२. भिक्खुवग्गो
१. अम्बलट्ठिकराहुलोवादसुत्तवण्णना
१०७. अम्बलट्ठिकायन्ति एत्थ अम्बलट्ठिका वुच्चति सुजातो तरुणम्बरुक्खो, तस्स पन अविदूरे कतो पासादो इध ‘‘अम्बलट्ठिका’’ति अधिप्पेतो। तेनाह ‘‘वेळुवनविहारस्सा’’तिआदि। पधानघरसङ्खेपेति भावनागेहप्पकारे योगीनं गेहेति अत्थो। तिखिणोव होति, न तस्स तिखिणभावो केनचि कातब्बो सभावसिद्धत्ता। एवमेव अत्तनो विमुत्तिपरिपाचनकम्मुना तिक्खविसदभावप्पत्तिया अयम्पि आयस्मा…पे॰… तत्थ विहासि। पकतिपञ्ञत्तमेवाति पकतिया पञ्ञत्तं बुद्धानं उपगमनतो पुरेतरमेव चारित्तवसेन पञ्ञत्तम्।
१०८. उदकं अनेन धीयति, ठपीयति वा एत्थाति उदकाधानम्। उदकट्ठानन्ति च खुद्दकभाजनम्। ‘‘ओवाददानत्थं आमन्तेसी’’ति वत्वा तं पनस्स ओवाददानं न इधेव, अथ खो बहूसु ठानेसु बहुक्खत्तुं पवत्तितन्ति तानि तानि सङ्खेपतो दस्सेत्वा इध संवण्णनत्थं ‘‘भगवता ही’’तिआदि वुत्तम्।
तत्थ सब्बबुद्धेहि अविजहितन्ति इमिना सब्बेसं बुद्धानं सासने कुमारपञ्हा नाम होतीति दस्सेति। एकेकतो पट्ठाय याव दसका पवत्ता दस पुच्छा एतस्साति दसपुच्छं, एकेकतो पट्ठाय याव दसका एकुत्तरवसेन पवत्तं विस्सज्जनत्थाय पञ्चपण्णसविस्सज्जनं सामणेरपञ्हन्ति सम्बन्धो। यं पनेत्थ वत्तब्बं, तं परमत्थजोतिकायं खुद्दकट्ठकथायं (खु॰ पा॰ अट्ठ॰ ४.कुमारपञ्हवण्णना) वुत्तनयेनेव वेदितब्बम्। अनादीनवदस्सिताय अभिण्हं मुसा समुदाचरणतो ‘‘पियमुसावादा’’ति वुत्तं, उदकावसेसछड्डनउदकाधाननिकुज्जनउक्कुज्जनदस्सनसञ्ञिता चतस्सो उदकाधानूपमायो सब्बस्स युद्धकम्मस्स अकरणकरणवसेन दस्सिता द्वे हत्थिउपमायो।
तत्थ राहुलसुत्तन्ति सुत्तनिपाते आगतं राहुलसुत्तं (सु॰ नि॰ ३३७ आदयो)। अभिण्होवादवसेन वुत्तन्ति इमिना अन्तरन्तरा तं सुत्तं कथेत्वा भगवा थेरं ओवदतीति दस्सेति। इदञ्च पनाति इदं यथावुत्तं भगवतो तंतंकालानुरूपं अत्तनो ओवाददानं सन्धाय। बीजन्ति अण्डम्। पस्ससि नूति नु-सद्दो अनुजानने, ननु पस्ससीति अत्थो। सच्चधम्मं लङ्घित्वा ठितस्स किञ्चिपि अकत्तब्बं नाम पापं नत्थीति आह – ‘‘सम्पजानमुसावादे संवररहितस्स ओपम्मदस्सनत्थं वुत्ता’’ति। तथा हि –
‘‘एकं धम्ममतीतस्स, मुसावादिस्स जन्तुनो।
वितिण्णपरलोकस्स, नत्थि पापमकारिय’’न्ति॥ (ध॰ प॰ १७६)।
उरुळ्हवाति उरुळ्हो हुत्वा उस्सितो। सो पन दमवसेन अभिरुय्ह वड्ढितो आरोहनयोग्यो च होतीति आह ‘‘अभिवड्ढितो आरोहसम्पन्नो’’ति। आगतागतेति अत्तनो योग्यपदेसं आगतागते। पटिसेनाय फलककोट्ठकमुण्डपाकारादयोति पटिसेनाय अत्तनो आरक्खत्थाय ठपिते फलककोट्ठके चेव उद्धच्छदपाकारादिके च। एतं पदेसन्ति एतं परसेनापदेसम्। एत्तकेनाति ओलोकनमत्तेन। तस्स ओलोकनाकारदस्सनेनेव। सतम्पि सहस्सम्पि सेनानीकं द्वेधा भिज्जति, तीरपातिकं मद्दितं हुत्वा पदाता हुत्वा द्वेधा हुत्वा पलायन्ति। कण्णेहि पहरित्वाति पगेव सरानं आगमनसद्दं उपधारेत्वा यथा वेगो न होति, एवं समुट्ठापेत्वा तेहि पहरित्वा पातनम्। पटिहत्थिपटिअस्सातिआदिना पच्चेकं पति-सद्दो योजेतब्बोति। दीघासिलट्ठियाति दीघलताय असिलट्ठिया।
करणेति कम्मकरणे। मञ्ञति हत्थारोहो। अयमुग्गरन्ति तादिसे काले गहितमुग्गरम्। ओलोकेत्वाति ञाणचक्खुना दिस्वा, अभिण्हं सम्पजञ्ञं उपट्ठपेत्वाति अत्थो।
१०९. ससक्कन्ति पस्सितुं युत्तं कत्वा उस्साहं जनेत्वा न करणीयं, तादिसं नियमतो अकत्तब्बं होतीति आह ‘‘एकंसेनेव न कातब्ब’’न्ति। पटिसंहरेय्यासीति करणतो सङ्कोचं आपज्जेय्यासि। यथाभूतो असन्तो निवत्तो अकरोन्तो नाम होतीति आह ‘‘निवत्तेय्यासि मा करेय्यासी’’ति। अनुपदेय्यासीति अनुबलप्पदायी भवेय्यासि। तेनाह ‘‘उपत्थम्भेय्यासी’’ति। तं पन अनुबलप्पदानं उपत्थम्भनं पुनप्पुनं करणमेवाति आह ‘‘पुनप्पुनं करेय्यासी’’ति । सिक्खमानोति तंयेव अधिसीलसिक्खं तन्निस्सयञ्च सिक्खाद्वयं सिक्खन्तो सम्पादेन्तो।
१११. कित्तके पन ठानेति कित्तके ठाने पवत्तानि। अविदूरे एव पवत्तानीति दस्सेन्तो ‘‘एकस्मिं पुरेभत्तेयेव सोधेतब्बानी’’ति आह। एवञ्हि तानि सुसोधितानि होन्ति सुपरिसुद्धानि। परेसं अप्पियं गरुं गारय्हं, यथावुत्तट्ठानतो पन अञ्ञं वा कम्मट्ठानमनसिकारेनेव कायकम्मादीनि परिसोधितानि होन्तीति न गहितम्। पटिघं वाति एत्थ वा-सद्देन असमपेक्खणे मोहस्स सङ्गहो दट्ठब्बो।
११२. वुत्तनयेन कायकम्मादिपरिसोधनं नाम इधेव, न इतो बहिद्धाति आह ‘‘बुद्धा…पे॰… सावका वा’’ति। ते हि अत्थतो समणब्राह्मणा वाति। तस्माति यस्मा सब्बबुद्धपच्चेकबुद्धसावकेहि आरुळ्हमग्गो, राहुल, मया तुय्हं आचिक्खितो, तस्मा। तेन अनुसिक्खन्तेन तया एवं सिक्खितब्बन्ति ओवादं अदासि। सेसं वुत्तनयत्ता सुविञ्ञेय्यमेव।
अम्बलट्ठिकराहुलोवादसुत्तवण्णनाय लीनत्थप्पकासना
समत्ता।
२. महाराहुलोवादसुत्तवण्णना
११३. इरियापथानुबन्धनेनाति इरियापथगमनानुबन्धनेन, न पटिपत्तिगमनानुबन्धनेन। अञ्ञमेव हि बुद्धानं पटिपत्तिगमनं अञ्ञं सावकानम्। विलासितगमनेनाति – ‘‘दूरे पादं न उद्धरति, न अच्चासन्ने पादं निक्खिपति, नातिसीघं गच्छति नातिसणिक’’न्तिआदिना (सं॰ नि॰ अट्ठ॰ ३.४.२४३; उदा॰ अट्ठ॰ ७६; सारत्थ॰ टी॰ महावग्ग ३.२८५) वुत्तेन सभावसीलेन बुद्धानं चातुरियगमनेन। तदेव हि सन्धाय ‘‘पदे पदं निक्खिपन्तो’’ति वुत्तम्। पदानुपदिकोति राहुलत्थेरस्सपि लक्खणपारिपूरिया तादिसमेव गमनन्ति यत्तकं पदेसं अन्तरं अदत्वा भगवतो पिट्ठितो गन्तुं आरद्धो, सब्बत्थ तमेव गमनपदानुपदं गच्छतीति पदानुपदिको।
वण्णनाभूमि चायं तत्थ भगवन्तं थेरञ्च अनेकरूपाहि उपमाहि वण्णेन्तो ‘‘तत्थ भगवा’’तिआदिमाह। निक्खन्तगजपोतको विय विरोचित्थाति पदं आनेत्वा योजना। एवं तं केसरसीहो वियातिआदीसुपि आनेत्वा योजेतब्बम्। तारकराजा नाम चन्दो। द्विन्नं चन्दमण्डलानन्तिआदि परिकप्पवचनं, बुद्धावेणिकसन्तकं विय बुद्धानं आकप्पसोभा अहोसि, अहो सिरीसम्पत्तीति योजना।
आदियमानाति गण्हन्ति। ‘‘पच्छा जानिस्सामा’’ति न अज्जुपेक्खितब्बो। इदं न कत्तब्बन्ति वुत्तेति इदं पाणअतिपातनं न कत्तब्बन्ति वुत्ते इदं दण्डेन वा लेड्डुना वा विहेठनं न कत्तब्बं, इदं पाणिना दण्डकदानञ्च अन्तमसो कुज्झित्वा ओलोकनमत्तम्पि न कत्तब्बमेवाति नयसतेनपि नयसहस्सेनपि पटिविज्झति, तथा इध ताव सम्मज्जनं कत्तब्बन्ति वुत्तेपि तत्थ परिभण्डकरणं विहारङ्गणसम्मज्जनं कचवरछड्डनं वालिकासमकिरणन्ति एवमादिना नयसतेन नयसहस्सेन पटिविज्झति। तेनाह – ‘‘इदं कत्तब्बन्ति वुत्तेपि एसेव नयो’’ति। परिभासन्ति तज्जनम्। लभामीति पच्चासीसति।
सब्बमेतन्ति सब्बं एतं मयि लब्भमानं सिक्खाकामतम्। अभिञ्ञायाति जानित्वा। सहायोति रट्ठपालत्थेरं सन्धायाह। सो हि भगवता सद्धापब्बजितभावे एतदग्गे ठपितो। धम्मारक्खोति सत्थु सद्धम्मरतनानुपालको धम्मभण्डागारिको। पेत्तियोति चूळपिता। सब्बं मे जिनसासनन्ति सब्बम्पि बुद्धसासनं मय्हमेव।
छन्दरागं ञत्वाति छन्दरागं मम चित्ते उप्पन्नं ञत्वा। अञ्ञतरस्मिं रुक्खमूलेति विहारपरियन्ते अञ्ञतरस्मिं रुक्खमूलट्ठाने अनुच्छविके।
तदाति अग्गसावकेहि पसादापनकाले। अञ्ञकम्मट्ठानानि चङ्कमनइरियापथेपि पिट्ठिपसारणकालेपि समिज्झन्ति, न एवमिदन्ति आह – ‘‘इदमस्स एतिस्सा निसज्जाय कम्मट्ठानं अनुच्छविक’’न्ति। आनापानस्सतिन्ति आनापानस्सतिकम्मट्ठानम्।
समसीसी होतीति सचे समसीसी हुत्वा न परिनिब्बायति। पच्चेकबोधिं सच्छिकरोति नो चे पच्चेकबोधिं सच्छिकरोति। खिप्पाभिञ्ञोति खिप्पं लहुंयेव पत्तब्बछळभिञ्ञो।
परिपुण्णाति सोळससु आकारेसु कस्सचिपि अतापनेन सब्बसो पुण्णा। सुभाविताति समथभावनाय विपस्सनाभावनाय च अनुपुब्बसम्पादनेन सुभाविता। गणनाविधानानुपुब्बिया आसेवितत्ता अनुपुब्बं परिचिता।
ओमानं वाति अवजाननं उञ्ञातन्ति एवंविधं मानं वा। अतिमानं वाति ‘‘किं इमेहि, ममेव आनुभावेन जीविस्सामी’’ति एवं अतिमानं वा कुतो जनेस्सतीति।
११४. विसङ्खरित्वाति विसंयुत्ते कत्वा, यथा सङ्गाकारेन गहणं न गच्छति, एवं विनिभुञ्जित्वाति अत्थो। महाभूतानि ताव वित्थारेतु, सम्मसनूपगत्ता, असम्मसनूपगं आकासधातुं अथ कस्मा वित्थारेसीति आह ‘‘उपादारूपदस्सनत्थ’’न्ति। आपोधातु सुखुमरूपम्। इतरासु ओळारिकसुखुमतापि लब्भतीति आह ‘‘उपादारूपदस्सनत्थ’’न्ति। हेट्ठा चत्तारि महाभूतानेव कथितानि, न उपादारूपन्ति तस्स पनेत्थ लक्खणहारनयेन आकासदस्सनेन दस्सितता वेदितब्बा। तेनाह ‘‘इमिना मुखेन तं दस्सेतु’’न्ति। न केवलं उपादारूपग्गहणदस्सनत्थमेव आकासधातु वित्थारिता, अथ खो परिग्गहसुखतायपीति दस्सेन्तो ‘‘अपिचा’’तिआदिमाह। तत्थ परिच्छिन्दितब्बस्स रूपस्स निरवसेसपरियादानत्थं ‘‘अज्झत्तिकेना’’ति विसेसनमाह। आकासेनाति आकासधातुया गहिताय। परिच्छिन्नरूपन्ति ताय परिच्छिन्दितकलापगतम्पि पाकटं होति विभूतं हुत्वा उपट्ठाति।
इदानि वुत्तमेवत्थं सुखग्गहणत्थं गाथाय दस्सेति। तस्साति उपादायरूपस्स। एवं आविभावत्थन्ति एवं परिच्छिन्नताय आकासस्स वसेन विभूतभावत्थम्। तन्ति आकासधातुम्।
११८. आकासभावं गतन्ति चतूहि महाभूतेहि असम्फुट्ठानं तेसं परिच्छेदकभावेन आकासन्ति गहेतब्बतं गतं, आकासमेव वा आकासगतं यथा ‘‘दिट्ठिगतं (ध॰ स॰ ३८१; महानि॰ १२), अत्थङ्गत’’न्ति (अ॰ नि॰ अट्ठ॰ १.१.१३०) च। आदिन्नन्ति इमन्ति तण्हादिट्ठीहि आदिन्नम्। तेनाह ‘‘गहितं परामट्ठ’’न्ति। अञ्ञत्थ कम्मजं ‘‘उपादिन्न’’न्ति वुच्चति, न तथा इधाति आह ‘‘सरीरट्ठकन्ति अत्थो’’ति। पथवीधातुआदीसु वुत्तनयेनेवाति महाहत्थिपदोपमे (म॰ नि॰ १.३०० आदयो) वुत्तनयदस्सनं सन्धाय वदति।
११९. तादिभावो नाम निट्ठितकिच्चस्स होति, अयञ्च विपस्सनं अनुयुञ्जति, अथ किमत्थं तादिभावता वुत्ताति? पथवीसमतादिलक्खणाचिक्खणाहि विपस्सनाय सुखप्पवत्तिअत्थम्। तेनाह ‘‘इट्ठानिट्ठेसू’’तिआदि। गहेत्वाति कुसलप्पवत्तिया ओकासदानवसेन परिग्गहेत्वा। न पतिट्ठितोति न निस्सितो न लग्गो।
१२०. ब्रह्मविहारभावना असुभभावना आनापानस्सतिभावना च उपचारं वा अप्पनं वा पापेन्तो विपस्सनाय पादकभावाय अनिच्चादिसञ्ञाय विपस्सनाभावेन उस्सक्कित्वा मग्गपटिपाटिया अरहत्ताधिगमाय होतीति ‘‘मेत्तादिभावनाय पन होती’’ति वुत्तम्। यत्थ कत्थचि सत्तेसु सङ्खारेसु च पटिहञ्ञनकिलेसोति आघातभावमेव वदति ञायभावतो अञ्ञेसम्पि। अस्मिमानोति रूपादिके पच्चेकं एकज्झं गहेत्वा ‘‘अयमहमस्मी’’ति एवं पवत्तमानो।
१२१. इदं कम्मट्ठानन्ति एत्थ गणनादिवसेन आसेवियमाना अस्सासपस्सासा योगकम्मस्स पतिट्ठानताय कम्मट्ठानम्। तत्थ पन तथापवत्तो मनसिकारो भावना। एत्थ च तस्सेव थेरस्स भगवता बहूनं कम्मट्ठानानं देसितत्ता चरितं अनादियित्वा कम्मट्ठानानि सब्बेसं पुग्गलानं सप्पायानीति अयमत्थो सिद्धो, अतिसप्पायवसेन पन कम्मट्ठानेसु विभागकथा कथिताति वेदितब्बा।
महाराहुलोवादसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।
३. चूळमालुक्यसुत्तवण्णना
१२२. एवं ठपितानीति ‘‘सस्सतो लोको’’तिआदिनयप्पवत्तानि दिट्ठिगतानि अनिय्यानिकताय न ब्याकातब्बानि न कथेतब्बानि, एवं ठपनीयपक्खे ठपितानि चेव निय्यानिकसासने छड्डनीयताय पटिक्खित्तानि च, अपिचेत्थ अत्थतो पटिक्खेपो एव ब्याकातब्बतो। यथा एको कम्मकिलेसवसेन इत्थत्तं आगतो, तथा अपरोपि अपरोपीति सत्तो तथागतो वुच्चतीति आह – ‘‘तथागतोति सत्तो’’ति। तं अब्याकरणं मय्हं न रुच्चतीति यदि सस्सतो लोको, सस्सतो लोकोति, असस्सतो लोको, असस्सतो लोकोति जानामाति ब्याकातब्बमेव, यं पन उभयथा अब्याकरणं, तं मे चित्तं न आराधेति अजाननहेतुकत्ता अब्याकरणस्स। तेनाह – ‘‘अजानतो खो पन अपस्सतो एतदेव उजुकं, यदिदं न जानामि न पस्सामी’’ति। सस्सतोतिआदीसु सस्सतोति सब्बकालिको, निच्चो धुवो अविपरिणामधम्मोति अत्थो। सो हि दिट्ठिगतिकेहि लोकीयन्ति एत्थ पुञ्ञपापतब्बिपाका, सयं वा तब्बिपाकाकरादिभावेन अवियुत्तेहि लोकीयतीति लोकोति अधिप्पेतो। एतेन चत्तारोपि सस्सतवादा दस्सिता होन्ति। असस्सतोति न सस्सतो, अनिच्चो अद्धुवो भेदनधम्मोति अत्थो, असस्सतोति च सस्सतभावपटिक्खेपेन उच्छेदो दीपितोति सत्तपि उच्छेदवादा दस्सिता होन्ति। अन्तवाति परिवटुमो परिच्छिन्नपरिमाणो, असब्बगतोति अत्थो। तेन ‘‘सरीरपरिमाणो, अङ्गुट्ठपरिमाणो, यवपरिमाणो परमाणुपरिमाणो अत्ता’’ति (उदा॰ अट्ठ॰ ५४; दी॰ नि॰ टी॰ १.७६-७७) एवमादिवादा दस्सिता होन्ति।
तथागतो परं मरणाति तथागतो जीवो अत्ता मरणतो इमस्स कायस्स भेदतो परं उद्धं होति अत्थि संविज्जतीति अत्थो। एतेन सस्सतभावमुखेन सोळस सञ्ञीवादा, अट्ठ असञ्ञीवादा, अट्ठ च नेवसञ्ञीनासञ्ञीवादा दस्सिता होन्ति। न होतीति नत्थि न उपलब्भति। एतेन उच्छेदवादो दस्सितो होति। अपिच होति च न च होतीति अत्थि नत्थि चाति। एतेन एकच्चसस्सतवादो दस्सितो। नेव होति न न होतीति पन इमिना अमराविक्खेपवादो दस्सितोति वेदितब्बम्। भगवता पन अनिय्यानिकत्ता अनत्थसंहितानि इमानि दस्सनानीति तानि न ब्याकतानि, तं अब्याकरणं सन्धायाह अयं थेरो ‘‘तं मे न रुच्चती’’ति। सिक्खं पटिक्खिपित्वा यथासमादिन्नसिक्खं पहाय।
१२५. त्वं नेव याचकोति अहं भन्ते भगवति ब्रह्मचरियं चरिस्सामीतिआदिना। न याचितकोति त्वं मालुक्यपुत्त मयि ब्रह्मचरियं चरातिआदिना।
१२६. परसेनाय ठितेन पुरिसेन। बहललेपनेनाति बहलविलेपनेन। महासुपियादि सब्बो मुदुहिदको वेणुविसेसो सण्हो। मरुवाति मकचि। खीरपण्णिनोति खीरपण्णिया, यस्सा छिन्दनमत्ते पण्णे खीरं पग्घरति। गच्छन्ति गच्छतो जातं सयंजातगुम्बतो गहितन्ति अधिप्पायो। सिथिलहनु नाम दत्ता कण्णो पतङ्गो। एताय दिट्ठिया सति न होतीति ‘‘सस्सतो लोको’’ति एताय दिट्ठिया सति मग्गब्रह्मचरियवासो न होति, तं पहाय एव पत्तब्बतो।
१२७. अत्थेव जातीतिआदिना एता दिट्ठियो पच्चेकम्पि संसारपरिब्रूहना कटसिवड्ढना निब्बानविबन्धनाति दस्सेति।
१२८. तस्मातिहाति इदं अट्ठाने उद्धटं, ठानेयेव पन ‘‘वुत्तपटिपक्खनयेन वेदितब्ब’’न्ति इमस्स परतो कत्वा संवण्णेतब्बम्। अत्तनो फलेन अरणीयतो अनुगन्तब्बतो कारणम्पि ‘‘अत्थो’’ति वुच्चतीति आह ‘‘कारणनिस्सित’’न्ति। तेनाह ‘‘ब्रह्मचरियस्स आदिमत्तम्पी’’ति। पुब्बपदट्ठानन्ति पठमारम्भो। सेसं सुविञ्ञेय्यमेव।
चूळमालुक्यसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।
४. महामालुक्यसुत्तवण्णना
१२९. ओरं वुच्चति कामधातु, तत्थ पवत्तिया संवत्तनतो ओरं भजन्तीति ओरम्भागियानि, हेट्ठिममग्गवज्झताय ओरम्भागे हेट्ठाकोट्ठासे भजन्तीति ओरम्भागियानि क-कारस्स य-कारं कत्वा। तेनाह ‘‘हेट्ठाकोट्ठासिकानी’’तिआदि। कम्मुना हि वट्टेन च दुक्खं संयोजेन्तीति संयोजनानि, ओरम्भागियसञ्ञितानि संयोजनानि यस्स अप्पहीनानि, तस्सेव वट्टदुक्खम्। यस्स पन तानि पहीनानि, तस्स तं नत्थीति। अप्पहीनताय अनुसेतीति अरियमग्गेन असमुच्छिन्नताय कारणलाभे सति उप्पज्जति, अप्पहीनभावेन अनुसेति। अनुसयमानो संयोजनं नाम होतीति अनुसयत्तं फरित्वा पवत्तमानो पापधम्मो यथावुत्तेनत्थेन संयोजनं नाम होति। एतेन यदि पन अनुसयतो संयोजनं पवत्तं, तथापि ये ते कामरागादयो ‘‘अनुसया’’ति वुच्चन्ति, तेयेव बन्धनट्ठेन संयोजनानीति दस्सेति।
एवं सन्तेपीति यदेव ओरम्भागियसंयोजनं भगवता पुच्छितं, तदेव थेरेनपि विस्सज्जितं, तथापि अयं लद्धि सन्निस्सया। तत्थ दोसारोपनाति दस्सेतुं ‘‘तस्स वादे’’तिआदि वुत्तम्। समुदाचारक्खणेयेवाति पवत्तिक्खणे एव। न हि सब्बे वत्तमाना किलेसा संयोजनत्थं फरन्तीति अधिप्पायो। तेनाति तेन कारणेन, तथालद्धिकत्ताति अत्थो। चिन्तेसि ‘‘धम्मं देसेस्सामी’’ति योजना। अत्तनो धम्मतायेवाति अज्झत्तासयेनेव। विसंवादिताति सत्थु चित्तस्स अनाराधनेन विवेचिता। एवमकासि एवं धम्मं देसापेसि।
१३०. सक्कायदिट्ठिपरियुट्ठितेनाति परियुट्ठानसमत्थसक्कायदिट्ठिकेन। तथाभूतञ्च चित्तं ताय दिट्ठिया विगय्हितं अज्झोत्थटञ्च नाम होतीति आह ‘‘गहितेन अभिभूतेना’’ति। दिट्ठिनिस्सरणं नाम दस्सनमग्गो तेन समुच्छिन्दितब्बतो, सो पन निब्बानं आगम्म तं समुच्छिन्दति, तस्मा वुत्तं ‘‘दिट्ठिनिस्सरणं निब्बान’’न्ति। अविनोदिता अनीहटाति पदद्वयेनपि समुच्छेदवसेन अप्पहीनत्तंयेव वदति। अञ्ञं संयोजनं अञ्ञो अनुसयोति वदन्ति, सहभावो नाम अञ्ञेन होति। न हि तदेव तेन सहाति वुच्चतीति तेसं अधिप्पायो। अञ्ञेनाति अत्थतो अञ्ञेन। अवत्थामत्ततो यदिपि अवयवविनिमुत्तो समुदायो नत्थि, अवयवो पन समुदायो न होतीति सो समुदायतो अञ्ञो एवाति सक्का वत्तुन्ति यथावुत्तस्स परिहारस्स अप्पाटिहीरकतं आसङ्कित्वा पक्खन्तरं आसल्लितं ‘‘अथापि सिया’’तिआदिना। पक्खन्तरेहि परिहारा होन्तीति यथावुत्तञायेनपि अञ्ञो पुरिसो अथापि सिया, अयं पनेत्थ अञ्ञो दोसोति आह ‘‘यदि तदेवा’’तिआदि। अथापि सिया तुय्हं यदि परिवितक्को ईदिसो यदि तदेव संयोजनन्तिआदि। इममत्थं सन्धायाति परमत्थतो सो एव किलेसो संयोजनमनुसयो च, बन्धनत्थअप्पहीनत्थानं पन अत्थेव भेदोति इममत्थं सन्धाय।
१३२. तचच्छेदो विय समापत्ति किलेसानं समापत्तिविक्खम्भनस्स सारच्छेदस्स अनुसयस्स दूरभावतो। फेग्गुच्छेदो विय विपस्सना तस्स आसन्नभावतो। एवरूपा पुग्गलाति अभावितसद्धादिबलताय दुब्बलनामकाया पुग्गला, येसं सक्कायनिरोधाय…पे॰… नाधिमुच्चति। एवं दट्ठब्बाति यथा सो दुब्बलको पुरिसो, एवं दट्ठब्बो सो पुरिसो गङ्गापारं विय सक्कायपारं गन्तुं असमत्थत्ता। वुत्तविपरियायेन सुक्कपक्खस्स अत्थो वेदितब्बो।
१३३. उपधिविवेकेनाति इमिना उपधिविवेकाति करणे निस्सक्कनन्ति दस्सेति, उपधिविवेकाति वा हेतुम्हि निस्सक्कवचनस्स उपधिविवेकेनाति हेतुम्हि करणवचनेन पञ्चकामगुणविवेको कथितो। कामगुणापि हि उपधीयति एत्थ दुक्खन्ति उपधीति वुच्चन्तीति। थिनमिद्धपच्चया कायविजम्भितादिभेदं कायालसियम्। तत्थाति अन्तोसमापत्तियं समापत्तिअब्भन्तरे जातम्। तं पन समापत्तिपरियापन्नम्पि अपरियापन्नम्पीति तदुभयं दस्सेतुं ‘‘अन्तोसमापत्तिक्खणेयेवा’’तिआदि वुत्तम्। रूपादयो धम्मेति रूपवेदनादिके पञ्चक्खन्धधम्मे। न निच्चतोति इमिना निच्चपटिक्खेपतो तेसं अनिच्चतमाह। ततो एव उदयवयन्ततो विपरिणामतो तावकालिकतो च ते अनिच्चाति जोतितं होति। यञ्हि निच्चं न होति, तं उदयब्बयपरिच्छिन्नं जराय मरणेन चाति द्वेधा विपरिणतं इत्तरखणमेव च होति। न सुखतोति इमिना सुखपटिक्खेपतो तेसं दुक्खतमाह, अतो एव अभिण्हं पटिपीळनतो दुक्खवत्थुतो च ते दुक्खाति जोतितं होति। उदयब्बयवन्तताय हि ते अभिण्हं पटिपीळनतो निरन्तरदुक्खताय दुक्खस्सेव च अधिट्ठानभूताति। पच्चययापनीयताय रोगमूलताय च रोगतो। दुक्खतासूलयोगिताय किलेसासुचिपग्घरणतो उप्पादजराभङ्गेहि उद्धुमातपक्कभिज्जनतो च गण्डतो। पीळाजननतो अन्तोतुदनतो दुन्नीहरणतो च अवद्धिआवहतो अघवत्थुतो च असेरीभावतो आबाधपदट्ठानताय च आबाधतो। अवसवत्तनतो अविधेय्यताय परतो । ब्याधिजरामरणेहि पलुज्जनीयताय पलोकतो। सामीनिवासीकारकवेदकअधिट्ठायकविरहतो सुञ्ञतो। अत्तपटिक्खेपट्ठेन अनत्ततो, रूपादिधम्मापि न एत्थ अत्ता होन्तीति अनत्ता, एवं अयम्पि न अत्ता होतीति अनत्ता। तेन अब्यापारतो निरीहतो तुच्छतो अनत्ताति दीपितं होति। लक्खणत्तयमेव अवबोधत्थं एकादसहि पदेहि विभजित्वा गहितन्ति दस्सेतुं ‘‘तत्था’’तिआदि वुत्तम्।
अन्तोसमापत्तियन्ति समापत्तीनं सहजातताय समापत्तीनं अब्भन्तरे। चित्तं पटिसंहरतीति तप्पटिबद्धछन्दरागादिउपक्किलेसविक्खम्भनेन विपस्सनाचित्तं पटिसंहरति। तेनाह ‘‘मोचेती’’ति। सवनवसेनाति ‘‘सब्बसङ्खारसमथो’’तिआदिना सवनवसेन। थुतिवसेनाति तथेव थोमनावसेन गुणतो संकित्तनवसेन। परियत्तिवसेनाति तस्स धम्मस्स परियापुणनवसेन। पञ्ञत्तिवसेनाति तदत्थस्स पञ्ञापनवसेन। आरम्मणकरणवसेनेव उपसंहरति मग्गचित्तम्। एतं सन्तन्तिआदि पन अवधारणनिवत्तितत्थदस्सनम्। यथा विपस्सना ‘‘एतं सन्तं एतं पणीत’’न्तिआदिना असङ्खताय धातुया चित्तं उपसंहरति, एवं मग्गो निब्बानं सच्छिकिरियाभिसमयवसेन अभिसमेन्तो तत्थ लब्भमाने सब्बे विसेसे असम्मोहतो पटिविजानन्तो तत्थ चित्तं उपसंहरति। तेनाह ‘‘इमिना पन आकारेना’’तिआदि। सो तत्थ ठितोति सो अदन्धविपस्सनो योगी तत्थ ताय अनिच्चादिलक्खणत्तयारम्मणाय विपस्सनाय ठितो। सब्बसोति तस्स मग्गस्स अधिगमाय निब्बत्तितसमथविपस्सनासु। असक्कोन्तो अनागामी होतीति हेट्ठिममग्गवहासु एव समथविपस्सनासु छन्दरागं पहाय अग्गमग्गवहासु तासु निकन्तिं परियादातुं असक्कोन्तो अनागामितायमेव सण्ठाति।
समतिक्कन्तत्ताति समथवसेन विपस्सनावसेन चाति सब्बथापि रूपस्स अतिक्कन्तत्ता। तेनाह ‘‘अयञ्ही’’तिआदि। अनेनाति योगिना। तं अतिक्कम्माति इदं यो वा पठमं पञ्चवोकारभवपरियापन्ने धम्मे सम्मदेव सम्मसित्वा ते विवज्जेत्वा ततो अरूपसमापत्तिं समापज्जित्वा अरूपधम्मे सम्मसति, तं सन्धाय वुत्तम्। तेनाह ‘‘इदानि अरूपं सम्मसती’’ति।
समथवसेन गच्छतोति समथप्पधानं पुब्बभागपटिपदं अनुयुञ्जन्तस्स। चित्तेकग्गता धुरं होतीति तस्स विपस्सनाभावनाय तथा पुब्बे पवत्तत्ता वुट्ठानगामिनिविपस्सना समाधिप्पधाना होति, मग्गेपि चित्तेकग्गता धुरं होति, समाधिन्द्रियं पुब्बङ्गमं बलवं होति। सो चेतोविमुत्तो नामाति सो अरियो चेतोविमुत्तो नाम होति। विपस्सनावसेन गच्छतोति ‘‘समथवसेन गच्छतो’’ति एत्थ वुत्तनयानुसारेन अत्थो वेदितब्बो। अयञ्च पुग्गलविभागो सुत्तन्तनयेन इधाभिहितो परियायो नाम, अभिधम्मनयेन परतो कीटागिरिसुत्तवण्णनायं दस्सयिस्साम। अयं सभावधम्मोयेवाति पुब्बभागपटिपदा समथप्पधाना चे समाधि धुरं, विपस्सनापधाना चे पञ्ञा धुरन्ति अयं धम्मसभावोयेव, एत्थ किञ्चि न आसङ्कितब्बम्।
इन्द्रियपरोपरियत्तं इन्द्रियवेमत्तता। तेनाह ‘‘इन्द्रियनानत्तं वदामी’’ति। इन्द्रियनानत्तता कारणन्ति इदं दस्सेति – अनिच्चादिवसेन विपस्सनाभिनिवेसो विय समथवसेन विपस्सनावसेन च यं पुब्बभागगमनं, तं अप्पमाणं तं वुट्ठानगामिनिविपस्सनं, यस्स समाधि धुरं पुब्बङ्गमं बलवं होति, सो अरियो चेतोविमुत्ति नाम होति। यस्स पञ्ञा धुरं पुब्बङ्गमं बलवं होति सो अरियो पञ्ञाविमुत्तो नाम होति। इदानि तमत्थं बुद्धिविसिट्ठेन निदस्सनेन दस्सेन्तो ‘‘द्वे अग्गसावका’’तिआदिमाह, तं सुविञ्ञेय्यमेव।
महामालुक्यसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।
५. भद्दालिसुत्तवण्णना
१३४. असियतीति असनं, भुञ्जनं भोजनं, असनस्स भोजनं असनभोजनं, आहारपरिभोगो, एकस्मिं काले असनभोजनं एकासनभोजनम्। सो पन कालो सब्बबुद्धानं सब्बपच्चेकबुद्धानं आचिण्णसमाचिण्णवसेन पुब्बण्हो एव इधाधिप्पेतोति आह ‘‘एकस्मिं पुरेभत्ते असनभोजन’’न्ति। विप्पटिसारकुक्कुच्चन्ति ‘‘अयुत्तं वत मया कतं, यो अत्तनो सरीरपकतिं अजानन्तो एकासनभोजनं भुञ्जि, येन मे इदं सरीरं किसं जातं ब्रह्मचरियानुग्गहो नाहोसी’’ति एवं विप्पटिसारकुक्कुच्चं भवेय्य। एतं सन्धाय सत्था आह, न भद्दालिमेव तादिसं किरियं अनुजानन्तो। इतरथाति यदि एकंयेव भत्तं द्विधा कत्वा ततो एकस्स भागस्स भुञ्जनं एकदेसभुञ्जनं अधिप्पेतम्। को सक्कोतीति को एवं यापेतुं सक्कोति। अतीतजातिपरिचयोपि नाम इमेसं सत्तानंयेव अनुबन्धतीति आह ‘‘अतीते’’तिआदि। विरवन्तस्सेवाति अनादरे सामिवचनम्। तं मद्दित्वाति ‘‘अयं सिक्खा सब्बेसम्पि बुद्धानं सासने आचिण्णं, अयञ्च भिक्खु इमं सिक्खतेवा’’ति वत्वा तं भद्दालिं तस्स वा अनुस्साहपवेदनं अभिभवित्वा। भिक्खाचारगमनत्थं न वितक्कमाळकं अगमासि, विहारचारिकं चरन्तो तस्स वसनट्ठानं भगवा गच्छति।
१३५. दूसयन्ति गरहन्ति एतेनाति दोसो, अपराधो, सो एव कुच्छितभावेन दोसको। गरहाय पवत्तिट्ठानतो ओकासो। तेनाह – ‘‘एतं ओकासं एतं अपराध’’न्ति। दुक्करतरन्ति पतिकारवसेन अतिसयेन दुक्करम्। अपराधो हि न खमापेन्तं यथापच्चयं वित्थारितो हुत्वा दुप्पतिकारो होति। तेनाह ‘‘वस्सञ्ही’’तिआदि।
अलग्गित्वाति इमम्पि नाम अपनीतं अकासीति एवं अविनेत्वा, तं तं तस्स हितपटिपत्तिं निवारणं कत्वाति अत्थो। ञायपटिपत्तिं अतिच्च एति पवत्ततीति अच्चयो, अपराधो, पुरिसेन मद्दित्वा पवत्तितो अपराधो अत्थतो पुरिसं अतिच्च अभिभवित्वा पवत्तो नाम होति। तेनाह ‘‘अच्चयो मं, भन्ते, अच्चगमा’’ति। अवसेसपच्चयानं समागमे एति फलं एतस्मा उप्पज्जति पवत्तति चाति समयो, हेतु यथा ‘‘समुदायो’’ति आह ‘‘एकं कारण’’न्ति। यं पनेत्थ भद्दालित्थेरस्स अपरिपूरकारिताय भिक्खुआदीनं जाननं, तम्पि कारणं कत्वा ‘‘अहं खो, भन्ते, न उस्सहामी’’तिआदिना वत्तब्बन्ति दस्सेति।
१३६. एकचित्तक्खणिकाति पठममग्गचित्तक्खणेन एकचित्तक्खणिका। एवं आणापेतुं न युत्तन्ति सङ्कमत्थाय आणापेतुं न युत्तं पयोजनाभावतो। अनाचिण्णञ्चेतं बुद्धानं, यदिदं पदसा अक्कमनम्। तथा हि –
‘‘अक्कमित्वान मं बुद्धो, सह सिस्सेहि गच्छतु।
मा नं कललं अक्कमित्थ, हिताय मे भविस्सती’’ति॥ (बु॰ वं॰ २.५३)।
सुमेधपण्डितेन पच्चासीसितं न कतम्। यथाह –
‘‘दीपङ्करो लोकविदू, आहुतीनं पटिग्गहो।
उस्सीसके मं ठत्वान, इदं वचनमब्रवी’’ति॥ (बु॰ वं॰ २.६०)।
भगवता आणत्ते सति तेसम्पि एवं कातुं न युत्तन्ति एत्थापि एसेव नयो। एतेसं पटिबाहितुं युत्तन्ति इदं अट्ठानपरिकप्पनवसेनेव वुत्तम्। न हि बुद्धानं कातुं आरद्धं नाम किच्चं केहिचि पटिबाहितुं युत्तं नाम अत्थि पटिबाहितुंयेव अकरणतो। सम्मत्तनियामस्स अनोक्कन्तत्ता वुत्तं ‘‘बाहिरको’’ति।
१३७. न कम्मट्ठानं अल्लीयतीति चित्तं कम्मट्ठानं न ओतरति।
१४०. पुनप्पुनं कारेन्तीति दण्डकम्मपणामनादिकारणं पुनप्पुनं कारेन्ति। सम्मावत्तम्हि न वत्ततीति तस्सा तस्सा आपत्तिया वुट्ठानत्थं भगवता पञ्ञत्तसम्मावत्तम्हि न वत्तति। अनुलोमवत्ते न वत्ततीति येन येन वत्तेन सङ्घो अनुलोमिको होति, तस्मिं तस्मिं अनुलोमवत्ते न वत्तति विलोममेव गण्हाति, पटिलोमेन होति। नित्थारणकवत्तम्हीति येन वत्तेन सङ्घो अनुलोमिको होति, सापत्तिकभावतो नित्थिण्णो होति, तम्हि नित्थारणवत्तस्मिं न वत्तति। तेनाह ‘‘आपत्ती’’तिआदि। दुब्बचकरणेति दुब्बचस्स भिक्खुनो करणे।
१४४. यापेतीति वत्तति, सासने तिट्ठतीति अत्थो। अभिञ्ञापत्ताति ‘‘असुको असुको च थेरो सीलवा कल्याणधम्मो बहुस्सुतो’’तिआदिना अभिञ्ञातभावं पत्ता अधिगतअभिञ्ञाता।
१४५. सत्तेसु हायमानेसूति किलेसबहुलताय पटिपज्जनकसत्तेसु परिहायन्तेसु पटिपथेसु जायमानेसु। अन्तरधायति नाम तदाधारताय। दिट्ठधम्मिका परूपवादादयो। सम्परायिका अपायदुक्खविसेसा। आसवन्ति तेन तेन पच्चयेन पवत्तन्तीति आसवा। नेसन्ति परूपवादादिआसवानम्। तेति वीतिक्कमधम्मा।
अकालं दस्सेत्वाति सिक्खापदपञ्ञत्तिया अकालं दस्सेत्वा। उप्पत्तिन्ति आसवट्ठानियानं धम्मानमुप्पत्तिम्। सिक्खापदपञ्ञत्तिया कालं, ताव सेनासनानि पहोन्ति, तेन आवासमच्छरियादिहेतुना सासने एकच्चे आसवट्ठानिया धम्मा न उप्पज्जन्ति। इमिना नयेनाति इमिना पन हेतुना पदसोधम्मसिक्खापदानं सङ्गहो दट्ठब्बो।
यसन्ति कित्तिसद्दं परिवारञ्च। सागतत्थेरस्स नागदमनकित्तियसादिवसेन सुरापानसङ्खातो आसवट्ठानियो धम्मो उप्पज्जि।
रसेन रसं संसन्देत्वाति उपादिन्नकफस्सरसेन अनुपादिन्नकफस्सरसं संसन्देत्वा।
१४६. न खो, भद्दालि, एसेव हेतु, अथ खो अञ्ञम्पि अत्थीति दस्सेन्तो भगवा ‘‘अपिचा’’तिआदिमाह। तेन धम्मस्स सक्कच्चसवने थेरं नियोजेति।
१४७. विसेवनाचारन्ति अदन्तकिरियम्। परिनिब्बायतीति वूपसम्मति। तत्थ अदन्तकिरियं पहाय दन्तो होति। युगस्साति रथधुरस्स।
अनुक्कमेति अनुरूपपरिगमे। तदवत्थानुरूपं पादानं उक्खिपने निक्खिपने च। तेनाह ‘‘चत्तारो पादे’’तिआदि। रज्जुबन्धनविधानेनाति पादतो भूमिया मोचनविधानेन। एवं करणत्थन्ति यथा अस्से निसिन्नस्सेव भूमिं गहेतुं सक्का, एवं चत्तारो पादे तथा कत्वा अत्तनो निच्चलभावकरणत्थम्। मण्डलेति मण्डलधाविकायम्। पथवीकमनेति पथविं फुट्ठमत्तेन गमने। तेनाह ‘‘अग्गग्गखुरेही’’ति। ओक्कन्तकरणस्मिन्ति ओक्कन्तेत्वा परसेनासम्मद्दन ओक्कन्तकरणे। एकस्मिं ठानेति चतूसु पादेसु यत्थ कत्थचि एकस्मिं ठाने गमनं चोदेन्तीति अत्थो, सो पनेत्थ सीघतरो अधिप्पेतो। दवत्तेति मरियादाकोपनेहि नानप्पयोजने, परसेनाय पवत्तमहानादपहरणेहि अत्थो। तेनाह ‘‘युद्धकालस्मि’’न्तिआदि।
रञ्ञा जानितब्बगुणेति यथा राजा अस्सस्स गुणे जानाति, एवं तेन जानितब्बगुणकारणं कारेति। अस्सराजवंसेति दुस्सहं दुक्खं पत्वापि यथा अयं राजवंसानुरूपकिरियं न जहिस्सति, एवं सिक्खापने। सिक्खापनमेव हि सन्धाय सब्बत्थ ‘‘कारणं कारेती’’ति वुत्तं तस्स करणकारापनपरियायत्ता।
यथा उत्तमजवो होतीति जवदस्सनट्ठाने यथा हयो उत्तमजवं न हापेसि, एवं सिक्खापेति। उत्तमहयभावे, यथा उत्तमहयो होतीति कम्मकरणकाले अत्तनो उत्तमसभावं अनिगुहित्वा अवज्जेत्वा यथा अत्थसिद्धि होति, एवं परमजवेन सिक्खापेति। यथा किरिया विना दब्बम्पि विना किरियं न भवति, एवं दट्ठब्बन्ति दस्सेतुं ‘‘तत्थ पकतिया’’तिआदि वुत्तम्।
तत्राति तस्मिं पकतिया उत्तमहयस्सेव उत्तमहयकारणारहत्ता उत्तमजवपटिपज्जने। मासखादकघोटकानन्ति मासं खादित्वा यथा तथा विगुणखलुङ्गकानम्। वलञ्जकदण्डन्ति रञ्ञा गहेतब्बसुवण्णदण्डम्। धातुपत्थद्धोति अत्तनाव समुप्पादितधातुया उपत्थम्भितो हुत्वा।
उत्तमे साखल्येति परमसखिलभावे सखिलवाचाय एव दमेतब्बताय। तेनाह ‘‘मुदुवाचाय ही’’तिआदि।
अरहत्तफलसम्मादिट्ठियाति फलसमापत्तिकाले पवत्तसम्माञाणम्। सम्माञाणं पुब्बे वुत्तसम्मादिट्ठियेवाति पन इदं फलसम्मादिट्ठिभावसामञ्ञेन वुत्तम्। केचि पन ‘‘पच्चवेक्खणञाण’’न्ति वदन्ति, तं न युज्जति ‘‘असेक्खेना’’ति विसेसितत्ता। तम्पि असेक्खञाणन्ति चे? एवम्पि निप्परियाय सेक्खग्गहणे परियायसेक्खग्गहणं न युत्तमेव, किच्चभेदेन वा वुत्तन्ति दट्ठब्बम्। एका एव हि सा पञ्ञा निब्बानस्स पच्चक्खकिरियाय सम्मादस्सनकिच्चं उपादाय ‘‘सम्मादिट्ठी’’ति वुत्ता, सम्माजाननकिच्चं उपादाय ‘‘सम्माञाण’’न्ति। अञ्ञाताविन्द्रियवसेन वा सम्मादिट्ठि, पञ्ञिन्द्रियवसेन सम्माञाणन्ति एवमेत्थ अत्थो दट्ठब्बो। मग्गफलावहाय देसनाय सङ्खेपतोव आगतत्ता वुत्तं ‘‘उग्घटितञ्ञुपुग्गलस्स वसेना’’ति।
भद्दालिसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।
६. लटुकिकोपमसुत्तवण्णना
१४८. महाउदायित्थेरोति काळुदायिलाळुदायित्थेरेहि अञ्ञो महादेहताय महाउदायीति सासने पञ्ञातो थेरो। अपहरि अपहरति अपहरिस्सतीति अपहत्ता। तेकालिको हि अयं सद्दो। उपहत्ताति एत्थापि एसेव नयो। अपहारकोति अपनेता। उपहारकोति उपनेता।
१४९. यन्ति भुम्मत्थे पच्चत्तवचनं, तेन च अनन्तरनिद्दिट्ठसमयो पच्चामट्ठोति आह ‘‘यस्मिं समये’’ति। न भगवन्तं पटिच्चाति न भगवन्तं आरम्मणं कत्वा।
कम्मनिप्फन्नत्थन्ति अत्तना आयाचियमानकम्मसिद्धिअत्थम्। भवतीति भू, न भूति अभू, भयवसेन पन सा इत्थी ‘‘अभु’’न्ति आह। आतु मातूति एत्थ यथा –
‘‘अङ्गा अङ्गा सम्भवसि, हदया अधिजायसे।
अत्ता एव पुत्त नामासि, स जीव सरदोसत’’न्ति॥ –
आदीसु पुत्तो ‘‘अत्ता’’ति वुच्चति कुलवसेन सन्ताने पवत्तनतो। एवं पितापि ‘‘पुत्तस्स अत्ता’’ति वुच्चति। यस्मा ‘‘भिक्खुस्स अत्ता माता’’ति वत्थुकामा भयवसेन ‘‘आतु मातू’’ति आह। तेनाह ‘‘आतूति पिता’’तिआदि।
१५०. एवमेवन्ति इदं गरहत्थजोतननिपातपदन्ति वुत्तं ‘‘गरहन्तो आहा’’ति। तथा हि नं वाचकसद्देनेव दस्सेन्तो ‘‘इधेकच्चे मोघपुरिसा’’ति आह। आहंसूति तेसं तथा वचनस्स अविच्छेदेन पवत्तिदीपनन्ति आह ‘‘वदन्ती’’ति। किं पनिमस्स अप्पमत्तकस्साति पहातब्बवत्थुं अवमञ्ञमानेहि वुत्तम्। तेनाह ‘‘किं पना’’ति। हेतुम्हि जोतेतब्बे चेतं सामिवचनं यथा ‘‘अनुस्सवस्स हेतु, अज्झेनस्स हेतू’’ति। तेनाह ‘‘अप्पमत्तकस्स हेतू’’ति। ननु अपस्सन्तेन विय असुणन्तेन विय भवितब्बन्ति? सत्थारा नाम अप्पमत्तकेसु दोसेसु अपस्सन्तेन विय च असुणन्तेन विय च भवितब्बन्ति तेसं अधिप्पायेन विवरणम्। तेसु चाति सिक्खाकामेसु च। अप्पच्चयं उपट्ठापेन्तीति आनेत्वा सम्बन्धितब्बन्ति दस्सेति। तेसन्ति ये ‘‘मोघपुरिसा’’ति वुत्ता पुग्गला, तेसम्। गले बद्धं महाकट्ठन्ति गले ओलम्बेत्वा बद्धं रुक्खदण्डमाह। पूतिलतायाति गलोचिया। पाराजिकवत्थु विय दुप्पजहं होतीति छन्दकप्पहानवसेन तं पजहितुं न सक्कोति।
१५१. अनुस्सुक्काति तस्स पहातब्बस्स पहाने उस्सुक्करहिता। अपच्चासीसनपक्खेति ताय परदत्तवुत्तिताय कस्सचि पच्चयस्स कुतोचि अपच्चासीसकपक्खे ठिता हुत्वा सुप्पजहं होति, न तस्स पहाने भारियं अत्थि।
१५२. दलिद्दो दुग्गतो। अस्सकोति असापतेय्यो। गेहयट्ठियोति गेहछदनस्स आधारा, ता उजुकं तिरियं ठपेतब्बदण्डा। समन्ततो भित्तिपादेसु ठपेतब्बदण्डा मण्डला। काकातिदायिन्ति इतो चितो काकेहि अतिपातवसेन उड्डेतब्बम्। तेनाह ‘‘यत्थ किञ्चिदेवा’’तिआदि। सूरकाकाति काकानं उड्डेपनाकारमाह। नपरमरूपन्ति हीनरूपम्। विलीवमञ्चकोति तालवेत्तकादीहि वीतमञ्चको। सा पनस्स सन्तानानं छिन्नभिन्नताय ओलुग्गविलुग्गता, तथा सति सा विसमरूपा होतीति आह ‘‘ओणता’’तिआदि। सो पुग्गलो लूखभोजी होतीति आह ‘‘धञ्ञं नाम कुद्रूसको’’ति। समकालं वपितब्बताय समवापकं, यथाउतु वपितब्बबीजम्। जायिकाति कुच्छिता भरिया, सब्बत्थ गरहायं क-सद्दो। सो वताहं पब्बजेय्यन्ति सोहं केसमस्सुं ओहारेत्वा पब्बजेय्यं, योहं पुरिसो नाम अस्सं वताति पब्बज्जावसेन अत्तनो पुरिसं बोधेय्य। तंसभावे ठितस्स बोधा न तु दुक्करा, सा खटोपिका। सा कुम्भी। मेण्डकसेट्ठिनो अड्ढतेळसानि कोट्ठागारसतानि विय।
१५३. सुवण्णनिक्खसतानन्ति अनेकेसं सुवण्णनिक्खसतानम्। चयोति सन्तानेहि निचयो अवीचि निच्चप्पबन्धनिचयो। तेनाह ‘‘सन्तानतो कतसन्निचयो’’ति।
१५४. हेट्ठा किञ्चापि अप्पजहनका पठमं दस्सिता, पजहनका पधाना, तेसञ्च वसेनेत्थ पुग्गलचतुक्कं दस्सितम्। ते तञ्चेव पजहन्तीति पजहनका पठमं गहिता। रासिवसेनाति ‘‘इधुदायि एकच्चो पुग्गलो’’तिआदिना चतुक्के आगतविभागं अनामसित्वा ‘‘ते ते’’ति पचुरवसेन वुत्तम्। तेनाह ‘‘न पाटियेक्कं विभत्ता’’ति। अविभागेन गहितवत्थूसु विभागतो गहणं लोकसिद्धमेतन्ति दस्सेतुं ‘‘यथा नामा’’तिआदि वुत्तम्। पजहनकपुग्गलाति ‘‘ते तञ्चेव पजहन्ती’’ति एवं पजहनकपुग्गला एव।
उपधिअनुधावनकाति उपधीसु अनुअनुधावनका उपधियो आरब्भ पवत्तनका। वितक्कायेवाति कामसङ्कप्पादिवितक्कायेव। इन्द्रियनानत्तताति विमुत्तिपरिपाचकानं इन्द्रियानं परोपरियत्तम्। तस्स हि वसेनेव ते चत्तारो पुग्गला जाता। अग्गमग्गत्थाय विपस्सनं उस्सुक्कापेत्वा याव न तं मग्गेन समुग्घातेन्ति, ताव नप्पजहन्ति नाम। इति हेट्ठिमा तयोपि अरिया अप्पहीनस्स किलेसस्स वसेन ‘‘नप्पजहन्ती’’ति वुत्ता, पगेव पुथुज्जना। वुत्तनयेन पन विपस्सनं मग्गेन घटेन्ता ते चत्तारो जना अग्गमग्गक्खणे पजहन्ति नाम। ते एव तत्थ सीघकारिनो खिप्पं पजहन्ति नाम, तेनाह ‘‘तत्था’’तिआदि।
संवेगं कत्वा अग्गिं अक्कन्तपुरिसो विय। मग्गेनाति अनुक्कमागतेन अग्गमग्गेन। महाहत्थिपदोपमेति महाहत्थिपदोपमसुत्ते (म॰ नि॰ १.३०० आदयो)। तत्थ हि ‘‘तस्स धातारम्मणमेव चित्तं पक्खन्दति पसीदति सन्तिट्ठति अधिमुच्चती’’ति (म॰ नि॰ १.३०२) एत्थ अतितिक्खनातितिक्ख-नातिमन्दअतिमन्द-पुग्गलवसेन अट्ठकथायं (म॰ नि॰ अट्ठ॰ २.३०२) तयो वारा उद्धटा, तत्थ मज्झिमवसेनेव पञ्हो कथितो। इन्द्रियभावनेति इन्द्रियभावनासुत्ते, तत्थापि मज्झिमनयेनेव पञ्हो कथितो। तेनाह ‘‘इमेसू’’तिआदि।
तन्ति ‘‘उपधी’’ति वुत्तं खन्धपञ्चकम्। दुक्खस्स मूलन्ति सब्बस्सपि वट्टदुक्खस्स कारणम्। निग्गहणोति निरुपादानो। तेनाह ‘‘नित्तण्हो’’ति।
१५५. ये पजहन्तीति ‘‘ते तञ्चेव पजहन्ती’’ति एवं वुत्तपुग्गला। ते इमे नाम एत्तके किलेसे पजहन्तीति ये ते पुथुज्जना लाभिनो च पञ्च कामगुणे एत्तके तंतंझानादिवत्थुके च तंतंमग्गवज्झताय परिच्छिन्नत्ता एत्तके किलेसे पजहन्ति। ये नप्पजहन्तीति एत्थ वुत्तनयानुसारेन अत्थो वेदितब्बो। असुचिसुखं कायासुचिसन्निस्सितत्ता। अनरियेहीति अपरिसुद्धेहि। पटिलाभतो भायितब्बं किलेसदुक्खगतिकत्ता। विपाकतो भायितब्बं अपायदुक्खगतिकत्ता। गणतोपि किलेसतोपि विवित्तसुखन्ति गणसङ्गणिकतो च किलेससङ्गणिकतो च विवित्तसुखम्। रागादिवूपसमत्थायाति रागादिवूपसमावहं सुखम्। न भायितब्बं सम्पति आयतिञ्च एकन्तहितभावतो।
१५६. इञ्जितस्मिन्ति पच्चत्ते भुम्मवचनन्ति आह ‘‘इञ्जन’’न्तिआदि। इञ्जति तेनाति इञ्जितं, तस्स तस्स झानस्स खोभकरं ओळारिकं झानङ्गम्। चतुत्थज्झानं अनिञ्जनं सन्निसिन्नाभावतो। तथा हि वुत्तं ‘‘ठिते आनेञ्जप्पत्ते’’ति (दी॰ नि॰ १.२४४-२४५; म॰ नि॰ १.३८४-३८६; पारा॰ १२-१३)।
अलं-सद्दो युत्तत्थोपि होति – ‘‘अलमेव निब्बिन्दितुं, अलं विमुच्चितु’’न्तिआदीसु (दी॰ नि॰ २.२७२; सं॰ नि॰ २.१२४, १२८, १३४, १४३), तस्मा अनलं अनुसङ्गं कातुं अयुत्तन्ति अत्थो। तेनाह ‘‘अकत्तब्बआलयन्ति वदामी’’ति। सन्निट्ठानन्ति सम्मापटिपत्तियं अलं एत्तावताति उस्साहपटिप्पस्सम्भनवसेन सन्निट्ठानं न कातब्बन्ति योजना। उद्धम्भागियसञ्ञितं अणुं वा ओरम्भागियसञ्ञितं थूलं वा, रूपरागोति एवरूपं अणुं वा कामासवो पटिघन्ति एवरूपं थूलं वा, मुदुना पवत्तिआकारविसेसेन अप्पसावज्जं, कम्मबन्धनट्ठेन वा अप्पसावज्जं, तब्बिपरियायतो महासावज्जं वेदितब्बम्। नातितिक्खपञ्ञस्स वसेन देसनाय पवत्तत्ता ‘‘नेय्यपुग्गलस्स वसेना’’ति वुत्तम्। सब्बसो हि परियादिन्ननिकन्तिकस्स अरियपुग्गलस्स वसेन सञ्ञावेदयितनिरोधस्स आगतत्ता ‘‘अरहत्तनिकूटेनेव निट्ठापिता’’ति वुत्तम्। यं पनेत्थ अत्थतो न विभत्तं, तं सुविञ्ञेय्यमेव।
लटुकिकोपमसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।
७. चातुमसुत्तवण्णना
१५७. यथाउपनिस्सयेनाति यो यो उपनिस्सयो यथाउपनिस्सयो, तेन यथाउपनिस्सयेन सम्मापयोगेन। पतिट्ठहिस्सन्ति सासने पतिट्ठं पटिलभिस्सन्ति। वसनट्ठानानीति वस्सग्गादिवसेन वसनट्ठानानि। सण्ठापयमानाति सुविभत्तभावेन ठपेन्ता।
अविनिब्भोगसद्दन्ति विनिभुञ्जित्वा गहेतुं असक्कुणेय्यसद्दम्। वचीघोसोपि हि बहूहि एकच्चं पवत्तितो ठानतो च दूरतरो केवलं महानिग्घोसो एव हुत्वा सोतपथमागच्छति। मच्छविलोपेति मच्छे विलुम्पित्वा विय गहणे, मच्छानं वा नयने।
१५८. ववस्सग्गत्थेति निच्छयत्थे, इदं ताव अम्हेहि वुच्चमानवचनं एकन्तसोतब्बं, पच्छा तुम्हेहि कातब्बं करोथाति अधिप्पायो। वचनपरिहारोति तेहि सक्यराजूहि वुत्तवचनस्स परिहारो। लेसकप्पन्ति कप्पियलेसम्। धुरवहाति धुरवाहिनो, धोरय्हाति अत्थो। पादमूलन्ति उपचारं वदति। विगच्छिस्सतीति हायिस्सति। पटिप्फरितोति न भगवतो सम्मुखाव, सक्यराजूनं पुरतोपि विप्फरितोव होति।
१५९. अभिनन्दतूति अभिमुखो हुत्वा पमोदतु। अभिवदतूति अभिरूपवसेन वदतु। पसादञ्ञथत्तन्ति अप्पसादस्स विपरिणामो हीनायावत्तनसङ्खातं परिवत्तनं, तेनाह ‘‘विब्भमन्तानम्। विपरिणामञ्ञथत्त’’न्ति। कारणूपचारेन सस्सेसु बीजपरियायोति आह ‘‘बीजानं तरुणानन्ति तरुणसस्सान’’न्ति। तरुणभावेनेव तस्स भाविनो फलस्स अभावेन विपरिणामो।
१६०. कत्तब्बस्स सरसेनेव करणं चित्तरुचियं, न तथा परस्स उस्सादनेनाति आह – ‘‘पक्कोसियमानानं गमनं नाम न फासुक’’न्ति। मयम्पि भगवा विय दिट्ठधम्मसुखविहारेनेव विहरिस्सामाति दीपेति पकतिया विवेकज्झासयभावतो विरद्धो आगतस्स भारस्स अवहनतोयेव। तेनाह ‘‘अत्तनो भारभावं न अञ्ञासी’’ति।
१६१. कस्मा आरभीति? सप्पायतो। पञ्चसता हि भिक्खू अभिनवा, तस्मा तेसं ओवाददानत्थं भगवा इमं देसनं आरभीति।
१६२. कोधुपायासस्साति एत्थ कुज्झनट्ठेन कोधो, स्वेव चित्तस्स कायस्स च अतिप्पमद्दनमथनुप्पादनेहि दळ्हं आयासट्ठेन उपायासो। अनेकवारं पवत्तित्वा अत्तना समवेतं सत्तं अज्झोत्थरित्वा सीसं उक्खिपितुं अदत्वा अनयब्यसनपापनेन कोधुपायासस्स ऊमिसदिसता दट्ठब्बा। तेनाह ‘‘कोधुपायासे’’तिआदि।
१६३. ओदरिकत्तेन खादितोति ओदरिकभावेन आमिसगेधेन मिच्छाजीवेन जीविकाकप्पनेन नासितसीलादिगुणताय खादितधम्मसरीरो।
१६४. पञ्चकामगुणावट्टे निमुज्जित्वाति एत्थ कामरागाभिभूते सत्ते इतो च एत्तो, एत्तो च इतोति एवं मनापियरूपादिविसयसङ्खाते आवट्टे अत्तानं संसारेत्वा यथा ततो बहिभूते नेक्खम्मे चित्तम्पि न उप्पादेति, एवं आवट्टेत्वा ब्यसनापादनेन कामगुणानं आवट्टसदिसता दट्ठब्बा। तेनाह ‘‘यथा ही’’तिआदि।
१६५. रागानुद्धंसितेनाति रागेन अनुद्धंसितेन। चण्डमच्छं आगम्माति सुसुकादिचण्डमच्छं आगम्म। मातुगामं आगम्माति मातुगामो हि योनिसोमनसिकाररहितं अधीरपुरिसं इत्थिकुत्तभूतेहि अत्तनो हावभावविलासेहि अभिभुय्य गहेत्वा धीरजातियम्पि अत्तनो रूपादीहि पलोभनवसेन अनवसेसं अत्तनो उपकारधम्मे सीलादिके सम्पादेतुं असमत्थं करोन्तो अनयब्यसनं पापेति। तेनाह – ‘‘मातुगामं आगम्म उप्पन्नकामरागो विब्भमती’’ति।
भयं नाम यत्थ भायितब्बवत्थु, तत्थ ओतरन्तस्सेव होति, न अनोतरन्तस्स, तं ओतरित्वा भयं विनोदेत्वा तत्थ किच्चं साधेतब्बं, इतरथा चत्थसिद्धि न होतीति इममत्थं उपमोपमितब्बसरूपवसेन दस्सेतुं ‘‘यथा’’तिआदि वुत्तम्। तत्थ उदकं निस्साय आनिसंसो पिपासविनयनं सरीरसुद्धि परिळाहूपसमो कायउतुग्गाहापनन्ति एवमादि। सासनं निस्साय आनिसंसो पन सङ्खेपतो वट्टदुक्खूपसमो, वित्थारतो पन सीलानिसंसादिवसेन अनेकविधो, सो विसुद्धिमग्गे (विसुद्धि॰ १.९) वुत्तनयेन वेदितब्बो। वुत्तप्पकारो आनिसंसो होति तानि भयानि अभिभुय्य पवत्तस्साति अधिप्पायो। इमानि अभायित्वाति इमानि कोधूपायासादिभयानि अभिभुय्य पवत्तित्वा अभायित्वा। कोधूपायासादयो हि भायति एतस्माति भयन्ति वुत्ता। थेरोति महाधम्मरक्खितत्थेरो। कामं पहानाभिसमयकालो एव सच्छिकिरियाभिसमयो, सम्मादिट्ठिया पन संकिलेसवोदानधम्मेसु किच्चं असंकिण्णं कत्वा दस्सेतुं समानकालिकम्पि असमानकालिकं विय वुत्तं ‘‘तण्हासोतं छिन्दित्वा निब्बानपारं दट्ठुं न सक्कोती’’ति। सेसं सुविञ्ञेय्यमेव।
चातुमसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।
८. नळकपानसुत्तवण्णना
१६६. यत्थ बोधिसत्तपमुखो वानरो नळकेन पानीयं पिवि, सा पोक्खरणी, तस्सामन्तो भूमिप्पदेसो, तत्थ निविट्ठगामो च ‘‘नळकपान’’न्तेव पञ्ञायित्थ, इध पन गामो अधिप्पेतोति आह ‘‘नळकपानेति एवंनामके गामे’’ति। इदानि तमत्थं आगमनतो पट्ठाय दस्सेतुं ‘‘पुब्बे किरा’’ति आरद्धम्। पञ्ञवाति इतिकत्तब्बताय पञ्ञाय पञ्ञवा।
थूलदीघबहुलभावेन महतीहि दाठिकाहि समन्नागतत्ता महादाठिको। ‘‘उदकरक्खसो अह’’न्ति वत्वा वानरानं कञ्चि अमुञ्चित्वा ‘‘सब्बे तुम्हे मम हत्थगता’’ति दस्सेन्तो ‘‘तुम्हे पन सब्बे खादिस्सामी’’ति आह। धमि…पे॰… पिविंसूति बोधिसत्तेन गहितनळो अनवसेसो अब्भन्तरे सब्बसन्धीनं निब्बाधेन एकच्छिद्दो अहोसि। नेव मं त्वं वधिस्ससीति उदकरक्खस त्वं वधितुकामोपि मम पुरिसथामेन न वधिस्ससि।
एवं पन वत्वा महासत्तो ‘‘अयं पापो एत्थ पानीयं पिवन्ते अञ्ञेपि सत्ते मा बाधयित्था’’ति करुणायमानो ‘‘एत्थ जायन्ता नळा सब्बे अपब्बबन्धा एकच्छिद्दाव होन्तू’’ति अधिट्ठाय गतो। तेनाह ‘‘ततो पट्ठाया’’तिआदि।
१६७. अनुरुद्धप्पमुखा भिक्खू भगवता ‘‘कच्चि तुम्हे अनुरुद्धा’’ति पुच्छिताति थेरो ‘‘तग्घ मयं, भन्ते’’ति आह।
सचे पब्बजति, जीवितं लभिस्सति, नो अञ्ञथाति रञ्ञा पब्बज्जाय अभिनीताति राजाभिनीता। चोराभिनीताति एत्थापि एसेव नयो। चोरानं मूलं छिन्दन्तो ‘‘कण्टकसोधनं करिस्सामी’’ति। आजीविकायाति आजीवेन जीवितवुत्तिया। इमेसु पन अनुरुद्धत्थेरादीसु।
विवेकन्ति पुब्बकालिककिरियप्पधानं ‘‘अब्यापज्जं उपेत’’न्तिआदीसु वियाति आह – ‘‘विविच्चा’’ति, विविच्चित्वा विवित्तो हुत्वा विना हुत्वाति अत्थो। पब्बजितकिच्चन्ति पब्बजितस्स सारुप्पकिच्चम्। समणकिच्चन्ति समणभावकरणकिच्चम्। यदग्गेन हि पब्बजितकिच्चं कातुं न सक्कोति तदग्गेन समणभावकरम्पि किच्चं कातुं न सक्कोति। तेनाह ‘‘सो येवा’’तिआदि।
१६८. अप्पटिसन्धिके ताव ब्याकरोन्तो पवत्तीसु ठानं अतीतोति कत्वा उपपत्तीसु ब्याकरोति नाम तत्थ पटिसन्धिया अभावकित्तनतो। महन्ततुट्ठिनोति विपुलपमोदा।
१६९. इमस्साति ‘‘अस्सा’’ति पदस्स अत्थवचनम्। इमस्स ठितस्स आयस्मतो सामं दिट्ठो वा होति अनुस्सवसुतो वाति योजना। समाधिपक्खिका धम्मा धम्माति अधिप्पेता, समाधि पन एवंविहारीति एत्थ विहारसद्देन गहितो। एवंविमुत्ताति एत्थ पन विमुत्तिसद्देन फलविमुत्ति गहिता। चरतोपीति समथविपस्सनाचारेन चरतोपि विहरन्तस्सपि। उपासकउपासिकाठानेसु लब्भमानम्पि अरहत्तं अप्पकभावतो पाळियं अनुद्धटन्ति दट्ठब्बम्। सेसं सुविञ्ञेय्यमेव।
नळकपानसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।
९. गोलियानिसुत्तवण्णना
१७३. पदसमाचारोति तंतंपच्चयभेददस्सनाय विगतत्ता पकारेहि दलिद्दसमाचारो सिथिलसमाचारोति अत्थो। यस्मा पन तादिसो समाचारो थिरो दळ्हो नाम न होति, तस्मा वुत्तं ‘‘दुब्बलसमाचारो’’ति। ‘‘साखसमाचारो’’ति वा पाठो, तत्थ तत्थ लग्गनट्ठेन साखासदिससीलोति अत्थो। तेनाह ‘‘ओळारिकाचारो’’ति। पच्चयेसु सापेक्खोति पच्चयेसु सापेक्खताय एव हिस्स ओळारिकाचारता वेदितब्बा। गरुना किस्मिञ्चि वुत्ते गारववसेन पतिस्सवनं पतिस्सो, पतिस्सवचनभूतं तंसभागञ्च यं किञ्चि गारवन्ति अत्थो। सह पतिस्सेनाति सप्पतिस्सेन, सप्पतिस्सवेन ओवादसम्पटिच्छनेन। पतिस्सीयतीति वा पतिस्सो, गरुकातब्बो, तेन सह पतिस्सेनाति सब्बं पुब्बे विय। तेनाह ‘‘सजेट्ठकेना’’ति। सेरिविहारो नाम अत्तप्पधानवासो। तेनाह ‘‘निरङ्कुसविहारेना’’ति।
अनुपखज्जाति अनुपकड्ढित्वा। गरुट्ठानियानं अन्तरं अनापुच्छा अनुपविसित्वाति इममत्थं दस्सेतुं ‘‘तत्थ यो’’तिआदि वुत्तम्।
आभिसमाचारिकन्ति अभिसमाचारे भवम्। किं पन तन्ति आह ‘‘वत्तपटिपत्तिमत्तम्पी’’ति। नातिकालस्सेव सङ्घस्स पुरतो पविसितब्बं, न पच्छा पटिक्कमितब्बन्ति अधिप्पायेन अतिकाले च गामप्पवेसो अतिदिवा पटिक्कमनञ्च निवारितं, तं दस्सेतुं ‘‘न अतिपातो’’तिआदि वुत्तम्। उद्धच्चपकतिकोति विब्भन्तचित्तो। अवचापल्येनाति दळ्हवातापहतपल्लवसदिसेन लोलभावेन।
पञ्ञवताति इमिना भिक्खुसारुप्पेसु इतिकत्तब्बेसु उपायपञ्ञा अधिप्पेता, न सुतमयपञ्ञा। अभिधम्मे अभिविनये योगोति इमिना भावनापञ्ञाउत्तरिमनुस्सधम्मे योगो पकासितो। योगोति च परिचयो उग्गण्हवसेन।
आरुप्पाति इमिना चतस्सोपि अरूपसमापत्तियो गहिता, ता पन चतूहि रूपसमापत्तीहि विना न सम्पज्जन्तीति आह – ‘‘आरुप्पाति एत्तावता अट्ठपि समापत्तियो वुत्ता होन्ती’’ति। कसिणेति दसविधे कसिणे। एकं परिकम्मकम्मट्ठानन्ति यं किञ्चि एकभावना परिकम्मदीपनं खन्धकम्मट्ठानम्। तेनाह ‘‘पगुणं कत्वा’’ति। कसिणपरिकम्मं पन तग्गहणेनेव गहितं होति, लोकिया उत्तरिमनुस्सधम्मा हेट्ठा गहिताति आह ‘‘उत्तरिमनुस्सधम्मेति इमिना सब्बेपि लोकुत्तरधम्मे दस्सेती’’ति। नेय्यपुग्गलस्स वसेनाति जानित्वा वित्थारेत्वा ञातब्बपुग्गलस्स वसेनाति।
गोलियानिसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।
१०. कीटागिरिसुत्तवण्णना
१७४. पञ्च आनिसंसेति अप्पाबाधतादिके पञ्च गुणे। तत्थ अक्खिरोगकुच्छिरोगादीनं अभावो अप्पाबाधता। सरीरे तेसं कुप्पनदुक्खस्स अभावो अप्पातङ्कम्। सरीरस्स उट्ठानसुखता लहुट्ठानम्। बलं नाम कायबलम्। फासुविहारो इरियापथसुखता। अनुपक्खन्दानीति दुच्चजनवसेन सत्तानं अनुपविट्ठानि। सञ्जानिस्सथाति एत्थ इति-सद्दो आदिअत्थो, तस्मा इति एवं आनिसंसन्ति अत्थो।
१७५. आवासे नियुत्ताति आवासिका तस्स अनतिवत्तनतो। तेनाह ‘‘निबद्धवासिनो’’ति, नियतवासिनोति अत्थो। तन्निबन्धाति निबन्धं वुच्चति ब्यापारो, तत्थ बन्धा पसुता उस्सुकाति तन्निबन्धा। कथं ते तत्थ निबन्धाति आह ‘‘अकतं सेनासन’’न्तिआदि। उप्पज्जनकेन कालेन पत्तब्बं कालिकं सो पन कालो अनागतो एव होतीति आह ‘‘अनागते काले पत्तब्ब’’न्ति।
१७८. एत्तका वेदना सेवितब्बाति अट्ठारसपि नेक्खम्मनिस्सिता वेदना सेवितब्बा, गेहस्सिता न सेवित्ब्बा।
१८१. तं कतं सोळसविधस्सपि किच्चस्स निट्ठितत्ता। अनुलोमिकानीति उतुसुखभावेन अनुरूपानि। तेनाह ‘‘कम्मट्ठानसप्पायानी’’ति। समानं कुरुमानाति ओमत्ततं अधिमत्ततञ्च पहाय समकिच्चतं सम्पादेन्ता।
१८२. ते द्वे होन्तीति ते आदितो वुत्ता द्वे।
उभतो (अ॰ नि॰ टी॰ ३.७.१४) उभयथा उभोहि भागेहि विमुत्तोति उभतोभागविमुत्तो एकदेससरूपेकसेसनयेन। तथा हि वुत्तं अभिधम्मट्ठकथायं (पु॰ प॰ अट्ठ॰ २४) ‘‘द्वीहि भागेहि द्वे वारे विमुत्तोति उभतोभागविमुत्तो’’ति। तत्थ केचि ताव थेरा – ‘‘समापत्तिया विक्खम्भनविमोक्खेन, मग्गेन समुच्छेदविमोक्खेन विमुत्तोति उभतोभागविमुत्तो’’ति वदन्ति। अञ्ञे थेरा – ‘‘अयं उभतोभागविमुत्तो रूपतो मुच्चित्वा नामं निस्साय ठितो पुन ततो मुच्चनतो नामनिस्सितको’’ति वत्वा तस्स च साधकं –
‘‘अच्चि यथा वातवेगेन खित्ता, (उपसिवाति भगवा,)
अत्थं पलेति न उपेति सङ्खम्।
एवं मुनि नामकाया विमुत्तो,
अत्थं पलेति न उपेति सङ्ख’’न्ति॥ (सु॰ नि॰ १०८०; चूळनि॰ उपसीवमाणवपुच्छा ११; उपसीवमाणवपुच्छानिद्देस ४३) –
इमं सुत्तपदं वत्वा ‘‘नामकायतो च रूपकायतो च सुविमुत्तत्ता उभतोभागविमुत्तो’’ति वदन्ति। सुत्ते हि आकिञ्चञ्ञायतनलाभिनो उपसिवब्राह्मणस्स भगवता नामकाया विमुत्तोति उभतोभागविमुत्तोति अक्खातोति। अपरे पन ‘‘समापत्तिया विक्खम्भनविमोक्खेन एकवारं विमुत्तो, मग्गेन समुच्छेदविमोक्खेन एकवारं विमुत्तोति एवं उभतोभागविमुत्तो’’ति वदन्ति। एत्थ पठमवादे द्वीहि भागेहि विमुत्तोति उभतोभागविमुत्तो। दुतियवादे उभतोभागतो विमुत्तोति उभतोभागविमुत्तो। ततियवादे पन द्वीहि भागेहि द्वे वारे विमुत्तोति अयमेतेसं विसेसो। किलेसेहि विमुत्तो किलेसा वा विक्खम्भनसमुच्छेदेहि कायद्वयतो विमुत्ता अस्साति अयमत्थो दट्ठब्बो। तेनाह ‘‘द्वीहि भागेही’’तिआदि।
सोति उभतोभागविमुत्तो। कामञ्चेत्थ रूपावचरचतुत्थज्झानम्पि अरूपावचरज्झानं विय दुवङ्गिकं आनेञ्जप्पत्तन्ति वुच्चति। तं पन पदट्ठानं कत्वा अरहत्तं पत्तो उभतोभागविमुत्तो नाम न होति रूपकायतो अविमुत्तत्ता। तञ्हि किलेसकायतोव विमुत्तं, न रूपकायतो, तस्मा ततो वुट्ठाय अरहत्तं पत्तो उभतोभागविमुत्तो न होतीति आह – ‘‘चतुन्नं अरूप…पे॰… पञ्चविधो होती’’ति। ‘‘रूपी रूपानि पस्सती’’तिआदिके निरोधसमापत्तिअन्ते अट्ठ विमोक्खे वत्वा – ‘‘यतो च खो, आनन्द, भिक्खु इमे अट्ठ विमोक्खे कायेन फुसित्वा विहरति, पञ्ञाय चस्स दिस्वा आसवा परिक्खीणा होन्ति, अयं वुच्चति, आनन्द, भिक्खु उभतोभागविमुत्तो’’ति यदिपि महानिदाने (दी॰ नि॰ २.१२९-१३०) वुत्तं, तं पन उभतोभागविमुत्तसेट्ठवसेन वुत्तन्ति इध सब्बउभतोभागविमुत्तसङ्गहणत्थं ‘‘पञ्चविधो होती’’ति वत्वा ‘‘पाळि पनेत्थ…पे॰… अभिधम्मे अट्ठविमोक्खलाभिनो वसेन आगता’’ति आह। इधापि हि कीटागिरिसुत्ते ‘‘इध, भिक्खवे, एकच्चो पुग्गलो…पे॰… उभतोभागविमुत्तो’’ति अरूपसमापत्तिवसेन चत्तारो उभतोभागविमुत्ता, सेट्ठो च वुत्तो वुत्तलक्खणूपपत्तितो। यथावुत्तेसु हि पञ्चसु पुरिमा चत्तारो निरोधं न समापज्जन्तीति परियायेन उभतोभागविमुत्ता नाम। अट्ठसमापत्तिलाभी अनागामी तं समापज्जित्वा ततो वुट्ठाय विपस्सनं वड्ढेत्वा अरहत्तं पत्तोति निप्परियायेन उभतोभागविमुत्तसेट्ठो नाम।
कतमो च पुग्गलोतिआदीसु कतमोति पुच्छावचनं, पुग्गलोति असाधारणतो पुच्छितब्बवचनम्। इधाति इमस्मिं सासने। एकच्चोति एको । अट्ठ विमोक्खे कायेन फुसित्वा विहरतीति अट्ठ समापत्तियो सहजातनामकायेन पटिलभित्वा विहरति। पञ्ञाय चस्स दिस्वा आसवा परिक्खीणा होन्तीति विपस्सनापञ्ञाय सङ्खारगतं, मग्गपञ्ञाय चत्तारि सच्चानि पस्सित्वा चत्तारोपि आसवा परिक्खीणा होन्तीति एवमत्थो दट्ठब्बो।
पञ्ञाविमुत्तोति विसेसतो पञ्ञाय एव विमुत्तो, न तस्सा पतिट्ठानभूतेन अट्ठविमोक्खसङ्खातेन सातिसयेन समाधिनाति पञ्ञाविमुत्तो। यो अरियो अनधिगतअट्ठविमोक्खेन सब्बसो आसवेहि विमुत्तो, तस्सेतं अधिवचनम्। अधिगतेपि हि रूपज्झानविमोक्खे न सो सातिसयसमाधिनिस्सितोति न तस्स वसेन उभतोभागविमुत्तो होतीति वुत्तोवायमत्थो। अरूपज्झानेसु पन एकस्मिम्पि सति उभतोभागविमुत्तोयेव नाम होति। तेन हि अट्ठविमोक्खेकदेसेन तंनामदानसमत्थेन अट्ठविमोक्खलाभीत्वेव वुच्चति। समुदाये हि पवत्तो वोहारो अवयवेपि दिस्सति यथा ‘‘सत्तिसयो’’ति। पाळीति अभिधम्मपाळि। एत्थाति एतिस्सं पञ्ञाविमुत्तिकथायम्। अट्ठविमोक्खपटिक्खेपवसेनेवाति अवधारणेन इधापि पटिक्खेपवसेनेव आगतभावं दस्सेति। तेनाह ‘‘कायेन फुसित्वा विहरती’’ति।
फुट्ठन्तं सच्छिकरोतीति फुट्ठानं अन्तो फुट्ठन्तो, फुट्ठानं अरूपज्झानानं अनन्तरो कालोति अधिप्पायो। अच्चन्तसंयोगे चेतं उपयोगवचनं, फुट्ठानन्तरकालमेव सच्छिकरोति सच्छिकातब्बोपायेनाति वुत्तं होति। भावनपुंसकं वा एतं ‘‘एकमन्तं निसीदी’’तिआदीसु (पारा॰ २) विय। यो हि अरूपज्झानेन रूपकायतो नामकायेकदेसतो च विक्खम्भनविमोक्खेन विमुत्तो, तेन निरोधसङ्खातो विमोक्खो आलोचितो पकासितो विय होति, न पन कायेन सच्छिकतो, निरोधं पन आरम्मणं कत्वा एकच्चेसु आसवेसु खेपितेसु तेन सो सच्छिकतो होति, तस्मा सो सच्छिकातब्बं निरोधं यथाआलोचितं नामकायेन सच्छिकरोतीति ‘‘कायसक्खी’’ति वुच्चति, न तु ‘‘विमुत्तो’’ति एकच्चानं आसवानं अपरिक्खीणत्ता। तेनाह – ‘‘झानफस्सं पठमं फुसति, पच्छा निरोधं निब्बानं सच्छिकरोती’’ति। अयं चतुन्नं अरूपसमापत्तीनं एकेकतो वुट्ठाय सङ्खारे सम्मसित्वा कायसक्खिभावं पत्तानं चतुन्नं, निरोधा वुट्ठाय अग्गमग्गप्पत्तअनागामिनो च वसेन उभतोभागविमुत्तो विय पञ्चविधो नाम होति। तेन वुत्तं अभिधम्मटीकायं ‘‘कायसक्खिम्हिपि एसेव नयो’’ति।
दिट्ठन्तं पत्तोति दस्सनसङ्खातस्स सोतापत्तिमग्गञाणस्स अनन्तरं पत्तोति वुत्तं होति। ‘‘दिट्ठत्ता पत्तो’’तिपि पाठो। एतेन चतुसच्चदस्सनसङ्खाताय दिट्ठिया निरोधस्स पत्ततं दीपेति। तेनाह ‘‘दुक्खा सङ्खारा, सुखो निरोधोति ञातं होती’’ति। तत्थ पञ्ञायाति मग्गपञ्ञाय। पठमफलट्ठतो याव अग्गमग्गट्ठा, ताव दिट्ठिप्पत्तो। तेनाह ‘‘सोपि कायसक्खि विय छब्बिधो होती’’ति। यथा पन पञ्ञाविमुत्तो पञ्चविधो वुत्तो, एवं अयम्पि सुक्खविपस्सको, चतूहि रूपज्झानेहि वुट्ठाय दिट्ठिप्पत्तभावप्पत्ता चत्तारो चाति पञ्चविधो होतीति वेदितब्बो। सद्धाविमुत्तेपि एसेव नयो। इदं दुक्खन्ति एत्तकं दुक्खं, न इतो उद्धं दुक्खन्ति। यथाभूतं पजानातीति ठपेत्वा तण्हं उपादानक्खन्धपञ्चकं दुक्खसच्चन्ति याथावतो पजानाति। यस्मा पन तण्हा दुक्खं जनेति निब्बत्तेति, ततो तं दुक्खं समुदेति, तस्मा नं ‘‘अयं दुक्खसमुदयो’’ति यथाभूतं पजानाति यस्मा पन इदं दुक्खं समुदयो च निब्बानं पत्वा निरुज्झति अप्पवत्तिं गच्छति, तस्मा ‘‘अयं दुक्खनिरोधो’’ति यथाभूतं पजानाति। अरियो पन अट्ठङ्गिको मग्गो तं दुक्खनिरोधं गच्छति, तेन ‘‘अयं दुक्खनिरोधगामिनिपटिपदा’’ति यथाभूतं पजानाति। एत्तावता नानक्खणे सच्चववत्थानं दस्सितम्। इदानि तं एकक्खणे दस्सेतुं ‘‘तथागतप्पवेदिता’’तिआदि वुत्तं, तस्सत्थो आगमिस्सति।
सद्धाय विमुत्तोति एतेन सब्बथा अविमुत्तस्सपि सद्धामत्तेन विमुत्तभावो दीपितो होति। सद्धाविमुत्तोति वा सद्धाय अधिमुत्तोति अत्थो। वुत्तनयेनेवाति ‘‘सोतापत्तिफल’’न्तिआदिना वुत्तनयेन। सद्दहन्तस्साति ‘‘एकंसतो अयं पटिपदा किलेसक्खयं आवहति सम्मासम्बुद्धेन भासितत्ता’’ति एवं सद्दहन्तस्स। यस्मा पनस्स अनिच्चानुपस्सनादीहि निच्चसञ्ञापहानवसेन भावनाय पुब्बेनापरं विसेसं पस्सतो तत्थ तत्थ पच्चक्खतापि अत्थि, तस्मा वुत्तं ‘‘सद्दहन्तस्स विया’’ति। सेसपदद्वयं तस्सेव वेवचनम्। एत्थ च पुब्बभागमग्गभावनाति वचनेन आगमनीयपटिपदानानत्तेन सद्धाविमुत्तदिट्ठिप्पत्तानं पञ्ञानानत्तं होतीति दस्सितम्। अभिधम्मट्ठकथायम्पि (पु॰ प॰ अट्ठ॰ २८) ‘‘नेसं किलेसप्पहाने नानत्तं नत्थि, पञ्ञाय नानत्तं अत्थियेवा’’ति वत्वा – ‘‘आगमनीयनानत्तेनेव सद्धाविमुत्तो दिट्ठिप्पत्तं न पापुणातीति सन्निट्ठानं कत’’न्ति वुत्तम्।
पञ्ञासङ्खातं धम्मं अधिमत्तताय पुब्बङ्गमं हुत्वा पवत्तं अनुस्सरतीति धम्मानुसारी। तेनाह ‘‘धम्मो’’तिआदि। सद्धं अनुस्सरति सद्धापुब्बङ्गमं मग्गं भावेतीति इममत्थं ‘‘एसेव नयो’’ति अतिदिसति। पञ्ञं वाहेतीति पञ्ञावाही, पञ्ञं सातिसयं पवत्तेतीति अत्थो। तेनाह ‘‘पञ्ञापुब्बङ्गमं अरियमग्गं भावेती’’ति। सद्धावाहिन्ति एत्थ वुत्तनयेन अत्थो वेदितब्बो। उभतोभागविमुत्तादिकथाति उभतोभागविमुत्तादीसु आगमनतो पट्ठाय वत्तब्बकथा। एतेसन्ति यथावुत्तानं उभतोभागविमुत्तादीनम्। इधाति इमस्मिं कीटागिरिसुत्ते। ननु च अट्ठसमापत्तिलाभिवसेन उभतोभागविमुत्तो कायसक्खीआदयो च अभिधम्मे आगता, कथमिध अरूपज्झानलाभीवसेनेव उद्धटाति चोदनं सन्धायाह ‘‘यस्मा’’तिआदि।
फुसित्वा पत्वा। पञ्ञाय चस्स दिस्वा आसवा परिक्खीणा होन्तीति न आसवा पञ्ञाय पस्सीयन्ति, दस्सनकारणा पञ्ञाय परिक्खीणा ‘‘दिस्वा पञ्ञाय परिक्खीणा’’ति वुत्ता। दस्सनायत्तपरिक्खयत्ता एव हि दस्सनं आसवानं खयस्स पुरिमकिरिया होतीति। तथागतेन पवेदिताति बोधिमण्डे निसीदित्वा तथागतेन पटिविद्धा विदिता पच्छा परेसं पाकटीकता। ‘‘चतुसच्चधम्मा’’ति वत्वा तदन्तोगधत्ता सीलादीनं ‘‘इमस्मिं ठाने सीलं कथित’’न्तिआदि वुत्तम्। अत्थेनाति अविप्पटिसारादिपयोजनेन तस्मिं तस्मिं पीतिआदिकेन अत्थेन। कारणेनाति सप्पुरिसूपनिस्सयादिना कारणेन तस्मिं तस्मिं समाधिआदिपदट्ठानताय सीलादि कारणे। चिण्णचरितत्ताति सद्धाचिण्णभावेन सम्बोधावहभावे। तत्थ तत्थ विचरिता विसेसेन चरिता, तेसु तेन पञ्ञा सुट्ठु चरापिताति अत्थो। पतिट्ठिता होति मग्गेन आगतत्ता। मत्ताय परित्तप्पमाणेन। ओलोकनं खमन्ति, पञ्ञाय गहेतब्बतं उपेन्ति।
तयोति कायसक्खिदिट्ठिप्पत्तसद्धाविमुत्ता। यथाठितोव पाळिअत्थो, न तत्थ किञ्चि निद्धारेत्वा वत्तब्बं अत्थीति सुत्तन्तपरियायेन अवुत्तं वदति। तस्स मग्गस्साति सोतापत्तिमग्गस्स यं कातब्बं, तस्स अधिगतत्ता। उपरि पन तिण्णं मग्गानं अत्थाय सेवमाना अनुलोमसेनासनं, भजमाना कल्याणमित्ते, समन्नानयमाना इन्द्रियानि अनुपुब्बेन भावनामग्गप्पटिपाटिया अरहत्तं पापुणिस्सन्ति मग्गस्स अनेकचित्तक्खणिकतायाति अयमेत्थ सुत्तपदेसे पाळिया अत्थो।
इममेव पाळिं गहेत्वाति ‘‘कतमो च पुग्गलो सद्धानुसारी’’ति मग्गट्ठे पुग्गले वत्वा ‘‘इमस्स खो अहं, भिक्खवे’’तिआदिना तेसं वसेन अनुलोमसेनासनसेवनादीनं वुत्तत्ता इममेव यथावुत्तं पाळिपदेसं गहेत्वा ‘‘लोकुत्तरधम्मो बहुचित्तक्खणिको’’ति वदति। सो वत्तब्बोति सो वितण्डवादी एवं वत्तब्बो। यदि मग्गट्ठपुग्गले वत्वा अनुलोमिकसेनासनसेवनादि पाळियं वुत्तन्ति मग्गसमङ्गिनो एव हुत्वा ते तथा पटिपज्जन्ति, एवं सन्ते सेनासनपटिसंयुत्तरूपादिविपस्सनग्गहणस्मिं तव मतेन मग्गसमङ्गिनो एव आपज्जेय्युं, न चेतं एवं होति, तस्मा सुत्तं मे लद्धन्ति यं किञ्चि मा कथेहीति वारेतब्बो। तेनाह ‘‘यदि अञ्ञेन चित्तेना’’तिआदि। तत्थ एवं सन्तेति नानाचित्तेनेव सेनासनपटिसेवनादिके सति। तत्थ पाळियं यदि लोकुत्तरधम्मसमङ्गिनो एव पञ्चविञ्ञाणसमङ्गिकालेपि लोकुत्तरसमङ्गितं सचे सम्पटिच्छसि, सत्थारा सद्धिं पटिविरुज्झसि सुत्तविरोधदीपनतो। तेनाह ‘‘सत्थारा ही’’तिआदि। धम्मविचारणा नाम तुय्हं अविसयो, तस्मा यागुं पिवाहीति उय्योजेतब्बो।
१८३. आदिकेनेवाति पठमेनेव। अनुपुब्बसिक्खाति अनुपुब्बेनेव पवत्तसिक्खाय। तेनाह ‘‘करणत्थे पच्चत्तवचन’’न्ति। सद्धा जाता एतस्साति सद्धाजातो, अग्याहितातिपक्खेपेन जात-सद्दस्स पच्छावचनम्। एवमेतन्ति अधिमुच्चनं ओकप्पनियसद्धा। सन्तिके निसीदति उपट्ठानवसेन। साधुकं कत्वा धारेतीति यथासुतं धम्मं वाचुग्गतकरणवसेन तं पगुणं कत्वा सारवसेन धारेति। छन्दो जायतीति धम्मेसु निज्झानक्खमेसु इमे धम्मे भावनापञ्ञाय पच्चक्खतो उस्सामीति कत्तुकम्यताकुसलच्छन्दो जायति। उस्सहतीति छन्दो उप्पादमत्ते अट्ठत्वा ततो भावनारम्भवसेन उस्सहति। तुलयतिति सम्मसनवसेन सङ्खारे। तीरणविपस्सनाय तुलयन्तोति तीरणपरिञ्ञाय जानित्वा उपरि पहानपरिञ्ञाय वसेन परितुलयन्तो पटिजानन्तो। मग्गपधानं पदहतीति मग्गलक्खणं पधानिकं मग्गं पदहति। पेसितचित्तोति निब्बानं पति पेसितचित्तो। नामकायेनाति मग्गप्पटिपाटिया तंतंमग्गसम्पयुत्तनामकायेन। न पन किञ्चि आहाति दूरताय समानं न किञ्चि वचनं भगवा आह ते दळ्हतरं निग्गण्हितुम्।
१८४. पणेन वोहारेन ब्याकरणं पणविया, पणविया अभावेन ओपणविया, न उपेतीति न युज्जति। तन्ति इदं इध अधिप्पेतं पणो पणवियं दस्सेतुम्। तयिदं सब्बं भगवा ‘‘मयं खो, आवुसो, सायञ्चेव भुञ्जामा’’ति अस्सजिपुनब्बसुकेहि वुत्तं सिक्खाय अवत्तनभावदीपनवचनं सन्धाय वदति।
उक्खिपित्वाति सीसेन गहेत्वा विय समादाय। अनुधम्मोति अनुरूपो सभावो, सावकभावस्स अनुच्छविका पटिपत्ति। रोहनीयन्ति विरुळ्हिभावम्। सिनिय्हति एत्थ, एतेन वाति सिनेहो, कारणम्। तं एत्थ अत्थीति सिनेहवन्तं, पादकन्ति अत्थो। तचो एकं अङ्गन्ति तचो वीरपक्खभावे एकमङ्गम्। पधानं अनुयुञ्जन्तस्स हि तचे पलुज्जमानेपि तंनिमित्तं अवोसानं अनापज्जनकस्सेव वीरियस्स एकं अङ्गं एकं कारणम्। एवं सेसेसु वत्तब्बम्। तेनाह – ‘‘अरहत्तं अप्पत्वा न वुट्ठहिस्सामीति एवं पटिपज्जती’’ति। सेसं सुविञ्ञेय्यमेव।
कीटागिरिसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।
निट्ठिता च भिक्खुवग्गवण्णना।