप्पञाणं, तं निब्बिन्दनवसेनपि होति, संवेगनिस्सितं सन्धायाह ‘‘पीतिसंवेगेन संविग्गो’’ति। सो पन यस्मा पुरिमावत्थाय चलनं होति चित्तस्स, तस्मा आह ‘‘चलितो कम्पितो’’ति। तिखिणसोतेन पुरिसेनाति भगवन्तं सन्धायाह।
२०९. धम्मदेसनं आरभि यथा विनेय्यदमनकुसलो वसनट्ठानट्ठेनाति इदं आरमितब्बभावस्स भावलक्खणवचनम्। आरमति एत्थाति आरामो, रूपं आरामो एतस्साति रूपारामं, ततो एव तन्निन्नभावेन रूपे रतन्ति रूपरतं, तेन सम्मो दुप्पत्तिया रूपेन सम्मुदितन्ति रूपसम्मुदितं, तदेतं तदभिहतजवनकिच्चं तत्थ आरोपेत्वा वुत्तम्। दन्तन्तिआदीसुपि एसेव नयो। दन्तं दमितम्। निब्बिसेवनन्ति विगतविसुकायिकम्। गुत्तन्ति सतिया गुत्तम्। रक्खितन्ति तस्सेव वेवचनम्। संवुतन्ति अपनीतं पवेसनिवारणेन। तेनाह ‘‘पिहित’’न्ति।
२१०. उप्पज्जनपरिळाहन्ति उप्पज्जनकिलेसपरिळाहम्। किं वचनं वत्तब्बं अस्साति रूपारम्मणं अनुभवित्वा समुदयादिपहानं परिग्गण्हित्वा परिनिब्बिन्दित्वा विरज्जित्वा यो विमुत्तो, तत्थ किं वुद्धिहतपरियायो अवस्सं लभति न लभतीति पुच्छति। परिब्बाजको तादिसे सारबद्धविमुत्तिके वुद्धिहतोति न वदेय्याति आह ‘‘न किञ्चि, भो, गोतमा’’ति।
२११. तेति तया, अयमेव वा पाठो। वस्सं वासो वस्सं उत्तरपदलोपेन, वस्सितुं अरहतीति वस्सिको, वस्सकाले निवासानुच्छविकोति अत्थो।
नातिउच्चो होति नातिनीचोति गिम्हिको विय उच्चो, हेमन्तिको विय नीचो न होति, अथ खो तदुभयवेमज्झलक्खणताय नातिउच्चो होति नातिनीचो। नातितनूनीति हेमन्तिकस्स विय न खुद्दकानि। नातिबहूनीति गिम्हिकस्स विय न अतिबहूनि। मिस्सकानेवाति हेमन्तिकगिम्हिकेसु वुत्तलक्खणवोमिस्सकानि। उण्हपवेसनत्थायाति नियूहेसु पुरेभत्तं पच्छाभत्तञ्च पतितसूरियोभासवसेन उण्हस्स अब्भन्तरपवेसनत्थाय। भित्तिनियूहानि नीहरीयन्तीति दक्खिणपस्से भित्तीसु नियूहानि नीहरित्वा करीयन्ति। विपुलजालानीति पुथुलछिद्दानि। उदकयन्तानीति उदकवाहकयन्तानि।
नीलुप्पलगच्छके कत्वाति विकसितेहि नीलुप्पलेहि गच्छके नळिनिके कत्वा। गन्धकललन्ति गन्धमिस्सककद्दमम्। यमकभित्तीति युगळभित्ति, तस्सा अन्तरे नाळि, यतो उदकं अभिरुहति। लोहनाळिन्ति लोहमययन्तनाळिम्। जालन्ति तम्बलोहमयं जालम्। हेट्ठा यन्तं परिवत्तेन्तीति हेट्ठाभागे उदकयन्तं गमेन्ति। उदकफुसिते तेमेन्ते विवण्णता माहोसीति नीलपटं निवासेति। दिवाकालेति दिवसवेलाय। अज्झत्तं वूपसन्तचित्तो विहरामीति एतेन अत्तनो फलसमापत्तिविहारो भगवता दस्सितोति आह – ‘‘ताय रतिया रममानोति इदं चतुत्थज्झानिकफलसमापत्तिरतिं सन्धाय वुत्त’’न्ति।
२१२. महा च नेसं पपञ्चोति नेसं राजूनं महापपञ्चो राजिद्धिवसेन सब्बदा सम्पत्तिविसयो च, अनुभवितुं न लभन्तीति अधिप्पायो। मन्ते गवेसन्ता विचरन्ति, न भोगसुखम्। गणना नाम अच्छिन्नगणना, न विगणगणना न पणगणना। आवट्टोति यथाधिगते दिब्बे कामे पहाय कामहेतु आवट्टो निवत्तो परिवत्तितो भवेय्य। एवं मानुसका कामाति यथा कोचि कुसग्गेन उदकं गहेत्वा महासमुद्दे उदकं मिनेय्य। तत्थ महासमुद्दे उदकमेव महन्तं विपुलं पणीतञ्च, एवं दिब्बानं कामानं समीपे उपनिधाय मानुसका कामा अप्पमत्तका ओरमत्तका निहीना, दिब्बाव कामा महन्ता विपुला उळारा पणीता। समधिगय्हाति सम्मा अधिगमनवसेन निग्गय्ह दिब्बम्पि सुखं हीनं कत्वा तिट्ठति।
२१३. आरोग्यहेतुकं सुखं अस्स अत्थीति सुखी, तं पनस्स रोगविगमतोवाति आह ‘‘पठमं दुक्खितो पच्छा सुखितो’’ति। सेरी नाम अत्ताधीनवुत्तीति आह ‘‘सेरी एकको भवेय्या’’ति। अत्तनो वसो सयंवसो, सो एतस्स अत्थीति सयंवसी। अङ्गारकपल्लं विय कामवत्थुपरिळाहहेतुतो। तच्छेत्वाति घट्टेत्वा, कण्डूयित्वाति अत्थो।
२१४. येन कायो मधुरकजातो होति, तं किर कुट्ठं छविं विनासेति, चम्मं छिद्दजातं विय होति। तेनेवाह ‘‘उपहतकायप्पसादो’’ति। पच्चलत्थाति पटिलभि। अविज्जाभिभूतताय विरोधिपच्चयसमायोगेन पञ्ञिन्द्रियस्स उपहतत्ता। आयतिं दुक्खफलताय एतरहि च किलेसदुक्खबहुलताय कामानं दुक्खसम्फस्सता, तदुभयसंयुत्तेसु तेसु च तं असल्लक्खित्वा एकन्तसुखाभिनिवेसो विपरीतसञ्ञाय, न केवलाय सुखवेदनाय सुखाति पवत्तसञ्ञी।
२१५. तानीति कुट्ठसरीरे वणमुखानि। असुचीनीति असुभानि। दुग्गन्धानीति विस्सगन्धानि। पूतीनीति कुणपभूतानि। इदानीति एतरहि। नखेहि विप्पतच्छनअग्गिपरितापनेहि अतिनिप्पीळनकाले पाणका…पे॰… पग्घरन्ति, तेन वेदना तनुका होति। एवन्ति वुत्तनयेन वेदनाय तनुकभावतो।
आरोग्यभावे धनलाभादिलाभुप्पत्तितो, असति च आरोग्ये लाभस्स निरत्थकभावतो, दिट्ठधम्मिकादिसब्बसम्पत्तीनं लाभस्स निमित्तभावतो च आरोग्यपरमा लाभा। निब्बाने सुखुप्पत्तितो, असति च निब्बानाधिगमे तादिसस्स सुखस्स अनुपलब्भनतो, सब्बसङ्खतविवित्तत्ता च सब्बसो च संसारदुक्खाभावतो, अधिगते च तस्मिं सकलवट्टदुक्खाभावतो च निब्बानं परमं सुखम्। पुब्बभागमग्गानन्ति कायानुपस्सनादिभेदभिन्नानं अरियमग्गस्स पुब्बभागियानं मग्गानम्। तेसञ्च अमतगामिता नाम तन्निन्नतावसेनेव सच्छिकिरियावसेनाति आह ‘‘पुब्बभागगमनेनेव अमतगामिन’’न्ति। अट्ठङ्गिको अरियमग्गो खेमो सब्बपरिस्सयसमुग्घातनेन अनुपद्दुतत्ता, तंसमङ्गीनं सब्बसो अनुपद्दुतत्ता तंसमङ्गीनं सब्बसो अनुपद्दवहेतुतो च। लद्धिवसेन गहिताति सस्सतवादादीहि केवलं तेसं लद्धिवसेन तथा गहिता। खेमअमतगामिनन्ति इमिना हि ‘‘खेमंअमतगामिन’’न्ति विभत्तिअलोपेन निद्देसो, अत्थो पन विभत्तिलोपेन दट्ठब्बोति दस्सेति।
२१६. अनोमज्जतीति अनु अनु ओमज्जति। अपरापरं हत्थं हेट्ठा ओतारेन्तो मज्जति।
२१७. छेकन्ति घनभावेन वीतम्। घनमट्ठभावेन सुन्दरं होतीति आह ‘‘सम्पन्न’’न्ति। साधूहि परमप्पिच्छसन्तुट्ठेहि लातो गहितोति साहुळि। सङ्कारचोळकं निच्चकाळकम्।
२१८. तत्थ तत्थ रुजनट्ठेन विबाधनट्ठेन रोगोव भूतो। विपस्सनाञाणेनपि सिखाप्पत्तेन आरोग्यं एकदेसेन पस्सति, निब्बानञ्च वट्टपटिपक्खतोति आह ‘‘विपस्सनाञाणञ्चेवा’’ति।
२१९. अन्तराति पठमुप्पत्ति जरामरणानं वेमज्झे। उपहतोति पित्तसेम्हादिदोसेहि दूसितभावेन कथितो। पित्तादिदोसे पन भेसज्जसेवनाय निवत्तेन्तो उपहतं पटिपाकतिकं करोन्तो चक्खूनि उप्पादेति नाम। विनट्ठानीति अनुप्पत्तिधम्मतं आपन्नानि।
२२०. पुब्बे वुत्ते साहुळियचीरे। वट्टे अनुगतचित्तेनाति अनमतग्गे संसारवट्टे अनादीनवदस्सिताय अनुगामिचित्तेन।
२२१. धम्मस्साति निब्बानस्स। अनुधम्मन्ति अनुरूपं निय्यानधम्मम्। तेनाह ‘‘अनुच्छविकं पटिपद’’न्ति। पञ्चक्खन्धेति पञ्चुपादानक्खन्धे दस्सेति। ‘‘दीघरत्तं वत, भो’’तिआदिना पाळियं विवट्टं दस्सितम्। तेनाह ‘‘उपादाननिरोधाति विवट्टं दस्सेन्तो’’ति। सेसं सुविञ्ञेय्यमेव।
मागण्डियसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।
६. सन्दकसुत्तवण्णना
२२३. देवेन वस्सेन कतो सोब्भो देवकतसोब्भो। तेनाह ‘‘वस्सो…पे॰… रहदो’’ति। गुहाति पंसुगुहा पासाणगुहा मिस्सकगुहाति तिस्सो गुहा। तत्थ पंसुगुहा उदकमुत्तट्ठाने अहोसि निन्नट्ठानं पन उदकेन अज्झोत्थतम्। उमङ्गं कत्वाति हेट्ठा सुदुग्गं कत्वा। अनमतग्गियं पच्चवेक्खित्वाति ‘‘न खो सो सत्तावासो सुलभरूपो, यो इमिना दीघेन अद्धुना अनावुट्ठपुब्बो’’तिआदिना (म॰ नि॰ १.१६०) इदञ्च तळाकं मया वुत्थपुब्बं भविस्सति, तम्पि ठानं सो च अत्तभावो अपञ्ञत्तिकभावं गतोति एवं अनमतग्गियं पच्चवेक्खित्वा तादिसं ठानं गन्तुं वट्टति। इमिना नयेन समुद्दपब्बतदस्सनादीसुपि पच्चवेक्खणाविधि वेदितब्बो।
उच्चं नदमानायाति उच्चं कत्वा सद्दं करोन्तिया कामस्सादभवस्सादादिवत्थुन्ति ‘‘अयञ्च अयञ्च कामो इट्ठो कन्तो मनापो, असुको भवो इट्ठो कन्तो मनापो, एवमयं लोको पियेहि पियतरो’’ति एवं कामस्सादभवस्सादलोकस्सादादिसङ्खातं वत्थुम्। दुग्गतितो संसारतो च निय्याति एतेनाति निय्यानं, सग्गमग्गो मोक्खमग्गो च, तं निय्यानं अरहति, निय्याने वा नियुत्ताति निय्यानिका, निय्यानं वा फलं एतिस्सा अत्थीति निय्यानिका, वचीदुच्चरितादिसंकिलेसतो निय्यातीति वा निय्यानीया, ई-कारस्स रस्सत्तं य-कारस्स च क-कारं कत्वा निय्यानिका, चेतनाय सद्धिं सम्फप्पलापा वेरमणि। तप्पटिपक्खतो अनिय्यानिका, तस्सा भावो अनिय्यानिकत्तं, तस्मा अनिय्यानिकत्ता। तिरच्छानभूताति तिरोकरणभूता। गेहस्सितकथाति कामपटिसंयुत्तकथा। कम्मट्ठानभावेति अनिच्चतापटिसंयुत्तचतुसच्चकम्मट्ठानभावे। सह अत्थेनाति सात्थकं, हितपटिसंयुत्तन्ति अत्थो। विसिखाति घरसन्निवेसो, विसिखागहणेन च तन्निवासिनो गहिता ‘‘गामो आगतो’’तिआदीसु (सारत्थ॰ टी॰ १.आचरियपरम्परकथावण्णना) विय। तेनेवाह ‘‘सूरा समत्था’’ति ‘‘सद्धा पसन्ना’’ति च। कुम्भट्ठानप्पदेसेन कुम्भदासियो वुत्ताति आह ‘‘कुम्भदासिकथा वा’’ति।
२२८. वोहारो विय तेसं तथा वोहारमत्तं गहेत्वा वुत्तं ‘‘ब्रह्मचरियवासे’’ति। अकताति समेन, विसमेन वा केनचि हेतुना न कता न विहिता। कतविधो करणविधि नत्थि एतेसन्ति अकटविधा। पदद्वयेनपि लोके केनचि हेतुपच्चयेन नेसं अनिब्बत्ततं दस्सेति। इद्धियापि न निम्मिताति कस्सचि इद्धिमतो चेतोवसिप्पत्तस्स देवस्स, इस्सरादिनो वा इद्धियापि न निम्मिता। अनिम्माताति कस्सचि अनिम्मापिता। रूपादिजनकभावन्ति रूपसद्दादीनं पच्चयभावं, रूपादयोपि पथवियादीहि अप्पटिबद्धवुत्तिकाति तस्स अधिप्पायो। यथा पब्बतकूटं केनचि अनिब्बत्तितं कस्सचि च अनिब्बत्तनकं, एवमेतेपीति आह ‘‘पब्बतकूटा विय ठिताति कूटट्ठा’’ति। यमिदं बीजतो अङ्कुरादि जायतीति वुच्चति, तं विज्जमानमेव ततो निक्खमति नाविज्जमानं, अञ्ञथा अञ्ञतोपि अञ्ञस्स उपलद्धि सियाति अधिप्पायो। एवं ठिताति एवं निब्बिकारा ठिता। उभयेनपीति अत्थद्वयेनपीति वदन्ति। ‘‘कूटट्ठा एसिकट्ठायिट्ठिता’’ति पदद्वयेनपि। तेसं सत्तन्नं कायानम्। ठितत्ताति निब्बिकाराभावेन ठितत्ता। न चलन्तीति विकारं नापज्जन्ति। विकाराभावतो हि तेसं सत्तन्नं कायानं एसिकट्ठायिट्ठितता। अनिञ्जनञ्च अत्थतो पकतिया अवट्ठानमेवाति दस्सेतुं ‘‘न विपरिणामेन्ती’’ति वुत्तम्। तथा अविपरिणामधम्मत्ता एव ते अञ्ञमञ्ञं न ब्याबाधेन्ति। सति हि विकारं आपादेतब्बताय ब्याबाधकतापि सिया, तथा अनुग्गहेतब्बताय अनुग्गाहकताति तदभावं दस्सेतुं पाळियं ‘‘नाल’’न्तिआदि वुत्तम्।
पथवी एव कायेकदेसत्ता पथवीकायो। हन्तुं वा घातेतुं वा समत्थो नाम नत्थि जीवसत्तमानं कायानं निच्चताय निब्बिकारभावतो, एतेनेव नेसमहन्तब्बता अघातेतब्बता अत्थतो वुत्तायेवाति दट्ठब्बा। तथा हि वुत्तं ‘‘सत्तन्नंत्वेव कायान’’न्तिआदि। सोतुं वा सावेतुं वा समत्थो नाम नत्थीति पच्चेकं नेसं सवनेसु असमत्थत्ता तदेकदेसादीसुपि असमत्थतं दीपेति। यदि कोचि हन्ता नत्थि, कथं सत्थप्पहारोति आह ‘‘यथा मुग्गरासिआदीसू’’तिआदि। केवलं सञ्ञामत्तमेव होति, हननघातनादि पन परमत्थतो नत्थेव कायानं अविकोपनीयभावतोति अधिप्पायो। केवलं तक्कमत्तेन निरत्थकं दिट्ठिं दीपेतीति एतेन यस्मा तक्किका निरङ्कुसताय परिकप्पनस्स यं किञ्चि अत्तना परिकप्पितं सारतो मञ्ञमाना तथेव अभिनिविस्स तक्कदिट्ठिग्गाहं गण्हन्ति, तस्मा न तेसं दिट्ठिवत्थुस्मिं विञ्ञूहि विचारणा कत्तब्बाति दस्सेति। केचीति सारसमासाचरिया। पञ्चिन्द्रियवसेनाति पञ्चरूपिन्द्रियवसेन। कम्मन्ति लद्धि कम्मभावेन सुपाकटत्ता। अवङ्ककथातारणादिका द्वासट्ठि पटिपदा। एकस्मिं कप्पेति एकस्मिं महाकप्पे।
पुरिसभूमियोति पधानपुग्गलेन निद्देसो, इत्थीनम्पेता भूमियो इच्छन्तेव। भिक्खु च पन्नकोतिआदि तेसं पाळियेव। तत्थ पन्नकोति भिक्खाय विचरणकोति वदन्ति, तेसं वा पटिपत्तिं पटिपन्नको। जिनोति जिण्णो, जरावसेन निहीनधातुकोति वदन्ति, अत्तनो वा पटिपत्तिया पटिपक्खं जिनित्वा ठितो। सो किर तथाभूतो कस्सचिपि धम्मं न कथेति, तेनाह ‘‘न किञ्चि आहा’’ति। अलाभिन्ति ‘‘सो न कुम्भिमुखा पटिग्गण्हती’’तिआदिना (दी॰ नि॰ १.३९४) नयेन वुत्तअलाभहेतुसमायोगेन अलाभिम्। ततो एव जिघच्छादुब्बलपरेतताय सयनपरायणं समणं पन्नभूमीति वदति।
आजीववुत्तिसतानीति सत्तानं आजीवभूतानि जीविकावुत्तिसतानि। पसुग्गहणेन एळकजाति गहिता, मिगग्गहणेन रुरुगवयादिसब्बमिगजाति। बहू देवाति चातुमहाराजिकादिब्रह्मकायिकादिवसेन नेसं अन्तरभेदवसेन बहू देवा। तत्थ चातुमहाराजिकानं एकच्चो अन्तरभेदो ‘‘महासमयसुत्तेन’’ (दी॰ नि॰ २.३३१ आदयो) दीपेतब्बो। मानुसापि अनन्ताति दीपदेसकुलवंसाजीवादिविभागवसेन मानुसापि अनन्तभेदा। पिसाचा एव पेसाचा, ते अपरपेतादयो महन्ता वेदितब्बा।
छद्दन्तदहमन्दाकिनियो कुळीरमुचलिन्दनामेन वदति। गण्ठिकाति पब्बगण्ठिका। पण्डितोपि…पे॰… उद्धं न गच्छति, कस्मा? सत्तानं संसरणकालस्स नियतभावतो।
अपरिपक्कं संसरणनिमित्तं सीलादिना परिपाचेति नाम सीघंयेव विसुद्धिप्पत्तिया। परिपक्कं फुस्स फुस्स पत्वा पत्वा परिपक्कभावापादनेन ब्यन्तिं करोति नाम। सुत्तगुळेति सुत्तवट्टियम्। निब्बेठियमानमेव पलेतीति उपमाय सत्तानं संसारो अनुक्कमेन खीयतेव, न तस्स वद्धीति दस्सेति परिच्छिन्नरूपत्ता।
२२९. नियतिवादे पक्खिपन्तोति सब्बञ्ञुतं पटिजानित्वापि पदेसञ्ञुताय असम्पायमानो तत्थ अत्तनो अञ्ञाणकिरियं परिहरितुं असक्कोन्तो च ‘‘एवमेसा नियती’’ति नियतिवादे पक्खिपन्तो।
२३०. धम्मकथाय अपस्सयभूतो अनुस्सवो एतस्स अत्थीति अनुस्सवी, तेनेवस्स अपस्सयवादं दस्सेतुं ‘‘अनुस्सवनिस्सितो’’ति आह। सवनं सच्चतोति यं किञ्चि अनुस्सवं, तं सवनं सच्चन्ति गहेत्वा ठितो। पिटकसम्पदायाति गन्थसम्पादनेन, तादिसं गन्थं पगुणं वाचुग्गतं कत्वा तं निस्साय धम्मं कथेति। तेनाह ‘‘वग्गपण्णासकाया’’तिआदि।
२३२. मन्दपञ्ञोति परित्तपञ्ञो। मोमूहोति सम्मुय्हको। ‘‘एवन्तिपि मे नो’’तिआदिना विविधो नानप्पकारो खेपो वाचाय परवादानं खीपनं वाचाविक्खेपो, तं वाचाविक्खेपं, न मरति न पच्छिज्जति यथावुत्तो वादविक्खेपो एतायाति अमरा, तत्थ पवत्ता दिट्ठि अमराविक्खेपो, तं अमराविक्खेपम्। अपरियन्तविक्खेपन्ति ‘‘एवम्पि मे नो’’तिआदिना पुच्छितस्स अपरियोसापनवसेन विक्खेपम्। इतो चितो च सन्धावति एकस्मिं सभावे अनवट्ठानतो। गाहं न उपगच्छतीति मिच्छागाहताय उत्तरविधानाय पुरिमपक्खं ठपेत्वा गाहं न उपगच्छति। अमरासदिसाय अमराय विक्खेपोति अमराविक्खेपो।
इदं कुसलन्ति एत्थ इति-सद्दो पकारत्थो, इमिना पकारेनाति अत्थो। अमराविक्खेपिको यथा कुसले, एवं अञ्ञस्मिं यं किञ्चि केनचि पुच्छितं अत्थं अत्तनो अरुच्चनताय ‘‘एवन्तिपि मे नो’’तिआदिना तत्थ तत्थ विक्खेपञ्ञेव आपज्जति, तस्मा ‘‘एवन्तिपि मे नो’’तिआदि तत्थ तत्थ पुच्छिताकारपटिसेधनवसेन विक्खिपनाकारदस्सनम्। ननु चेत्थ विक्खेपवादिनो विक्खेपपक्खस्स अननुजाननं विक्खेपपक्खे अवट्ठानं युत्तन्ति? न, तत्थापि तस्स सम्मूळ्हस्स पटिक्खेपवसेनेव विक्खेपवादस्स पवत्तनतो। तेन वुत्तं ‘‘नो’’ति। तथा हि सञ्चयो बेलट्ठपुत्तो रञ्ञा अजातसत्तुना सन्दिट्ठिकं सामञ्ञफलं पुट्ठो परलोकत्तिकादीनं पटिसेधनमुखेन विक्खेपं ब्याकासि।
एत्थाह – ‘‘ननु चायं सब्बोपि अमराविक्खेपिको कुसलादयो धम्मे परलोकत्तिकादीनि च यथाभूतं अनवबुज्झमानो तत्थ तत्थ पञ्हं पुट्ठो समानो पुच्छाय विक्खेपमत्तं आपज्जति, तस्स कथं दिट्ठिगतभावो। न हि अवत्तुकामस्स विय पुच्छितमत्थं अजानन्तस्स विक्खेपकरणमत्तेन तस्स दिट्ठिगतिकता युत्ता’’ति? वुच्चते – न हेव खो पुच्छाय विक्खेपकरणमत्तेन तस्स दिट्ठिगतिकता, अथ खो मिच्छाभिनिवेसवसेन। सस्सताभिनिवेसेन मिच्छाभिनिविट्ठोयेव हि पुग्गलो मन्दबुद्धिताय कुसलादिधम्मे परलोकत्तिकादीनि च याथावतो अप्पटिपज्जमानो अत्तना अविञ्ञातस्स अत्थस्स परं विञ्ञापेतुं असक्कुणेय्यताय मुसावादभयेन च विक्खेपं आपज्जतीति। अथ वा पुञ्ञपापानं तब्बिपाकानञ्च अनवबोधेन असद्दहनेन च तब्बिसयाय पुच्छाय विक्खेपकरणंयेव सुन्दरन्ति खन्तिं रुचिं उप्पादेत्वा अभिनिविसन्तस्स उप्पन्ना विसुंयेव सा एका दिट्ठि सत्तभङ्गदिट्ठि वियाति दट्ठब्बा, इन्द्रियबद्धतो च ततियट्ठानभावे दस्सितो।
२३४. सन्निधिकारकं कामेति एत्थ अनिन्द्रियबद्धानि अधिप्पेतानीति तिलतण्डुलादिग्गहणं, तस्स लोकस्स अप्पसादपरिहारत्थं कदाचि तण्डुलनाळिआदिसङ्गहणकरणं सन्धाय वुत्तं ‘‘तिलतण्डुलादयो पञ्ञायन्ती’’ति।
२३६. आजीवका मता नामाति इमे आजीवका सब्बसो सम्मापटिपत्तिरहिता मिच्छा एव च पटिपज्जमाना अधिसीलसङ्खातस्स सीलजीवितस्स अभावेन मता नाम। पुत्तमताति मतपुत्ता। समणे गोतमे ब्रह्मचरियवासो अत्थीति समणं एव गोतमं परिसुद्धो सुपरिपुण्णो तक्करस्स सम्मा दुक्खक्खयावहो ब्रह्मचरियवासो अत्थि। एतेनेत्थ धम्मसुधम्मतादिदीपनेन बुद्धसुबुद्धतञ्च दीपेति, अञ्ञत्थ नत्थीति इमिना बाहिरकेसु तस्स अभावम्। सेसं सुविञ्ञेय्यमेव।
सन्दकसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।
७. महासकुलुदायिसुत्तवण्णना
२३७. अभिञ्ञाताति एदिसो एदिसो चाति अभिलक्खणवसेन ञाता। अप्पसद्दस्स विनीतो, अप्पसद्दताय मन्दभाणिताय विनीतोति च अप्पसद्दविनीतोति वुच्चमाने अञ्ञेन विनीतभावो दीपितो होति, भगवा पन सयम्भुञाणेन सयमेव विनीतो। तस्मा पाळियं ‘‘अप्पसद्दविनीतो’’ति न वुत्तम्। तेनाह ‘‘न हि भगवा अञ्ञेन विनीतो’’ति।
२३८. हिय्योदिवसं उपादाय ततो आसन्नानि कतिपयानि दिवसानि पुरिमानि नाम होन्ति, पुरिमानीति च पुब्बकानि, अतीतानीति अत्थो। ततो परन्ति यथा वुत्तअतीतदिवसतो अनन्तरं परं पुरिमतरं अतिसयेन पुरिमत्ता। इति इमेसु द्वीसु पवत्तितो यथाक्कमं पुरिमपुरिमतरभावो, एवं सन्तेपि यदेत्थ ‘‘पुरिमतर’’न्ति वुत्तं, ततो पभुति यं यं ओरं, तं तं परं, यं यं परं, तं तं ‘‘पुरिमतर’’न्ति वुत्तं होति। कुतूहलयुत्ता साला कुतूहलसाला यथा ‘‘आजञ्ञरथो’’ति। इमे दस्सनादयो।
अयथाभूतगुणेहीति अयथाभूतं मिच्छादीपितअत्थमत्तेनेव उग्घोसितगुणेहि समुग्गतो घोसितो। तरन्ति अतिक्कमन्ति एतेनाति तित्थं, अग्गमग्गो। दिट्ठिगतिकमग्गो पन अयथाभूतोपि तेसं तथा वितरणं उपादाय तित्थन्ति वोहरीयतीति तं करोन्ता तित्थकरा। ओसरतीति पविसति।
२३९. सहितन्ति पुब्बापराविरुद्धम्। न किञ्चि जातन्ति पटिञ्ञादोसहेतुदोसउदाहरणदोसदुट्ठदोसताय न किञ्चि जातम्। तेनाह ‘‘आरोपितो ते वादो’’ति। वदन्ति तेन परिभासन्तीति वादो दोसो। सभावक्कोसेनाति सभावतो पवत्तकोट्ठासेन।
२४०. पीळेय्याति मधुभण्डेन सह भाजने पीळेत्वा ददेय्य। सब्रह्मचारीहि सम्पयोजेत्वाति सहधम्मिकेहि विहेठनपयोगं कत्वा, तेनाह ‘‘विवादं कत्वा’’ति।
२४१. इतरीतरेनाति पणीततो इतरेन। तेनाह ‘‘लामकलामकेना’’ति।
२४२. भत्तकोसकेनाति कोसकभत्तेन, खुद्दकसरावभत्तकेनाति अत्थो। बेलुवमत्तभत्ताहाराति बिल्लपमाणभत्तभोजना। ओट्ठवट्टियाति मुखवट्टिया। सब्बाकारेनेवाति सब्बप्पकारेनेव। अनप्पाहारोति न वत्तब्बो कदाचि अप्पाहारोति कत्वा। तत्थ अतिविय अञ्ञेहि अविसय्हं अप्पाहारतं भगवतो दस्सेतुं ‘‘पधानभूमिय’’न्तिआदि वुत्तम्। मयाति निस्सक्कवचनम्। विसेसतराति तेन धम्मेन विसेसवन्ततरा।
वतसमादानवसेनेव पंसुकूलं धारेन्तीति पंसुकूलिकाति आह – ‘‘समादिन्नपंसुकूलिकङ्गा’’ति, सद्दत्थो पन ‘‘विसुद्धिमग्गे’’ (विसुद्धि॰ १.२४) वुत्तनयेन वेदितब्बो। पिण्डपातिका सपदानचारिनोतिआदीसुपि एसेव नयो। तत्थ तत्थ सत्थेन छिन्दितत्ता सत्थलूखानि। यं यं सप्पायं, तस्सेव गहणं उच्चिनन्ति आह ‘‘उच्चिनित्वा…पे॰… थिरट्ठानमेव गहेत्वा’’ति। अलाबुलोमसानीति अलाबुलोमानि विय सुखुमतरानि चीवरसुत्तंसूनि एतेसं सन्तीति अलाबुलोमसानि। पातितसाणपंसुकूलन्ति कळेवरेन सद्धिं छड्डितसाणमयं पंसुकूलं, यं तुम्बमत्ते पुळवे ओधुनित्वा सत्था गण्हि।
‘‘यथापि भमरो पुप्फ’’न्तिआदिना (ध॰ प॰ ४९) वुत्तं मधुकरभिक्खाचारवतं ‘‘पिण्डियालोपभोजनं निस्साय पब्बज्जा’’ति (महाव॰ ७३, १२८) वचनतो भिक्खूनं पकतिभूतं वतन्ति वुत्तं ‘‘उञ्छासके वते रता’’ति। वत-सद्दो चेत्थ पकतिवतसङ्खातं सकवतं वदति। तेनाह ‘‘उञ्छाचरियसङ्खाते भिक्खूनं पकतिवते’’ति। उच्चनीचघरद्वारट्ठायिनोति महन्तखुद्दकगेहानं बहिद्वारकोट्ठकट्ठायिनो। कबरमिस्सकं भत्तं संहरित्वाति कणाजकमिस्सकं भत्तं सम्पिण्डित्वा। उम्मारतो पट्ठायाति घरुम्मारतो पट्ठाय।
चीवरानुग्गहत्थन्ति चीवरानुरक्खणत्थम्। एत्थ च यस्मा बुद्धा नाम सदेवके लोके अनुत्तरं पुञ्ञक्खेत्तं, सा चस्स पुञ्ञक्खेत्तता परमुक्कंसगता, तस्मा सत्तानं तादिसं उपकारं आचिक्खित्वा ते च अनुग्गण्हन्ता गहपतिचीवरं सादियन्ति, चतुपच्चयसन्तोसे पन ने परमुक्कंसगता एवाति दट्ठब्बम्।
२४४. सप्पच्चयन्ति सहेतुकं सकारणं हुत्वा धम्मं देसेतीति अयमेत्थ अत्थो। चोदको पन अधिप्पायं अजानन्तो ‘‘किं पना’’तिआदिमाह। इतरो ‘‘नो न देसेती’’तिआदिना अधिप्पायं विवरति। निदानन्ति चेत्थ ञापकं उप्पत्तिकारणं अधिप्पेतं, तञ्च तस्स तस्स अनुप्पत्तियुत्तस्स अत्थस्स पटिपक्खहरणतो ‘‘सप्पाटिहारिय’’न्ति वुच्चतीति आह ‘‘पुरिमस्सेवेतं वेवचन’’न्ति। रागादीनं वा पटिहरणं पटिहारियं, तदेव पाटिहारियं, सह पाटिहारियेनाति सप्पाटिहारियम्। रागादिपटिसेधवसेनेव हि सत्था धम्मं देसेति।
२४५. तस्स तस्स पञ्हस्साति यं यं पञ्हं परो अभिसङ्खरित्वा भगवन्तं उपसङ्कमित्वा पुच्छति, तस्स तस्स पञ्हस्स। उपरि आगमनवादपथन्ति विस्सज्जने कते ततो उपरि आगच्छनकं वादमग्गम्। विसेसेत्वा वदन्तोति वत्तति, ‘‘भो गोतम, वत्तुमरहती’’ति अत्तनो वादभेदनत्थं आहतं कारणं अत्तनो मारणत्थं आवुधं निदस्सेन्तो विय विसेसेत्वा वदन्तो पहारकेन वचनेन। अन्तरन्तरेति मया वुच्चमानकथापबन्धस्स अन्तरन्तरे। ददेय्य वदेय्य। एवरूपेसु ठानेसूति परवादीहि सद्धिं वादपटिवादट्ठानेसु। ते निग्गहेतुं मया देसितं सुत्तपदं आनेत्वा ममयेव अनुसासनिं ओवादं पच्चासीसन्ति।
२४६. सम्पादेमीति मनोरथं सम्पादेमि। परिपूरेमीति अज्झासयं परिपूरेमि। अधिसीलेति अधिके उत्तमसीले। सावकसीलतो च पच्चेकबुद्धसीलतो च बुद्धानं सीलं अधिकं उक्कट्ठं परमुक्कंसतो अनञ्ञसाधारणभावतो। तेनाह ‘‘बुद्धसीलं नाम कथित’’न्ति। ठानुप्पत्तिकपञ्ञाति तत्थ तत्थ ठानसो उप्पन्नपञ्ञा। तेनाह ‘‘तत्था’’तिआदि। अवसेसा पञ्ञाति इध पाळियं आगता अनागता च यथावुत्तञाणद्वयविनिमुत्ता पञ्ञा।
२४७. विसेसाधिगमानन्ति सतिपट्ठानादीनं अधिगन्धब्बविसेसानम्। अभिञ्ञा नाम छ अभिञ्ञा, तासु उक्कट्ठनिद्देसेन छळभिञ्ञारहतोव अग्गमग्गपञ्ञा इध अभिञ्ञाति अधिप्पेता, तस्स वोसानं परियोसानं पारमी परमुक्कंसाति अवकंसाति च अग्गफलं वुच्चतीति आह ‘‘अभिञ्ञा…पे॰… अरहत्तं पत्ता’’ति।
उपायपधानेति अरियफलाधिगमनस्स उपायभूते पधाने। ‘‘अनुप्पन्नपापकानुप्पादादिअत्था’’ति गहिता तथेव होन्ति, तं अत्थं साधेन्तियेवाति एतस्स अत्थस्स दीपको सम्मा-सद्दोति यथाअधिप्पेतत्थस्स अनुप्पन्नपापकानुप्पादादिनो उपायभूते, पधानउपायभूतेति अत्थो। सम्मा-सद्दस्स वा योनिसो अत्थदीपकतं सन्धाय ‘‘योनिसो पधाने’’ति वुत्तम्। छन्दं जनेतीति कत्तुकम्यताकुसलच्छन्दं उप्पादेति पवत्तेति वा। वायमतीति पयोगपरक्कमं करोति। वीरियं आरभतीति कायिकचेतसिकवीरियं करोति। चित्तं उक्खिपतीति तेनेव सहजातवीरियेन कोसज्जपक्खतो चित्तं उक्खिपति। पदहतीति सम्मप्पधानभूतं वीरियं पवत्तेति। पटिपाटिया पनेतानि चत्तारि पदानि आसेवनाभावनाबहुलीकम्मसातच्चकिरियाहि योजेतब्बानि। ‘‘पदहती’’ति वा इमिना आसेवनादीहि सद्धिं सिखापत्तं उस्सोळ्हिवीरियं योजेतब्बम्। वड्ढिया परिपूरणत्थन्ति यावता भावनापारिपूरिया परिपूरणत्थम्। या ठितीति या कुसलानं धम्मानं पटिपक्खविगमेन अवट्ठिति। सो असम्मोसोति सो अविनासो। यं वेपुल्लन्ति यो सब्बसो विपुलभावो महन्तता। भावनापारिपूरीति भावनाय परिपूरिता। अत्थोतिपि वेदितब्बं पुरिमपच्छिमपदानं समानत्थभावतो।
पुब्बभागपटिपदा कथितातंतंविसेसाधिगमस्स पटिपदाविभावनाय आरद्धत्ता। अकुसलानं धम्मानं अनुप्पज्जनेन अनत्थावहता नाम नत्थीति वुत्तं – ‘‘उप्पज्जमाना’’ति वचनं उप्पन्नानं रासन्तरभावेन गहितत्ता। तथा कुसलानं धम्मानं उप्पज्जनेनाति वुत्तं – अनुप्पज्जमानाति वचनं उप्पन्नानं रासन्तरभावेन गहितत्ता। निरुज्झमानाति पटिपक्खसमायोगेन विनस्समाना, न खणनिरोधवसेन निरुज्झमाना।
लोभादयो वेदितब्बा, ये आरद्धविपस्सकानं उप्पज्जनारहा। सकिं उप्पज्जित्वाति सभावकथनमत्तमेतम्। एकवारमेव हि मग्गो उप्पज्जति। निरुज्झमानोति सरसेनेव निरुज्झमानो। न हि तस्स पटिपक्खसमायोगो नाम अत्थि। फलस्साति अनन्तरकालेव उप्पज्जनकफलस्स। पच्चयं दत्वाव निरुज्झतीति इमिना मग्गो सम्पति आयतिञ्च एकन्तेनेव अत्थावहोति दस्सेति। पुरिमस्मिम्पीति ‘‘अनुप्पन्ना मे कुसला धम्मा अनुप्पज्जमाना अनत्थाय संवत्तेय्यु’’न्ति एतस्मिं ततियवारेपि। ‘‘समथविपस्सना गहेतब्बा’’ति वुत्तं अट्ठकथायं, तं पन मग्गस्स अनुप्पन्नताय सब्भावतो, अनुप्पज्जमाने च तस्मिं वट्टानत्थसब्भावतोति मग्गस्सपि साधारणभावतो न युत्तन्ति पटिक्खिपति। यदि समथविपस्सनानम्पि अनुप्पत्ति अनत्थावहा, मग्गस्स अनुप्पत्तिया वत्तब्बं नत्थीति।
महन्तं , गारवं होति, तस्मा ‘‘सङ्घगारवेन यथारुचि वन्दितुं न लभामी’’ति सङ्घेन सह न निक्खमि। एत्तकं धातूनं निधानं नाम अञ्ञत्र नत्थि, महाधातुनिधानतो हि नीहरित्वा कतिपया धातुयो तत्थ तत्थ चेतिये उपनीता, इध पन रामगामथूपे विनट्ठे नागभवनं पविट्ठा दोणमत्ता धातुयो उपनीता। अतिमन्दानि नोति ननु अतिविय मन्दानि।
संविज्जित्वाति ‘‘कथञ्हि नाम मादिसो ईदिसं अनत्थं पापुणिस्सती’’ति संवेगं जनेत्वा। ईदिसं नाम मादिसं आरब्भ वत्तब्बन्ति किं वदतीति तं वचनं अनादियन्तो।
सन्तसमापत्तितो अञ्ञं सन्थम्भनकारणं बलवं नत्थीति ततो परिहीनो सम्मापटिपत्तियं पतिट्ठा कथं भविस्सतीति आह ‘‘सन्ताय…पे॰… न सक्कोती’’ति। न हि महारज्जुया छिन्नाय सुत्ततन्तू सन्थम्भेतुं सक्कोन्तीति। समथे दस्सेत्वा तेन समानगतिका इमस्मिं विसये विपस्सनापीति इमिना अधिप्पायेनाह ‘‘एवं उप्पन्ना समथविपस्सना…पे॰… संवत्तन्ती’’ति।
कासावन्ति कासाववत्थम्। कच्छं पीळेत्वा निवत्थन्ति पच्छिमं ओवट्टिकं पीळेन्तो विय दळ्हं कत्वा निवत्थं अद्दसंसूति योजना।
वुत्तनयेनाति (अ॰ नि॰ टी॰ १.१.३९४) ‘‘कामा नामेते अनिच्चा दुक्खा विपरिणामधम्मा’’तिआदिना वत्थुकामकिलेसकामेसु आदीनवदस्सनपुब्बकनेक्खम्मपटिपत्तिया छन्दरागं विक्खम्भयतो समुच्छिन्दन्तस्स च ‘‘अनुप्पन्नो च कामासवो न उप्पज्जती’’तिआदिना हेट्ठा सब्बासवसुत्तवण्णनादीसु (म॰ नि॰ १.१५ आदयो; म॰ नि॰ अट्ठ॰ १.१५ आदयो) वुत्तनयेन। आरम्मणरसं अनुभवित्वा निरुद्धविपाकोति तदारम्मणमाह। अनुभवित्वा भवित्वा च विगतं भूतविगतम्। अनुभूतभूता हि भूततासामञ्ञेन भूत-सद्देन वुत्ता। सामञ्ञमेव हि उपसग्गेन विसेसीयतीति। अनुभूतसद्दो च कम्मवचनिच्छाय अभावतो अनुभवकवाचको दट्ठब्बो। विपाको आरम्मणे उप्पज्जित्वा निरुद्धो भुत्वाविगतोति वत्तब्बतं अरहति, विकप्पगाहवसेन रागादीहि तब्बिपक्खेहि च अकुसलं कुसलञ्च कम्मं आरम्मणरसं अनुभवित्वा विगतन्ति वत्तब्बतं अरहति। यथावुत्तो पन विपाको केवलं आरम्मणरसानुभवनवसेनेव पवत्ततीति अनुभवित्वा विगतत्ता निप्परियायेनेव वुत्तो, तस्स च तथा वुत्तत्ता कम्मं भवित्वा विगतपरियायेन, यं ‘‘उप्पन्नानं अकुसलानं धम्मानं पहानाय, उप्पन्नानं कुसलानं धम्मानं ठितिया’’ति एत्थ ‘‘उप्पन्न’’न्ति गहेत्वा तंसदिसानं पहानं, वुद्धि च वुत्ता। विपच्चितुं ओकासकरणवसेन उप्पतितं अतीतकम्मञ्च ततो उप्पज्जितुं आरद्धो अनागतो विपाको च ‘‘ओकासकतुप्पन्नो’’ति वुत्तो। यं उप्पन्नसद्देन विनापि विञ्ञायमानं उप्पन्नं सन्धाय ‘‘नाहं, भिक्खवे, सञ्चेतनिकान’’न्तिआदि (अ॰ नि॰ १०.२१७, २१९) वुत्तम्।
तेसूति विपस्सनाय भूमिभूतेसु खन्धेसु। अनुसयितकिलेसाति अनुसयवसेन पवत्ता अप्पहीना मग्गेन पहातब्बा किलेसा अधिप्पेता। तेनाह ‘‘अतीता…पे॰… न वत्तब्बा’’ति। तेसञ्हि अम्बरुक्खोपमाय वत्तमानादिता न वत्तब्बा मग्गेन पहातब्बानं तादिसस्स विभागस्स अनुप्पज्जनतो। अप्पहीनाव होन्तीति इमिना अप्पहीनट्ठेन अनुसयट्ठोति दस्सेति। इदं भूमिलद्धुप्पन्नं नामाति इदं तेसु खन्धेसु उप्पत्तिरहकिलेसजातं ताय एव उप्पत्तिरहताय भूमिलद्धुप्पन्नं नाम, तेभूमकभूमिलद्धा नाम होतीति अत्थो। तासु तासु भूमीसूति मनुस्सदेवादिअत्तभावसङ्खातेसु उपादानक्खन्धेसु। तस्मिं तस्मिं सन्ताने अनुप्पत्तिअनापादितताय असमुग्घातिता। एत्थ च लद्धभूमिकं भूमिलद्धन्ति वुत्तं अग्गिआहितो विय।
ओकासकतुप्पन्न-सद्देपि च ओकासो कतो एतेनाति ओकासो कतो एतस्साति च अत्थद्वयेपि कत-सद्दस्स परनिपातो दट्ठब्बो। आहतखीररुक्खो विय निमित्तग्गाहवसेन अधिग्गहितं आरम्मणं, अनाहतखीररुक्खो विय अविक्खम्भितताय अन्तोगधकिलेसं आरम्मणम्। निमित्तग्गाहकाविक्खम्भितकिलेसा वा पुग्गला आहतानाहतखीररुक्खसदिसा। पुरिमनयेनेवाति अविक्खम्भितुप्पन्ने विय ‘‘इमस्मिं नाम ठाने नुप्पज्जिस्सन्तीति न वत्तब्बा। कस्मा? असमुग्घातितत्ता’’ति योजेत्वा वित्थारेतब्बम्।
वुत्तं पटिसम्भिदामग्गे। तत्थ च मग्गेन पहीनकिलेसानमेव तिधा नवत्तब्बतं अपाकटं सुपाकटं कातुं अजातफलरुक्खो उपमाभावेन आगतो । अतीतादीनं अप्पहीनता दस्सनत्थम्पि ‘‘जातफलरुक्खेन दीपेतब्ब’’न्ति वुत्तम्। तत्थ यथा अच्छिन्ने रुक्खे निब्बत्तारहानि फलानि छिन्ने अनुप्पज्जमानानि न कदाचि ससभावानि अहेसुं होन्ति भविस्सन्ति चाति तानि अतीतादिभावेन न वत्तब्बानि, एवं मग्गेन पहीनकिलेसा च दट्ठब्बा। यथा छेदे असति फलानि उप्पज्जिस्सन्ति, सति च नुप्पज्जिस्सन्तीति छेदस्स सात्थकता, एवं मग्गभावनाय च सात्थकता योजेतब्बा।
तेपि पजहतियेव किलेसप्पहानेनेव तेसम्पि अनुप्पत्तिधम्मतापादनतो। अभिसङ्खारविञ्ञाणस्साति पटिसन्धिविञ्ञाणस्स। उपादिन्नअनुपादिन्नतोति उपादिन्नखन्धतो चेव किलेसतो च। उपपत्तिवसेन वुट्ठानं दस्सेतुमाह – ‘‘भववसेन पना’’तिआदि। ये सोतापन्नस्स सत्त भवा अप्पहीना, ततो पञ्च ठपेत्वा इतरे द्वे ‘‘सुगतिभवेकदेसा’’ति अधिप्पेता। सुगतिकामभवतोति सुगतिभवेकदेसभूतकामभवतो। अरहत्तमग्गो रूपारूपभवतो वुट्ठाति उद्धम्भागियसंयोजनसमुग्घातभावतो। यदि अरहत्तमग्गो एव अरियमग्गो सिया, सो एव सब्बकिलेसे पजहेय्य, सब्बभवेहिपि वुट्ठहेय्य। यस्मा पन ओधिसोव किलेसा पहीयन्ति, तस्मा हेट्ठिमहेट्ठिममग्गेहि पहीनावसेसे किलेसे सो पजहति, इति इमं सामत्थियं सन्धाय ‘‘सब्बभवेहि वुट्ठातियेवातिपि वदन्ती’’ति वुत्तम्। तथा हि सो एव ‘‘वजिरूपमो’’ति वुत्तो।
होतु ताव वुत्तनयेन अनुप्पन्नानं अकुसलानं अनुप्पादाय, उप्पन्नानं उप्पन्नसदिसानं पहानाय अनुप्पत्तिधम्मतापादनाय मग्गभावना, अथ मग्गक्खणे कथं अनुप्पन्नानं कुसलानं उप्पादाय उप्पन्नानञ्च ठितिया भावना होति एकचित्तक्खणिकत्ता तस्साति चोदेति, इतरो ‘‘मग्गप्पवत्तियायेवा’’ति परिहारमाह। मग्गो हि कामञ्चेकचित्तक्खणिको, तथारूपो पनस्स पवत्तिविसेसो, यं अनुप्पन्ना कुसला धम्मा सातिसयं उप्पज्जन्ति, उप्पन्ना च सविसेसं पारिपूरिं पापुणन्ति। तेनाह ‘‘मग्गो ही’’तिआदि। किञ्चापि अरियमग्गो वत्तमानक्खणे अनुप्पन्नो नाम न होति, अनुप्पन्नपुब्बतं उपादाय उपचारवसेन तथा वुच्चतीति दस्सेतुं ‘‘अनागतपुब्बं ही’’तिआदि वुत्तम्। अयमेवाति अयं मग्गस्स यथापच्चयपवत्ति एव ठिति नामाति, मग्गसमङ्गी पुग्गलो मग्गम्पि भावेन्तो एव तस्स ठितिया भावेतीति वत्तुं वट्टति।
उपसममानं गच्छतीति विक्खम्भनवसेन समुच्छेदवसेन किलेसे उपसमेन्तं वत्तति। पुब्बभागिन्द्रियानि एव वा अधिप्पेतानि। तेनेवाह ‘‘किलेसूपसमत्थं वा गच्छती’’ति।
२४८. अधिमुच्चनट्ठेनाति (दी॰ नि॰ टी॰ २.१२९; अ॰ नि॰ टी॰ ३.८.६६) अधिकं सविसेसं मुच्चनट्ठेन, तेनाह ‘‘सुट्ठु मुच्चनट्ठो’’ति। एतेन सतिपि सब्बस्सपि रूपावचरज्झानस्स विक्खम्भनवसेन पटिपक्खतो विमुत्तभावे येन भावनाविसेसेन तं झानं सातिसयं पटिपक्खतो विमुच्चित्वा पवत्तति, सो भावनाविसेसो दीपितो। भवति हि समानजातियुत्तोपि भावनाविसेसेन पवत्तिआकारविसेसो। यथा तं सद्धाविमुत्ततो दिट्ठिप्पत्तस्स, तथा पच्चनीकधम्मेहि सुट्ठु विमुत्तताय एव अनिग्गहितभावेन निरासङ्कताय अभिरतिवसेन सुट्ठु अधिमुच्चनट्ठेनपि विमोक्खो। तेनाह ‘‘आरम्मणे चा’’तिआदि। अयं पनत्थोति अयं अधिमुच्चनत्थो पच्छिमविमोक्खे निरोधे नत्थि। केवलो विमुत्तत्थो एव तत्थ लब्भति, तं सयमेव परतो वक्खति।
रूपीति येनायं ससन्ततिपरियापन्नेन रूपेन समन्नागतो, तं यस्स झानस्स हेतुभावेन विसिट्ठं रूपं होति। येन विसिट्ठेन रूपेन ‘‘रूपी’’ति वुच्चेय्य रूपी-सद्दस्स अतिसयत्थदीपनतो, तदेव ससन्ततिपरियापन्नरूपनिमित्तं झानमिव परमत्थतो रूपीभावसाधकन्ति दट्ठब्बम्। तेनाह ‘‘अज्झत्त’’न्तिआदि। रूपज्झानं रूपं उत्तरपदलोपेन। रूपानीति पनेत्थ पुरिमपदलोपो दट्ठब्बो। तेन वुत्तं ‘‘नीलकसिणादीनि रूपानी’’ति।
अन्तोअप्पनायं सुभन्ति आभोगो नत्थीति इमिना पुब्बाभोगवसेन अधिमुत्ति सियाति दस्सेति। एवञ्हेत्थ तथावत्तब्बतापत्तिचोदना अनवकासा होति। यस्मा सुविसुद्धेसु नीलादीसु वण्णकसिणेसु तत्थ कताधिकारानं अभिरतिवसेन सुट्ठु अधिमुत्ति सिया, तस्मा अट्ठकथायं तथा ततियो विमोक्खो संवण्णितो। यस्मा पन मेत्तादिवसेन पवत्तमाना भावना सत्ते अप्पटिकूलतो दहति, ते सुभतो अधिमुच्चित्वाव पवत्तति, तस्मा पटिसम्भिदामग्गे (पटि॰ म॰ १.२१२) ब्रह्मविहारभावना ‘‘सुभविमोक्खो’’ति वुत्ता, तयिदं उभयम्पि तेन तेन परियायेन वुत्तत्ता न विरुज्झतीति दट्ठब्बम्।
सब्बसोति अनवसेसतो। न हि चतुन्नं अरूपक्खन्धानं एकदेसोपि तत्थ अवसिट्ठोति। विस्सट्ठत्ताति यथापरिच्छिन्ने काले निरोधितत्ता। उत्तमो विमोक्खो नाम अरियेहेव समापज्जितब्बतो, अरियफलपरियोसानत्ता दिट्ठेव धम्मे निब्बानप्पत्तिभावतो च।
२४९. अभिभवतीति अभिभु (दी॰ नि॰ टी॰ २.१७३; अ॰ नि॰ टी॰ ३.६.६१-६५) परिकम्मं, ञाणं वा। अभिभु आयतनं एतस्साति अभिभायतनं, झानम्। अभिभवितब्बं वा आरम्मणसङ्खातं आयतनं एतस्साति अभिभायतनं, झानम्। आरम्मणाभिभवनतो अभिभु च तं आयतनञ्च योगिनो सुखविसेसानं अधिट्ठानभावतो मनायतनधम्मायतनभावतो चातिपि ससम्पयुत्तं झानं अभिभायतनम्। तेनाह ‘‘अभिभवनकारणानी’’तिआदि। तानीति अभिभायतनसञ्ञितानि झानानि। समापत्तितो वुट्ठितस्स आभोगो पुब्बभागभावनावसेन झानक्खणे पवत्तं अभिभवनाकारं गहेत्वा पवत्तोति दट्ठब्बो। परिकम्मवसेन अज्झत्तं रूपसञ्ञी, न अप्पनावसेन। न हि पटिभागनिमित्तारम्मणा अप्पना अज्झत्तविसया सम्भवति। तं पन अज्झत्त परिकम्मवसेन लद्धं कसिणनिमित्तं असुविसुद्धमेव होति, न बहिद्धा परिकम्मवसेन लद्धं विय विसुद्धम्।
परित्तानीति यथालद्धानि सुप्पसरावमत्तानि। तेनाह ‘‘अवड्ढितानी’’ति। परित्तवसेनेवाति वण्णवसेन आभोगे विज्जमानेपि परित्तवसेनेव इदमभिभायतनं वुत्तम्। परित्तता हेत्थ अभिभवनस्स कारणम्। वण्णाभोगे सतिपि असतिपि अभिभायतनभावना नाम तिक्खपञ्ञस्सेव सम्भवति, न इतरस्साति ‘‘ञाणुत्तरिको पुग्गलो’’ति। अभिभवित्वा समापज्जतीति एत्थ अभिभवनं समापज्जनञ्च उपचारज्झानाधिगमसमनन्तरमेव अप्पनाझानुप्पादनन्ति आह ‘‘सह निमित्तुप्पादेनेवेत्थ अप्पनं पापेती’’ति। सह निमित्तुप्पादेनाति च अप्पनापरिवासाभावस्स लक्खणवचनमेतम्। यो ‘‘खिप्पाभिञ्ञो’’ति वुच्चति , ततोपि ञाणुत्तरस्सेव अभिभायतनभावना। एत्थाति एतस्मिं निमित्ते। अप्पनं पापेतीति भावना अप्पनं नेति।
एत्थ च केचि ‘‘उप्पन्ने उपचारज्झाने तं आरब्भ ये हेट्ठिमन्तेन द्वे तयो जवनवारा पवत्तन्ति, ते उपचारज्झान पक्खिका एव, तदनन्तरञ्च भवङ्गपरिवासेन उपचारासेवनाय च विना अप्पना होति, सह निमित्तुप्पादेनेव अप्पनं पापेती’’ति वदन्ति, तं तेसं मतिमत्तम्। न हि पारिवासिकपरिकम्मेन अप्पनावारो इच्छितो, नापि महग्गतप्पमाणज्झानेसु विय उपचारज्झाने एकन्ततो पच्चवेक्खणा इच्छितब्बा, तस्मा उपचारज्झानाधिगमतो परं कतिपयभवङ्गचित्तावसाने अप्पनं पापुणन्तो ‘‘सह निमित्तुप्पादेनेवेत्थ अप्पनं पापेती’’ति वुत्तो। ‘‘सह निमित्तुप्पादेना’’ति च अधिप्पायिकमिदं वचनं, न नीतत्थं, अधिप्पायो वुत्तनयेनेव वेदितब्बो।
न अन्तोसमापत्तियं तदा तथारूपस्स आभोगस्स असम्भवतो, समापत्तितो वुट्ठितस्स आभोगो पुब्बभागभावनावसेन झानक्खणे पवत्तं अभिभवनाकारं गहेत्वा पवत्तोति दट्ठब्बम्। अभिधम्मट्ठकथायं (ध॰ स॰ अट्ठ॰ २०४) पन ‘‘इमिना पनस्स पुब्बभागो कथितो’’ति वुत्तम्। अन्तोसमापत्तियं तथा आभोगाभावे कस्मा ‘‘झानसञ्ञायपी’’ति वुत्तन्ति आह ‘‘अभिभव…पे॰… अत्थी’’ति।
वड्ढितप्पमाणानीति विपुलप्पमाणानीति अत्थो, न एकङ्गुलद्वङ्गुलादिवसेन वड्ढितप्पमाणानीति तथा वड्ढनस्सेवेत्थ असम्भवतो। तेनाह ‘‘महन्तानी’’ति।
रूपे सञ्ञा रूपसञ्ञा, सा अस्स अत्थीति रूपसञ्ञी, न रूपसञ्ञी अरूपसञ्ञी। सञ्ञासीसेन झानं वदति। रूपसञ्ञाय अनुप्पादनमेवेत्थ अलाभिता। बहिद्धाव उप्पन्नन्ति बहिद्धावत्थुस्मिंयेव उप्पन्नम्। अभिधम्मे पन ‘‘अज्झत्तं अरूपसञ्ञी बहिद्धा रूपानि पस्सति परित्तानि सुवण्णदुब्बण्णानि, अप्पमाणानि सुवण्णदुब्बण्णानी’’ति एवं चतुन्नं अभिभायतनानं आगतत्ता अभिधम्मट्ठकथायं (ध॰ स॰ अट्ठ॰ २०४) ‘‘कस्मा पन यथा सुत्तन्ते – ‘अज्झत्तं रूपसञ्ञी एको बहिद्धा रूपानि पस्सति परित्तानी’तिआदि वुत्तं, एवं अवत्वा इध चतूसुपि अभिभायतनेसु अज्झत्तं अरूपसञ्ञिताव वुत्ता’’ति चोदनं कत्वा ‘‘अज्झत्तरूपानं अनभिभवनीयतो’’ति कारणं वत्वा ‘‘तत्थ वा हि इध वा बहिद्धारूपानेव अभिभवितब्बानि, तस्मा तानि नियमतो वत्तब्बानीति तत्रापि इधापि वुत्तानि। ‘अज्झत्तं अरूपसञ्ञी’ति इदं पन सत्थु देसनाविलासमत्तमेवा’’ति वुत्तम्।
एत्थ च वण्णाभोगरहितानि सहितानि च सब्बानि ‘‘परित्तानि सुवण्णदुब्बण्णानी’’ति वुत्तानि, तथा ‘‘अप्पमाणानी’’ति दट्ठब्बानि। अत्थि हि एसो परियायो ‘‘परित्तानि अभिभुय्य तानि चे कदाचि वण्णवसेन आभुजितानि होन्ति सुवण्णदुब्बण्णानि अभिभुय्या’’ति। परियायकथा हि सुत्तन्तदेसनाति। अभिधम्मे पन निप्परियायदेसनत्ता वण्णाभोगरहितानि विसुं वुत्तानि, तथा सहितानि। अत्थि हि उभयत्थ अभिभवनपरियायोति ‘‘अज्झत्तं रूपसञ्ञी’’तिआदिना पठमदुतियअभिभायतनेसु पठमविमोक्खो, ततियचतुत्थाभिभायतनेसु दुतियविमोक्खो, वण्णाभिभायतनेसु ततियविमोक्खो च अभिभवनप्पवत्तितो सङ्गहितो, अभिधम्मे पन निप्परियायदेसनत्ता विमोक्खाभिभायतनानि असङ्करतो दस्सेतुं विमोक्खे वज्जेत्वा अभिभायतनानि कथितानि, सब्बानि च विमोक्खकिच्चानि झानानि विमोक्खदेसनायं वुत्तानि। तदेतं ‘‘अज्झत्तं रूपसञ्ञी’’ति आगतस्स अभिभायतनद्वयस्स अभिधम्मे अभिभायतनेसु अवचनतो ‘‘रूपी रूपानि पस्सती’’तिआदीनञ्च सब्बविमोक्खकिच्चसाधारणवचनभावतो ववत्थानं कतन्ति विञ्ञायति।
‘‘अज्झत्तरूपानं अनभिभवनीयतो’’ति इदं अभिधम्मे कत्थचिपि ‘‘अज्झत्तं रूपानि पस्सती’’ति अवत्वा सब्बत्थ यं वुत्तं ‘‘बहिद्धारूपानि पस्सती’’ति, तस्स कारणवचनम्। तेन यं अञ्ञहेतुकं, तं तेन हेतुना वुत्तं, यं पन देसनाविलासहेतुकं अज्झत्तं अरूपसञ्ञिताय एव अभिधम्मे वचनं, न तस्स अञ्ञं कारणं मग्गितब्बन्ति दस्सेति। अज्झत्तरूपानं अनभिभवनीयता च तेसं बहिद्धारूपानं विय अविभूतत्ता, देसनाविलासो च यथावुत्तववत्थानवसेन वेदितब्बो, वेनेय्यज्झासयवसेन विज्जमानपरियायकथनभावतो। ‘‘सुवण्णदुब्बण्णानी’’ति एतेनेव सिद्धत्ता नीलादिअभिभायतनानि न वत्तब्बानीति चे? न, नीलादीसु कताधिकारानं नीलादिभावस्सेव अभिभवनकारणत्ता। न हि तेसं परिसुद्धापरिसुद्धवण्णानं परित्तता तदप्पमाणता वा अभिभवनकारणं, अथ खो नीलादिभावो एवाति। एतेसु च परित्तादिकसिणरूपेसु यं चरितस्स इमानि अभिभायतनानि इज्झन्ति, तं दस्सेतुं ‘‘इमेसु पना’’तिआदि वुत्तम्।
सब्बसङ्गाहिकवसेनाति सकलनीलवण्णनीलनिदस्सननीलनिभासानं साधारणवसेन। वण्णवसेनाति सभाववण्णवसेन। निदस्सनवसेनाति पस्सितब्बतावसेन। ओभासवसेनाति सप्पभासताय अवभासनवसेन। उमापुप्फन्ति अतसिपुप्फम्। नीलमेव होति वण्णसङ्कराभावतो। बाराणसियं भवन्ति बाराणसियं समुट्ठितम्।
ते धम्मेति ते सतिपट्ठानादिधम्मे चेव अट्ठविमोक्खधम्मे च। चिण्णवसीभावायेव तत्थ अभिविसिट्ठाय पञ्ञाय परियोसानुत्तरं सतं गता अभिञ्ञावोसानपारमिप्पत्ता।
२५०. सकलट्ठेनाति (दी॰ नि॰ टी॰ ३.३४६; अ॰ नि॰ टी॰ ३.१०.२५) सकलभावेन, असुभनिमित्तादीसु विय एकदेसे अट्ठत्वा अनवसेसतो गहेतब्बट्ठेनाति अत्थो। यथा खेत्तं सस्सानं उप्पत्तिट्ठानं वड्ढिट्ठानञ्च, एवमेव तंतंसम्पयुत्तधम्मानन्ति आह ‘‘खेत्तट्ठेना’’ति। परिच्छिन्दित्वाति इदं उद्धं अधो तिरियन्ति योजेतब्बम्। परिच्छिन्दित्वा एव हि सब्बत्थ कसिणं वड्ढेतब्बम्। तेन तेन कारणेनाति उपरिआदीसु तेन तेन कसिणेन। यथा किन्ति आह – ‘‘आलोकमिव रूपदस्सनकामो’’ति, यथा दिब्बचक्खुना उद्धं चे रूपं दट्ठुकामो, उद्धं आलोकं पसारेति, अधो चे, अधो, समन्ततो चे रूपं दट्ठुकामो, समन्ततो आलोकं पसारेति, एवं सब्बकसिणन्ति अत्थो। एकस्साति पथवीकसिणादीसु एकेकस्स। अञ्ञभावानुपगमनत्थन्ति अञ्ञकसिणभावानुपगमनदीपनत्थं, अञ्ञस्स वा कसिणभावानुपगमनदीपनत्थम्। न हि अञ्ञेन पसारितकसिणं ततो अञ्ञेन पसारितकसिणभावं उपगच्छति, एवम्पि नेसं अञ्ञकसिणसम्भेदाभावो वेदितब्बो। न अञ्ञं पथवीआदि। न हि उदकेन ठितट्ठाने ससम्भारपथवी अत्थि। अञ्ञकसिणसम्भेदोति आपोकसिणादिना सङ्करो । सब्बत्थाति सब्बेसु सेसकसिणेसु। एकदेसे अट्ठत्वा अनवसेसफरणं पमाणस्स अग्गहणतो अप्पमाणम्। तेनेव हि नेसं कसिणसमञ्ञा। तथा हि ‘‘तञ्ही’’तिआदिमाह। तत्थ चेतसा फरन्तोति भावनाचित्तेन आरम्मणं करोन्तो। भावनाचित्तञ्हि कसिणं परित्तं वा विपुलं वा सकलमेव मनसि करोति।
कसिणुग्घाटिमाकासे पवत्तं विञ्ञाणं फरणअप्पमाणवसेन ‘‘विञ्ञाणकसिण’’न्ति वुत्तम्। तथा हि तं ‘‘विञ्ञाण’’न्ति वुच्चति। कसिणवसेनाति उग्घाटितकसिणवसेन कसिणुग्घाटिमाकासे उद्धंअधोतिरियता वेदितब्बा। यत्तकञ्हि ठानं कसिणं पसारितं, तत्तकं आकासभावनावसेन आकासं होतीति। एवं यत्तकं ठानं आकासं हुत्वा उपट्ठितं, तत्तकं आकासमेव हुत्वा विञ्ञाणस्स पवत्तनतो आगमनवसेन विञ्ञाणकसिणेपि उद्धंअधोतिरियता वुत्ताति ‘‘कसिणुग्घाटिमाकासवसेन तत्थ पवत्तविञ्ञाणे उद्धंअधोतिरियता वेदितब्बा’’ति आह।
२५२. वुत्तोयेव वम्मिकसुत्ते। निस्सितञ्च छवत्थुनिस्सितत्ता विपस्सनाञाणस्स। पटिबद्धञ्च तेन विना अप्पवत्तनतो कायसञ्ञितानं रूपधम्मानं आरम्मणकरणतो च। सुट्ठु भाति ओभासतीति वा सुभो। कुरुविन्दजातिआदिजातिविसेसोपि मणि आकरपारिसुद्धिमूलको एवाति आह ‘‘सुपरिसुद्धआकरसमुट्ठितो’’ति। दोसनीहरणवसेन परिकम्मनिप्फत्तीति आह ‘‘सुट्ठु कतपरिकम्मो अपनीतपासाणसक्खरो’’ति। धोवनवेधनादीहीति चतूसु पासाणेसु धोवनेन चेव काळकादिअपहरणत्थाय सुत्तेन आवुननत्थाय च विज्झनेन। तापसण्हकरणादीनं सङ्गहो आदि-सद्देन। वण्णसम्पत्तिन्ति सुत्तस्स वण्णसम्पत्तिम्।
मणि विय करजकायो पच्चवेक्खितब्बतो। आवुतसुत्तं विय विपस्सनाञाणं अनुपविसित्वा ठितत्ता। चक्खुमा पुरिसो विय विपस्सनालाभी भिक्खु सम्मदेव तस्स दस्सनतो। तदारम्मणानन्ति रूपधम्मारम्मणानम्। फस्सपञ्चमकचित्तचेतसिकग्गहणेन गहितधम्मापि विपस्सनाचित्तुप्पादपरियापन्ना एवाति वेदितब्बम्। एवञ्हि तेसं विपस्सनाञाणगतिकत्ता ‘‘आवुतसुत्तं विय विपस्सनाञाण’’न्ति वचनं अविरोधितं होति।
ञाणस्साति पच्चवेक्खणञाणस्स। यदि एवं ञाणस्स वसेन वत्तब्बं, न पुग्गलस्साति आह ‘‘तस्स पना’’तिआदि। मग्गस्स अनन्तरं, तस्मा लोकियाभिञ्ञानं परतो छट्ठाभिञ्ञाय पुरतो वत्तब्बं विपस्सनाञाणम्। एवं सन्तेपीति यदिपायं ञाणानुपुब्बट्ठिति, एवं सन्तेपि एतस्स अन्तरा वारो नत्थीति पञ्चसु लोकियाभिञ्ञासु कथितासु आकङ्खेय्यसुत्तादीसु (म॰ नि॰ १.६४ आदयो) विय छट्ठाभिञ्ञा कथेतब्बाति एतस्स अनभिञ्ञालक्खणस्स विपस्सनाञाणस्स तासं अन्तरा वारो न होति, तस्मा तत्थ अवसराभावतो इधेव रूपावचरचतुत्थज्झानानन्तरमेव दस्सितं विपस्सनाञाणम्। यस्मा चाति च-सद्दो समुच्चयत्थो। तेन न केवलं तदेव, अथ खो इदम्पि कारणं विपस्सनाञाणस्स इधेव दस्सनेति इममत्थं दीपेति। दिब्बेन चक्खुना भेरवरूपं पस्सतोति एत्थ इद्धिविधञाणेन भेरवं रूपं निम्मिनित्वा चक्खुना पस्सतोति वत्तब्बं, एवम्पि अभिञ्ञालाभिनो अपरिञ्ञाणवत्थुकस्स भयसन्तासो उप्पज्जति उच्चवालिकवासीमहानागत्थेरस्स विय। इधापीति इमस्मिं विपस्सनाञाणेपि, न सतिपट्ठानादीसु एवाति अधिप्पायो।
२५३. मनोमयिद्धियं चिण्णवसिताय अभिञ्ञा वोसानपारमिप्पत्तता वेदितब्बाति योजना। मनेन निब्बत्तन्ति अभिञ्ञामनेन निब्बत्तितम्। तं सदिसभावदस्सनत्थमेवाति सण्ठानतोपि वण्णतोपि अवयवविसेसतोपि सदिसभावदस्सनत्थमेव। सजातियं ठितो, न नागिद्धिया अञ्ञजातिरूपो। सुपरिकम्मकतमत्तिकादयो विय इद्धिविधञाणं विकुब्बनकिरियाय निस्सयभावतो।
२५५. अप्पकसिरेनेवाति अकिच्छेनेव।
२५६. मन्दो उत्तानसेय्यकदारकोपि ‘‘दहरो’’ति वुच्चतीति ततो विसेसनत्थं ‘‘युवा’’ति वुत्तम्। युवापि कोचि अनिच्छनतो अमण्डनसीलो होतीति ततो विसेसनत्थं ‘‘मण्डनकजातिको’’ति वुत्तम्। तेन वुत्तं ‘‘युवापी’’तिआदि। काळतिलप्पमाणा बिन्दवो काळतिलकानि। नातिकम्मासतिलप्पमाणा बिन्दवो तिलकानि। वङ्कं नाम पियङ्गम्। योब्बनपीळकादयो मुखदूसिपीळका। मुखगतो दोसो मुखदोसो, लक्खणवचनञ्चेतं मुखे अदोसस्सपि पाकटभावस्स अधिप्पेतत्ता । यथा वा मुखे दोसो, एवं मुखे अदोसोपि मुखदोसो सरलोपेन, मुखदोसो च मुखदोसो च मुखदोसोति एकसेसनयेनपेत्थ अत्थो दट्ठब्बो। एवञ्हि परेसं सोळसविधं चित्तं पाकटं होतीति वचनं समत्थितं होति।
२५९. पटिपदावसेनाति यथारहं समथविपस्सनामग्गपटिपदावसेन। अट्ठसु कोट्ठासेसूति सतिपट्ठानादीसु बोधिपक्खियधम्मकोट्ठासेसु, विमोक्खकोट्ठासेसु वाति इमेसु अट्ठसु कोट्ठासेसु। सेसेसूति वुत्तावसेसेसु अभिभायतनकोट्ठासादीसु। सेसं सुविञ्ञेय्यमेव।
महासकुलुदायिसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।
८. समणमुण्डिकापुत्तसुत्तवण्णना
२६०. उग्गहितुन्ति सिक्खितुम्। उग्गाहेतुन्ति सिक्खापेतुं, पाठतो अत्तना यथाउग्गहितमत्थं तब्बिभावनत्थाय उच्चारणवसेन परेसं गाहेतुन्ति अत्थो। समयन्ति दिट्ठिम्। सा हि संयोजनभावतो समेति सम्बन्धा एति पवत्तति, दळ्हग्गहणभावतो वा संयुत्ता अयन्ति पवत्तन्ति सत्ता यथाभिनिवेसं एतेनाति समयोति वुच्चति। दिट्ठिसंयोजनेन हि सत्ता अतिविय बज्झन्तीति। सूरियस्स उग्गमनतो अत्थङ्गमा अयं एत्तको कालो रत्तन्धकारविधमनतो दिवा नाम, तस्स पन मज्झिमपहारसञ्ञितो कालो समुज्जलितपभातेजदहनभावेन दिवा नाम। तेनाह ‘‘दिवसस्सपि दिवाभूते’’ति। पटिसंहरित्वाति निवत्तेत्वा। एवं चित्तस्स पटिसंहरणं नाम गोचरक्खेत्ते ठपनन्ति आह ‘‘झानरतिसेवनवसेन एकीभावं गतो’’ति। एतेन कायविवेकपुब्बकं चित्तविवेकमाह। सीलादिगुणविसेसयोगतो मनसा सम्भावनीया, ते पन यस्मा अत्तनो सीलादिगुणेहि विञ्ञूनं मनापा होन्ति (किलेसअनिग्गहस्स पञ्चपसादायत्तत्ता,) तस्मा आह ‘‘मनवड्ढनकान’’न्तिआदि। तत्थ उन्नमतीति उदग्गं होति। वड्ढतीति सद्धावसेन वड्ढति। तेनाह भगवा – ‘‘अनुस्सरणम्पहं, भिक्खवे, तेसं भिक्खूनं बहूपकारं वदामी’’ति (इतिवु॰ १०४; सं॰ नि॰ ५.१८४)।
२६१. पञ्ञपेमीति पजाननभावेन ञापेमि तथा ववत्थपेमि। तेनाह ‘‘दस्सेमि ठपेमी’’ति। परिपुण्णकुसलन्ति सब्बसो पुण्णकुसलधम्मं, उत्तमकुसलन्ति उत्तमभावं सेट्ठभावं पत्तकुसलधम्मम्। अयोज्झन्ति वादयुद्धेन अयोधनीयं, वादयुद्धं होतु, तेन पराजयो न होतीति दस्सेति, तेनाह ‘‘वादयुद्धेना’’तिआदि। संवरप्पहानन्ति पञ्चसु संवरेसु येन केनचि संवरेन संवरलक्खणं पहानम्। पटिसेवनप्पहानं वाति वा-सद्देन परिवज्जनप्पहानादिं सङ्गण्हाति। सेसपदेसूति ‘‘न भासती’’तिआदीसु पदेसु। एसेव नयोति इमिना ‘‘अभासनमत्तमेव वदती’’ति एवमादिं अतिदिसति।
नाभिनन्दीति न सम्पटिच्छि। सासने तिण्णं दुच्चरितानं मिच्छाजीवस्स विवज्जनं वण्णीयति, अयञ्च एवं कथेति, तस्मा सासनस्स अनुलोमं विय वदति, वदन्तो च सम्मासम्बुद्धे धम्मे चस्स अप्पसादं न दस्सेति, तस्मा पसन्नकारम्पि वदतीति मञ्ञमानो तस्स वादं न पटिसेधेति।
२६२. यथा तस्स वचनं, एवं सन्तेति यथा तस्स परिब्बाजकस्स वचनं, एवं समणभावे सन्ते लब्भमाने। मयं पन एवं न वदामाति एतेन समणभावो नाम एवं न होतीति दस्सेति। यो हि धम्मो यादिसो, तथेव तं बुद्धा दीपेन्ति। विसेसञाणं न होतीति कायविसेसविसयञाणं तस्स तदा नत्थि, यतो परकाये उपक्कमं करेय्याति दस्सेति, तस्स पन तत्थ विसेसञाणम्पि नत्थेवाति। यस्मा कायपटिबद्धं कायकम्मं, तस्मा तं निवत्तेन्तो आह ‘‘अञ्ञत्र फन्दितमत्ता’’ति। किलेससहगतचित्तेनेवाति दुक्खसम्फस्सस्स असहननिमित्तेन दोमनस्ससहगतचित्तेनेव। दुतियवारेपि एसेव नयो। जिघच्छापिपासदुक्खस्स असहननिमित्तेन दोमनस्सेनेव। विकूजितमत्ताति एत्थ विरूपं कूजितं विकूजितं पुब्बेनिवाससन्निस्सयं उपयं, तं पनेत्थ रोदनहसनसमुट्ठापकचित्तसहगतन्ति दोससहगतं लोभसहगतञ्चाति दट्ठब्बम्। चित्तन्ति कुसलचित्तम्। अकुसलचित्तं पन अतीतारम्मणं पवत्ततीति वत्तब्बमेव नत्थि। सरित्वाति याव न सतिसण्ठापना धम्मा उप्पज्जन्ति, ताव सुपिनन्ते अनुभूतं विय दुक्खं सरित्वा रोदन्ति। हसन्तीति एत्थापि एसेव नयो। अयञ्च नयो ये लद्धसुखारम्मणा हुत्वा गहितपटिसन्धिका मातुकुच्छितोपि सुखेनेव निक्खमन्ति, तेसं वसेन वुत्तोति दट्ठब्बो। पायन्तियाति अत्तनो जनपददेसरूपेन पायन्तिया। अयम्पीति आजीवोपि मातु अञ्ञविहितकाले च लोकस्सादवसेन किलेससहगतचित्तेनेव होति।
२६३. समधिगय्हाति सम्मा अधिगतभावेन गहेत्वा अभिभवित्वा विसेसेत्वा विसिट्ठो हुत्वा। खीणासवं सन्धायाति ब्यतिरेकवसेन खीणासवं सन्धाय। अयञ्हेत्थ अत्थो – खीणासवम्पि सोतापन्नकुसलं पञ्ञपेति सेक्खभूमियं ठितत्ता। सेसपदेसुपि एसेव नयो।
तीणि पदानि निस्सायाति न कायेन पापकं कम्मं करोति, न पापकं वाचं भासति, न पापकं आजीवं आजीवतीति इमानि तीणि पदानि निस्साय कुसलसीलमूलका च अकुसलसीलमूलका चाति द्वे पठमचतुक्का ठपिता। एकं पदं निस्सायाति न पापकं सङ्कप्पं सङ्कप्पेतीति इमं एकपदं निस्साय कुसलसङ्कप्पमूलका अकुसलसङ्कप्पमूलका चाति इमे द्वे पच्छिमचतुक्का ठपिता।
२६४. विचिकिच्छुद्धच्चसहगतचित्तद्वयम्पि वट्टति बलवता मोहेन समन्नागतत्ता। तथा हि तानि ‘‘मोमूहचित्तानी’’ति वुच्चन्ति।
कुहिन्ति किंनिमित्तम्। कतरंठानं पापुणित्वाति किं कारणं आगम्म। एत्थेतेति एत्थाति कायवचीमनोसुचरितभावनासाजीवनिप्फत्तियम्। सा पन हेट्ठिमकोटिया सोतापत्तिफलेन दीपेतब्बाति आह ‘‘सोतापत्तिफले भुम्म’’न्ति। यस्मा आजीवट्ठमकं अवसिट्ठञ्च सीलं पातिमोक्खसंवरसीलस्स च पारिसुद्धिपातिमोक्खाधिगमेन सोतापत्तिफलप्पत्तिया सिद्धो होतीति आह – ‘‘पातिमोक्ख…पे॰… निरुज्झती’’ति। ‘‘सुखसीलो दुक्खसीलो’’तिआदीसु विय पकतिअत्थसीलसद्दं गहेत्वा वुत्तं ‘‘अकुसलसील’’न्तिआदि।
२६५. कामावचरकुसलचित्तमेव वुत्तं सम्पत्तसमादानविरतिपुब्बकस्स सीलस्स अधिप्पेतत्ता। तेनाह – ‘‘एतेन हि कुसलसीलं समुट्ठाती’’ति।
सीलवाति एत्थ वा-सद्दो पासंसत्थोव वेदितब्बोति आह ‘‘सीलसम्पन्नो होती’’ति। यो सीलमत्ते पतिट्ठितो, न समाधिपञ्ञासु, सो सीलमयधम्मपूरितताय सीलमयो। तेनाह ‘‘अलमेत्तावता’’तिआदि। यत्थाति यस्सं चेतोविमुत्तियं पञ्ञाविमुत्तियञ्च। तदुभयञ्च यस्मा अरहत्तफले सङ्गहितं, तस्मा वुत्तं ‘‘अरहत्तफले भुम्म’’न्ति। असेसं निरुज्झति सुखविपाकभावस्स सब्बसो पटिप्पस्सम्भनतो।
२६६. कामपटिसंयुत्ता सञ्ञा कामसञ्ञा। सेसेसुपि एसेव नयो। इतरा द्वेति ब्यापादविहिंसासञ्ञा।
अनागामिफलपठमज्झानन्ति अनागामिफलसहगतं पठमज्झानम्। एत्थाति यथावुत्ते पठमज्झाने। एत्थ च उजुविपच्चनीकेन पटिपक्खप्पहानं सातिसयन्ति पठमज्झानग्गहणम्। तेनाह ‘‘अपरिसेसा निरुज्झन्ती’’ति। नेक्खम्मसञ्ञानं कामावचरचित्तसहगतता तस्स सीलस्स समुट्ठानता च सम्पयुत्तनयेन वेदितब्बा।
२६७. कुसलसङ्कप्पनिरोधदुतियज्झानिकअरहत्तफलअकुसलसङ्कप्पनिरोध- पठमज्झानिकअनागामिफलग्गहणेन समणो दस्सितो। सेसं सुविञ्ञेय्यमेव।
समणमुण्डिकापुत्तसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।
९. चूळसकुलुदायिसुत्तवण्णना
२७१. पञ्होति ञातुं इच्छितो अत्थो, तदेव धम्मदेसनाय निमित्तभावतो कारणम्। उपट्ठातूति ञाणस्स गोचरभावं उपगच्छतु। येन कारणेनाति येन तुय्हं उपट्ठितेन कारणेन धम्मदेसना उपट्ठहेय्य, तं पन परिब्बाजकस्स अज्झासयवसेन तथा वुत्तम्। तेनाह ‘‘एतेन हि…पे॰… दीपेती’’ति। एकङ्गणानीति पिधानाभावेन एकङ्गणसदिसानि। तेनाह ‘‘पाकटानी’’ति।
जानन्तोति अत्तनो तथाभावं सयं जानन्तो। सक्कच्चं सुस्सूसतीति ‘‘तथाभूतंयेव मं तथा अवोचा’’ति सादरं सुस्सूसति। तस्माति दिब्बचक्खुलाभिनो अनागतंसञाणलाभतो। एवमाहाति ‘‘यो खो, उदायि, दिब्बेन चक्खुना’’ति आरभित्वा ‘‘सो वा मं अपरन्तं आरब्भ पञ्हं पुच्छेय्या’’ति एवं अवोच।
इतरन्ति अवसिट्ठं इमस्मिं ठाने वत्तब्बम्। वुत्तनयमेवाति ‘‘यो हि लाभी’’तिआदिना वुत्तनयमेव। अतीतेति पुब्बेनिवासानुस्सतिञाणस्स विसयभूते अत्थे। अनागतेति अनागतंसञाणस्स विसयभूते अनागते अत्थे।
पंसुपदेसे निब्बत्तनतो पंसुसमोकिण्णसरीरताय पंसुपिसाचकम्। एकं मूलं गहेत्वाति दीघसो हेट्ठिमन्तेन चतुरङ्गुलं, उपरिमन्तेन विदत्थिकं रुक्खगच्छलतादीसु यस्स कस्सचि एकं मूलं गहेत्वा अञ्ञजातिकानं अदिस्समानकायो होति। अयं किर नेसं जातिसिद्धा धम्मता। तत्राति तस्स मूलवसेन अदिस्समानकताय। न दिस्सति ञाणेन न पस्सति।
२७२. न च अत्थं दीपेय्याति अधिप्पेतमत्थं सा वाचा सरूपतो न च दीपेय्य, केवलं वाचामत्तमेवाति अधिप्पायो। पटिहरितब्बट्ठेन परसन्ताने नेतब्बट्ठेन पटिहारिय-सद्दद्वारेन विञ्ञातब्बो भावत्थो, सोव पाटिहीरको निरुत्तिनयेन, नत्थि एतस्स पाटिहीरकन्ति अप्पाटिहीरकतं, त-सद्देन पदं वड्ढेत्वा तथा वुत्तं, अनिय्यानम्। तेनाह ‘‘निरत्थकं सम्पज्जती’’ति। सुभकिण्हदेवलोके खन्धा विय जोतेतीति इमिना – ‘‘दिब्बो रूपी मनोमयो सब्बङ्गपच्चङ्गी अहीनिन्द्रियो अत्ता’’ति इममत्थं दस्सेति।
२७३. सउपसग्गपदस्स अत्थो उपसग्गेन विनापि विञ्ञायतीति आह ‘‘विद्धेति उब्बिद्धे’’ति। सा चस्स उब्बिद्धता उपक्किलेसविगमेन सुचिभावेन उपट्ठानन्ति आह ‘‘मेघविगमेन दूरीभूते’’ति। इन्दनीलमणि विय दिब्बति जोतेतीति देवो, आकासो। ‘‘अड्ढरत्तसमये’’ति वत्तब्बे भुम्मत्थे विहितवचनानं अच्चन्तसंयोगाभावा उपयोगवचनं वेदितब्बम्। पुण्णमासियञ्हि गगनमज्झस्स पुरतो वा पच्छतो वा अन्ते ठिते अड्ढरत्ते समयो भिन्नो नाम होति, मज्झे एव पन ठितो अभिन्नो नाम। तेनाह ‘‘अभिन्ने अड्ढरत्तसमये’’ति।
ये अनुभोन्तीति ये देवा चन्दिमसूरियानं आभा अनुभोन्ति विनिभुञ्जन्ति वळञ्जन्ति च तेहि देवेहि बहू चेव बहुतरा च चन्दिमसूरियानं आभा अननुभोन्तो। तेनाह – ‘‘अत्तनो सरीरोभासेनेव आलोकं फरित्वा विहरन्ती’’ति।
२७४. पुच्छामूळ्हो पन जातो ‘‘अयं परमो वण्णो’’ति गहितपदस्स विधमनेन। अचेलकपाळिन्ति ‘‘अचेलको होति मुत्ताचारो’’तिआदिनयप्पवत्तं (दी॰ नि॰ १.३९४) अचेलकपटिपत्तिदीपकगन्थं, गन्थसीसेनेव तेन पकासितवादानि वदति। सुरामेरयपानमनुयुत्तपुग्गलस्स सुरापानतो विरति तस्स कायं चित्तञ्च तापेन्ती संवत्ततीति सुरापानविरति (तपो, सोयेव गुणो। तेनाह ‘‘सुरापानविरतीति अत्थो’’ति)।
२७५. एकन्तं अच्चन्तमेव सुखं अस्साति एकन्तसुखम्। पञ्चसु धम्मेसूति ‘‘पाणातिपाता पटिविरती’’तिआदीसु पञ्चसु सीलाचारधम्मेसु। न जानिंसूति सम्मोसेन अनुपट्ठहन्ति तदत्थं न बुज्झन्ति। बुद्धुप्पादेन किर विहततेजानि महानुभावानि मन्तपदानि विय बाहिरकानं योगावचरगन्थेन सद्धिं योगावचरपटिपदा नस्सति। उग्गण्हिंसूति ‘‘पञ्च पुब्बभागधम्मे’’तिआदिवचनमत्तं उग्गण्हिंसु। ततियज्झानतोति कारणोपचारेन फलं वदति, फलभूततो ततियज्झानतो।
२७६. एकन्तसुखस्स लोकस्स पटिलाभेन पत्तिया तत्थ निब्बत्ति पटिलाभसच्छिकिरिया। एकन्तसुखे लोके अनभिनिब्बत्तित्वा एव इद्धिया तत्थ गन्त्वा तस्स सत्तलोकस्स भाजनलोकस्स च पच्चक्खतो दस्सनं पच्चक्खसच्छिकिरिया। तेनाह ‘‘तत्था’’तिआदि।
२७७. उदञ्चनिकोति उदञ्चनो। विञ्झुपब्बतपस्से गामानं अनिविट्ठत्ता तिंसयोजनमत्तं ठानं अटवी नाम, तत्थ सेनासनं, तस्मिं अटविसेनासने पधानकम्मिकानं भिक्खूनं बहूनं तत्थ निवासेन एकं पधानघरं अहोसि।
चूळसकुलुदायिसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।
१०. वेखनससुत्तवण्णना
२८०. सह वत्थुकामेन किलेसकामो गरु गरुकातब्बो एतस्साति कामगरु। तेस्वेव कामेसु निन्नपोणपब्भारज्झासयोति कामाधिमुत्तो। पब्बज्जापठमज्झानादिकं नेक्खम्मं गरु गरुकातब्बं एतस्साति नेक्खम्मगरु। तत्थ निन्नपोणपब्भारज्झासयो नेक्खम्माधिमुत्तो स्वायमत्थो यथा एकच्चे गहट्ठे लब्भति, एवं एकच्चे अनगारेपीति आह ‘‘पब्बजितोपी’’तिआदि। अयं पन वेखनसो परिब्बाजको। सो हि वेखनसतापसपब्बज्जं उपगन्त्वा वेखनसेन इमिना दिट्ठिमादाय समादियित्वा ठितत्ता ‘‘वेखनसो’’ति वुच्चति। यथा लोको सयं एकादसहि अग्गीहि आदित्तोपि समानो पच्चक्खतो अनुभवियमानं सालाकिकं अग्गिसन्तापं विय अनादिकालानुगतसम्माकवचरसन्तापं आदित्तताय न सल्लक्खेति, सम्मासम्बुद्धेन पन महाकरुणासमुस्साहितमानसेन ‘‘सब्बं, भिक्खवे, आदित्त’’न्ति आदित्तपरियाये (सं॰ नि॰ ४.२८; महाव॰ ५४) देसियमाने सल्लक्खेति, एवं अयम्पि अनादिकालपरिभावितं अत्तअज्झासये अवट्ठितं कामाधिमुत्तं सरसेन अनुपधारेन्तो सत्थारा – ‘‘पञ्च खो इमे, कच्चान, कामगुणा’’तिआदिना कामगुणेसु कामसुखे भासियमाने ‘‘कामाधिमुत्तं वत पब्बजितस्स चित्त’’न्ति उपधारेस्सतीति आह – ‘‘इमाय कथाय कथियमानाय अत्तनो कामाधिमुत्ततं सल्लक्खेस्सती’’ति। कामग्गसुखन्ति कामेतब्बवत्थूहि अग्गभूतं सुखम्। सब्बे हि तेभूमकधम्मा कामनीयट्ठेन कामा, ते पटिच्च उप्पज्जनसुखतो निब्बानसुखमेव अग्गभूतं सुखम्। यथाह – ‘‘यावता, भिक्खवे, धम्मा सङ्खता वा असङ्खता वा, विरागो तेसं अग्गमक्खायती’’ति (इतिवु॰ ९०; अ॰ नि॰ ४.३४) – ‘‘निब्बानं परमं सुख’’न्ति (म॰ नि॰ २.२१५, २१७; ध॰ प॰ २०३) च। तेन वुत्तं ‘‘निब्बानं अधिप्पेत’’न्ति।
२८१. पुब्बेनिवासञाणलाभिनो पुब्बन्तं आरब्भ वुच्चमानकथा अनुच्छविका तदत्थस्स पच्चक्खभावतो, तदभावतो वेखनसस्स अननुच्छविकाति आह ‘‘यस्मा…पे॰… नत्थी’’ति। अनागतकथाय…पे॰… नत्थीति एत्थापि एसेव नयो। आरक्खत्थायाति देवताहि मन्तपदेहि सह ठिता तत्थ आरक्खत्थाय। अविज्जायाति इदं लक्खणवचनं, तंमूलकत्ता वा सब्बकिलेसधम्मानं अविज्जाव गहिता। जाननं पहीनकिलेसपच्चवेक्खणञाणेन। सेसं सुविञ्ञेय्यमेव।
वेखनससुत्तवण्णनाय लीनत्थप्पकासना समत्ता।
निट्ठिता च परिब्बाजकवग्गवण्णना।