२. सीहनादवग्गो
१. चूळसीहनादसुत्तवण्णना
१३९. सुत्तदेसनावत्थुसङ्खातस्स अत्थस्स उप्पत्ति अट्ठुप्पत्ति, सा तस्स अत्थीति अट्ठुप्पत्तिकोति वुत्तोवायमत्थो। लाभसक्कारपच्चयाति लाभसक्कारनिमित्तं, भगवतो सङ्घस्स च उप्पन्नलाभसक्कारहेतु, अत्तनो वा लाभसक्कारुप्पादनहेतु। तित्थियपरिदेवितेति तित्थियानं ‘‘किं भो समणोयेव गोतमो समणो’’तिआदिना विप्पलपनिमित्तम्। ‘‘महालाभसक्कारो उप्पज्जी’’ति वत्वा समन्तपासादिकत्थं तस्स उप्पत्तिकारणं दस्सेन्तो ‘‘चतुप्पमाणिको ही’’तिआदिमाह। चत्तारि पमाणानि चतुप्पमाणानि, चतुप्पमाणानि एतस्स अत्थीति चतुप्पमाणिको। लोकोयेव सङ्गम्म समागम्म वसनट्ठेन लोकसन्निवासो, सत्तकायोति अत्थो। पमिनाति उळारतादिविसेसं एतेनाति पमाणं (अ॰ नि॰ टी॰ २.४.६५) रूपं रूपकायो पमाणं एतस्साति रूपप्पमाणो। ततो एव रूपे पसन्नोति रूपप्पसन्नो। सेसपदेसुपि एसेव नयो । घोसोति पवत्तथुतिघोसो (अ॰ नि॰ टी॰ २.४.६५)। लूखन्ति पच्चयलूखता। धम्मोति सीलादयो गुणधम्मा अधिप्पेता।
तेसं पुग्गलानम्। आरोहन्ति उच्चतम्। सा च खो तस्मिं तस्मिं काले पमाणयुत्ता दट्ठब्बा। परिणाहन्ति नातिकिसनातिथूलतावसेन मितपरिणाहम्। सण्ठानन्ति तेसं तेसं अङ्गपच्चङ्गानं सुसण्ठिततम्। पारिपूरिन्ति सब्बेसं सरीरावयवानं परिपुण्णतं अवेकल्लतम्। तत्थ पमाणं गहेत्वाति तस्मिं रूपे रूपसम्पत्तियं पमाणभावं उपादाय। पसादं जनेतीति अधिमोक्खं उप्पादेति।
परवण्णनायाति ‘‘अमुको एदिसो च एदिसो चा’’ति यसगुणवचनेन। परथोमनायाति सम्मुखाव परस्स सिलाघुप्पादनेन अभित्थवनेन। परपसंसनायाति परम्मुखा परस्स गुणसंकित्तनेन। परवण्णहारिकायाति परम्परवण्णहारिकाय परम्पराय परस्स कित्तिसद्दूपसंहारेन। तत्थाति तस्मिं थुतिघोसे।
चीवरलूखन्ति थूलजिण्णबहुतुन्नकतादिं चीवरस्स लूखभावम्। पत्तलूखन्ति अनेकगन्थिकाहतादिं पत्तस्स लूखभावम्। विविधं वा दुक्करकारिकन्ति धुतङ्गसेवनादिवसेन पवत्तं नानाविधं दुक्करचरियम्।
सीलं वा पस्सित्वाति सीलपारिपूरिवसेन विसुद्धं कायवचीसुचरितं ञाणचक्खुना पस्सित्वा। झानादिअधिगमसिद्धं समाधिं वा। विपस्सनाभिञ्ञासङ्खातं पञ्ञं वा।
भगवतो सरीरं दिस्वाति सम्बन्धो। रूपप्पमाणोपि सम्मासम्बुद्धेयेव पसीदति अपरिमितकालसमुपचितपुञ्ञानुभावनिप्फन्नाय सब्बसो अनवज्जाय सब्बाकारपरिपुण्णावयवाय रूपकायसम्पत्तिया समन्तपासादिकत्ता, यस्सा रुचिरभावो विसुद्धे विगतवलाहके देवे पुण्णमासियं परिपुण्णकलाभागमण्डलं चन्दमण्डलं अभिभवित्वा अतिरोचति, पभस्सरभावो सरदसमयं संवद्धितदिगुणतेजकिरणजालसमुज्जलं सूरियमण्डलं अभिभवति, सोम्मकिरणरससमुज्जलभावेहि तदुभयेहि अभिभुय्य वत्तमानं एकस्मिं खणे दससहस्सिलोकधातुं विज्जोतनसमत्थं महाब्रह्मुनो पभासमुदयं अभिविहच्च भासते तपते विरोचति च।
सतिपि अङ्गपरिच्चागादीनं दानपारमिभावे परिच्चागविसेसभावदस्सनत्थञ्चेव सुदुक्करभावदस्सनत्थञ्च अङ्गपरिच्चागादिग्गहणं, तत्थापि च अङ्गपरिच्चागतो विसुं नयनपरिच्चागग्गहणं, परिच्चागभावसामञ्ञेपि रज्जपरिच्चागतो पुत्तदारपरिच्चागग्गहणञ्च कतम्। आदिना नयेनाति आदि-सद्देन पुब्बयोगपुब्बचरियादिहेतुसम्पत्तिया, ‘‘इतिपि सो भगवा’’तिआदिना (दी॰ नि॰ १.१५७, २५५) वुत्ताय फलसम्पत्तिया, ‘‘सो धम्मं देसेती’’तिआदिना (दी॰ नि॰ १.२५५) वुत्ताय सत्तुपकारकिरियाय च सङ्गहो दट्ठब्बो। सम्मासम्बुद्धेयेव पसीदति यथावुत्तगुणानं अनञ्ञसाधारणभावतो अच्छरियब्भुतभावतो च। सेसेसुपि एसेव नयो।
‘‘चीवरलूखं दिस्वा’’ति वत्वा तं दस्सेतुं ‘‘सचे भगवा’’तिआदि वुत्तम्। साणपंसुकूलचीवरेनाति मतकळेवरं पलिवेठेत्वा छड्डितेन तुम्बमत्ते किमी पप्फोटेत्वा गहितेन साणपंसुकूलचीवरेन। भारियन्ति गरुकं, दुक्करन्ति अत्थो। वधुयुवतीमज्झिमित्थिवसेन, बालयोब्बनपुराणवसेन वा तिविधनाटकता। हरेणुयूसं मण्डलकलायरसो। ‘‘यापेस्सति नामा’’ति नाम-सद्दं आनेत्वा सम्बन्धो। नाम-सद्दयोगेन हि अनागतकालस्स विय पयोगो, यापेति इच्चेव अत्थो। अप्पाणकन्ति निरस्सासं निरोधितस्सासपस्सासम्।
समाधिगुणन्ति साधारणतो वुत्तमत्थं विवरति झानादिग्गहणेन। मानदब्बनिम्मदनेन निब्बिसेवनभावापादनम्पि दमनमेवाति वुत्तं ‘‘पाथिकपुत्तदमनादीनी’’ति। आदि-सद्देन सच्चकाळवकबकदमनादीनं सङ्गहो। बावेरुन्ति एवंनामकं विसयम्। सरसम्पन्नोति अट्ठङ्गसमन्नागतेन सरेन समन्नागतो। तेन ब्रह्मस्सरताकरवीकभाणितादस्सनेन लक्खणहारनयेन अवसेसलक्खणपारिपूरिं विय तदविनाभावतो बुद्धानं देसनाविलासञ्च विभावेति।
हतप्पभाति बुद्धानुभावेन विगततेजा। काळपक्खूपमेति सत्तानं ब्यामोहन्धकाराभिभवेन काळपक्खरत्तूपमे। सूरियेति सूरिये उदयित्वा ओभासेन्तेति अधिप्पायो।
सिङ्घाटकेति तिकोणरच्छायम्। चतुक्केति सन्धियम्। परिदेवन्तीति अनुत्थुननवसेन विप्पलपन्ति। सोकाधिककतो हि वचीपलापो परिदेवो। लोके उप्पज्जमानेयेव उप्पन्नाति अत्तनो दिट्ठिवादस्स पुरातनभावं दीपेन्ति।
सेसपदेसुपीति ‘‘इध दुतियो समणो’’तिआदीसु सेसवारेसुपि (अ॰ नि॰ टी॰ २.४.२४१-२४२) यथा हि ‘‘विविच्चेव कामेही’’ति (पारा॰ ११; दी॰ नि॰ १.२२६; सं॰ नि॰ २.१५२; अ॰ नि॰ ४.१२३) एत्थ कतो नियमो ‘‘विविच्च अकुसलेही’’ति (पारा॰ ११; दी॰ नि॰ १.२२६; सं॰ नि॰ २.१५२; अ॰ नि॰ ४.१२३) एत्थापि कतोयेव होति सावधारणस्सेव अत्थस्स इच्छितब्बत्ता, एवमिधापीति। तेनाह ‘‘दुतियादयोपी’’तिआदि। सामञ्ञफलाधिगमवसेन निप्परियायतो समणभावोति तेसं वसेनेत्थ चत्तारो समणा देसिताति तमत्थं सुत्तन्तरेन समत्थेतुं ‘‘तेनेवाहा’’तिआदि वुत्तम्। पटिपत्तिक्कमेन देसनाक्कमेन च सकदागामिआदीनं दुतियादिता वुत्ताति सोतापन्नस्स पठमता अवुत्तसिद्धाति न चोदिता। फलट्ठकसमणाव अधिप्पेता समितपापसमणग्गहणतो। कस्मा पनेत्थ महापरिनिब्बाने विय मग्गट्ठा तदत्थाय पटिपन्ना च न गहिताति? वेनेय्यज्झासयतो। तत्थ हि मग्गाधिगमत्थाय विपस्सनापि इतो बहिद्धा नत्थि, कुतो मग्गफलानीति दस्सेन्तेन भगवता ‘‘ञायस्स धम्मस्स पदेसवत्ती, इतो बहिद्धा समणोपि नत्थी’’ति वुत्तम्। इध पन निट्ठानप्पत्तमेव तंतंसमणभावं गण्हन्तेन फलट्ठकसमणाव गहिता ‘‘मग्गट्ठतो फलट्ठो सविसेसं दक्खिणेय्यो’’ति। स्वायमत्थो द्वीसु सुत्तेसु देसनाभेदेनेव विञ्ञायतीति।
रित्ताति विवित्ता। तुच्छाति निस्सारा पटिपन्नकसाराभावतो। पवदन्ति एतेहीति पवादा, दिट्ठिगतिकानं नानादिट्ठिदीपका समयाति आह ‘‘चत्तारो सस्सतवादा’’तिआदि। तत्थ यं वत्तब्बं, तं परतो आगमिस्सति। तेति यथावुत्तसमणा। एत्थाति ‘‘परप्पवादा’’ति वुत्ते बाहिरकसमये।
यन्ति यस्मिम्। भुम्मत्थे हि इदं पच्चत्तवचनम्। ञायो वुच्चति सह विपस्सनाय अरियमग्गो। तेन हि निब्बानं ञायति गम्मति पटिविज्झतीति। सो एव निब्बानसम्पापकहेतुताय धम्मोति आह ‘‘ञायस्स धम्मस्सा’’ति।
तेसं परप्पवादसासनानं अखेत्तता खेत्तता च अरियमग्गस्स अभावभावा सुपरिसुद्धस्स सीलस्स सुपरिसुद्धाय समथविपस्सनाय अभावतो सावतो च। तदुभयञ्च दुरक्खातस्वाक्खातभावहेतुकं, सो च असम्मासम्बुद्धसम्मासम्बुद्धपवेदिततायाति पराजिकाय सत्थु विपत्तिहेतुताय सासनस्स अनिय्यानभावोति दस्सेति।
इदानि यथावुत्तमत्थं परियायतो च पाळिया च समत्थेतुं ‘‘तेनाह भगवा’’तिआदिना पाळिं दस्सेत्वा उपमापदेसेन तत्थ सुत्तं विभावेन्तो ‘‘यस्मा’’तिआदिमाह। तत्थ यस्मा एकच्चानं विसेसतो सीहानं पुरिमं पादद्वयं हत्थकिच्चम्पि करोति, तस्मा आह ‘‘सुरत्तहत्थपादो’’ति। सीहस्स केसा नाम केसरायतना खन्धलोमा। गोचरियहत्थिकुलं नाम पकतिहत्थिकुलं, यं ‘‘कालावक’’न्तिपि वुच्चति। घोटको नाम अस्सखळुङ्को। सिनेरुपरिभण्डे सिम्बलिरुक्खेहि सञ्छादितो पञ्ञासयोजनो दहो सिम्बलिदहो, तं परिवारेत्वा महन्तं सिम्बलिवनं, तं सन्धायाह ‘‘सिम्बलिदहवने’’ति। अञ्ञतित्थावासभूमियं इमेसु समणेसु एकच्चो न उप्पज्जति, ईदिसो पनेत्थ विकप्पो नत्थि, सब्बेन सब्बं न उप्पज्जन्तेवाति दस्सेन्तो ‘‘एकसमणोपी’’ति आह। अरियमग्गपरिक्खतेति अरियमग्गुप्पत्तिया अभिसङ्खते, यदा सासनिकानं सम्मापटिपत्तिया अरियमग्गो दिब्बति, तदाति अत्थो।
सम्माति सुट्ठु। सुट्ठु नदनं नाम हेतुयुत्तं सुट्ठु कत्वा कथनन्ति आह ‘‘हेतुना’’ति। सो च हेतु अविपरीतो एव इच्छितब्बोति आह ‘‘नयेना’’ति, ञायेनाति अत्थो। एवंभूतो च सो यथाधिप्पेतत्थं करोति साधेतीति दस्सेन्तो आह ‘‘कारणेना’’ति। यदि तिरच्छानसीहस्स नादो सब्बतिरच्छानएकच्चमनुस्सामनुस्सनादतो सेट्ठत्ता सेट्ठनादो, किमङ्गं पन तथागतसीहनादोति आह ‘‘सीहनादन्ति सेट्ठनाद’’न्ति। यदि तिरच्छानसीहनादस्स सेट्ठनादता निब्भयताय अप्पटिसत्तुताय इच्छिता, तथागतसीहनादस्सेव अयमत्थो सातिसयोति आह ‘‘अभीतनादं अप्पटिनाद’’न्ति। इदानिस्स सेट्ठनादभावं कारणेन पटिपादेन्तो ‘‘इमेसञ्ही’’तिआदिमाह। तेन ‘‘सम्मा’’ति वुत्तमत्थं समत्थेति। तत्थ अत्थितायाति इमिना सीहनादस्स उत्तमत्थतं दस्सेति। भूतट्ठो हि उत्तमट्ठो। ताय एव भूतट्ठताय अभीतनादताति दस्सेन्तो ‘‘इमे समणा…पे॰… नाम होती’’ति आह। अभूतञ्हि वदतो कुतोचि भयं वा आसङ्का वा सियाति ‘‘इधेवा’’ति नियमस्स अविपरीततं दस्सेन्तो ‘‘अम्हाकम्पि…पे॰… अप्पटिनादो नाम होती’’ति आह। यञ्हि अञ्ञत्थापि अत्थि, तं इधेवाति अवधारेतुं न युत्तन्ति।
१४०. खोति अवधारणे। तेन विज्जति एवाति दस्सेति। यन्ति करणत्थे पच्चत्तन्ति आह ‘‘येन कारणेना’’ति। तित्थं नाम द्वासट्ठि दिट्ठियो तब्बिनिमुत्तस्स कस्सचि दिट्ठिविप्फन्दितस्स अभावतो। पारगमनसङ्खातं तरणं दिट्ठिगतिकानं (अ॰ नि॰ टी॰ २.३.६२) तत्थ तत्थेव अपरापरं उम्मुज्जननिमुज्जनवसेन पिलवनन्ति आह ‘‘तरन्ति उप्पलवन्ती’’ति। उप्पादेताति पूरणादिको। तित्थे जाताति तित्थिया, यथावुत्तं वा दिट्ठिगतसङ्खातं तित्थं एतेसं अत्थीति तित्थिका, तित्थिका एव तित्थिया। अस्ससन्ति एत्थ, एतेनाति वा अस्सासो, अवस्सयो।
पकतत्थनिद्देसो यं-तं-सद्दोति तस्स ‘‘भगवता’’तिआदीहि पदेहि समानाधिकरणभावेन वुत्तस्स येन अभिसम्बुद्धभावेन भगवा पकतो सत्थुभावेन अधिगतो सुपाकटो च, तं अभिसम्बुद्धभावं सद्धिं आगमनपटिपदाय अत्थभावेन दस्सेन्तो ‘‘यो सो…पे॰… अभिसम्बुद्धो’’ति आह। सतिपि ञाणदस्सनसद्दानं इध पञ्ञावेवचनभावे तेन तेन विसेसेन नेसं सविसये विसेसप्पवत्तिदस्सनत्थं (सारत्थ॰ टी॰ परिवार ३.१) असाधारणविसेसवसेन विज्जात्तयवसेन विज्जाभिञ्ञानावरणवसेन सब्बञ्ञुतञ्ञाणमंसचक्खुवसेन पटिवेधदेसनाञाणवसेन च ते योजेत्वा दस्सेन्तो ‘‘तेसं तेस’’न्तिआदिमाह। तत्थ आसयानुसयं जानता आसयानुसयञाणेन, सब्बं ञेय्यधम्मं पस्सता सब्बञ्ञुतानावरणञाणेहि। पुब्बेनिवासादीहीति पुब्बेनिवासआसवक्खयञाणेहि। अनञ्ञसाधारणपुञ्ञानुभावनिब्बत्तो अनुत्तरञाणाधिगमलद्धपुरावत्तको च भगवतो रूपकायो अतिक्कम्मेव देवानं देवानुभावं वत्ततीति आह ‘‘सब्बसत्तानं…पे॰… पस्सता’’ति। पटिवेधपञ्ञायाति मग्गपञ्ञाय। ताय हि सब्बसो ञेय्यधम्मेसु सम्मोहस्स विधमितत्ता पच्छा पवत्तजाननं तस्स जाननं विय वुच्चति।
अरीनन्ति किलेसारीनं, पञ्चविधमारानं वा सासनपच्चत्थिकानं वा अञ्ञतित्थियानं, तेसं हननं पाटिहारियेहि अभिभवनं अप्पटिभानताकरणं अज्झुपेक्खनं वा। केसिविनयसुत्तञ्चेत्थ (अ॰ नि॰ ४.१११) निदस्सनम्। तथा च ठानाट्ठानादीनि वा जानता, यथाकम्मुपगे सत्ते पस्सता, सवासनानमासवानं खीणत्ता अरहता, अभिञ्ञेय्यादिभेदे धम्मे अभिञ्ञेय्यादितो अविपरीतावबोधेन सम्मासम्बुद्धेन। अथ वा तीसु कालेसु अप्पटिहतञाणताय जानता, कायकम्मादीनं ञाणानुपरिवत्तनेन निसम्मकारिताय पस्सता, रवादीनम्पि (सारत्थ॰ टी॰ परिवार ३.१) अभावसाधिकाय पहानसम्पदाय अरहता, छन्दादीनं अहानिहेतुभूताय अक्खयपटिभानसाधिकाय सब्बञ्ञुताय सम्मासम्बुद्धेन। एवं दसबलअट्ठारसावेणिकबुद्धधम्मवसेनपि योजना वेदितब्बा। येति चतुरो धम्मे। अत्तनीति अम्हेसु। न राजराजमहामत्तादीसु उपत्थम्भं सम्पस्समाना, न कायबलं सम्पस्समानाति योजना।
उप्पन्नपसादोति अवेच्चप्पसादं वदति। वक्खति हि ‘‘चत्तारि सोतापन्नस्स अङ्गानि कथितानी’’ति (म॰ नि॰ अट्ठ॰ १.१४०)। कामं असेक्खापि असेक्खाय समसिक्खताय सहधम्मिका एव, चिण्णब्रह्मचरियताय पन सहधम्मं चरन्तीति न वत्तब्बाति असेक्खवारो न गहितो। सब्बेपेतेति एते यथावुत्ता भिक्खुआदयो सोतापन्नादयो च पुथुज्जना अरिया चाति सब्बेपि एते तंतंसिक्खाहि समानधम्मत्ता सहधम्मत्ता ‘‘सहधम्मिका’’ति वुच्चन्ति। इदानि निब्बत्तितअरियधम्मवसेनेव सहधम्मिके दस्सेन्तो ‘‘अपिचा’’तिआदिमाह। मग्गदस्सनम्हीति परिञ्ञाभिसमयादिवसेन सच्चपटिवेधेन ‘‘नव मग्गङ्गानि, अट्ठ बोज्झङ्गानी’’तिआदिना विवादो नत्थि। एकधम्मचारितायाति समानधम्मचारिताय। न हि पटिविद्धसच्चानं ‘‘मया धम्मो सुदिट्ठो, तया दुद्दिट्ठो’’तिआदिना विवादो अत्थि। दिट्ठिसीलसामञ्ञेन सङ्घाता हि ते उत्तमपुरिसा। इमिनाति ‘‘सहधम्मिका खो पना’’तिआदिवचनेन। तत्थ पियमनापग्गहणेन सीलेसु परिपूरकारितापदेसेन एकदेसेन गहितं सङ्घसुप्पटिपत्तिं परिपुण्णं कत्वा दस्सेति। ये हि सम्पन्नसीला सुविसुद्धदस्सना, ते विञ्ञूनं पिया मनापाति। एत्तावताति ‘‘अत्थि खो नो आवुसो’’तिआदिनयप्पवत्तेन रतनत्तयपसादजोतनेन अक्खाता तेसु तेसु सुत्तपदेसेसु।
१४१. सत्थरि पसादोति पसादग्गहणेन ‘‘भगवता’’तिआदिना वा पसादनीया धम्मा गहिता। तेन बुद्धसुबुद्धतं दस्सेति, तथा ‘‘धम्मे पसादो’’ति इमिना धम्मसुधम्मतं, इतरेन सङ्घसुप्पटिपन्नतम्। येन चित्तेन अञ्ञत्थ अनुपलब्भमानेन सासनेयेव समणो इतो बहिद्धा नत्थीति अयमत्थो, सम्मदेव, पतिट्ठापितोति वेदितब्बम्। तत्रायं योजना – यस्मा सम्मासम्बुद्धो अम्हाकं सत्था, तस्मा अत्थि खो नो, आवुसो, सत्थरि पसादो, सम्मासम्बुद्धत्ता चस्स स्वाखातो धम्मोति अत्थि धम्मे पसादो, ततो एव च अत्थि सीलेसु परिपूरकारिताति सहधम्मिका…पे॰… पब्बजिता चाति एवमेत्थ सत्थरि पसादेन धम्मे पसादो, तेन सङ्घसुप्पटिपत्तीति अयञ्च नयो लेसेनपि परप्पवादेसु नत्थीति इधेव समणो…पे॰… समणेहि अञ्ञेहीति।
पटिविद्धसच्चानं पहीनानुरोधानं गेहस्सितपेमस्स असम्भवो एवाति ‘‘इदानी’’ति वुत्तम्। यदि एवं ‘‘उपज्झायेन, भिक्खवे, सद्धिविहारिकम्हि पुत्तपेमं उपट्ठपेतब्बं’’तिआदिवचनं (महाव॰ ६५) कथन्ति? नयिदं गेहस्सितपेमं सन्धाय वुत्तं, तंसदिसत्ता पन पेममुखेन वुत्तो मेत्तास्नेहो। न हि भगवा भिक्खू संकिलेसे नियोजेति। एवरूपं पेमं सन्धायाति पसादावहगुणावहतो पूरणादीसु भत्ति पसादो न होति, पसादपतिरूपका पन लोभपवत्तीति दट्ठब्बा। थेरोति महासङ्घरक्खितत्थेरो। येन अट्ठकथा पोत्थकं आरोपिता। एकोव सत्था अनञ्ञसाधारणगुणत्ता, अञ्ञथा अनच्छरियत्ता सत्थुलक्खणमेव न परिपूरेय्य। विसुं कत्वाति अञ्ञेहि विवेचेत्वा अत्तनो आवेणिकं कत्वा। ‘‘अम्हाकं सत्था’’ति ब्यावदन्तानं अञ्ञेसं सत्था न होतीति अत्थतो आपन्नमेव होति, तथा च पदेसवत्तिनिं तस्स सत्थुतं पटिजानन्ता परिपुण्णलक्खणसत्थुतं इच्छन्तानम्पि ततो विरुद्धा सत्थुभावपरियेसनेन पराजिता होन्ति। परियत्तिधम्मेति अधिकब्रह्मगुणसुत्तगेय्यादिप्पभेदसमये। तत्थ अजसील…पे॰… कुक्कुरसीलादीसूति इदं येभुय्येन अञ्ञतित्थियानं तादिसं वतसमादानसब्भावतो वुत्तं, आदि-सद्देन यमनियमचातुयामसंवरादीनं सङ्गहोति। अधिप्पयासोति अधिकं पयसति पयुज्जति एतेनाति अधिप्पयासो, सविसेसं अधिकत्तब्बकिरिया (अ॰ नि॰ टी॰ २.३.११७)। तेनाह ‘‘अधिकप्पयोगो’’ति।
तस्स पसादस्स परियोसानभूताति तस्स सत्थरि धम्मे च पसादस्स निट्ठानभूता। निट्ठाति मोक्खो। समयवादीनञ्हि तस्मिं तस्मिं समये तदुपदेसके च पसादो यावदेव मोक्खाधिगमनट्ठो। दिट्ठिगतिका तथा तथा अत्तनो लद्धिवसेन निट्ठं परिकप्पेन्ति येवाति आह ‘‘निट्ठं अपञ्ञपेन्तो नाम नत्थी’’ति। ब्राह्मणानन्ति ब्राह्मणवादीनम्। तेसं एकच्चे ब्रह्मुना सलोकता निट्ठाति वदन्ति, एकच्चे तस्स समीपता, एकच्चे तेन संयोगो निट्ठाति वदन्ति। तत्थ ये सलोकतावादिनो समीपतावादिनो च, ते द्वेधावादिनो, इतरे अद्वेधावादिनो। सब्बेपि ते अत्थतो ब्रह्मलोकुपपत्तियंयेव निट्ठासञ्ञिनो। तत्थ हि नेसं निच्चाभिनिवेसो यथा तं बकस्स ब्रह्मुनो। तेन वुत्तं ‘‘ब्रह्मलोको निट्ठा’’ति। ब्रह्मलोकोति पठमज्झानभूमि। महातापसानन्ति वेखनसादितापसानम्। महाब्रह्मा विय पठमज्झानभूमियं आभस्सरेसु एको सब्बसेट्ठो नत्थीति ‘‘आभस्सरा’’ति पुथुवचनम्। परिब्बाजकानन्ति सञ्चयादिपरिब्बाजकानम्। अन्तो च मनो च एतस्स नत्थीति अनन्तमानसो। आजीवकानञ्हि सब्बदाभावतो अनन्तो, सुखदुक्खादिसमतिक्कमनतो अमानसो। इमिना अट्ठहि लोकधम्मेहि उपक्किलिट्ठचित्ततं दस्सेति।
पपञ्चे यं वत्तब्बं, तं हेट्ठा वुत्तमेव। तण्हादिट्ठियोव अधिप्पेता ममङ्कारअहङ्कारविगमस्स अधिप्पेतत्ता। यथा पञ्चसु ठानेसु एकोव किलेसो लोभो आगतो, एवं द्वीसु ठानेसु तयो किलेसा आगता ‘‘दोसो मोहो दिट्ठी’’ति। ‘‘सदोसस्सा’’ति हि वुत्तट्ठाने पटिघं अकुसलमूलं गहितं, ‘‘पटिविरुद्धस्सा’’ति विरोधो, ‘‘समोहस्सा’’ति मोहो अकुसलमूलं, ‘‘अविद्दसुनो’’ति मल्यं, असम्पजञ्ञं वा, ‘‘सउपादानस्सा’’ति ‘‘नत्थि दिन्न’’न्तिआदिना नयेन गहणं, ‘‘पपञ्चारामस्सा’’ति पपञ्चुप्पत्तिवसेन।
आकारतोति पवत्तिआकारतो। पदन्तरेन रागविसेसस्स वुच्चमानत्ताआदितो वुत्तं सरागवचनं ओळारिकं रागविसयन्ति आह ‘‘पञ्चकामगुणिकरागवसेना’’ति। गहणवसेनाति दळ्हग्गहणवसेन। ‘‘अनुरुद्धपटिविरुद्धस्सा’’ति एकपदवसेन पाळियं आगतत्ता एकज्झं पदुद्धारो कतो। तत्थ पन ‘‘अनुरुद्धस्सा’’ति सुभवसेनाति एवमत्थो वत्तब्बो। न हि पटिविरुज्झनं सुभवसेन होति। पपञ्चुप्पत्तिदस्सनवसेनाति किलेसकम्मविपाकानं अपरापरुप्पत्तिपच्चयताय संसारस्स पपञ्चनं पपञ्चो, तस्स उप्पत्तिहेतुभावदस्सनवसेन। तण्हा हि भवुप्पत्तिया विसेसपच्चयो। तण्हापच्चया उपादानदस्सनवसेनाति तण्हापच्चयस्स उपादानस्स दस्सनवसेन, यदवत्था तण्हा उपादानस्स पच्चयो, तदवत्थादस्सनवसेन। फलेन हि हेतुविसेसकित्तनमेतन्ति। एवं विद्धंसेथाति कामरागभवतण्हादिवसेन लोभं कस्मा एवं विप्पकिरेथ। तण्हाकरणवसेनाति तण्हायनकरणवसेन सुभाकारग्गहणवसेन। सुभन्ति हि आरम्मणे पवत्तो रागो ‘‘सुभ’’न्ति वुत्तो।
१४२. वदन्ति एतेनाति वादो, दिट्ठिवादो। दिट्ठिवसेन हि ‘‘सस्सतो अत्ता च लोको च, असस्सतो अत्ता च लोको चा’’ति च दिट्ठिगतिका पञ्ञपेन्ति। तेनाह ‘‘द्वेमा, भिक्खवे, दिट्ठियो’’ति (म॰ नि॰ १.१४२)। तण्हारहिताय दिट्ठिया अभावतो तण्हावसेनेव च अत्तनो सस्सतभावाभिनिवेसोति कत्वा वुत्तं ‘‘तण्हादिट्ठिवसेना’’ति। अल्लीनाति निस्सिता। उपगताति अविस्सज्जनवसेन एकिभावमिव गता। अज्झोसिताति ताय दिट्ठिया गिलित्वा परिनिट्ठापिता विय तदन्तोगधा। तेनाह ‘‘अनुपविट्ठा’’ति। यथा गहट्ठानं कामज्झोसानं विवादमूलं, एवं पब्बजितानं दिट्ठज्झोसानन्ति आह ‘‘विभवदिट्ठिया ते पटिविरुद्धा’’ति। दिट्ठिविरोधेन हि दिट्ठिगतिकविरोधो।
खणिकसमुदयो उप्पादक्खणोति आह ‘‘दिट्ठीनं निब्बत्ती’’ति। दिट्ठिनिब्बत्तिग्गहणेनेव चेत्थ यथा दिट्ठीनं पटिच्चसमुप्पन्नता विभाविता, एवं दिट्ठिवत्थुनोपीति उभयेसम्पि अनिच्चता दुक्खता अनत्तता च विभाविताति दट्ठब्बम्। यानि पटिसम्भिदानयेन (पटि॰ म॰ १.१२२) ‘‘पच्चयसमुदयो अट्ठ ठानानी’’ति वुत्तानि, तानि दस्सेन्तो ‘‘खन्धापी’’तिआदिमाह। तत्थ खन्धापि दिट्ठिट्ठानं आरम्मणट्ठेन ‘‘रूपं अत्ततो समनुपस्सती’’तिआदिवचनतो (सं॰ नि॰ ३.८१; ४.३४५)। अविज्जापि दिट्ठिट्ठानं उपनिस्सयादिवसेन पच्चयभावतो। यथाह – ‘‘अस्सुतवा, भिक्खवे, पुथुज्जनो अरियानं अदस्सावी अरियधम्मस्स अकोविदो’’तिआदि (म॰ नि॰ १.२, ४६१; सं॰ नि॰ ३.१, ७)। फस्सोपि दिट्ठिट्ठानम्। यथा चाह ‘‘तदपि फस्सपच्चया (दी॰ नि॰ १.११८-१३०), फुस्स फुस्स पटिसंवेदियन्ती’’ति (दी॰ नि॰ १.१४४) च । सञ्ञापि दिट्ठिट्ठानम्। वुत्तञ्हेतं ‘‘सञ्ञानिदाना हि पपञ्चसङ्खाति (सु॰ नि॰ ८८०), पथविं पथवितो सञ्ञत्वा’’ति (म॰ नि॰ १.२) च आदि। वितक्कोपि दिट्ठिट्ठानम्। वुत्तम्पि चेतं ‘‘तक्कञ्च दिट्ठीसु पकप्पयित्वा, सच्चं मुसाति द्वयधम्ममाहू’’ति (सु॰ नि॰ ८९२; महानि॰ १२१) ‘‘तक्की होति वीमंसी’’ति (दी॰ नि॰ १.३४) च आदि। अयोनिसोमनसिकारोपि दिट्ठिट्ठानम्। यथाह भगवा ‘‘तस्सेव अयोनिसो मनसिकरोतो छन्नं दिट्ठीनं अञ्ञतरा दिट्ठि उप्पज्जति, अत्थि मे अत्ताति अस्स सच्चतो थेततो दिट्ठि उप्पज्जती’’तिआदि (म॰ नि॰ १.१९)। समुट्ठाति एतेनाति समुट्ठानं, तस्स भावो समुट्ठानट्ठो, तेन। खणिकत्थङ्गमो खणिकनिरोधो। पच्चयत्थङ्गमो अविज्जादीनं अच्चन्तनिरोधो। सो पन येन होति, तं दस्सेन्तो ‘‘सोतापत्तिमग्गो’’ति आह। चत्तारो हि अरियमग्गा यथारहं तस्स तस्स सङ्खारगतस्स अच्चन्तनिरोधहेतु, खणिकनिरोधो पन अहेतुको।
आनिसंसन्ति उदयम्। सो पन दिट्ठधम्मिकसम्परायिकवसेन दुविधो। तत्थ सम्परायिको दुग्गतिपरिकिलेसतायआदीनवपक्खिको एवाति इतरं दस्सेन्तो ‘‘यं सन्धाया’’तिआदिमाह। आदीनवम्पि दिट्ठधम्मिकमेव दस्सेन्तो ‘‘दिट्ठिग्गहणमूलकं उपद्दव’’न्तिआदिमाह। सोतिआदीनवो। आदीनन्ति आदि-सद्देन नग्गियानसनसङ्कटिवतादीनं सङ्गहो। निस्सरति एतेनाति निस्सरणन्ति वुच्चमाने दस्सनमग्गो एव दिट्ठीनं निस्सरणं सिया, तस्स पन अत्थङ्गमपरियायेन गहितत्ता सब्बसङ्खतनिस्सटं निब्बानं दिट्ठीहिपि निस्सटन्ति कत्वा वुत्तं ‘‘दिट्ठीनं निस्सरणं नाम निब्बान’’न्ति। इमिनातिआदीसु वत्तब्बं अनुयोगवत्ते वुत्तनयमेव।
१४३. दिट्ठिच्छेदनं दस्सेन्तोति सब्बुपादानपरिञ्ञादस्सनेन सब्बसो दिट्ठीनं समुच्छेदविधिं दस्सेन्तो। वुत्तायेवाति –
‘‘उपादानानि चत्तारि, तानि अत्थविभागतो।
धम्मसङ्खेपवित्थारा, कमतो च विभावये’’ति॥ (विसुद्धि॰ २.६४५) –
गाथं उद्दिसित्वा अत्थविभागादिवसेन वुत्तायेव। कामं इतो बाहिरकानं ‘‘इमानि उपादानानि एत्तकानि चत्तारि, न इतो भिय्यो’’ति ईदिसं ञाणं नत्थि, केवलं पन केचि ‘‘कामा पहातब्बा’’ति वदन्ति, केचि ‘‘नत्थि परो लोकोति च, मिच्छा’’ति वदन्ति, अपरे ‘‘सीलब्बतेन सुद्धीति च, मिच्छा’’ति वदन्ति, अत्तदिट्ठिया पन मिच्छाभावं सब्बसो न जानन्ति एव। यत्तकं पन जानन्ति, तस्सपि अच्चन्तप्पहानं न जानन्ति, तथापि सब्बस्स परिञ्ञेय्यस्स परिञ्ञेय्यं पञ्ञपेमइच्चेव तिट्ठन्ति। एवंभूतानं पन नेसं तत्थ यादिसी पटिपत्ति, तं दस्सेन्तो सत्था ‘‘सन्ति, भिक्खवे’’तिआदिमाह। तत्थ सन्तीति संविज्जन्ति। तेन तेसं दिट्ठिगतिकानं विज्जमानताय अविच्छेदतं दस्सेति। एकेति एकच्चे। समणब्राह्मणाति पब्बज्जुपगमनेन समणा, जातिमत्तेन च ब्राह्मणा। सब्बेसन्ति अनवसेसानं उपादानानं समतिक्कमं पहानम्। सम्मा न पञ्ञपेन्तीति येसं पञ्ञपेन्ति, तेसम्पि सम्मा परिञ्ञं न पञ्ञपेन्ति। इदानि तं अत्थं वित्थारतो दस्सेतुं ‘‘केची’’तिआदि वुत्तम्। तत्थ होतिक-कुटीचक-बहूदक-हंस-परमहंस-काजक-तिदण्ड-मोनवत-सेव-पारुपक-पञ्चमरत्तिक- सोमकारक-मुगब्बत-चरबाक-तापस-निगन्था-जीवक-इसि-पारायनिक-पञ्चातपिक-कापिल- काणाद-संसारमोचक-अग्गिभत्तिक-मगवतिक-गोवतिक-कुक्कुरवतिक-कामण्डलुक- वग्गुलिवतिक-एकसाटक-ओदकसुद्धिक-सरीरसन्तापक-सीलसुद्धिक-झानसुद्धिक-चतुब्बिध- सस्सतवादादयो छन्नवुति तण्हापासेन डंसनतो, अरियधम्मस्स वा विबाधनतो पासण्डा। वत्थुपटिसेवनं कामन्ति ब्यापारस्स वत्थुनो पटिसेवनसङ्खातं कामम्। थेय्येन सेवन्तीति पटिहत्थआदिसमञ्ञाय लोकस्स वचनवसेन सेवन्ति। तीणि कारणानीति ‘‘नत्थि दिन्न’’न्तिआदिनयप्पवत्तानि दिट्ठिविसेसभूतानि वट्टकारणानि।
अत्थसल्लापिकाति अत्थस्स सल्लापिका, द्विन्नं अधिप्पेतत्थसल्लापविभाविनीति अधिप्पायो। द्विन्नञ्हि वचनं सल्लापो। तेनाह ‘‘पथवी किरा’’तिआदि।
यो तित्थियानं अत्तनो सत्थरि धम्मे सहधम्मिकेसु च पसादो वुत्तो, तस्स अनायतनगतत्ता अप्पसादकभावदस्सनं पसादपच्छेदो। तथापवत्तो वादो पसादपच्छेदवादो वुत्तो। एवरूपेति ईदिसे वुत्तनयेन किलेसानं अनुपसमसंवत्तनिके। धम्मेति धम्मपतिरूपके। विनयेति विनयपतिरूपके। तित्थिया हि कोहञ्ञे ठत्वा लोकं वञ्चेन्ता धम्मं कथेमाति ‘‘सत्तिमे काया अकटा अकटविधा’’तिआदिना (दी॰ नि॰ १.१७४) यं किञ्चि कथेत्वा तथा ‘‘विनयं पञ्ञपेमा’’ति गोसीलवग्गुलिवतादीनि पञ्ञपेत्वा तादिसं सावके सिक्खापेत्वा ‘‘धम्मविनयो’’ति कथेन्ति, तं सन्धायेतं वुत्तं ‘‘धम्मविनये’’ति। तेनाह ‘‘उभयेनपि अनिय्यानिकं सासनं दस्सेती’’ति। परित्तम्पि नाम पुञ्ञं कातुकामं मच्छेरमलाभिभूतताय निवारेन्तस्स अन्तरायं तस्स करोतो दिट्ठेव धम्मे विञ्ञूहि गरहितब्बता सम्पराये च दुग्गति पाटिकङ्खा, किमङ्गं पन सकलवट्टदुक्खनिस्सरणावहे जिनचक्के पहारदायिनो तित्थकरस्स तदोवादकरस्स चाति इममत्थं दस्सेन्तो ‘‘अनिय्यानिकसासनम्हि ही’’तिआदिमाह। यथा सो पसादो सम्पराये न सम्मग्गतो अत्तनो पवत्तिवसेनाति दस्सेन्तो ‘‘कञ्चि कालं गन्त्वापि पच्छा विनस्सति येवा’’ति आह, अवेच्चप्पसादो विय अच्चन्तिको न होतीति अत्थो।
सम्पज्जमाना यथाविधिपटिपत्तिया तिरच्छानयोनिं आवहति। कम्मसरिक्खकेन हि विपाकेनेव भवितब्बम्। सब्बम्पि कारणभेदन्ति सब्बम्पि यथावुत्तं तित्थकरानं सावकानं अपायदुक्खावहं मिच्छापटिपत्तिसङ्खातं कारणविसेसम्। सो पनेस पसादो न निय्याति मिच्छत्तपक्खिकत्ता सुरापीतसिङ्गाले पसादो विय। सुरं परिस्सावेत्वा छड्डितकसटं सुराजल्लिकम्। ब्राह्मणा नाम धनलुद्धाति अधिप्पायेनाह ‘‘इमं वञ्चेस्सामी’’ति। कंससताति कहापणसता।
१४४. तस्साति पसादस्स। सब्बोपि लोभो कामुपादानन्तेव वुच्चतीति आह ‘‘अरहत्तमग्गेन कामुपादानस्स पहानपरिञ्ञ’’न्ति। एवरूपेति ईदिसे सब्बसो किलेसानं उपसमसंवत्तनिके। यथानुसिट्ठं पटिपज्जमानानं अपायेसु अपतनवसेन धारणट्ठेन धम्मे। सब्बसो विनयनट्ठेन विनये। तत्थ भवदुक्खनिस्सरणाय संवत्तने।
नमस्समानो अट्ठासि द्वे असङ्ख्येय्यानि पच्चेकबोधिपारमीनं पूरणेन तत्थ बुद्धसासने परिचयेन च भगवति पसन्नचित्तताय च। ‘‘उलूका’’त्यादिगाथा रुक्खदेवताय भासिता। कालुट्ठितन्ति सायन्हकाले दिवाविहारतो उट्ठितम्। दुग्गतेसो न गच्छतीति दुग्गतिं एसो न गमिस्सति। मोरजिको मुरजवादको। महाभेरिवादकवत्थुआदीनिपि सितपातुकरणं आदिं कत्वा वित्थारेतब्बानि।
परमत्थेति लोकुत्तरधम्मे। किं पन वत्तब्बन्ति धम्मेपि परमत्थे निमित्तं गहेत्वा सुणन्तानम्। सामणेरवत्थूति पब्बजितदिवसेयेव सप्पेन दट्ठो हुत्वा कालं कत्वा देवलोकं उपपन्नसामणेरवत्थु।
खीरोदनन्ति खीरेन सद्धिं सम्मिस्सं ओदनम्। तिम्बरुसकन्ति तिन्दुकफलम्। तिपुससदिसा एका वल्लिजाति तिम्बरुसं, तस्स फलं तिम्बरुसकन्ति च वदन्ति। कक्कारिकन्ति खुद्दकएलाळुकम्। महातिपुसन्ति च वदन्ति। वल्लिपक्कन्ति खुद्दकतिपुसवल्लिया फलम्। हत्थपतापकन्ति मन्दामुखि। अम्बकञ्जिकन्ति अम्बिलकञ्जिकम्। खळयागुन्तिपि वदन्ति। दोणिनिम्मज्जनिन्ति सतेलं तिलपिञ्ञाकम्। विधुपनन्ति चतुरस्सबीजनिम्। तालवण्टन्ति तालपत्तेहि कतमण्डलबीजनिम्। मोरहत्थन्ति मोरपिञ्छेहि कतं मकसबीजनिम्।
वुत्तनयानुसारेनेवाति यस्मा इधापि यथावुत्तं सब्बम्पि कारणभेदं एकतो कत्वा दस्सेन्तो सत्था ‘‘तं किस्स हेतू’’न्तिआदिमाह, तस्मा तत्थ अनिय्यानिकसासने वुत्तनयस्स अनुस्सरणवसेन योजेत्वा वेदितब्बम्।
१४५. परिञ्ञन्ति पहानपरिञ्ञम्। तेसं पच्चयं दस्सेतुन्ति उपादानानं परिञ्ञा नाम पहानपरिञ्ञा। तेसं अच्चन्तनिरोधो अधिप्पेतो, सो च पच्चयनिरोधेन होतीति तेसं पच्चयं मूलकारणतो पभुति दस्सेतुम्। अयन्ति इदानि वुच्चमानो एत्थ ‘‘इमे चा’’तिआदिपाठे ‘‘किं निदाना’’तिआदिसमासपदानं अत्थो। सब्बपदेसूति ‘‘तण्हासमुदया’’तिआदीसु सब्बेसु पदेसु। इमिना एव च सब्बग्गहणेन ‘‘फस्सनिदाना’’तिआदीनम्पि पदानं सङ्गहो दट्ठब्बो। इमे अञ्ञतित्थिया उपादानानम्पि समुदयं न जानन्ति, कुतो निरोधं, तथागतो पन तेसं तप्पच्चयपच्चयानम्पि समुदयञ्च अत्थङ्गमञ्च याथावतो जानाति, तस्मा – ‘‘इधेव, भिक्खवे, समणो…पे॰… सुञ्ञा परप्पवादा समणेभि अञ्ञेही’’ति (म॰ नि॰ १.१३९) यथारद्धसीहनादं मत्थकं पापेत्वा दस्सेन्तो ‘‘इमे च, भिक्खवे, चत्तारो उपादाना’’तिआदिना (म॰ नि॰ १.१४५) नयेन देसनं पटिच्चसमुप्पादमुखेन ओतारेन्तो वट्टं दस्सेत्वा ‘‘यतो च खो’’तिआदिना विवट्टं दस्सेन्तो अरहत्तेन देसनाय कूटं गण्हि, तमत्थं दस्सेन्तो ‘‘यस्मा पन भगवा’’तिआदिमाह। तं सुविञ्ञेय्यमेव।
चूळसीहनादसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।
२. महासीहनादसुत्तवण्णना
वेसालीनगरवण्णना
१४६. अपरापरन्ति पुनप्पुनम्। विसालीभूततायाति गावुतन्तरं गावुतन्तरं पुथुभूतताय। तत्राति तस्सं विसालीभूततायम्। छड्डितमत्तेति विस्सट्ठमत्ते। ऊमिभयादीहीति ऊमिकुम्भीलआवट्टसंसुकाभयेहि। उदकप्पवाहेनागतस्सपि च उस्मा न विगच्छति, उस्मा च नाम ईदिसस्स सविञ्ञाणकताय भवेय्याति ‘‘सिया गब्भो’’ति चिन्तेसि। तथा हीतिआदि तत्थ कारणचिन्ता। पुञ्ञवन्तताय दुग्गन्धं नाहोसि, सउसुमताय पूतिकभावो। दारकानं पुञ्ञूपनिस्सयतो अङ्गुट्ठकतो चस्स खीरं निब्बत्ति, खीरभत्तञ्च लभि। चरिमकभवे बोधिसत्ते कुच्छिगते बोधिसत्तमातु विय उदरच्छविया अच्छविप्पसन्नताय निच्छवि वियाति कत्वा आह ‘‘निच्छवी अहेसु’’न्ति। तेसन्ति द्विन्नं दारकानम्। मातापितरोति पोसकमातापितरो। अभिसिञ्चित्वा राजानं अकंसु रज्जसम्पत्तिया दायकस्स कम्मस्स कतत्ता, असम्भिन्ने एव राजकुले उप्पन्नत्ता च। कुमारस्स पुञ्ञानुभावसञ्चोदिता देवताधिग्गहिताति केचि।
पुरस्स अपरेति पुरस्स अपरदिसाय गावुतमत्ते ठाने जीवकम्बवनं विय सपाकारमन्दिरके। अचिरपक्कन्तोति एत्थ न देसन्तरपक्कमनं अधिप्पेतं, अथ खो सासनतो अपक्कमनन्ति दस्सेन्तो ‘‘विब्भमित्वा’’तिआदिमाह। तेनेवाह ‘‘इमस्मा धम्मविनया’’ति। परिसतीति परिसायं, जनसमूहेति अत्थो। जनसमूहगतो पन ‘‘परिसमज्झे’’ति वुत्तो। भावनामनसिकारेन विना पकतियाव मनुस्सेहि निब्बत्तेतब्बो धम्मोति मनुस्सधम्मो, मनुस्सत्तभावावहो वा धम्मो मनुस्सधम्मो, अनुळारं परित्तकुसलम्। यं असतिपि बुद्धुप्पादे वत्तति, यञ्च सन्धायाह ‘‘हीनेन ब्रह्मचरियेन, खत्तिये उपपज्जती’’ति। ‘‘अम्हाकं बुद्धो’’ति बुद्धे ममत्तकारिनो बुद्धमामका। सेसपदद्वयेपि एसेव नयो।
उत्तरिमनुस्सधम्मादिवण्णना
अलं अरियाय अरियभावायाति अलमरियो, रूपायतनं जानाति चक्खुविञ्ञाणं विय पस्सति चाति ञाणदस्सनं, दिब्बचक्खु। सम्मसनुपगे च पन धम्मे लक्खणत्तयञ्च तथा जानाति पस्सति चाति ञाणदस्सनं, विपस्सना। निब्बानं, चत्तारि वा सच्चानि असम्मोहपटिवेधतो जानाति पस्सति चाति ञाणदस्सनं, मग्गो। फलं पन निब्बानवसेनेव योजेतब्बम्। पच्चवेक्खणा मग्गाधिगतस्स अत्थस्स पच्चक्खतो जाननट्ठेन ञाणदस्सनं, सब्बञ्ञुता अनावरणताय समन्तचक्खुताय च ञाणदस्सनम्। लोकुत्तरमग्गो अधिप्पेतो, तस्मिञ्हि पटिसिद्धे सब्बेसम्पि बुद्धगुणानं असम्भवोति अधिप्पायो। तेनाह ‘‘तञ्हि सो भगवतो पटिसेधेती’’ति।
सुखुमं धम्मन्तरं नाम झानविपस्सनादिकं आचरियानुग्गहेन गहितं नाम नत्थि। तक्कपरियाहतन्ति ‘‘इति भविस्सति, एवं भविस्सती’’ति तंतंदस्सेतब्बमत्थतक्कनेन वितक्कनमत्तेन परितो आहतं परिवत्तितं कत्वा। तेनाह ‘‘तक्केत्वा’’तिआदि। लोकियपञ्ञं अनुजानाति उपनिसिन्नपरिसाय अनुकूलधम्मकथनतोति अधिप्पायो। तेनाह ‘‘समणो गोतमो’’तिआदि। पटिभातीति पटिभानं, ‘‘इति वक्खामी’’ति एवंपवत्तं कथनचित्तं, ततो पटिभानतो जाननं पटिभानं, आगमाभावतो सयमेव उपट्ठितत्ता सयंपटिभानम्। तेनाह ‘‘इमिनास्स धम्मेसु पच्चक्खभावं पटिबाहती’’ति। सुफुसितन्ति निब्बिवरम्। अफुसितत्ते हि सुखेन वचीघोसो न निच्छरति। दन्तावरणन्ति ओट्ठद्वयम्। जिव्हापि थद्धताय सुखेन वचीघोसो न निच्छरतीति आह ‘‘मुदुका जिव्हा’’ति। करवीकरुतमञ्जुताय मधुरो सरो। एलं वुच्चति दोसो, एलं गळतीति एलगळा, न एलगळा अनेलगळा, निद्दोसा, न रुज्झतीति अत्थो। सब्बमेतं रञ्जनस्सेव कारणं दस्सेन्तो वदति।
पञ्च धम्माति गम्भीरञाणचरियभूतानं खन्धादीनं उग्गहण-सवन-धारण-परिचय-योनिसोमनसिकारे सन्धायाह। तक्करस्स सम्मा दुक्खक्खयायाति एत्थ सम्मा-सद्दो उभयत्थापि योजेतब्बो ‘‘सम्मा तक्करस्स सम्मा दुक्खक्खयाया’’ति। यो हि सम्मा धम्मं पटिपज्जति, तस्सेव सम्मा दुक्खक्खयो होति। यो पन वुत्तनयेन तक्करो, तस्स निय्यानं अत्थतो धम्मस्सेव निय्यानन्ति आह ‘‘सो धम्मो…पे॰… निय्याति गच्छती’’ति।
१४७. कोधनोति कुज्झनसीलो। यस्मा पन सुनक्खत्तो कोधवसेन कुरूरो फरुसवचनो च, तस्मा आह ‘‘कोधनोति चण्डो फरुसो चा’’ति। तस्मिं अत्तभावे मग्गफलानं उपनिस्सयो नत्थीति तस्मिं अत्तभावे उप्पज्जनारहानं मग्गफलानं उपनिस्सयो नत्थि। तं बुद्धा ‘‘मोघपुरिसो’’ति वदन्ति यथा तं सुदिन्नलाळुदायिआदिके। उपनिस्सये सतिपि तस्मिं खणे मग्गे वा फले वा असति ‘‘मोघपुरिसो’’ति वदन्ति यथा तं धनियूपसेनत्थेरादिके। समुच्छिन्नोपनिस्सये पन वत्तब्बमेव नत्थि। यथा ‘‘मक्खलि मोघपुरिसो मनुस्सखिप्पं मञ्ञे’’ति (अ॰ नि॰ १.३११) तथा सुनक्खत्तोपीति आह ‘‘इमस्स पना’’तिआदि। अस्साति एतेन। कत्तरि हिदं सामिवचनम्। कोधेनाति कोधहेतुना।
भगवतोति सम्पदानवचनं कुद्धपदापेक्खाय। पुब्बेति भिक्खुकाले। सद्दं सोतुकामोति सो किर दिब्बचक्खुना तावतिंसभवने देवतानं रूपं पस्सन्तो ओट्ठचलनं पस्सति, न पन सद्दं सुणाति, तस्मा तासं सद्दं सोतुकामो अहोसि। तेन वुत्तं ‘‘सद्दं सोतुकामो…पे॰… पुच्छी’’ति। सो च अतीते एकं सीलवन्तं भिक्खुं कण्णसक्खलियं पहरित्वा बधिरमकासि, तस्मा परिकम्मं करोन्तोपि अभब्बोव दिब्बसोताधिगमाय। तं सन्धाय वुत्तं ‘‘उपनिस्सयो नत्थीति ञत्वा परिकम्मं न कथेसी’’ति। चिन्तेसीति अत्तनो मिच्छापरिवितक्कितेन अयोनिसो उम्मुज्जन्तो चिन्तेसि।
निय्यानिकत्तावबोधनतो अभेदोपचारेन ‘‘देसनाधम्मो निय्यानिको’’ति वुत्तो। निय्यानो वा अरियमग्गो बोधेतब्बो एतस्स अत्थीति निय्यानिको देसनाधम्मो। अत्तनि अत्थितं दस्सेति किच्चसिद्धिदस्सनेन तत्थ तत्थ पाकटीकतत्ता, न पटिञ्ञामत्तेन। तथा हि यथापराधं तंतंसिक्खापदपञ्ञत्तिया यथाधम्मं वेनेय्यज्झासयानुरूपञ्च अविपरीतधम्मदेसनाय देवमनुस्सेहि यथाभिसङ्खतपञ्हानं तदज्झासयानुकूलं ठानसो विस्सज्जनेन च भगवतो सब्बत्थ अप्पटिहतञाणचारभावेन सब्बञ्ञुतञ्ञाणं विञ्ञूनं पाकटं, तथा तत्थ तत्थ यमकपाटिहारियकरणादीसु इद्धिविधञाणादीनीति। तेनाह ‘‘मय्हञ्चा’’तिआदि। अन्वेति यथागहितसङ्केतस्स अनुगमनवसेन एति जानातीति अन्वयो। तेनाह ‘‘अनुबुज्झतीति अत्थो’’ति। सङ्केतानुगमनञ्चेत्थ ‘‘यथापराधं तंतंसिक्खापदपञ्ञत्तिया’’तिआदिना वुत्तनयमेव। एवं योजना वेदितब्बाति यथा सब्बञ्ञुतञ्ञाणेन योजना कता, एवं ‘‘एवरूपम्पि नाम मय्हं इद्धिविधञाणसङ्खातं उत्तरिमनुस्सधम्म’’न्तिआदिना तत्थ तत्थ योजना वेदितब्बा।
उत्तरिमनुस्सधम्मादिवण्णना निट्ठिता।
दसबलञाणवण्णना
१४८. यदिपि आदितो अभिञ्ञात्तयवसेन देसनाय आगतत्ता चेतोपरियञाणानन्तरं उपरि तिस्सो अभिञ्ञा वत्तब्बा सियुन्ति वत्तब्बं सिया, अत्थतो पन विज्जात्तयं यथावुत्तअभिञ्ञात्तयमेवाति कत्वा ‘‘तिस्सो विज्जा वत्तब्बा सियु’’न्ति वुत्तम्। कस्मा पनेत्थ ‘‘तासु वुत्तासु उपरि दसबलञाणं न परिपूरती’’ति वुत्तं, ननु इमानि ञाणानि सेसाभिञ्ञा विय अत्तनो विसयस्स अभिजाननट्ठं उपादाय अभिञ्ञासु वत्तब्बानि, अकम्पियट्ठं पन उपत्थम्भनट्ठञ्च उपादाय बलञाणेसु यथा सम्मासतिआदयो इन्द्रियबलबोज्झङ्गमग्गङ्गेसूति? नयिदमेवम्। तत्थ हि धम्मानं धम्मकिच्चविसेसविभावनपराय देसनाय वुत्तं, इध पन सत्थु गुणविसेसविभावनपराय देसनाय तथा वत्तुं न सक्का अत्थतो अनञ्ञत्ता, एकच्चानं पुथुज्जनानं एवं चित्तं उप्पज्जेय्य ‘‘किमिदं भगवा हेट्ठा वुत्तगुणे पुनपि गण्हन्तो गुणाधिकदस्सनं करोती’’ति। तस्मा सुवुत्तमेतं ‘‘उपरि दसबलञाणं न परिपूरती’’ति।
अञ्ञेहि असाधारणानीति कस्मा वुत्तं (अ॰ नि॰ टी॰ ३.१०.२१), ननु चेतानि सावकानम्पि एकच्चानं उप्पज्जन्तीति? कामं उप्पज्जन्ति, यादिसानि पन बुद्धानं ठानाट्ठानञाणादीनि, न तादिसानि तदञ्ञेसं कदाचिपि उप्पज्जन्तीति अञ्ञेहि असाधारणानीति। तेनाह ‘‘तथागतस्सेव बलानी’’ति। इममेव हि यथावुत्तलेसं अपेक्खित्वा तदभावतो आसयानुसयञाणादीसु एव असाधारणगुणसमञ्ञा निरुळ्हा। कामं ञाणबलानं ञाणसम्भारो विसेसपच्चयो, पुञ्ञसम्भारोपि पन नेसं पच्चयो एव , ञाणसम्भारस्सपि वा पुञ्ञसम्भारभावतो ‘‘पुञ्ञुस्सयसम्पत्तिया आगतानी’’ति वुत्तम्।
पकतिहत्थिकुलन्ति (सं॰ नि॰ २.२२) गिरिचरनदीचरवनचरादिप्पभेदा गोचरियकालावकनामा सब्बापि बलेन पाकतिका हत्थिजाति। दसन्नं पुरिसानन्ति थाममज्झिमानं दसन्नं पुरिसानम्। एकस्स तथागतस्स कायबलन्ति आनेत्वा सम्बन्धो। एकस्साति च तथा हेट्ठाकथायं आगतत्ता देसनासोतेन वुत्तम्। नारायनसङ्घातबलन्ति एत्थ नारा वुच्चन्ति रस्मियो, ता बहू नानाविधा इतो उप्पज्जन्तीति नारायनं, वजिरं, तस्मा नारायनसङ्घातबलन्ति वजिरसङ्घातबलन्ति अत्थो। ञाणबलं पन पाळियं आगतमेव, न कायबलं विय अट्ठकथारुळ्हमेवाति अधिप्पायो। ‘‘संयुत्तके आगतानि तेसत्तति ञाणानि सत्तसत्तति ञाणानी’’ति वुत्तं (विभ॰ मूलटी॰ ७६०), तत्थ पन निदानवग्गे सत्तसत्तति आगतानि चतुचत्तारीसञ्च, तेसत्तति पन पटिसम्भिदामग्गे (पटि॰ म॰ १.७३ मातिका) सुतमयादीनि आगतानि दिस्सन्ति, न संयुत्तके। अञ्ञानिपीति एतेन ञाणवत्थुविभङ्गे एककादिवसेन वुत्तानि, अञ्ञत्थ च ‘‘पुब्बन्ते ञाण’’न्तिआदिना (ध॰ स॰ १०७६) ब्रह्मजालादीसु (दी॰ नि॰ १.३६) च ‘‘तयिदं तथागतो पजानाति, इमानि दिट्ठिट्ठानानि एवं गहितानी’’तिआदिना वुत्तानि अनेकानि ञाणप्पभेदानि सङ्गण्हाति। याथावपटिवेधतो सयञ्च अकम्पियं पुग्गलञ्च तंसमङ्गिं नेय्येसु अधिबलं करोतीति आह ‘‘अकम्पियट्ठेन उपत्थम्भनट्ठेन चा’’ति।
उसभस्स इदन्ति आसभं, (अ॰ नि॰ टी॰ २.४.८) सेट्ठं ठानम्। सब्बञ्ञुतपटिजाननवसेन अभिमुखं गच्छन्ति, अट्ठ वा परिसा उपसङ्कमन्तीति आसभा, पुब्बबुद्धा। इदं पनाति बुद्धानं ठानं सब्बञ्ञुतमेव वदति। तिट्ठमानोवाति अवदन्तोपि (सं॰ नि॰ टी॰ २.२.२२) तिट्ठमानोव पटिजानाति नामाति अत्थो। उपगच्छतीति अनुजानाति।
अट्ठसु परिसासूति ‘‘अभिजानामि खो पनाहं, सारिपुत्त, अनेकसतं खत्तियपरिसं…पे॰… तत्र वत मं भयं वा सारज्जं वा ओक्कमिस्सतीति निमित्तमेतं, सारिपुत्त, न समनुपस्सामी’’ति (म॰ नि॰ १.१५१) वुत्तासु अट्ठसु परिसासु। अभीतनादं नदतीति परतो दस्सितञाणयोगेन दसबलोहन्ति अभीतनादं नदति। सीहनादसुत्तेन खन्धवग्गे (सं॰ नि॰ ३.७८) आगतेन।
‘‘देवमनुस्सानं चतुचक्कं वत्तती’’ति (अ॰ नि॰ ४.३१) सुत्तसेसेन सप्पुरिसूपस्सयादीनं फलसम्पत्तिपवत्ति, पुरिमसप्पुरिसूपस्सयादिं उपनिस्साय पच्छिमसप्पुरिसूपस्सयादीनं सम्पत्तिपवत्ति वा वुत्ताति आदि-सद्देन तत्थ च चक्क-सद्दस्स गहणं वेदितब्बम्। विचक्कसण्ठाना असनि एव असनिविचक्कम्। उरचक्कादीसूति आदि-सद्देन आणासमूहादीसुपि चक्क-सद्दस्स पवत्ति वेदितब्बा। ‘‘सङ्घभेदं करिस्साम चक्कभेद’’न्तिआदीसु (पारा॰ ४०९; चूळव॰ ३४३) हि आणा ‘‘चक्क’’न्ति वुत्ता, ‘‘देवचक्कं असुरचक्क’’न्तिआदीसु (अ॰ नि॰ टी॰ २.४.८) समूहोति। पटिवेधनिट्ठत्ता अरहत्तमग्गञाणं पटिवेधोति ‘‘फलक्खणे उप्पन्नं नामा’’ति वुत्तम्। तेन पटिलद्धस्सपि देसनाञाणस्स किच्चनिप्फत्ति परस्स बुज्झनमत्तेन होतीति ‘‘अञ्ञातकोण्डञ्ञस्स सोतापत्ति…पे॰… फलक्खणे पवत्तं नामा’’ति वुत्तम्। ततो परं पन याव परिनिब्बाना देसनाञाणप्पवत्ति तस्सेव पवत्तितस्स धम्मचक्कस्स ठानन्ति वेदितब्बं पवत्तितचक्कस्स चक्कवत्तिनो चक्करतनस्स ठानं विय।
‘‘तिट्ठती’’ति वुत्तं, किं भूमियं पुरिसो विय? नोति आह ‘‘तदायत्तवुत्तिताया’’ति। ठानन्ति चेत्थ अत्तलाभो धरमानता च, न गतिनिवत्तीति आह ‘‘उप्पज्जति चेव पवत्तति चा’’ति । यत्थ पनेतं दसबलञाणं वित्थारितं, तं दस्सेन्तो ‘‘अभिधम्मे पना’’तिआदिमाह। सेसेसुपि एसेव नयो।
समादियन्तीति समादानानि, तानि पन समादियित्वा कतानि होन्तीति आह ‘‘समादियित्वा कतान’’न्ति। कम्ममेव वा कम्मसमादानन्ति एतेन समादानसद्दस्स अपुब्बत्थाभावं दस्सेति मुत्तगतसद्दे गतसद्दस्स विय। गतीति निरयादिगतियो। उपधीति अत्तभावो। कालोति कम्मस्स विपच्चनारहकालो। पयोगोति विपाकुप्पत्तिया पच्चयभूता किरिया।
अगतिगामिनिन्ति निब्बानगामिनिम्। वक्खति हि ‘‘निब्बानञ्चाहं, सारिपुत्त, पजानामि निब्बानगामिञ्च मग्गं निब्बानगामिनिञ्च पटिपद’’न्ति (म॰ नि॰ १.१५३)। बहूसुपि मनुस्सेसु एकमेव पाणं घातेन्तेसु कामं सब्बेसं चेतना तस्सेवेकस्स जीवितिन्द्रियारम्मणा, तं पन कम्मं तेसं नानाकारम्। तेसु (विभ॰ अट्ठ॰ ८११) हि एको आदरेन छन्दजातो करोति, एको ‘‘एहि त्वम्पि करोही’’ति परेहि निप्पीळितो करोति, एको समानच्छन्दो विय हुत्वा अप्पटिबाहमानो विचरति। तेसु एको तेनेव कम्मेन निरये निब्बत्तति, एको तिरच्छानयोनियं, एको पेत्तिविसये। तं तथागतो आयूहनक्खणे एव – ‘‘इमिना नीहारेन आयूहितत्ता एस निरये निब्बत्तिस्सति, एस तिरच्छानयोनियं, एस पेत्तिविसये’’ति जानाति। निरये निब्बत्तमानम्पि – ‘‘एस महानिरये निब्बत्तिस्सति, एस उस्सदनिरये’’ति जानाति। तिरच्छानयोनियं निब्बत्तमानम्पि – ‘‘एस अपादको भविस्सति, एस द्विपादको, एस चतुप्पदो, एस बहुप्पदो’’ति जानाति। पेत्तिविसये निब्बत्तमानम्पि – ‘‘एस निज्झामतण्हिको भविस्सति, एस खुप्पिपासिको, एस परदत्तूपजीवी’’ति जानाति। तेसु च कम्मेसु – ‘‘इदं कम्मं पटिसन्धिमाकड्ढिस्सति, इदं अञ्ञेन दिन्नाय पटिसन्धिया उपधिवेपक्कं भविस्सती’’ति जानाति।
तथा सकलगामवासिकेसु एकतो पिण्डपातं ददमानेसु कामं सब्बेसम्पि चेतना पिण्डपातारम्मणाव, तं पन कम्मं तेसं नानाकारम्। तेसु हि एको आदरेन करोतीति सेसं पुरिमसदिसं, तस्मा तेसु केचि देवलोके निब्बत्तन्ति, केचि मनुस्सलोके, तं तथागतो आयूहनक्खणेयेव जानाति – ‘‘इमिना नीहारेन आयूहितत्ता एस मनुस्सलोके निब्बत्तिस्सति, एस देवलोके, तत्थापि एस खत्तियकुले, एस ब्राह्मणकुले, एस वेस्सकुले, एस सुद्दकुले, एस परनिम्मितवसवत्तीसु, एस निम्मानरतीसु, एस तुसितेसु, एस यामेसु, एस तावतिंसेसु, एस चातुमहाराजिकेसु, एस भुम्मदेवेसू’’तिआदिना तत्थ तत्थ हीनपणीतसुवण्णदुब्बण्णअप्पपरिवारमहापरिवारतादिभेदं तं तं विसेसं आयूहनक्खणेयेव जानाति।
तथा विपस्सनं पट्ठपेन्तेसुयेव – ‘‘इमिना नीहारेन एस किञ्चि सल्लक्खेतुं न सक्खिस्सति, एस महाभूतमत्तमेव ववत्थपेस्सति, एस रूपपरिग्गहेयेव ठस्सति, एस अरूपपरिग्गहेयेव, एस नामरूपपरिग्गहेयेव , एस पच्चयपरिग्गहे एव, एस लक्खणारम्मणिकविपस्सनाय एव, एस पठमफलेयेव, एस दुतियफले एव, एस ततियफले एव, एस अरहत्तं पापुणिस्सती’’ति जानाति। कसिणपरिकम्मं करोन्तेसुपि – ‘‘इमस्स परिकम्ममत्तमेव भविस्सति, एस निमित्तं उप्पादेस्सति, एस अप्पनं एव पापुणिस्सति, एस झानं पादकं कत्वा विपस्सनं पट्ठपेत्वा अरहत्तं गण्हिस्सती’’ति जानाति। तेनाह ‘‘इमस्स चेतना’’तिआदि।
कामनतो, कामेतब्बतो, कामपटिसंयुत्ततो च कामो धातु कामधातु। आदि-सद्देन ब्यापादधातु-रूपधातु-आदीनं सङ्गहो। विलक्खणतायाति विसदिससभावताय। खन्धायतनधातुलोकन्ति अनेकधातुं नानाधातुं खन्धलोकं आयतनलोकं धातुलोकं यथाभूतं पजानातीति योजना। ‘‘अयं रूपक्खन्धो नाम…पे॰… अयं विञ्ञाणक्खन्धो नाम। तेसुपि एकविधेन रूपक्खन्धो, एकादसविधेन रूपक्खन्धो (विभ॰ ३३)। एकविधेन वेदनाक्खन्धो, बहुविधेन वेदनाक्खन्धो (विभ॰ ३४-६१)। एकविधेन सञ्ञाक्खन्धो, बहुविधेन सञ्ञाक्खन्धो (विभ॰ ६२-९१)। एकविधेन सङ्खारक्खन्धो, बहुविधेन सङ्खारक्खन्धो (विभ॰ ९२-१२०)। एकविधेन विञ्ञाणक्खन्धो, बहुविधेन विञ्ञाणक्खन्धो’’ति (विभ॰ १२१-१४९) एवं ताव खन्धलोकस्स, ‘‘इदं चक्खायतनं नाम…पे॰… इदं धम्मायतनं नाम। तत्थ दसायतना कामावचरा, द्वे चातुभूमका’’तिआदिना (विभ॰ १५६-१७१) आयतनलोकस्स, ‘‘अयं चक्खुधातु नाम…पे॰… अयं मनोविञ्ञाणधातु नाम, तत्थ सोळस धातुयो कामावचरा, द्वे चातुभूमका’’तिआदिना (विभ॰ १७२-१८८) धातुलोकस्स अनेकसभावं नानासभावञ्च पजानाति। न केवलं उपादिन्नकसङ्खारलोकस्सेव, अथ खो अनुपादिन्नकसङ्खारलोकस्सपि – ‘‘इमाय नाम धातुया उस्सन्नत्ता इमस्स रुक्खस्स खन्धो सेतो, इमस्स काळो, इमस्स मट्ठो, इमस्स सकण्टको, इमस्स बहलत्तचो, इमस्स तनुत्तचो, इमस्स पत्तं वण्णसण्ठानादिवसेन एवरूपं, इमस्स पुप्फं नीलं पीतं लोहितं ओदातं सुगन्धं दुग्गन्धं, इमस्स फलं खुद्दकं महन्तं दीघं रस्सं वट्टं सुसण्ठानं दुस्सण्ठानं मुदुकं फरुसं सुगन्धं दुग्गन्धं मधुरं तित्तकं कटुकं अम्बिलं कसावं, इमस्स कण्टको तिखिणो कुण्ठो उजुको कुटिलो तम्बो काळो ओदातो होती’’तिआदिना पजानाति। सब्बञ्ञुबुद्धादीनं एव हि एतं बलं, न अञ्ञेसम्।
नानाधिमुत्तिकतन्ति नानाअज्झासयतम्। अधिमुत्ति नाम अज्झासयधातु अज्झासयसभावो। सो पन हीनपणीततासामञ्ञेन पाळियं द्विधाव वुत्तोपि हीनपणीतादिभेदेन अनेकविधोति आह ‘‘हीनादीहि अधिमुत्तीहि नानाधिमुत्तिकभाव’’न्ति। तत्थ तत्थ ये ये सत्ता यंयंअधिमुत्तिका, ते ते तंतदधिमुत्तिके एव सेवन्ति भजन्ति पयिरुपासन्ति धातुसभागतो। यथा गूथादीनं धातुसभावो एसो, यं गूथादीहि एव संसन्दन्ति समेन्ति, एवं (पुग्गलानं अज्झासयस्सेवेस सभावो, यं) (विभ॰ मूलटी॰ ८१३) हीनज्झासया दुस्सीलादीहि एव संसन्दन्ति समेन्ति, सम्पन्नसीलादयो च सम्पन्नसीलादीहेव। तं नेसं नानाधिमुत्तिकतं भगवा यथाभूतं पजानातीति।
वुद्धिञ्च हानिञ्चाति पच्चयविसेसेन सामत्थियतो अधिकतं अनधिकतञ्च। इन्द्रियपरोपरियत्तञाणनिद्देसे (विभ॰ ८१४; पटि॰ म॰ १.११३) ‘‘आसयं जानाति अनुसयं जानाती’’ति आसयादिजाननं कस्मा निद्दिट्ठन्ति? आसयजाननादिना येहि इन्द्रियेहि परोपरेहि सत्ता कल्याणपापासयादिका होन्ति, तेसं जाननस्स विभावनतो। एवञ्च कत्वा इन्द्रियपरोपरियत्तआसयानुसयञाणानं विसुं असाधारणता, इन्द्रियपरोपरियत्तनानाधिमुत्तिकताञाणानं विसुं बलता च सिद्धा होति। तत्थ आसयन्ति यत्थ सत्ता निवसन्ति, तं तेसं निवासट्ठानं दिट्ठिगतं वा यथाभूतञाणं वा आसयो। अनुसयो अप्पहीनभावेन थामगतो किलेसो। तं पन भगवा सत्तानं आसयं जानन्तो तेसं तेसं दिट्ठिगतानं, विपस्सनामग्गञाणानञ्च अप्पवत्तिक्खणेपि जानाति। वुत्तं हेतं –
‘‘कामं सेवन्तंयेव भगवा जानाति ‘अयं पुग्गलो कामगरुको कामासयो कामाधिमुत्तो’ति। कामं सेवन्तञ्ञेव जानाति ‘अयं पुग्गलो नेक्खम्मगरुको नेक्खम्मासयो नेक्खम्माधिमुत्तो’ति। नेक्खम्मं सेवन्तञ्ञेव जानाति। ब्यापादं, अब्यापादं, थिनमिद्धं, आलोकसञ्ञं सेवन्तंयेव जानाति ‘अयं पुग्गलो थिनमिद्धगरुको थिनमिद्धासयो थिनमिद्धाधिमुत्तो’ति’’ (पटि॰ म॰ १.११३)।
पठमादीनं चतुन्नं झानानन्ति रूपावचरानं पठमादीनं पच्चनीकझापनट्ठेन आरम्मणूपनिज्झानट्ठेन च झानानम्। चतुक्कनयेन हेतं वुत्तम्। अट्ठन्नं विमोक्खानन्ति एत्थ पटिपाटिया सत्त अप्पितप्पितक्खणे पच्चनीकधम्मेहि विमुच्चनतो आरम्मणे च अधिमुच्चनतो विमोक्खा नाम, अट्ठमो पन सब्बसो सञ्ञावेदयितेहि विमुत्तत्ता अपगमविमोक्खो नाम। चतुक्कनयपञ्चकनयेसु पठमझानसमाधि सवितक्कसविचारो नाम, पञ्चकनये दुतियज्झानसमाधि अवितक्कविचारमत्तो, नयद्वयेपि उपरि तीसु झानेसु समाधि अवितक्कअविचारो, समापत्तीसु पटिपाटिया अट्ठन्नं समाधीतिपि नामं, समापत्तीतिपि चित्तेकग्गतासब्भावतो, निरोधसमापत्तिया तदभावतो न समाधीति नामम्। हानभागियधम्मन्ति अप्पगुणेहि पठमज्झानादीहि वुट्ठितस्स सञ्ञामनसिकारानं कामादिअनुपक्खन्दनम्। विसेसभागियधम्मन्ति पगुणेहि पठमज्झानादीहि वुट्ठितस्स सञ्ञामनसिकारानं दुतियज्झानादिपक्खन्दनम्। इति सञ्ञामनसिकारानं कामादिदुतियज्झानादिपक्खन्दनानि हानभागियविसेसभागियधम्माति दस्सितानि, तेहि पन झानानं तंसभावता धम्म-सद्देन वुत्ता। तस्माति वुत्तमेवत्थं हेतुभावेन पच्चामसति। वोदानन्ति पगुणतासङ्खातं वोदानम्। तञ्हि पठमज्झानादीहि वुट्ठहित्वा दुतियज्झानादिअधिगमस्स पच्चयत्ता ‘‘वुट्ठान’’न्ति वुत्तम्। ये (अ॰ नि॰ टी॰ ३.१०.२१) पन ‘‘निरोधतो फलसमापत्तिया वुट्ठानन्ति पाळि नत्थी’’ति वदन्ति, ते ‘‘निरोधा वुट्ठहन्तस्स नेवसञ्ञानासञ्ञायतनं फलसमापत्तिया अनन्तरपच्चयेन पच्चयो’’ति इमाय पाळिया (पट्ठा॰ १.१.४१७) पटिसेधेतब्बा। यो समापत्तिलाभी समानो एव ‘‘न लभामह’’न्ति, कम्मट्ठानं समानं एव ‘‘न कम्मट्ठान’’न्ति सञ्ञी होति, सो सम्पत्तिंयेव समानं ‘‘विपत्ती’’ति पच्चेतीति वेदितब्बो।
१४९. अप्पनन्ति निगमनम्। न तथा दट्ठब्बन्ति यथा परवादिना वुत्तं, तथा न दट्ठब्बम्। सकसककिच्चमेव जानातीति ठानाट्ठानजाननादिं सकं सकंयेव किच्चं कातुं जानाति, यथासकमेव विसयं पटिविज्झतीति अत्थो। तम्पीति तेहि दसबलञाणेहि जानितब्बम्पि। कम्मन्तरविपाकन्तरमेवाति कम्मन्तरस्सविपाकन्तरमेव जानाति, चेतनाचेतनासम्पयुत्तधम्मे निरयादिनिब्बानगामिनिपटिपदाभूते कम्मन्ति गहेत्वा आह ‘‘कम्मपरिच्छेदमेवा’’ति। धातुनानत्तञ्च धातुनानत्तकारणञ्च धातुनानत्तकारणन्ति एकदेससरूपेकसेसो दट्ठब्बो। तञ्हि ञाणं तदुभयम्पि जानाति, ‘‘इमाय नाम धातुया उस्सन्नत्ता’’तिआदिना (विभ॰ अट्ठ॰ ८१२) तथा चेव संवण्णितम्। सच्चपरिच्छेदमेवाति परिञ्ञाभिसमयादिवसेन सच्चानं परिच्छिन्दनमेव। अप्पेतुं न सक्कोति अट्ठमनवमबलानि विय तंसदिसं इद्धिविधञाणं विय विकुब्बितुम्। एतेनस्स बलसदिसतञ्च निवारेति। झानादिञाणं विय वा अप्पेतुं विकुब्बितुञ्च। यदिपि हि ‘‘झानादिपच्चवेक्खणाञाणं सत्तमबल’’न्ति तस्स सवितक्कसविचारता वुत्ता, तथापि ‘‘झानादीहि विना पच्चवेक्खणा नत्थी’’ति झानादिसहगतं ञाणं तदन्तोगधं कत्वा एवं वुत्तन्ति वेदितब्बम्। अथ वा सब्बञ्ञुतञ्ञाणं झानादिकिच्चं विय न सब्बं बलकिच्चं कातुं सक्कोतीति दस्सेतुं ‘‘झानं हुत्वा अप्पेतुं न सक्कोति इद्धि हुत्वा विकुब्बितुं न सक्कोती’’ति वुत्तं, न पन कस्सचि बलस्स झानइद्धिभावतोति दट्ठब्बम्। एवं किच्चविसेसवसेनपि दसबलञाणसब्बञ्ञुतञ्ञाणानं विसेसं दस्सेत्वा इदानि वितक्कत्तिकभूमन्तरवसेनपि तं दस्सेतुं ‘‘अपिचा’’तिआदि वुत्तम्। पटिपाटियातिआदितो पट्ठाय पटिपाटिया।
अनुपदवण्णनं कत्वा वेदितब्बानीति सम्बन्धो। किलेसावरणं नियतमिच्छादिट्ठि, किलेसावरणस्स अभावो आसवक्खयाधिगमस्स ठानं, तब्भावो अट्ठानं, अनधिगमस्स पन तदुभयं यथाक्कमं अट्ठानञ्च ठानञ्चाति तत्थ कारणं दस्सेन्तो ‘‘लोकिय…पे॰… दस्सनतो चा’’ति आह। तत्थ लोकियसम्मादिट्ठिया ठिति आसवक्खयाधिगमस्स ठानं किलेसावरणाभावस्स कारणत्ता। सा हि तस्मिं सति न होति, असति च होति। एतेन तस्सा अट्ठितिया तस्स अट्ठानता वुत्ता एव। नेसं वेनेय्यसत्तानम्। धातुवेमत्तदस्सनतोति कामधातुआदीनं पवत्तिभेददस्सनतो। यदग्गेन धातुवेमत्तं जानाति, तदग्गेन चरियाविसेसम्पि जानाति। धातुवेमत्तदस्सनतोति वा धम्मधातुवेमत्तदस्सनतो। सब्बापि हि चरिया धम्मधातुपरियापन्ना एवाति। पयोगं अनादियित्वापि सन्ततिमहामत्तादीनं (ध॰ प॰ १४२) विय। दिब्बचक्खुञाणानुभावतो पत्तब्बेनाति एत्थ दिब्बचक्खुना परस्स हदयवत्थुसन्निस्सयलोहितवण्णदस्सनमुखेन तदा पवत्तमानचित्तजाननत्थं परिकम्मकरणं नाम सावकानं, तञ्च खो आदिकम्मिकानं, यतो दिब्बचक्खुआनुभावतो चेतोपरियञाणस्स पत्तब्बता सिया, बुद्धानं पन यदिपि आसवक्खयञाणाधिगमतो पगेव दिब्बचक्खुञाणाधिगमो, तथापि तथा परिकम्मकरणं नत्थि विज्जात्तयसिद्धिया सिज्झनतो। सेसाभिञ्ञात्तये चेतोपरियञाणं दिब्बचक्खुञाणाधिगमेन पत्तन्ति च वत्तब्बतं लभतीति तथा वुत्तन्ति दट्ठब्बम्।
पुन एवरूपिं वाचं न वक्खामीति चित्तं उप्पादेन्तो तं वाचं पजहति नाम। वाचाय पन सो अत्थो पाकटो होतीति ‘‘वदन्तो’’ति वुत्तम्। दिट्ठिं न गण्हिस्सामीति दिट्ठिग्गाहपटिक्खेपो। दिट्ठिया अनुप्पादनं पजहनमेवाति आह ‘‘पजहन्तो’’ति। सो अरियूपवादी निरये ठपितोयेव, नास्स निरयूपपत्तिया कोचि विबन्धो एकंसिको अयमत्थोति अधिप्पायो।
अस्साति एकंसिकभावस्स। सिक्खाहि सीलसमाधिपञ्ञाहि, तदत्थाय विपस्सनाय च विना अञ्ञाराधनस्स असम्भवतो ‘‘लोकियलोकुत्तरा सीलसमाधिपञ्ञा वेदितब्बा’’ति वत्वा पुन आसन्नतरे सीलादिके दस्सेन्तो ‘‘लोकुत्तरवसेनेव विनिवत्तेतुम्पि वट्टती’’ति आह, तस्मा अग्गमग्गपरियापन्ना सीलादयो वेदितब्बा। अग्गमग्गट्ठस्स हि दिट्ठेव धम्मे एकंसिका अञ्ञाराधना, इतरेसं अनेकंसिकाति। सम्पज्जनं सम्पदा, निप्फत्तीति अत्थो, तस्मा एवंसम्पदन्ति एवंअविरज्झनकनिप्फत्तिकन्ति वुत्तं होति। तेनाह ‘‘इमम्पि कारण’’न्तिआदि। तत्थ कारणन्ति युत्ति। तत्रायं युत्तिनिद्धारणा ‘‘निरयूपगो अरियूपवादी तदादायस्स अविज्जमानतो सेय्यथापि मिच्छादिट्ठी’’ति। एत्थ च ‘‘तं वाचं अप्पहाया’’तिआदिवचनेन तदादायस्स अप्पहानेन च अरियूपवादो अन्तरायिको अनत्थावहो च, पहानेन पन अच्चयं देसेत्वा खमापनेन अनन्तरायिको अत्थावहो च यथा तं वुट्ठिता देसिता च आपत्तीति दस्सेति।
दसबलञाणवण्णना निट्ठिता।
चतुवेसारज्जञाणवण्णना
१५०. ब्यामोहभयवसेन (अ॰ नि॰ टी॰ २.४.८) सरणपरियेसनं सारज्जनं सारदो, ब्यामोहभयं, विगतो सारदो एतस्साति विसारदो, तस्स भावो वेसारज्जम्। तं पन ञाणसम्पदं पहानसम्पदं देसनाविसेससम्पदं खेमं निस्साय पवत्तं चतुब्बिधं पच्चवेक्खणञाणम्। तेनाह ‘‘चतूसु ठानेसू’’तिआदि। दस्सितधम्मेसूति वुत्तधम्मेसु। वचनमत्तमेव हि तेसं, न पन दस्सनं तादिसस्सेव धम्मस्स अभावतो। भगवता एव वा ‘‘इमे धम्मा अनभिसम्बुद्धा’’ति परस्स वचनवसेन दस्सितधम्मेसु। ‘‘धम्मपटिसम्भिदा’’तिआदीसु (विभ॰ ७१८) विय धम्म-सद्दो हेतुपरियायोति आह ‘‘सहधम्मेनाति सहेतुना’’ति। हेतूति च उपपत्तिसाधनहेतु वेदितब्बो, न कारको सम्पापको च। अप्पमाणन्ति अनिदस्सनम्। निदस्सनञ्हि अन्वयतो ब्यतिरेकतो पमाणङ्गताय ‘‘पमाण’’न्ति वुच्चति। निमित्तन्ति चोदनाय कारणम्। तत्थ चोदको चोदनं करोतीति कारणं, धम्मो चोदनं करोति एतेनाति कारणम्। तेनाह ‘‘पुग्गलोपी’’तिआदि। खेमन्ति केनचि अप्पटिबन्धियभावेन अनुपद्दुततम्।
अन्तरायो एतेसं अत्थि, अन्तरायेवा युत्ताति अन्तरायिका। एवंभूता पन ते यस्मा अन्तरायकरा नाम होन्ति, तस्मा आह ‘‘अन्तरायं करोन्तीति अन्तरायिका’’ति। असञ्चिच्च वीतिक्कमो न तथा सावज्जोति कत्वा वुत्तं ‘‘सञ्चिच्च वीतिक्कन्ता’’ति। सत्त आपत्तिक्खन्धातिआदि निदस्सनमत्तं इतरेसम्पि चतुन्नं ‘‘अन्तरायिका’’ति वुत्तधम्मानं तब्भावे ब्यभिचाराभावतो। इध पन मेथुनधम्मो अधिप्पेतोति इदं अट्ठुप्पत्तिवसेन वुत्तं अरिट्ठसिक्खापदं (पाचि॰ ४१७-४२२) विय। यस्मा तङ्खणम्पि कामेसु (अ॰ नि॰ टी॰ २.४.८) आदीनवं दिस्वा विरत्तो (अ॰ नि॰ टी॰ २.४.८) होति चे, विसेसं अधिगच्छति, न कामेसु आसत्तो, तस्मा वुत्तं ‘‘मेथुनं…पे॰… अन्तरायो होती’’ति। तत्थ यस्स कस्सचीति न केवलं पब्बजितस्सेव, अथ खो यस्स कस्सचि। तथा हि वुत्तं ‘‘मेथुनमनुयुत्तस्स, मुस्सतेवापि सासन’’न्ति। तस्मिं अनिय्यानिकधम्मेति तस्मिं परेन परिकप्पितअनिय्यानिकधम्मनिमित्तम्। निमित्तत्थे हि इदं कम्मसंयोगे भुम्मम्।
चतुवेसारज्जञाणवण्णना निट्ठिता।
अट्ठपरिसवण्णना
१५१. पुरिसस्स सूरतरभावो नाम सङ्गामे पाकटो होति, न गेहे निसिन्नकाले, एवं वेसारज्जञाणस्स आनुभावो पण्डितपरिसासु यत्थ कत्थचीति दस्सेन्तो ‘‘वेसारज्जञाणस्स बलदस्सनत्थ’’न्ति आह। सन्निपतित्वा निसिन्नट्ठानन्ति ठानसीसेन सन्निपतितखत्तियपरिसमेव दस्सेति। एसेव नयो सब्बत्थाति अतिदेसेन आविभावितमत्थं दस्सेतुं ‘‘मारकायिकान’’न्तिआदि वुत्तं सदिसत्थविसयत्ता अतिदेसस्स। यथा हि खत्तियानं समूहो खत्तियपरिसाति अयमत्थो लब्भति, न एवं ‘‘मारपरिसा’’ति एत्थ, मारस्स परिसाति पन मारपरिसाति अयमत्थो अधिप्पेतो। तेनाह ‘‘मारकायिकानं…पे॰… न मारान’’न्ति। मारकायिकानन्ति मारपक्खियानम्। उग्गट्ठानदस्सनवसेनाति सारज्जितब्बट्ठानदस्सनवसेन, एवं उग्गा खत्तिया अत्तनो पुञ्ञतेजेनाति अधिप्पायो। ब्राह्मणा तीसु वेदेसूति इदं इतरेसं अविसयदस्सनवसेन वुत्तम्। वेदे सज्झायन्तापि हि खत्तिया वेस्सा च तदत्थविचारणाय येभुय्येन असमत्था एवाति। कस्मा पनेत्थ यामादिपरिसा न गहिताति? भुसं कामाभिगिद्धताय योनिसोमनसिकारविरहतो। यामादयो हि उळारुळारे कामे पटिसेवन्ता तत्थाभिगिद्धताय धम्मस्सवनाय सभावेन चित्तम्पि न उप्पादेन्ति, महाबोधिसत्तानं पन बुद्धानञ्च आनुभावेन आकड्ढियमाना कदाचि तेसं पयिरुपासनादीनि करोन्ति तादिसे महासमये। तेनेव हि विमानवत्थुदेसनापि तन्निमित्ता बहुला नाहोसि। मनुस्सानं वसेनायं कता।
परचक्कवाळेसु च मनुस्सानं विसेसाधिगमो नत्थीति पुच्छति ‘‘किं पन भगवा अञ्ञानि चक्कवाळानिपि गच्छती’’ति। इतरो यदिपि तेसं अरियधम्माधिगमो नत्थि, वासनाय पन तत्थ गन्त्वा धम्मं देसेतीति दस्सेन्तो ‘‘आमगच्छती’’ति आह। केयूरं नानाविधरतनपरिसिब्बितसुवण्णजालविनद्धं भुजाभरणम्। अङ्गदं नानागन्धगन्धितं, केवलं वा सुवण्णमयं बाहुवलयम्। छिन्नस्सराति द्विधाभूतस्सरा (दी॰ नि॰ टी॰ २.१७२) गग्गरस्सराति गग्गरिकाय विय गग्गरायमानखरस्सरा (दी॰ नि॰ टी॰ २.१७२; अ॰ नि॰ टी॰ ३.८.६९)। भासन्तरन्ति तेसं भासं (दी॰ नि॰ टी॰ २.१७२; अ॰ नि॰ टी॰ ३.८.६९) सन्धायाह। ‘‘वीमंसा उप्पज्जती’’ति सङ्खेपतो वुत्तं विवरितुं ‘‘इदं वुत्तं होती’’तिआदि वुत्तम्।
सङ्गम्माति समागन्त्वा। आदितो लापो आलापो, वचनपटिवचनवसेन समं लापो सल्लापो। सम्मा, समञ्ञा वा कथा संकथा, संकथाव साकच्छा।
अट्ठपरिसवण्णना निट्ठिता।
चतुयोनिवण्णना
१५२. यवन्ति ताय सत्ता अमिस्सितापि समानजातिताय मिस्सिता विय होन्तीति योनि। सा पन अत्थतो अण्डादिउप्पत्तिट्ठानविसिट्ठो खन्धानं भागसो पवत्तिविसेसोति आह ‘‘खन्धकोट्ठासो योनि नामा’’ति। अण्डे जाताति पठमाय जातिया वसेन वुत्तं, दुतियाय पन अण्डतो, अण्डे वा भिज्जमाने जाताति एवमत्थो वेदितब्बो। तेनाह ‘‘अभिनिब्भिज्ज जायन्ती’’ति। विनाति एतेहि अण्डादीहि बाहिरपच्चयेहि विना। उप्पतित्वा वियाति उप्पज्जनवसेन पतित्वा विय। बाहिरपच्चयनिरपेक्खत्तायेव वा उपपतने साधुकारिनो उपपातिका, ते एव इध ओपपातिकाति वुत्ता। आदि-सद्देन गब्भमले निब्बत्तमहापदुमकुमारादीनं सङ्गहो। निज्झामतण्हिकपेतानं निच्चं दुक्खातुरताय कामसेवना नत्थि , तस्मा ते गब्भसेय्यका न होन्ति, जालवन्तताय न तासं कुच्छियं गब्भो सण्ठाति, तस्मा ते ओपपातिकायेव संसेदजत्तायपि असम्भवतो। नेरयिका वियाति निदस्सनापदेसेन तेसम्पि ओपपातिकत्तं दीपेति। अवसेसाति निज्झामतण्हिकनेरयिके ठपेत्वा अवसेसा विनिपातिका। यक्खानं चातुमहाराजिकताय ओपपातिकभावे एव आपन्ने तं निवत्तेतुं ‘‘एवं यक्खापी’’ति वुत्तम्। तथा हि ते न भुम्मदेवा न च विनिपातिकाति।
चतुयोनिवण्णना निट्ठिता।
पञ्चगतिवण्णना
१५३. गन्तब्बाति उपपज्जितब्बा। यथा हि कम्मभवो परमत्थतो असतिपि कारके पच्चयसामग्गिया सिद्धो तंसमङ्गिना सन्तानलक्खणेन सत्तेन कतोति वोहरीयति, तथा उपपत्तिभवलक्खणा गतियो परमत्थतो असतिपि गमके तंतंकम्मवसेन येसं तानि कम्मानि, तेहि गन्तब्बाति वोहरीयन्तीति। एवं सद्दत्थतो गतिं दस्सेत्वा अत्थुद्धारनयेनपि तं दस्सेतुं ‘‘अपिचा’’तिआदि वुत्तम्। येसु निरयादिभेदेसु उपपत्तिभवेसु गति-सद्दो निरूळ्हो, ततो अञ्ञत्थापि गतिसद्दप्पवत्ति अत्थि, तं एकेन गति-सद्देन विसेसेत्वा आह ‘‘गतिगती’’ति यथा ‘‘दुक्खदुक्खं, (सं॰ नि॰ ४.३२७) रूपरूप’’न्ति (विसुद्धि॰ २.४४९) च। उप्पादावत्थाय गमनं उपगमनन्ति ‘‘निब्बत्तिगती’’ति वुत्ता। गतिन्ति चित्तगतिम्। तेनाह ‘‘अज्झासयगति नामा’’ति, अज्झासयप्पवत्तीति अत्थो। तदट्ठकथायं (म॰ नि॰ अट्ठ॰ २.५०३) पन ‘‘गतिन्ति निप्फत्ति’’न्ति अत्थो वुत्तो। ब्रह्मनिमन्तनसुत्ते (म॰ नि॰ १.५०३) हि अयं पाळीति। जुतिन्ति आनुभावम्। विभवोति विनासो। सो हि विगमोति अत्थेन गति। तेनेव निब्बानं अरहतो गतीति (परि॰ ३३९) अनुपादिसेसनिब्बानं अरहतो गति विगमो विभवोति अनेकत्थत्ता धातूनम्। द्वेयेव गतियोति द्वेव निप्फत्तियोति अत्थोति आह ‘‘अयं निप्फत्तिगति नामा’’ति।
यस्स उप्पज्जति, तं ब्रूहेन्तो एव उप्पज्जतीति अयो, सुखम्। नत्थि एत्थ अयोति निरयो। ततो एव रमितब्बं अस्सादेतब्बं तत्थ नत्थीति दस्सेन्तो आह ‘‘निरतिअत्थेन निरस्सादट्ठेन निरयो’’ति। तिरियं अञ्चिताति देवमनुस्सादयो विय उद्धं दीघा अहुत्वा तिरियं दीघाभि अत्थो। पकट्ठतो सुखतो अयनं अपगमो पेच्चभावो, तं पेच्चभावं पत्तानं विसयोति पेतयोनिमेव वदति। मनसो उस्सन्नत्ताति सतिसूरभावब्रह्मचरिययोग्यतादिगुणवसेन उपचितमानसताय उक्कट्ठगुणचित्ततायाति अत्तो। अयं पनत्थो निप्परियायतो जम्बुदीपवासीवसेन वेदितब्बो। यथाह – ‘‘तीहि, भिक्खवे, ठानेहि जम्बुदीपिका मनुस्सा उत्तरकुरुके मनुस्से अधिग्गण्हन्ति देवे च तावतिंसे। कतमेहि तीहि? सूरा सतिमन्तो इध ब्रह्मचरियवासो’’ति (अ॰ नि॰ ९.२१)। तेहि पन समानरूपादिताय सद्धिं परित्तदीपवासीहि इतरमहादीपवासिनोपि मनुस्सातेव पञ्ञायिंसु। लोकिया पन ‘‘मनुनो अपच्चभावेन मनुस्सा’’ति वदन्ति। अयमेत्थ सङ्खेपो, वित्थारो पन परमत्थदीपनियं विमानवत्थुसंवण्णनायं (वि॰ व॰ अट्ठ॰ ३) वुत्तनयेन गहेतब्बो। आनुभावेहीति देवानुभावसङ्खातेहि इद्धिविसेसेहि। तत्थ कामा देवा कामगुणेहि चेव इद्धिविसेसेहि च इतरे इद्धिविसेसेहेव दिब्बन्ति कीळन्ति जोतन्ति, सरणन्ति वा गम्मन्ति, अभित्थवियन्तीति वा देवाति।
तिरच्छानयोनिञ्चातिआदीसूति एत्थ तिरच्छानयोनिपेत्तिविसयग्गहणेन खन्धानं एव गहणं तेसं तादिसस्स परिच्छिन्नस्स ओकासस्स अभावतो। यत्थ वा ते अरञ्ञसमुद्दपब्बतादिके निबद्धवासं वसन्ति, तादिसस्स ठानस्स वसेन ओकासोपि गहेतब्बो। निरयूपगादीहि सत्तेहि मग्गितब्बतो मग्गो पटिपज्जितब्बा पटिपदा चाति तं तं कम्ममेव वुत्तन्ति आह ‘‘उभयेनपी’’तिआदि। यथा च पटिपन्नोति इमिना तस्स कम्मस्स कतूपचिताकारमाह। एत्थ च निरयगामिञ्च मग्गं निरयगामिनिञ्च पटिपदन्ति इमिना साधारणतो निरयसंवत्तनियं कम्मं वत्वा पुन तं तं सन्तानपतितताय असाधारणतं दस्सेतुं ‘‘यथापटिपन्नो’’तिआदि वुत्तन्ति दट्ठब्बम्। विनिपतन्तीति विवसा, विरूपं वा निपतन्ति। कस्मा पनेत्थ पञ्चगतिपरिच्छेदकञाणं दस्सेन्तो भगवा ‘‘निब्बानञ्चाह’’न्तिआदिमाहाति अनुयोगं सन्धायाह ‘‘इदं पना’’तिआदि। न हि भगवा अत्तनो बुद्धसुबुद्धतं विभावेन्तो सावसेसं कत्वा देसनं देसेति।
पञ्चगतिवण्णना निट्ठिता।
ञाणपवत्ताकारवण्णना
१५४. ञाणप्पवत्ताकारन्ति ञाणस्स पवत्तिआकारं, ञाणस्स वा पवत्तिपकारम्। एकन्तदुक्खाति एकन्तेन दुक्खा अच्चन्तदुक्खा। ता पन सब्बकालं दुक्खा सुखालयेनपि असम्मिस्साति दस्सेन्तो आह ‘‘निच्चदुक्खा निरन्तरदुक्खा’’ति। बहलाति अतनुका, महन्ताति अत्थो । तिब्बाति वा तिखिणा। खराति कक्खळा। कटुकाति वा अनिट्ठा। कस्सति खणीयतीति कासु, आवाटो। कसीयति चीयतीति कासु, रासि। फुनन्तीति द्वीहि हत्थेहि अङ्गारानि उक्खिपित्वा पटिवातं ओफुनन्ति, तेन तेसं सकलसरीरं डय्हति। तेनाह ‘‘परिदड्ढगत्ता’’ति। पुरिसप्पमाणं पोरिसम्। एकपथेनेवाति एकमग्गभूतेनेव। अनुक्कमनीयेनाति उक्कमितुं अपक्कमितुं असक्कुणेय्येन।
ननु च दिब्बचक्खुञाणं पच्चुप्पन्नवण्णारम्मणं, तेन कथं रूपन्तरसमङ्गिं निरये निब्बत्तसत्तं ‘‘अयं सो’’ति जानातीति चोदनं सन्धायाह ‘‘तत्थ किञ्चापी’’तिआदि। यथाकम्मूपगञाणेन ‘‘अयं सो’’ति सल्लक्खेति, तस्स पन दिब्बचक्खुआनुभावेन पत्तब्बत्ता ‘‘दिब्बचक्खुबलं नाम एतन्ति वुत्तम्।
पुरिमनयेनेवाति ‘‘गूथकूपो विय तिरच्छानयोनि दट्ठब्बा’’तिआदिना अङ्गारकासुपमायं वुत्तनयेनेव। दुक्खा वेदना बहुला एतासूति दुक्खबहुला। बहलपत्तपलासोति अविरळतनुविपुलपण्णो। सुखपरिभोगं महापासादं दस्सेतुं ‘‘दीघपासादो’’ति वुत्तं चतुरस्सपासादादीनं खुद्दकत्ता। उण्णामयअत्थरणेनाति उण्णामयलोहितअत्थरणेन। उत्तरं उपरिभागं छादेतीति उत्तरच्छदो, वितानम्। तं पन लोहितवितानं इधाधिप्पेतन्ति ‘‘रत्तवितानेना’’ति वुत्तम्।
अपरभागयोजनाति पाळियं ‘‘अपरेन समयेना’’ति वुत्तस्स अपरभागस्स योजना। सा पन एकदेसेन पुरिमभागे वुत्ते एव सुविञ्ञेय्या होतीति ‘‘यथा सो’’तिआदिमाह। मग्गारुळ्हमेवाति मग्गं उपगतमत्तमेव।
नियमाभावाति ‘‘दिब्बचक्खुनाव पस्सती’’ति नियमस्स अभावा। ‘‘दिब्बचक्खुनापि पस्सिस्सती’’ति इदं न अनुत्तरसुखानुभवनस्स दिब्बचक्खुगोचरत्ता वुत्तं, अनागतस्स पन तस्स दिब्बचक्खुपरिभण्डभूतेन अनागतंसञाणेन दस्सनमेवाति कारणूपचारेन वुत्तम्। पाळियं पन ‘‘चेतसा चेतो परिच्च पजानामि’’च्चेव वुत्तम्। ‘‘अत्थतो पन नाना होती’’ति सङ्खेपतो वुत्तमत्थं विवरितुं ‘‘देवलोकसुखं ही’’तिआदिं वत्वा यथादस्सितउपमाहिपि अयमत्थो पाकटो एवाति दस्सेन्तो ‘‘उपमायम्पी’’तिआदिमाह। गोत्रभुञाणुप्पादतो पट्ठाय निरोधं पस्सित्वा उप्पन्नमग्गफलपच्चवेक्खणवसेन चेव परतो फलसमापत्तिसमापज्जनवसेन च अरियसावको निरोधे सयितो विय होति तदपस्सयेनेव पवत्तनतोति आह ‘‘निरोधसयनवरगत’’न्ति। तेनाह ‘‘निब्बाना…पे॰… पस्सती’’ति।
ञाणपवत्ताकारवण्णना निट्ठिता।
दुक्करकारिकादिसुद्धिवण्णना
१५५. पुच्छानुसन्धिआदिअनुसन्धित्तयतो अञ्ञत्ता ‘‘पाटियेक्कं अनुसन्धिवसेना’’ति वुत्तम्। न केवलं ‘‘दुक्करकारिकाय सुद्धि होती’’ति एवंलद्धिको एव, अथ खो दुक्करचारीसु अभिप्पसन्नोति दस्सेतुं ‘‘अपिचा’’तिआदि वुत्तम्। चतुकुण्डिकोति द्वीहि पादेहि हत्थेहीति चतूहि अङ्गेहि कुण्डनको आहिण्डनको। छमानिकिण्णन्ति भूमियं खित्तम्। भक्खसन्ति आहारम्।
मच्छरियमलादिपापधम्मविगमनतो मेत्तादिगुणानुब्रूहनतो च ब्रह्मं सेट्ठं चरियन्ति ब्रह्मचरियं, दानम्। तथा हि तं भगवता पण्डितपञ्ञत्तं वुत्तम्। एवं सेसेसुपि यथारहं ब्रह्मचरियपरियायो निद्धारेत्वा वत्तब्बो। किन्ति कीदिसम्। वतन्ति समादिन्नवतम्। सुचिण्णस्साति सुट्ठु चिण्णस्स पुञ्ञस्स। इद्धीति आनुभावो। जुतीति वत्थाभरणोभाससमुज्जला सरीरप्पभा। बलवीरियूपपत्तीति कायबलेन चेव उस्साहेन च समन्नागमो।
तेन पाणि कामददोति तेन अद्धिकानं उपगच्छन्तानं हत्थं पसारेत्वा असय्हसेट्ठिनो दानट्ठानदस्सनमयेन पुञ्ञेन इदानि मय्हं हत्थो कप्परुक्खो विय कामददो इच्छितिच्छितदायी, कामददो होन्तो च मधुस्सवो इट्ठवत्थुविस्सज्जनको जातो। तेन मे ब्रह्मचरियेनाति तेन मम यथावुत्तकायवेय्यावटियकम्मसङ्खातेन सेट्ठचरियेन। पुञ्ञन्ति पुञ्ञफलम्। तम्पि हि पुज्जसभावतो, उत्तरपदलोपेन वा ‘‘एवमिदं पुञ्ञं पवड्ढती’’तिआदीसु (दी॰ नि॰ ३.८०) ‘‘पुञ्ञ’’न्ति वुच्चति।
पञ्च सिक्खापदानि समाहटानि पञ्चसिक्खापदं यथा ‘‘तिभवं, तिसकट’’न्ति च। ब्रह्मचरियस्मिन्ति धम्मदेसनाय। सा हि विनेय्यानं ब्रह्मभावावहनतो ब्रह्मं सेट्ठं चरियं, ब्रह्मुनो वा भगवतो वाचसिकं चरियन्ति ‘‘ब्रह्मचरिय’’न्ति वुच्चति।
सहस्सं मच्चुहायिनन्ति सहस्समत्ता अरहत्तसमधिगमेन मच्चुविसयातिक्कमेन मच्चुपहायिनो जाता। ब्रह्मचारी भविस्सामाति एत्थ येन ब्रह्मचरियेन ते ब्रह्मचारिनोति वुच्चन्ति, तं ब्रह्मचरियं निद्धारेत्वा आह ‘‘मेथुनविरति ब्रह्मचरियन्ति वुत्ता’’ति।
नातिक्कमामाति न अतिचराम अगमनीयट्ठानेपि इतरत्थापि न वीतिक्कमाम। तेनाह ‘‘अञ्ञत्र ताहि ब्रह्मचरियं चरामा’’ति। अम्हन्ति अम्हाकम्।
अत्तदमनवसेनाति यथापटिञ्ञं अरहन्तानं अनुकरणाकारेन पवत्तचित्तदमनवसेन, मनच्छट्ठानं इन्द्रियानं दमनेनाति अत्थो। सिखाप्पत्तसेट्ठचरियताय अरियमग्गो ब्रह्मचरियम्। ब्रह्मं सेट्ठं चरति एतेनाति ब्रह्मचरियं, सत्थुसासनम्।
अतरमानानन्ति न तरमानानं देसकालं उदिक्खन्तानम्। फलासाव समिज्झतीति सुदुल्लभफलेपि आसा सम्मापयोगमन्वाय समिज्झति एव। विपक्कब्रह्मचरियोस्मीति विसेसेन निप्फन्नपणीतज्झासयो परिपुण्णउळारमनोरथो। सो हि सेट्ठमनोसमाचारताय ब्रह्मचरियपरियायेन वुत्तो।
इदमेव सुत्तं आगतट्ठानन्ति अधिप्पायो तेपिटके बुद्धवचने इदमेव सुत्तपदं ‘‘वीरियं ब्रह्मचरिय’’न्ति आगतट्ठानन्ति अत्थो। वीरियञ्हि तस्मिं विसये उत्तमं परमुक्कंसगतं तादिसचरियाहेतु चाति ब्रह्मचरियन्ति इध वुत्तम्। चतुरङ्गसमन्नागतन्ति चतुब्बिधदुक्करकिरियाय साधकस्स चतुब्बिधस्स अत्तनो पवत्तिआकारस्स वसेन चतुरङ्गसमन्नागतम्।
कोचि छिन्नभिन्नपटपिलोतिकधरो दसन्तयुत्तस्स वत्थस्स अभावतो निच्चेलोति वत्तब्बतं लभेय्याति तं निवत्तेन्तो आह ‘‘नग्गो’’ति। एवं अकासिं, एवम्पि सत्तपीळा मा अहोसीति अधिप्पायो। यथा ‘‘अभिहटं न सादियामी’’तिआदि (म॰ नि॰ १.१५५) भिक्खापरियेसने उक्कट्ठचारितादस्सनं, एवं ‘‘नएहि भद्दन्तिकादिभावोपी’’ति गहेतब्बम्। पुरिसन्तरगतायाति पुरिससमीपगताय। संकित्तीयन्ति एतायाति संकित्ति, गामवासिआदीहि समुदायवसेन करियमानकिरिया। इध पन भत्तसंकित्ति अधिप्पेताति आह ‘‘संकित्तेत्वा कतभत्तेसू’’ति। ददन्ति तायाति दत्ति। एकाहं अन्तरभूतं एतस्स अत्थीति एकाहिकम्। एस नयो सेसपदेसुपि। एकाहवारेनाति एकाहिकवारेन। ‘‘एकाहिक’’न्तिआदिना वुत्तविधिमेव पटिपाटिया पवत्तभावं दस्सेतुं पुन वुत्तम्। तेनाह ‘‘इति एवरूप’’न्तिआदि।
एरकतिणादीनि वाति एरकतिणादीनि गन्थित्वा कतनिवासनानि छवदुस्सानि, निहीनदुस्सानीति अत्थो। तन्तावुतानन्ति तन्तं पसारेत्वा वीतानम्। पकतिकण्टकेति सलाककण्टके।
१५६. नेकवस्सगणसञ्जातन्ति अनेकवस्ससमूहसञ्जातम्। ननु च इदानेव ‘‘सायततियकम्पि उदकोरोहनानुयोगमनुयुत्तो’’ति वुत्तं, ‘‘नेकवस्सगणिकं रजोजल्लं काये सन्निचित’’न्ति च, तदुभयं एकस्मिं कथं सम्भवतीति आह ‘‘इदं अत्तनो रजोजल्लकवतसमादानकालं सन्धाय वदती’’ति। एतेनेव ‘‘अचेलको होमी’’ति वुत्तअचेलकपटिञ्ञा, ‘‘साणानिपि धारेमी’’तिआदिना वुत्तछन्नकपटिञ्ञा, तत्थापि साण-मसाण-छवदुस्सादि-निवत्थ-पटिञ्ञा च अविरुद्धाति दट्ठब्बा तस्मिं तस्मिं काले तथा तथा पटिपन्नत्ता। तेति अचेलका। सङ्घातन्ति सब्बसो घातम्। तेनाह ‘‘वध’’न्ति। सीलवा नाम नत्थि ‘‘अनभिसन्धिकम्पि पापं होती’’ति एवं लद्धिकत्ता। सीलं अधिट्ठायाति इदं पटिक्कमनकिरियं सन्धाय वुत्तम्।
पासण्डपरिग्गहणत्थायाति पासण्डेसु असारसारभाववीमंसनत्थाय। तं पब्बज्जन्ति आजीवकपब्बज्जम्। विकटभोजनेति विकतभोजने विरूपभोजने। तेनाह ‘‘अपकतिभोजने’’ति।
१५७. भिंसनकतस्मिन्ति भावसाधनभावी इदं पदन्ति आह ‘‘भिंसनकतस्मिं भिंसनककिरियाया’’ति। ‘‘भिंसनकत्तस्मि’’न्ति वत्तब्बे एकस्स त-कारस्स लोपो दट्ठब्बो। येभुय्यग्गहणं लोमवन्तवसेनपि योजेतब्बं, न लोमवसेनाति आह ‘‘बहुतरानं वा’’तिआदि।
सु-सद्दे उ-कारस्स ओ-कारं कत्वा पाळियं ‘‘सोतत्तो’’ति वुत्तन्ति तदत्थं विवरन्तो ‘‘सुतत्तो’’ति आह। सुट्ठु अवतत्तोति वा सोतत्तो। सोसिन्नोति एत्थापि एसेव नयो। सुद्धिवसनत्थायाति संसारसुद्धिगवेसनत्थाय।
विहारस्मिन्ति पच्चत्ते भुम्मवचनन्ति आह ‘‘विहारो एव हि ‘विहारस्मि’न्ति वुत्तो’’ति। तेनेव चाति तेनेव विभत्तिविपल्लासवसेन। एवं अत्थोति अयं एवं लिङ्गविपल्लासवसेन अत्थो वेदितब्बो। दुक्खप्पत्तोति आनेत्वा सम्बन्धो। सब्बत्थाति सुखदुक्खे लाभालाभादिके च। तुलितोति तुलासदिसो।
दुक्करकारिकादिसुद्धिवण्णना निट्ठिता।
आहारसुद्धिवण्णना
१५८. सुज्झितुन्ति संसारतो सुज्झितुम्।
१५९. आसीतिकपब्बानीति आसीतिकपिट्ठिपब्बानि, ‘‘काळपब्बानी’’ति वदन्ति। पब्बानं मज्झे। उन्नतुन्नतानीति मंसे मिलाते द्विन्नं सन्धीनं अन्तरे वातेनुद्धुमातधमनीजालताय उन्नतानि उन्नतानीति। आनिसदन्ति आनिसदट्ठानम्। निसिन्नट्ठानन्ति पंसूहि, वालिकाहि वा निचितं निसिन्नट्ठानम्। सरपोङ्खेनाति सरस्स पोङ्खप्पदेसेन, सरपोङ्खसञ्ञितेन वा मग्गेन। अक्कन्तन्ति अक्कन्तट्ठानम्। तक्कगोळिकसदिसानं, सरीरघंसनत्थं कत कुरुविन्दगोळकानं वा आवळि वट्टनाहारो। वंसतोति पिट्ठिवंसतो। मण्डलेति भित्तिपादानं मत्थके ठपितमण्डलके सीसग्गेन पतिट्ठहन्ति। न एवं फासुळियोति यथा यथा वुत्तगोपानसियो पपता तिट्ठन्ति, न एवं बोधिसत्तस्स फासुकापि पपता ठिता।
ओक्खायिकाति अवक्खायिका, हेट्ठा हुत्वा निन्नभावेन पञ्ञायमाना। एवरूपाति यथावुत्तरूपा, निन्नतराति अत्थो। याव पिट्ठिकण्टकं अल्लीना होतीति मय्हं उदरच्छवि याव पिट्ठिकण्टकं, ताव तं आहच्च ठितत्ता अल्लीना होति उदरियस्स परिक्खयेन अन्तानञ्च सुट्ठुमिलातताय। भारियभारियाति गरुतरा। सहउदरच्छविं पिट्ठिकण्टकं, सहपिट्ठिकण्टकं उदरच्छविन्ति योजना। नेव निक्खमति आहारसन्निस्सयआपोधातुया सब्बसो विसुक्खत्ता। पूतिमूलानीति लोममूलानं परिब्रूहनके मंसे लोहिते च परिक्खीणे तानि सुक्खानि ठानतो भट्ठानि अभावेनेव ‘‘पूतिमूलानी’’ति वुत्तानि। तेनाह ‘‘तस्स पना’’तिआदि।
अधिगताति इदानि अधिगता। यथा एतरहि विपस्सनापञ्ञाय अधिगतत्ताति इमिना किञ्चापि महाबोधिसत्ता परिपाकगतञाणा वसीभूतज्झानाभिञ्ञा विपस्सनाय परिकम्मं करोन्ति, यथा च नेसं चरिमभवे विपस्सनाचारो, न तथा तदाति दस्सेति। एतदेवाति यं येन वुत्तं अत्थजातं, एतदेव एत्थ एतस्मिं पाठपदेसे युत्तं पुब्बेनापरं अविरुज्झनतो। इतरथाति भिक्खूहि वुत्तप्पकारेन अननुरूपो सिया ‘‘इमिस्सा’’ति वुत्ताय अञ्ञत्ते।
आहारसुद्धिवण्णना निट्ठिता।
संसारसुद्धिआदिवण्णना
१६०. संसारेनाति अपरापरं चवनुपपज्जनवसेन भवेसु संसरणेन। यं सन्धाय वुत्तं –
‘‘खन्धानञ्च पटिपाटि, धातुआयतनान च।
अब्बोच्छिन्नं वत्तमाना, संसारोति पवुच्चती’’ति॥ (विसुद्धि॰ २.६१९; दी॰ नि॰ अट्ठ॰ २.९५; सं॰ नि॰ अट्ठ॰ २.२.६०; अ॰ नि॰ अट्ठ॰ २.४.१९९; ध॰ स॰ अट्ठ॰ निदानकथा; विभ॰ अट्ठ॰ २२६; सु॰ नि॰ अट्ठ॰ २.५२३; उदा॰ अट्ठ॰ ३९; इतिवु॰ अट्ठ॰ १४, ५८; थेरगा॰ अट्ठ॰ १.६७, ९९; बु॰ वं॰ अट्ठ॰ ५८; चूळनि॰ अट्ठ॰ ६; पटि॰ म॰ अट्ठ॰ २.१.११७; विसुद्धि॰ महाटी॰ १.१२७; अ॰ नि॰ टी॰ २.४.९; सारत्थ॰ टी॰ १.१)।
बहुकन्ति बहुकालं बहुक्खत्तुम्। उपपज्जित्वाति तत्थ तत्थ भवे निब्बत्तित्वा। आवासेनाति तस्मिं तस्मिं सत्तावासे आवसनेन निब्बत्तित्वा जीवनेन। खन्धायेव वुत्ता तेसंयेव पवत्तिविसेसस्स तेन तेन परियायेन वुत्तत्ता। बहुयागेति अजसूकरगोमाय्वादिके बहुविधे महायञ्ञे। बहुअग्गीति वाचापेय्यादिवसेन अन्तमसो पाकयञ्ञादिवसेन च बहुकेपि अग्गी परिचरणेन।
१६१. बालदारकोपि ‘‘दहरो’’ति वुच्चतीति ततो विसेसनत्थं ‘‘युवा’’ति वुत्तम्। अतिक्कन्तपठमवया सत्ता सभावेन पलितसिरा होन्तीति पठमवये ठितभावं दस्सेतुं ‘‘सुसुकाळकेसो’’ति वुत्तम्। जराजिण्णोति जराय जिण्णो, न अकालिकेन जराय अभिभूतो। उक्कंसगतबुद्धताय वुद्धो। तेनाह ‘‘वड्ढित्वा ठितअङ्गपच्चङ्गो’’ति, आरोहपरिणाहवसेन वुद्धिरहितोति अत्थो। जातिमहल्लकोति जातिया महल्लको, न भोगपरिवारादीहीति अत्थो। अद्धगतोति एत्थ अद्ध-सद्दो दीघकालवाचीति आह ‘‘बहुअद्धानं गतो’’ति। वयोतिआदिपदलोपेनायं निद्देसोति आह ‘‘पच्छिमवय’’न्ति। पदसतम्पि…पे॰… समत्थताति पदसतम्पि पदसहस्सम्पि सोतपथमागच्छन्तमेव उग्गहणसमत्थता परिग्गहेतुं समत्थता। अयञ्च गतिया ब्यापारोति सक्का विञ्ञातुं गहणमत्तभावतो। तदेवाति पदसतम्पि पदसहस्सम्पि। आधारणं अपिलापनवसेन हदये धारणम्। उपनिबन्धनं यथा न पमुट्ठं होति, तथा उपेच्च अपरापरं निबन्धनम्। अयं पन सतिया ब्यापारोति सक्का विञ्ञातुम्। पाळियञ्च ‘‘परमाय गतिया च सतिया च धितिया चा’’ति वुत्तं, परतो च ‘‘एवं अधिमत्तगतिमन्तो’’ति वुत्तम्। समत्थवीरियं धिति नामाति विसिट्ठविसयं दस्सेन्तो यथावुत्तसतिसमायोगं तस्स दीपेति। तस्साति यथावुत्तगतिसतिधितीहि सुभधातवचीपरिचितस्स परियत्तिधम्मस्स आगमवसेन अत्थदस्सनसमत्थता युत्तिवसेन कारणदस्सनसमत्थता।
दळ्हं (अ॰ नि॰ टी॰ ३.९.३८) थिरं धनु एतस्साति दळ्हधन्वा, सो एव इध ‘‘दळ्हधम्मा’’ति वुत्तो। पटिसत्तुविधमनत्थं धनुं गण्हातीति धनुग्गहो, सो एव उसुं सरं असति खिपतीति इस्सासोति आह ‘‘धनुं गहेत्वा ठितो इस्सासो’’ति। द्विसहस्सपलं लोहादिभारं वहितुं समत्थं द्विसहस्सथामम्। तेनाह ‘‘द्विसहस्सथामं नामा’’तिआदि। दण्डेति धनुदण्डे। याव कण्डप्पमाणाति दीघतो यत्तकं कण्डस्स पमाणं, तत्तके धनुदण्डे उक्खित्तमत्ते आरोपितो चेव होति जियादण्डो, सो च भारो पथवितो मुच्चति, एवं इदं ‘‘द्विसहस्सथामं नाम धनूति दट्ठब्बम्। उग्गहितसिप्पोति उग्गहितधनुसिप्पो। कतहत्थोति थिरतरं लक्खेसु अविरज्झनसरक्खेपो। ईदिसो पन तत्थ वसीभूतो कतहत्थो नाम होतीति आह ‘‘चिण्णवसीभावो’’ति। कतं राजकुलादीसु उपेच्च असनं एतेन सो कतूपासनोति आह ‘‘राजकुलादीसु दस्सितसिप्पो’’ति। एवं कतन्ति एवं अन्तोसुसिरकरणादिना सल्लहुकं कतम्।
ओलोकेतीति उदिक्खति। एवं सन्तेपि तेसं वारो पञ्ञायतीति तेसं भिक्खूनं ‘‘अयं पठमं पुच्छति, अयं दुतिय’’न्तिआदिना पुच्छनवारो तादिसस्स पञ्ञवतो पञ्ञायति सुखुमस्स अन्तरस्स लब्भनतो। बुद्धानं पन वारोति ईदिसे ठाने बुद्धानं देसनावारो अञ्ञेसं नपञ्ञायनतो बुद्धानंयेव पञ्ञायति। इदानि तमेव पञ्ञायनतं युत्तितो दस्सेन्तो ‘‘विदत्थिचतुरङ्गुलछाय’’न्तिआदिमाह। अच्छरासङ्घाटमत्ते खणे अनेक-कोटिसहस्स-चित्तपवत्तिसम्भवतो ‘‘विदत्थिचतुरङ्गुलछायं अतिक्कमनतो पुरेतरंयेव भगवा…पे॰… कथेती’’ति वत्वा ततो लहुतरापि सत्थु देसनापवत्ति अत्थेवाति दस्सेन्तो ‘‘तिट्ठन्तु वा ताव एते’’तिआदिमाह। इदानि तत्थ कारणं दस्सेतुं ‘‘कस्मा’’तिआदि वुत्तम्। सोळस पदानि कथेतीति एतेन लोकियजनस्स एकपदुच्चारणक्खणे भगवा अट्ठवीससतपदानि कथेतीति दस्सेति। इदानि तस्सपि कारणं दस्सेतुं ‘‘कस्मा’’तिआदि वुत्तम्।
धम्मोति पाळि। पज्जति अत्थो एतेनाति पदं, तदत्थो। अत्थं ब्यञ्जेतीति ब्यञ्जनं, अक्खरम्। तञ्हि पदवाक्यक्खरभावेहि परिच्छिज्जमानं तं तं अत्थं ब्यञ्जेति पकासेति। तेनाह ‘‘धम्मपदब्यञ्जनन्ति पाळिया पदब्यञ्जनं, तस्स तस्स अत्थस्स ब्यञ्जनकं अक्खर’’न्ति। एतेन अपरापरेहि पदब्यञ्जनेहि सुचिरम्पि कालं कथेन्तस्स तथागतस्स न कदाचि तेसं परियादानं अत्थीति दस्सेति। पञ्हं ब्याकरोन्ति एतेनाति पञ्हब्याकरणं, तथापवत्तपटिभानम्। अपरिक्खयपटिभाना हि बुद्धा भगवन्तो, यतो वुत्तं ‘‘नत्थि धम्मदेसनाय हानी’’ति (दी॰ नि॰ टी॰ ३.१४१, ३०५; विभ॰ मूलटी॰ १.सुत्तन्तभाजनीयवण्णना)। तेनाह ‘‘इमिना किं दस्सेती’’तिआदि। तथा आसन्नपरिनिब्बानस्सपि भगवतो देसनाय इतराय च विसेसातावोति पठमबुद्धवचनम्पि मज्झिमबुद्धवचनम्पि पच्छिमबुद्धवचनम्पि सदिसमेव। आसीतिकवस्सतो परं पञ्चमो आयुकोट्ठासो।
१६२. कामञ्चेत्थ भगवता नागसमालत्थेरस्स अच्छरियअब्भुतपवेदनमुखेन अत्तनो लोमानं हट्ठभावस्स पवेदितत्ता ‘‘लोमहंसनपरियायो’’ति नामं गहितं, तथापि सब्बञ्ञुतञ्ञाणादि-अनञ्ञसाधारणञाणानुभाव-विभावनादिवसेन सोळससमूहतो सीहनादस्स नदनेन देसनाय पवत्तितत्ता ‘‘महासीहनादो’’त्वेव सङ्गीतिकारमहाथेरेहि नामं ठपितन्ति दट्ठब्बम्।
महासीहनादसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।
३. महादुक्खक्खन्धसुत्तवण्णना
१६३. ततो परन्ति तिण्णं जनानं उपरि सङ्घो चतुवग्गकरणीयादिकम्मेहि पटिकम्मप्पत्तत्ता। गामं गतोति वुच्चति गामं उद्दिस्स गतत्ता, एवं सावत्थिं पविसितुं विहारतो निक्खन्ता ‘‘पविसिंसू’’ति वुत्ता। परिञ्ञन्ति पहानपरिञ्ञम्। सा हि समतिक्कमो, न इतरा। रूपवेदनासुपीति ‘‘रूपानं परिञ्ञं, वेदनानं परिञ्ञ’’न्ति एत्थापि। कामं सब्बेसं तित्थियानं कामादिपरिञ्ञापञ्ञापनहेतुभूतो समयो नत्थि, येसं पन अत्थि, ते उपादाय ‘‘सकसमयं जानन्ता’’ति वुत्तम्। ‘‘यतो यतो खो भो अयं भिक्खु विविच्चेव कामेहि…पे॰… पठमं झानं उपसम्पज्ज विहरति, एत्तावता खो भो कामानं परिञ्ञा होती’’ति एवं सरूपतो पठमज्झानं विभावेतुं असक्कोन्तापि केवलं अच्चन्तप्पहानसञ्ञाय कामानं परिञ्ञं पञ्ञपेय्युं पठमज्झानं वदमाना। तं किस्स हेतु? तादिसस्स आगमाधिगमस्साभावतो। रूपवेदनापरिञ्ञासुपि एसेव नयो। वुच्चेथाति वुच्चेय्य। दुतियपदेपीति ‘‘अनुसासनिया वा अनुसासनि’’न्ति एवं वुत्तवाक्येपि। ते किर भिक्खू।
१६५. न चेव सम्पायिस्सन्तीति न चेव सम्मदेव पकारेहि गमेस्सन्ति ञापेस्सन्ति। तेनाह ‘‘सम्पादेत्वा कथेतुं न सक्खिस्सन्ती’’ति। यस्मा अविसये पञ्हो पुच्छितो होति, तस्मा आपज्जिस्सन्तीति योजना। सदेवकेति अरूपदेवग्गहणम्। ते हि लोकियदेवेहि दीघायुकतादिना उक्कट्ठा। समारकेति कामावचरदेवग्गहणम्। सब्रह्मकेति रूपावचरब्रह्मग्गहणम्। सस्समणब्राह्मणियाति एत्थ समणग्गहणेन पब्बजिते, ब्राह्मणग्गहणेन जातिब्राह्मणे, पुन देवग्गहणेन सम्मुतिदेवे, मनुस्सग्गहणेन अवसिट्ठमनुस्सकायं परियादियति। लोकपजाग्गहणेन पन पयोजनं अट्ठकथायं दस्सितमेव। अञ्ञथा आराधनं नाम नत्थीति इमिना कामरूपवेदनासु अस्सादादीनं याथावतो अवबोधो एव इतो बाहिरकानं नत्थि, कुतो पवेदनाति दस्सेति।
१६६. चित्ताराधनन्ति याथावपवेदनेन परेसं चित्तस्स परितोसनम्। बन्धनट्ठेन गुणाति कामरागसंयोजनस्स पच्चयभावेन वत्थुकामेसुपि बन्धनट्ठो वुत्तो, कोट्ठासट्ठो वा गुणट्ठो दट्ठब्बो। तरयन्तीति तरमाना यन्ति गच्छन्ति। अतीतादिभिन्नपठमादिवया एव चित्तता रासिभावेन वयोगुणाति गहिताति आह ‘‘रासट्ठो गुणट्ठो’’ति। चक्खुविञ्ञेय्याति वा चक्खुविञ्ञाणतंद्वारिकविञ्ञाणेहि विजानितब्बा। सोतविञ्ञेय्यातिआदीसुपि एसेव नयो। इट्ठारम्मणभूताति सभावेनेव इट्ठारम्मणजातिका, इट्ठारम्मणभावं वा पत्ता। कमनीयाति कामेतब्बा। मनवड्ढनकाति मनोहरा। एतेन परिकप्पनतोपि इट्ठभावं गण्हाति। पियजातिकाति पियायितब्बसभावा। कामूपसंहिताति कामरागेन उपेच्च सन्धानिया सम्बद्धा (अ॰ नि॰ टी॰ ३.६.६३) कातब्बाति आह ‘‘आरम्मणं कत्वा’’ति।
१६७. सञ्ञं ठपेत्वाति ‘‘इमस्मिं अङ्गुलिकादिपब्बे गहिते सतं होति, इमस्मिं सहस्स’’न्तिआदिना सञ्ञाणं कत्वा गणना। अच्छिद्दगणनाति ‘‘एकं द्वे’’तिआदिना नवन्तविधिना निरन्तरगणना। पिण्डगणनाति सङ्कलनपटुप्पादनादिना पिण्डित्वा गणना। तेनाह ‘‘खेत्तं ओलोकेत्वा’’तिआदि। कसनं कसीति कसिग्गहणेन सब्बो कसिपटिबद्धो जीविकूपायो गहितोति आह ‘‘कसीति कसिकम्म’’न्ति। जङ्घवणिज्जाति जङ्घसत्थवसेन वणिज्जं आह, थलवणिज्जाति सकटसत्थवसेन। आदि-सद्देन नावापणादिवसेन वोहारम्। वणिप्पथोति वणिजमग्गो, दानग्गहणवसेन संवोहारोति अत्थो। उसूनं असनकम्मं इस्सत्तं, धनुसिप्पेन जीविका, इध पन इस्सत्तं वियाति इस्सत्तं, सब्बआवुधजीविकाति आह ‘‘आवुधं गहेत्वा उपट्ठानकम्म’’न्ति। पोरोहिच्चामच्चकम्मादि राजकम्मम्। आदि-सद्देन रथसिप्पखत्तविज्जासिप्पादि-वुत्तावसेसं महासिप्पं खुद्दकसिप्पञ्च सङ्गण्हाति। सीतस्स पुरक्खतोति सीतस्स पुरतो कतो। यो हि सीतकाले जीविकाहेतु सीतलपदेसं पक्खन्दति, सो वाळमिगादीहि विय सीतेन परिपातियमानो तेन पुरतो कतो विय होति। तेनाह ‘‘सीतेन बाधियमानो’’ति। उण्हस्स पुरक्खतोति एत्थापि एसेव नयो। सरित्वाति संसप्पित्वा। घट्टियमानोति हिंसियमानो बाधियमानो। आबाधनं आबाधो, पीळाति अत्थो। कामहेतुन्ति वा भावनपुंसकनिद्देसो यथा ‘‘विसमं चन्दिमसूरिया परिवत्तन्ती’’ति (अ॰ नि॰ ४.७०)। तथा सेसपदद्वयेपि। तेनेवाह ‘‘कामानमेव हेतू’’ति। कामानं हेतूति एत्थ पुरिमपदावधारणमयुत्तं तदञ्ञपच्चयपटिक्खेपापत्तितो, तथा उत्तरपदावधारणं कामानं कदाचि अहेतुभावस्सपि सम्भवतो, तस्मा ‘‘उप्पज्जतियेवा’’ति वुत्तम्।
उट्ठहतोति इमिना उट्ठानवीरियं वुत्तन्ति आह ‘‘आजीवसमुट्ठापकवीरियेना’’ति। तं वीरियन्ति आजीविकसमुट्ठापकवीरियम्। पुब्बेनापरं घटेन्तस्साति आरम्भतो पट्ठाय निरन्तरं पवत्तेन्तस्स। चित्ते उप्पन्नबलवसोकेन सोचतीति चित्तसन्तापेन अन्तो निज्झायति। काये उप्पन्नदुक्खेनाति तस्सेव सोकस्स वसेन काये उप्पन्नदुक्खेन। सोकुद्देसेन तं तं विप्पलपेन्तो वा परिदेवति। उरं ताळेत्वाति वक्खप्पदेसं पहरित्वा। ‘‘मोघ’’न्तिआदि परिदेवनाकारदस्सनञ्चेव सम्मोहापज्जनाकारदस्सनञ्च। मेति वत्वा पुन नोति पुथुवचनं अत्तनो उभयथापि वोहरितब्बतो, ब्यामूळ्हवचनं वा सोकवसेन।
१६८. इध कामग्गहणेन विसेसतो वत्थुकामा गहिताति कामादिग्गहणं कतं, नानन्तरियताय पन किलेसकामोपि गहितो एव। असिचम्मन्ति एत्थ चम्मग्गहणेन न केवलं चम्ममयस्स, चम्मपरिसिब्बितस्सेव वा गहणं, अथ खो सब्बस्सपि आवुधबाधकस्स गहणन्ति दस्सेन्तो ‘‘खेटकफलकादीनी’’ति आह। आदि-सद्देन सरादिसङ्गहो। धनुकलापं सन्नय्हित्वाति धनुञ्चेव खुरप्पतूणिञ्च सन्नय्हित्वा, धनुदण्डस्स जियाय तथाभावकरणादिपि (अ॰ नि॰ टी॰ ३.५.७६) धनुनो सन्नय्हनन्ति। द्विन्नं सेनानं ब्यूहसंविधानेन वा उभतोब्यूळ्हम्। विज्जोतलन्तेसूति निसितपीतफलताय विज्जोतनवसेन परिवत्तमानेसु।
पाकारसमीपातिसङ्खारताय पाकारपादा उपकारियो, या ‘‘उद्दापा’’ति वुच्चन्ति। सतदन्तेनाति अनेकसतदन्तकेन, यस्स तिखिणदन्तानि अनेकसतानि मूलानि होन्ति। अतिभारताय दसवीसमत्तापि जना उक्खिपितुं न सक्कोन्ति, यन्तवसेन पन उक्खिपित्वा बन्धित्वा ठपेन्ति। तेनाह ‘‘अट्ठदन्ताकारेना’’तिआदि। ओमद्दन्तीति ओट्ठपेन्ति।
१६९. सन्धिम्पि छिन्दन्ति चोरिकाय जीवितुकामा। निल्लोपन्ति निस्सेसविलोपं, एकं परित्तं गामं परिवारेत्वा तत्थ किञ्चिपि गय्हूपगं असेसेत्वा करमरग्गहणम्। तेनाह ‘‘महाविलोप’’न्ति। पन्थदुहनकम्मं अटविमग्गे ठत्वा अद्धिकानं विलुम्पनम्। पहारसाधनत्थं (अ॰ नि॰ टी॰ २.२.१) दण्डप्पहारस्स सुखसिद्धिअत्थम्। कञ्जितो निब्बत्तं कञ्जियं, आरनालम्। यं ‘‘बिलङ्ग’’न्तिपि वुच्चति, तं यत्थ सिञ्चति, सा कञ्जियउक्खलिका। बिलङ्गथालिकसदिसकरणं बिलङ्गथालियम्। सीसकपालं उप्पाटेत्वाति अयोगुळपवेसनप्पमाणं छिद्दं कत्वा। सङ्खमुण्डकम्मकारणन्ति सङ्खं विय मुण्डकम्मकारणम्।
राहुमुखकम्मकारणन्ति राहुमुखगत-सूरियसदिस-कम्मकारणम्। जोतिमालिकन्ति जोतिमालवन्तं कम्मकारणम्। हत्थपज्जोतिकन्ति हत्थपज्जोतनकम्मकारणम्। एरकवत्तकम्मकारणन्ति एरकवत्तसदिसे सरीरतो बद्धे उप्पाटनकम्मकारणम्। चीरकवासिककम्मकारणन्ति सरीरतो उप्पाटितबद्धचीरकाहि निवासापनकम्मकारणम्। तं करोन्ता यथा गीवतो पट्ठाय बद्धे कन्तित्वा कटियमेव ठपेन्ति, एवं गोप्फकतो पट्ठाय कन्तित्वा कटियमेव ठपेन्ति। अट्ठकथायं पन ‘‘कटितो पट्ठाय कन्तित्वा गोप्फकेसु ठपेन्ती’’ति वुत्तम्। एणेय्यककम्मकारणन्ति एणीमिगसदिसकम्मकारणम्। अयवलयानि दत्वाति अयवलयानि पटिमुञ्चित्वा। अयसूलानि कोट्टेन्तीति कप्परजण्णुककोटीसु अयसूलानि पवेसेन्ति। न्ति तं तथाकतकम्मकारणं सत्तम्।
बळिसमंसिकन्ति बळिसेहि मंसुप्पाटनकम्मकारणम्। कहापणिकन्ति कहापणमत्तसो छिन्दनकम्मकारणम्। कोट्टेन्तीति छिन्दन्ति। खारापतच्छिकन्ति तच्छेत्वा खारावसिञ्चनकम्मकारणम्। पलिघपरिवत्तिकन्ति पलिघस्स विय परिवत्तनकम्मकारणम्। एकाबद्धं करोन्ति अयसूलस्स कोट्टनेन। पलालपीठकन्ति पलालपीठस्स विय सरीरस्स संवेल्लनकम्मकारणम्। कारणिकाति घातनकारका। पलालवट्टिं विय कत्वाति यथा पलालपीठं करोन्ता पलालवट्टिं कत्वा संवेल्लनवसेन नं (अ॰ नि॰ टी॰ २.२.१) वेठेन्ति, एवं करोन्तीति अत्थो। छातकेहीति बुभुक्खितेहि कोलेय्यकसुनखेहि। बलवन्तो हि ते जवयोग्गा सूरा च होन्ति। कम्मवसेन सम्परेति एत्थाति सम्परायो, परलोको। तत्थ भवोति सम्परायिको।
१७०. छन्दरागो विनीयति चेव पहीयति च एत्थाति निब्बानं छन्दरागविनयो छन्दरागप्पहानञ्चाति। तेनाह ‘‘निब्बानञ्ही’’ति। तत्थ आगम्माति इदं यो छन्दरागं विनेति पजहति, तस्स आरम्मणं सन्धाय वुत्तम्। तीहि परिञ्ञाहीति इमिना ञाततीरणपरिञ्ञाहि परिजानिस्सन्तीति नेतं ठानं विज्जति। को पन वादो पहानपरिञ्ञायाति दस्सेति? तथभावायाति परिजाननकभावाय।
१७१. अपरित्तेनाति अहीनेन। विपुलेनाति महता। यदि वण्णसम्पत्तिदस्सनत्थं, वण्णदसकं कस्मा न गहितन्ति आह ‘‘मातुगामस्स ही’’तिआदि। भोजनसम्पदादीनं अलाभेपीति दस्सनत्थं ‘‘दुग्गतकुले निब्बत्तस्सपी’’ति वुत्तम्। थोकं थोकं वण्णायतनं पसीदति मंसस्स परिब्रूहनतो थनमंसानि वड्ढन्ति जायन्ति। वण्णेति हदयङ्गतभावं पकासेन्तो विय होतीति वण्णो। सो एव सामग्गोपभोगादिना निभातीति निभा। तेनाह ‘‘वण्णनिभाति वण्णोयेवा’’ति।
भोग्गन्ति अतिविय वङ्कताय भोग्गम्। तादिसं पन सरीरं भग्गं विय होतीति आह ‘‘भग्ग’’न्ति। तेनाह ‘‘इमिनापिस्स वङ्कभावमेव दीपेती’’ति। दन्तानं छिन्नभिन्नताय एकच्चानं पतनेन च खण्डितदन्तम्। केसानं सेतवण्णताय पलितन्ति आह ‘‘पण्डरकेस’’न्ति। केसानं मत्तसो सियने खल्लाटवोहारोति बहुसो सियनं सन्धायाह ‘‘महाखल्लाटसीस’’न्ति। वस्ससतिककाले उप्पज्जनतिलकानि सन्धायाह ‘‘तिलकाहतगत्त’’न्ति। तानि पन कानिचि सेतानि होन्ति कानिचि काळानीति आह ‘‘सेतकाळतिलकेही’’ति। ब्याधिकन्ति सञ्चातब्याधिम्। बाळ्हगिलानन्ति मारणन्ति कगेलञ्ञेन गिलानम्।
१७३. तस्मिं समयेति तस्मिं झानं उपसम्पज्ज विहरणसमये। न चेतेतीति न अभिसन्दहति। ब्याबाधनट्ठेन ब्याबाधो, ब्याबाधोव ब्याबज्झं, नत्थि एत्थ ब्याबज्झन्ति अब्याबज्झं, दुक्खरहितम्। तेनाह ‘‘निद्दुक्खमेवा’’ति।
१७४. अनिच्चादिआकारोति अनिच्चाकारो दुक्खाकारो विपरिणामाकारो चलादिआकारो च।
महादुक्खक्खन्धसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।
४. चूळदुक्खक्खन्धसुत्तवण्णना
१७५. सक्केसूति एत्थ यं वत्तब्बं, तं सतिपट्ठानसुत्तवण्णनायं वुत्तनयेनेव वेदितब्बन्ति तं एकदेसेन दस्सेन्तो ‘‘सो ही’’ति आह। तत्थ येन राजकुमारा सक्या नाम जाता, यतो तेसं निवासट्ठानताय जनपदो तथा वुच्चति, तं वत्तब्बन्ति आह ‘‘सक्यानं पन उप्पत्ति अम्बट्ठसुत्ते आगतावा’’ति। कपिलवत्थूति वुत्तं पुरिमसञ्ञावसेन।
नानप्पकारकन्ति ‘‘लोभधम्मा’’ति बहुवचनस्स निमित्तं वदति। लोभो हि तेन तेन अवत्थाविसेसेन पवत्तिआकारभेदेन ‘‘छन्दो रागोतण्हा आसत्ति अपेक्खा’’तिआदिना अनेकप्पभेदो, लुब्भनलक्खणेन पन ‘‘लोभो’’त्वेव वुच्चति। तेनाह ‘‘नानप्पकारकं लोभंयेवा’’ति। तथा ‘‘दोसो पटिघो कोधो उपनाहो विरोधो’’तिआदिना, ‘‘मुय्हनं असमपेक्खनं अपच्चवेक्खणा दुम्मेज्झं बाल्य’’न्तिआदिना (ध॰ स॰ ३९०) च दोसमोहानं नानप्पकारतं सन्धायाह ‘‘इतरेसुपि द्वीसु एसेव नयो’’ति। परियादियित्वाति परितो सब्बसो आदाय। गहेत्वाति अयमेत्थ अत्थोति आह ‘‘गहणे आगत’’न्ति। परियादियतीति परिक्खीणोति। दी-सद्दञ्हि सद्दविदू खयत्थं वदन्ति।
एकदाति आमेडितलोपेन निद्देसोति आह ‘‘एकेकस्मिं काले’’ति। लोभदोसमोहाति पठममग्गेन पहीनावसेसा लोभदोसमोहा। निरवसेसा पहीयन्ति, अञ्ञथा दुतियमग्गेन किं कतं सियाति अधिप्पायो। समुदाचारप्पत्तं पन दिस्वा ‘‘अप्पहीनं मे अत्थी’’तिपि जानाति। एवं कथं निरवसेसप्पहानसञ्ञाति आह ‘‘अप्पहीनकं…पे॰… सञ्ञी होती’’ति। एवं पठममग्गेनेव समुच्छिन्नसंसयस्स ‘‘को सु नाम मे धम्मो अज्झत्तं अप्पहीनोति एवं सन्धेहो कथं उप्पज्जती’’ति वत्वा ‘‘पण्णत्तिया अकोविदत्ता’’ति कारणमाह। विनयकुक्कुच्चं विय हि पण्णत्तियं अकुसलताय अरियानम्पि कत्थचि विमतिमत्तं उप्पज्जति यथा तं सब्बसो अप्पहीनसम्मोहानन्ति। अत्तनो अविसये अनभिजाननं पण्णत्तिकोसल्लेन किमेत्थ पयोजनं, पच्चवेक्खणामत्तेन अयमत्थो सिज्झतीति दस्सेन्तो ‘‘किं तस्स पच्चवेक्खणा नत्थी’’ति आह। इतरो ‘‘नत्थी’’ति न सक्का वत्तुन्ति कत्वा ‘‘अत्थी’’ति वत्वा तत्थ लब्भमानविभागं दस्सेन्तो ‘‘सा पना’’तिआदिमाह। तत्थ साति पच्चवेक्खणा। सब्बेसन्ति सब्बेसं अरियानम्। यथा परिपुण्णा न होति, न एवं सब्बसो न होतीति आह ‘‘इमासु पना’’तिआदि।
१७६. अज्झत्तन्ति नियकज्झत्तं अधिप्पेतन्ति आह ‘‘तव सन्ताने’’ति। अप्पहीनोति अनवसेसतो अप्पहीनो। दुविधेति वत्थुकामकिलेसकामे। किलेसकामोपि हि यदग्गेन अस्सादीयति, तदग्गेन परिभुञ्जीयति।
१७७. अस्सादीयतीति अस्सादो, सुखम्। अप्पो अप्पमत्तको अस्सादो एतेसूति अप्पस्सादा। तेनाह ‘‘परित्तसुखा’’ति। परियेसनदुक्खादिहेतुकं दिट्ठधम्मिकं तत्थ दुच्चरितचरणेन सम्परायिकञ्च दुक्खमेत्थ कामेसु बहुकन्ति बहुदुक्खा। बहुपायासाति बहुपरिक्किलेसा। ते पन परिक्किलेसा वक्खमाननयेन बहूयेवेत्थ दिट्ठधम्मिकापीति आह ‘‘दिट्ठधम्मिक…पे॰… बहू’’ति। ते च परिक्किलेसा यस्मा तंसमङ्गिनो हितपटिपत्तिया अन्तरायकरा इध चेव परलोके च आदीनवकारणञ्च पवत्तन्ति, तस्मा वुत्तं ‘‘दिट्ठधम्मिक…पे॰… बहू’’ति। एवं चेपीति एवं ‘‘अप्पस्सादा कामा’’तिआदिना आकारेन। नयेनाति धम्मेन। कारणेनाति युत्तिया। सुट्ठु दिट्ठं होतीति सम्बन्धो। विपस्सनापञ्ञायाति अरियमग्गपञ्ञाय। सा चत्तारिपि सच्चानि विसेसतो पस्सतीति विपस्सनाति अधिप्पेता। तेनाह ‘‘हेट्ठामग्गद्वयञाणेनाति अत्थो’’ति। पीतिसुखन्ति पीतिसुखवन्तं झानद्वयम्। द्वे मग्गेति हेट्ठामग्गे। आवट्टनसीलो आभुजनसीलो न होतीति अनावट्टी नेव होति सब्बसो अप्पहीनकामरागछन्दो। तेनाह ‘‘कस्मा’’तिआदि। ओरोधनाटका पजहनपञ्ञाति आदीनवानुपस्सनाञाणमाह।
१७९. अस्सादोपि कथितो, ‘‘अप्पस्सादा’’ति हि इमिना यावतको कामेसु अस्सादो, तं सब्बं अनवसेसतो परिग्गहेत्वा चस्स परित्तभावो दस्सितोति आदीनवोपि कथितो सङ्खेपेनेव सेसस्सआदीनवस्स दस्सितत्ता। तं कथेतुन्ति तं निस्सरणं ‘‘एकन्तसुखपटिसंवेदी’’ति इमिना कथेतुम्। इमेहि अन्तेहीति ‘‘पञ्चिमे, महानाम, कामगुणा’’तिआदिना कामगुणदस्सनमुखेन कामसुखल्लिकानुयोगं ‘‘उब्भट्ठका होन्ति आसनपटिक्खित्ता’’तिआदिना अत्तकिलमथानुयोगञ्च दस्सेत्वा इमेहि द्वीहि अन्तेहि मुत्तं मम सासनन्ति, फलसमापत्तिपरियोसानत्ता सासनसम्पत्तिया ‘‘उपरिफलसमापत्तिसीसेन सकलसासनं दस्सेतु’’न्ति आह। गिज्झसदिसो कूटोति मज्झेपदलोपीसमासो यथा ‘‘साकपत्थिवो’’ति (पाणिनि॰ २.१.६०)। दुतिये पनेत्थ गिज्झवन्तताय गिज्झा कूटे एतस्साति गिज्झकूटो। उद्धंयेव तिट्ठनका निसज्जाय वुट्ठितकालतो पट्ठाय एकट्ठानेनेव तिट्ठनका। तेनाह ‘‘अनिसिन्ना’’ति। निगण्ठस्साति नाटपुत्तस्स। नत्थि एतस्स परिसेसन्ति अपरिसेसम्। एवं सङ्खाभवचनमत्तमस्साति आह ‘‘अपरिसेससङ्खात’’न्ति। निच्चट्ठेन सतत-सद्देन अभिण्हप्पवत्ति जोतिता सियाति ‘‘समित’’न्ति वुत्तम्। तेन निरन्तरप्पवत्तिं दस्सेतीति एवं वा एत्थ अत्थो दट्ठब्बो।
१८०. यं करोति, तं जानातीति दुक्खस्स निज्जरणखेपनं नाम विञ्ञूनं किच्चं, विञ्ञुना च पुरिसेन कताकतं जानितब्बं, तस्मा तुम्हेहि पुराणानं कम्मानं ब्यन्तिभावं करोन्तेहि पठमं ताव एत्तकानि पुराणानि कम्मानीति जानितब्बानि, ततो ‘‘एत्तकं कालं कतेन तपसा एत्तकानि तानि ब्यन्तिकतानि, इदानि एत्तकानि कातब्बानी’’तिआदिना अयं विधि पुरिसेन विय अत्तना कातब्बकिच्चं परिच्छिन्दितब्बन्ति दस्सेति। तेनाह ‘‘तुम्हेहिपि तथा ञातब्बं सिया’’ति। सुद्धन्तन्ति सुद्धकोट्ठासं, आयतिं अनवस्सवसिद्धं कम्मक्खयं, ततो वा दुक्खक्खयन्ति अत्थो। सुद्धन्तं पत्तो अत्थीति पुच्छतीति इमिना अकुसलानं पहानं, कुसलानं भावना च सब्बेन सब्बं निगण्ठसमये नत्थि सब्बसो विसुद्धिभावनाय अभावतो, तस्मा कुतो दुक्खक्खयस्स सम्भवोति दस्सेति।
एवं अजाननभावे सतीति ‘‘अहुवम्हेव मय’’न्तिआदिना वुत्तप्पकारस्स अजानने सति, तस्मिं तुम्हेहि अञ्ञायमानेति अत्थो। लुद्दाति घोरा। ते पन यस्मा कायवाचाहि निहीनमेव करोन्ति, तस्मा वुत्तं ‘‘लुद्दाचारा’’ति। लोहितपाणित्वेव वुच्चति तज्जाकिरियाचरणतो। मागविककेवट्टचोरघातकादयो मागविकादयो। कक्खळकम्माति फरुसकम्मा। ते निगण्ठेसु पब्बजन्तीति पुब्बे महादुक्खसंवत्तनियकम्मस्स कतत्ता हि तुम्हे एतरहि ईदिसं महादुक्खं पच्चनुभवथाति दस्सेति।
वादेति दिट्ठियं, समयेति अत्थो। सुखेन सुखन्ति एत्थ सुखेनाति पटिपत्तिसुखेन, सुखाय पटिपत्तियाति अत्थो। सुखन्ति विमोक्खसुखं, इध लोके सुखं अधिगच्छन्ता कसिवणिज्जादिदुक्खपटिपत्तियाव अधिगच्छन्ति, एवं मोक्खसुखम्पीति अधिप्पायो। सरीरावयवसम्पत्तियापि बिम्बिनो सारोति बिम्बिसारो। ते निगण्ठा…पे॰… सन्धाय वदन्ति, न पन भगवतो अच्चन्तसन्तपणीतं निब्बानसुखपटिवेदनं जानन्ति। सहसाति रवा। अप्पटिसङ्खाति न पटिसङ्खाय अविचारेत्वा। तेनाह ‘‘साहसं कत्वा’’तिआदि।
अञ्ञाहि वेदनाहि अवोमिस्सं एकन्तं सुखं एकन्तसुखं, तस्स पटिसंवेदी। तेनाह ‘‘निरन्तरसुखपटिसंवेदी’’ति। कथापतिट्ठापनत्थन्ति ‘‘एकन्तसुखपटिसंवेदी’’ति एवं आरद्धकथाय पतिट्ठापनत्थम्। राजवारेति राजानं उद्दिस्स आगतदेसनावारे। सुखं पुच्छितुं होतीति ‘‘यदि सत्त रत्तिन्दिवानि नप्पहोति, किं छ रत्तिन्दिवानि पहोती’’तिआदिना पुच्छनसुखं होति। ‘‘अहं खो’’तिआदिना पवत्तो सुद्धवारो सुद्धनिस्सन्दस्स फलसमापत्तिसुखस्स वसेन आगतत्ता। अनच्छरियं होति, सत्त रत्तिन्दिवानि पहोन्तस्स एकस्मिं रत्तिन्दिवे किं वत्तब्बन्ति। उत्तानत्थमेव वुत्तनयत्ता सुविञ्ञेय्यत्ता।
चूळदुक्खक्खन्धसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।
५. अनुमानसुत्तवण्णना
१८१. वुत्तानुसारेनाति ‘‘कुरूसु, सक्केसू’’ति च एत्थ वुत्तनयानुसारेन, ‘‘भग्गा नाम जानपदिनो राजकुमारा’’तिआदिना नयेन वचनत्थो वेदितब्बोति अत्थो। वत्थुपरिग्गहदिवसेति नगरमापनत्थं वत्थुविज्जाचरियेन नगरट्ठानस्स परिग्गण्हनदिवसे। अथाति पच्छा। नगरे निम्मितेति तत्थ अनन्तरायेन नगरे मापिते। तमेव सुसुमारगिरणं सुभनिमित्तं कत्वा ‘‘सुसुमारगिरि’’त्वेवस्स नामं अकंसु। सुसुमारसण्ठानत्ता सुसुमारो नाम एको गिरि, सो तस्स नगरस्स समीपे, तस्मा तं सुसुमारगिरि एतस्स अत्थीति ‘‘सुसुमारगिरी’’ति वुच्चतीति केचि। भेसकळाति वुच्चति घम्मण्डगच्छं, केचि ‘‘सेतरुक्ख’’न्ति वदन्ति, तेसं बहुलताय पन तं वनं भेसकळावनन्तेव पञ्ञायित्थ। भेसो नाम एको यक्खो अयुत्तकारी, तस्स ततो गळितट्ठानताय तं वनं भेसगळावनं नाम जातन्ति केचि। अभयदिन्नट्ठाने जातं विरूळ्हं, संवद्धन्ति अत्थो।
इच्छापेतीति यं किञ्चि अत्तनि गरहितब्बं वत्तुं सब्रह्मचारीनं इच्छं उप्पादेति, तदत्थाय तेसं अत्तानं विस्सज्जेतीति अत्थो। पठमं दिन्नो हितूपदेसो ओवादो, अपरापरं दिन्नो अनुसासनी। पच्चुप्पन्नातीतविसयो वा ओवादो, अनागतविसयो अनुसासनी। ओतिण्णवत्थुको ओवादो, इतरो अनुसासनी। सो चाति एवं पवारेता सो भिक्खु। दुक्खं वचो एतस्मिं विप्पटिकूलग्गाहे विपच्चनीकसाते अनादरे पुग्गलेति दुब्बचो। तेनाह ‘‘दुक्खेन वत्तब्बो’’ति। उपरि आगतेहीति ‘‘पापिच्छो होती’’तिआदिना (म॰ नि॰ १.१८१) आगतेहि सोळसहि पापधम्मेहि। पकारेहि आवहं पदक्खिणं, ततो पदक्खिणतो गहणसीलो पदक्खिणग्गाही, न पदक्खिणग्गाही अप्पदक्खिणग्गाही। वामतोति अपसब्यतो, वुत्तविपरियायतोति अधिप्पायो।
असन्तसम्भावनपत्थनानन्ति असन्तेहि अविज्जमानेहि गुणेहि सम्भावनस्स पत्थनाभूतानम्। पटि-सद्दो पच्चत्तिकपरियायो, फरणं वायमनं इध तथावट्ठानन्ति आह ‘‘पटिप्फरतीति पटिविरुद्धो पच्चनीको हुत्वा तिट्ठती’’ति। अपसादेतीति खिपेति तज्जेति। तथाभूतो च परं घट्टेन्तो नाम होतीति आह ‘‘घट्टेती’’ति। पटिआरोपेतीति यादिसेन वुत्तो, तस्स पटिभागभूतं दोसं चोदकस्स उपरि आरोपेति।
पटिचरतीति (अ॰ नि॰ टी॰ २.३.६८) पटिच्छादनवसेन चरति पवत्तति, पटिच्छादनत्थो एव वा चरति-सद्दो अनेकत्थत्ता धातूनन्ति आह ‘‘पटिच्छादेती’’ति। अञ्ञेनञ्ञन्ति पटिच्छादनाकारदस्सनन्ति आह ‘‘अञ्ञेन कारणेना’’तिआदि। तत्थ अञ्ञं कारणं वचनं वाति यं चोदकेन चुदितकस्स दोसविभावनं कारणं, वचनं वा वुत्तं, ततो अञ्ञेनेव कारणेन, वचनेन वा पटिच्छादेति। कारणेनाति चोदनाय अमूलिकभावदीपनिया युत्तिया। वचनेनाति तदत्थबोधनेन। को आपन्नोतिआदिना चोदनं अविस्सज्जेत्वा विक्खेपापज्जनं अञ्ञेनञ्ञं पटिचरणन्ति दस्सेति, बहिद्धा कथाअपनामनं विस्सज्जेत्वाति अयमेव तेसं विसेसो। तेनाह ‘‘इत्थन्नाम’’न्तिआदि।
अपदीयन्ति दोसा एतेन रक्खीयन्ति, लूयन्ति, छिज्जन्तीति वा अपदानं, (अ॰ नि॰ टी॰ २.३.२) सत्तानं सम्मा, मिच्छा वा पवत्तपयोगो। तेनाह ‘‘अत्तनो चरियाया’’ति।
१८३. अनुमिनितब्बन्ति अनु अनु मिनितब्बो जानितब्बो। अत्तानं अनुमिनितब्बन्ति च इदं पच्चत्ते उपयोगवचनम्। तेनाह ‘‘अनुमिनितब्बो तुलेतब्बो तीरेतब्बो’’ति। अत्तानं अनुमिनितब्बन्ति वा अत्तनि अनुमानञाणं पवत्तेतब्बम्। तत्रायं नयो – अप्पियभावावहा मयि पवत्ता पापिच्छता पापिच्छाभावतो परस्मिं पवत्तपापिच्छता विय। एस नयो सेसधम्मेसुपि। अपरो नयो – सब्रह्मचारीनं पियभावं इच्छन्तेन पापिच्छता पहातब्बा सीलविसुद्धिहेतुभावतो अत्तुक्कंसनादिप्पहानं विय। सेसधम्मेसुपि एसेव नयो।
१८४. पच्चवेक्खितब्बोति ‘‘न पापिच्छो भविस्सामि, न पापिकानं इच्छानं वसं गतो’’तिआदिना पति पति दिवसस्स तिक्खत्तुं वा ञाणचक्खुना अवेक्खितब्बं, ञाणं पवत्तेतब्बन्ति अत्थो। पापिच्छतादीनं पहानं पति अवेक्खितब्बं, अयञ्च अत्थो तब्ब-सद्दस्स भावत्थतावसेन वेदितब्बो, कम्मत्थतावसेन पन अट्ठकथायं ‘‘अत्तान’’न्ति पच्चत्ते उपयोगवचनं कत्वा वुत्तम्। सिक्खन्तेनाति तिस्सोपि सिक्खा सिक्खन्तेन। तेनाह ‘‘कुसलेसु धम्मेसू’’ति।
तिलकन्ति काळतिलसेततिलादितिलकम्। सब्बप्पहानन्ति सब्बप्पकारप्पहानम्। फले आगतेति फले उप्पन्ने। निब्बाने आगतेति निब्बानस्स अधिगतत्ता। भिक्खुपातिमोक्खन्ति ‘‘सो समणो, स भिक्खू’’ति एवं वुत्तभिक्खूनं पातिमोक्खं, न उपसम्पन्नानं एव न पब्बजितानं एवाति दट्ठब्बम्। यस्मा चिदं भिक्खुपातिमोक्खं, तस्मा वुत्तं ‘‘इदं दिवसस्स तिक्खत्तु’’न्तिआदि। अपच्चवेक्खितुं न वट्टति अत्तविसुद्धिया एकन्तहेतुभावतो।
अनुमानसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।
६. चेतोखिलसुत्तवण्णना
१८५. चेतो तेहि खिलयति थद्धभावं आपज्जतीति चेतोखिला। तेनाह ‘‘चित्तस्स थद्धभावा’’ति। यस्मा तेहि उप्पन्नेहि चित्तं उक्लापीजातं ठानं विय अमनुञ्ञं खेत्तं विय च खाणुकनिचितं अमहप्फलं होति। तेन वुत्तं ‘‘कचवरभावा खाणुकभावा’’ति। ‘‘चित्तस्सा’’ति आनेत्वा सम्बन्धितब्बम्। चित्तं बन्धित्वाति तण्हापवत्तिभावतो कुसलचारस्स अवसरचजनवसेन चित्तं बद्धं विय समोरोधेत्वा। तेनाह ‘‘मुट्ठियं कत्वा विय गण्हन्ती’’ति। सद्दत्थतो पन चेतो विरूपं निबन्धीयति संयमीयति एतेहीति चेतसो विनिबन्धा यस्स चतुब्बिधं सीलं अखण्डादिभावप्पत्तिया सुपरिसुद्धं विसेसभागियत्ता अप्पकसिरेनेव मग्गफलावहं महासङ्घरक्खितत्थेरस्स विय, सो तादिसेन सीलेन इमस्मिं धम्मविनये वुद्धिं आपज्जिस्सतीति आह ‘‘सीलेन वुद्धि’’न्ति। यस्स पन अरियमग्गो उप्पज्जन्तो विरूळ्हमूलो विय पादपो सुप्पतिट्ठितो, सो सासने विरूळ्हिं आपन्नोति आह ‘‘मग्गेन विरूळ्हि’’न्ति। यो सब्बसो किलेसनिब्बानप्पत्तो, सो अरहा सीलादिधम्मक्खन्धपारिपूरिया सतिवेपुल्लप्पत्तो होतीति आह ‘‘निब्बानेन वेपुल्ल’’न्ति। दुतियविकप्पे अत्थो वुत्तनयानुसारेन वेदितब्बो।
बुद्धानं धम्मकायो विय रूपकायोपि अनञ्ञसाधारणताय अनुत्तरगुणाधिट्ठानताय च अपच्चक्खकारीनं संसयवत्थु होतियेवाति ‘‘सरीरे वा गुणे वा कङ्खती’’ति वुत्तम्। तत्थ यथा महापुरिसलक्खणेन अनुब्यञ्जनादयो रूपकायगुणा गहिता एव होन्ति अविनाभावतोति ‘‘द्वत्तिंसवरलक्खणप्पटिमण्डित’’मिच्चेव वुत्तं, एवं अनावरणञाणेन सब्बेपि अनन्तापरिमेय्यभेदा धम्मकायगुणा गहिता एव होन्तीति सब्बञ्ञुतञ्ञाणग्गहणमेव कतं नानन्तरियभावतोति दट्ठब्बम्। कङ्खहीति ‘‘अहो वत ते गुणा न भवेय्युं, भवेय्युं वा’’ति पत्थनुप्पादनवसेन कङ्खति। पुरिमो हि विपरीतज्झासयो, इतरो यथाभूतञाणज्झासयो। विचिनन्तोति विचयभूताय पञ्ञाय ते विवेचेतुकामो तदभावतो किच्छं दुक्खं आपज्जति, किच्छप्पत्ति च तत्थ निच्छेतुं असमत्थतायेवाति आह ‘‘विनिच्छेतुं न सक्कोती’’ति। विगता चिकिच्छाति विचिकिच्छा। अधिमोक्खं न पटिलभतीति ‘‘एवमेत’’न्ति ओकप्पनवसेन गुणेसु विनिच्छयं नाधिगच्छति। ओतरित्वाति ञाणेन अनुपविसित्वा। पसीदितुन्ति ‘‘पसन्नरूपधम्मकायगुणेहि भगवा’’ति पसीदितुम्। अनाविलो अकालुस्सो होतुं न सक्कोति। ‘‘कङ्खती’’ति इमिना दुब्बला विमति वुत्ता, ‘‘विचिकिच्छती’’ति इमिना मज्झिमा, ‘‘नाधिमुच्चती’’ति इमिना बलवती, ‘‘न सम्पसीदती’’ति इमिना तिविधायपि विमतिया वसेन उप्पन्नचित्तकालुस्सियं वुत्तन्ति दट्ठब्बम्।
आतप्पायातिआदितो तपति सन्तपति किलेसेति आतप्पं, आरम्भधातु, तदत्थाय। अनुयोगायाति यथा संकिलेसधम्मानं अवसरो न होति, एवं अनु अनु युञ्जनं अनुयोगो, निक्कमधातु, तदत्थाय। तेनाह ‘‘पुनप्पुनं योगाया’’ति। सातच्चायाति यथा उपरूपरि विसेसाधिगमो होति, तथा सततस्स निरन्तरपवत्तस्स अनुयोगस्स भावो सातच्चं, परक्कमधातु, तदत्थाय। पधानायाति सन्तमेवं तिविधधातुसंवड्ढितानुभावं सब्बकिलेसविद्धंसनसमत्थं पधानसङ्खातं वीरियं, तदत्थाय। एत्थ च आतप्पाय चित्तं न नमति यथावुत्तकङ्खावसेन, पगेव अनुयोगादिअत्थन्ति दस्सेतुं चत्तारिपि पदानि गहितानि, अनवसेसविसेसदस्सनत्थं वा। केचि पन ‘‘आतप्पवेवचनानेव अनुयोगादिपदानी’’ति वदन्ति। एत्तावता भगवा सत्थरि कङ्खाय चित्तस्स थद्धकचवरखाणुकभावेन अकुसलभावादिआपादनतो चेतोखिलभावं दस्सेति। सेसेसुपि एसेव नयो।
सिक्खाग्गहणेन पटिपत्तिसद्धम्मस्स गहितत्ता वुत्तं ‘‘परियत्तिधम्मे च पटिवेधधम्मे चा’’ति। परियत्तिधम्मे यत्थ कङ्खाय सम्भवो, तं दस्सेतुं ‘‘चतुरासीति धम्मक्खन्धसहस्सानी’’तिआदि वुत्तम्। तयिदं निदस्सनमत्तं दट्ठब्बं परम्पराय पटिवेधावहभावादिवसेनपि एकच्चानं तत्थ संसयुप्पत्तितो। यथा च पटिवेधे कङ्खा वुत्ता, एवं अधिगमधम्मेपि पवत्ततीति वेदितब्बा। तथा हि एकच्चे ‘‘कसिणादिभावनाय झानानि इज्झन्ती’’ति वदन्ति। ‘‘कसिणनिस्सन्दो आरुप्पाति, मेत्तादिनिस्सन्दो चतुत्थब्रह्मविहारो’’ति एवमादिना कङ्खतियेवाति। एत्थ च नवलोकुत्तरेसु पञ्ञत्तियंयेव कङ्खापवत्ति वेदितब्बा असंकिलेसिकत्ता लोकुत्तरधम्मानम्।
एवरूपन्ति एदिसं सुप्पटिपत्ति-उजुप्पटिपत्ति-ञायप्पटिपत्ति-सामीचिप्पटिपत्ति-सङ्खातं सम्मापटिपदम्। अधिसीलसिक्खादयो लोकुत्तरधम्मस्स अनुधम्मभूता वेदितब्बा। एवञ्हि मग्गफलसिक्खाहि इमासं विसेसो सिद्धो होति। तथा हि वुत्तं ‘‘सिक्खाग्गहणेन पटिपत्तिसद्धम्मस्स गहितत्ता’’ति। एत्थ च यथा विचिकिच्छा वत्थुत्तयस्स सिक्खाय च गुणेसु अनधिमुच्चनअसम्पसीदनवसेन अप्पटिपत्तिभावतो चित्तस्स थद्धभावो आसप्पनपरिसप्पनवसेन पवत्तिया कचवरखाणुकभावो च, एवं सब्रह्मचारीसु आघातचण्डिक्कादिवसेन चित्तस्स थद्धभावो च उपहननविरुज्झनादिवसेन कचवरखाणुकभावो च वेदितब्बो। अरियसङ्घविसया विचिकिच्छा, पुग्गलविसया काचि नत्थीति सङ्घविसयाव गहिता, सासनिकवसेन चायं चेतोखिलदेसनाति सब्रह्मचारीविसयोव कोपो गहितो।
१८६. यथा वत्थुकामो, एवं किलेसकामोपि अस्सादनीयो एवाति ‘‘किलेसकामेपी’’ति वुत्तम्। तेनाह भगवा ‘‘रूपतण्हा लोके पियरूपं सातरूपं, एत्थेसा तण्हा उप्पज्जमाना उप्पज्जति, एत्थ निविसमाना निविसती’’तिआदि (दी॰ नि॰ २.४००; म॰ नि॰ १.१३३; विभ॰ २०३)। कामनिद्देसे (महानि॰ १) सब्बेपि तेभूमका धम्मा कामनीयट्ठेन ‘‘कामा’’ति वुत्ता, बलवकामरागवत्थुभूतायेवेत्थ कामग्गहणेन गहिताति। विनिबद्धवत्थुभावेन यथा विसुं अत्तनो कायो गहितो, तथा परेसं तथारूपा रूपधम्मा समूहट्ठेनाति आह ‘‘रूपेति बहिद्धारूपे’’ति। यथा हि पञ्चकामगुणिको रागो झानादिविसेसाधिगमस्स विनिबद्धाय संवत्तति, एवं अत्तनो काये अपेक्खा बहिद्धा च सकपरिक्खारञातिमित्तादीसु अपेक्खाति। केचि पनेत्थ ‘‘रूपेति रूपज्झाने’’तिआदिना पपञ्चेन्ति। तदयुत्तं झानाधिगमविनिबद्धानं सीलस्स च संकिलेसभूतानं चेतोविनिबद्धभावेन गहितत्ता।
यावदत्थन्ति याव अत्थेति अभिकङ्खति, ताव। तेनाह ‘‘यत्तकं इच्छति, तत्तक’’न्ति। न्ति यावदत्थं उदरपूरं भुत्तम्। अवदेहनतो पूरणतो। सेय्यसुखन्ति सेय्यं पटिच्च उप्पज्जनकसुखम्। पस्ससुखन्ति पस्सानं सम्परिवत्तनेन उप्पज्जनकसुखम्। निद्दासुखन्ति निद्दायनेन उप्पज्जनकसुखम्।
सीलेनातिआदि पत्थनाकारदस्सनम्। वतसमादानन्ति धुतङ्गादिवतानुट्ठानम्। तपोति वीरियारम्भो। सो हि किलेसानं तपनट्ठेन निग्गण्हनट्ठेन तपचरणन्ति वुत्तम्।
१८९. छन्दं निस्सायाति छन्दं धुरं, छन्दं जेट्ठकं, छन्दं पुब्बङ्गमं कत्वा पवत्तिवसेन छन्दं निस्साय। जेट्ठकट्ठेन पधानभूता, पधानभावं वा पत्ताति पधानभूता। तेहि धम्मेहीति छन्दनिस्सयेन पवत्तसमाधिना चेव ‘‘पधानसङ्खारो’’ति वुत्तवीरियेन च। उपेतन्ति सम्पयुत्तम्। इज्झनट्ठेन इद्धि, निप्फत्तिअत्थेन पटिलाभट्ठेन चाति अत्थो, तस्सा इद्धिया पादं पादकं पदट्ठानभूतम्। अथ वा इज्झन्ति ताय इद्धा वुद्धा उक्कंसगता होन्तीति इद्धि, साव उपरिविसेसानं अधिट्ठानभावतो पादो। तेनाह ‘‘इद्धिभूतं वा पादन्ति इद्धिपाद’’न्ति। सेसेसुपीति वीरियिद्धिपादादीसुपि। अस्साति इद्धिपादस्स। अत्थो दीपितोति दीपनत्थं कतं, तस्मा विसुद्धिमग्गसंवण्णनायं (विसुद्धि॰ महाटी॰ २.३६९) तस्स अत्थविचारो गहेतब्बो। इद्धिपादानं समाधिपधानत्ता वुत्तं ‘‘विक्खम्भनप्पहानं कथित’’न्ति। तेसं तेसं कुसलधम्मानं अनुप्पन्नानं उप्पादनकिरियाय उप्पन्नानं परिब्रूहनकिरियाय उस्सहनतो उस्सोळ्ही, थामप्पत्ता परक्कमधातु। सा पन चतुन्नं इद्धिपादानं विसेसपच्चयभूता ते उपादाय ‘‘पञ्चमी’’ति वुत्ता, सा च यस्मा समथविपस्सनाभावनासु तत्थ चआदिमज्झपरियोसानेसु साधेतब्बं वीरियं, तस्मा आह ‘‘उस्सोळ्हीति सब्बत्थ कत्तब्बवीरियं दस्सेती’’ति। पुब्बभागियसमथविपस्सनासाधनं पहातब्बधम्मविभागेन भिन्दित्वा आह ‘‘पञ्च चेतोखिलप्पहानानि पञ्च विनिबन्धप्पहानानी’’ति। भब्बोति युत्तो अरहति निप्फत्तिया। ञाणेनाति मग्गञाणेन। किलेसभेदायाति किलेसानं समुच्छिन्दनाय। खेमस्साति अनुपद्दवस्स।
सम्भावनत्थेति (सारत्थ॰ टी॰ १.११; अ॰ नि॰ टी॰ ३.७.७१) ‘‘अपि नामेवं सिया’’ति विकप्पनत्थो सम्भावनत्थो। एवं हीति एवं एकमेव सङ्ख्यं अवत्वा अपराय सङ्ख्याय सद्धिं वचनं लोके सिलिट्ठवचनं होति यथा ‘‘द्वे वा तीणि वा उदकफुसितानी’’ति। सम्मा अधिसयितानीति पादादीहि अत्तना नेसं किञ्चि उपघातं अकरोन्तिया बहिवातादिपरिस्सयपरिहरणत्थं सम्मदेव उपरि सयितानि। उतुं गाहापेन्तियाति तेसं अल्लसिनेहपरियादानत्थं अत्तनो कायुस्मावसेन उतुं गण्हापेन्तिया। तेनाह ‘‘उस्मीकतानी’’ति। सम्मा परिभावितानीति सम्मदेव सब्बसो कुक्कुटवासनाय वासितानि। तेनाह ‘‘कुक्कुटगन्धं गाहापितानी’’ति। अयञ्च कुक्कुटगन्धपरिभावना सम्माअधिसयनसम्मापरिसेदननिप्फत्तिया ‘‘अनुनिप्फादी’’ति (सारत्थ॰ टी॰ १.११) दट्ठब्बा। तेहि पन सद्धिंयेव इज्झनतो वुत्तं ‘‘तिविधकिरियाकरणेना’’ति। किञ्चापि न एवं ‘‘अहो वतिमे’’तिआदिना इच्छा उप्पज्जेय्य, कारणस्स पन सम्पादितत्ता अथ खो भब्बाव अभिनिब्भिज्जितुन्ति योजना । कस्मा भब्बाति आह ‘‘ते हि यस्मा ताया’’तिआदि। एत्थ यथा कपालस्स तनुता आलोकस्स अन्तो पञ्ञायमानस्स कारणं, तथा कपालस्स तनुताय नखसिखामुखतुण्डकानं खरताय च अल्लसिनेहस्स परियादानं कारणवचनन्ति दट्ठब्बं, तस्माति आलोकस्स अन्तो पञ्ञायमानतो, सयञ्च परिपाकगतत्ता।
ओपम्मसम्पटिपादनन्ति ओपम्मत्थस्स उपमेय्येन सम्मदेव पटिपादनम्। अत्थेनाति उपमेय्यत्थेन। यथा कुक्कुटिया अण्डेसु तिविधकिरियाय करणं कुक्कुटच्छापकानं अण्डकोसतो निक्खमनस्स मूलकारणं, एवं भिक्खुनो उस्सोळ्हीपन्नरसानि अङ्गानि अविज्जण्डकोसतो निक्खमनस्स मूलकारणन्ति आह ‘‘तस्सा कुक्कुटिया…पे॰… समन्नागतभावो’’ति। पटिच्छादनसामञ्ञेन अविज्जाय अण्डकोससदिसताय बलवविपस्सनावसेन अविज्जण्डकोसस्स तनुभावो, विपस्सनाञाणस्स परिणामकालो वुट्ठानगामिनिभावापत्ति, तदा च सा मग्गञाणगब्भं धारेन्ती विय होतीति आह ‘‘गब्भग्गहणकालो’’ति। अभिञ्ञापक्खेति लोकियाभिञ्ञापक्खे। लोकुत्तराभिञ्ञा हि अविज्जण्डकोसं पदालिकाति। गाथाय अविज्जण्डकोसं पहरतीति देसनाविलासेन विनेय्यसन्तानगतं अविज्जण्डकोसं घट्टेति, यथाठाने ठातुं न देति।
पटिसङ्खानप्पहानन्ति तदङ्गप्पहानपुब्बकं विक्खम्भनप्पहानम्। पुब्बभागिया इद्धिपादा पाळियं गहिताति ‘‘इद्धिपादेहि विक्खम्भनप्पहान’’न्ति वुत्तम्। ‘‘उस्सोळ्हिपन्नरसङ्गसमन्नागतो भिक्खु भब्बो अभिनिब्बिदाया’’तिआदिवचनतो (म॰ नि॰ १.१८९) लोकुत्तरिद्धिपादा पन सम्बोधग्गहणेनेव गहिता। मग्गे आगतेति उस्सोळ्हीपन्नरसङ्गसमन्नागतस्स भिक्खुनो विपस्सनं उस्सुक्कापयतो मग्गे आगते उप्पन्ने, पाळियं वा अभिनिब्भिदासम्बोधग्गहणेहि मग्गे आगते। फले आगतेति एत्थापि वुत्तनयेन अत्थो वेदितब्बो। निब्बानस्स पन पाळियं अनागतत्ता निस्सरणप्पहानं न गहितम्। सेसं सुविञ्ञेय्यमेव।
चेतोखिलसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।
७. वनपत्थपरियायसुत्तवण्णना
१९०. वनीयति विवेककामेहि भजीयति, वनुते वा ते अत्तसम्पत्तिया वसनत्थाय याचन्तो विय होतीति वनं, पतिट्ठन्ति एत्थ विवेककामा यथाधिप्पेतविसेसाधिगमेनाति पत्थं, वनेसु पत्थं गहनट्ठाने सेनासनं वनपत्थम्। परियायति अत्तनो फलं परिग्गहेत्वा वत्ततीति परियायो, कारणन्ति आह ‘‘वनपत्थपरियायन्ति वनपत्थकारण’’न्ति। वनपत्थञ्हि तं उपनिस्साय विहरतो उपनिस्सयकारणम्। तेनाह ‘‘वनपत्थं उपनिस्साय विहरती’’ति। परियायति देसेतब्बमत्थं पतिट्ठपेतीति परियायो, देसना। वनपत्थं आरब्भ पवत्ता देसना वनपत्थदेसना, तं, उभयत्थापि वनपत्थग्गहणं लक्खणमत्तं गामादीनम्पेत्थ कारणभावस्स, देसनाय विसयभावस्स च लब्भमानत्ता।
१९१. निस्सायाति अपस्साय, विवेकवासस्स अपस्सयं कत्वाति अत्थो। न उपट्ठातीतिआदीहि तस्मिं वनपत्थे सेनासनसप्पायाभावं, उतुपुग्गलधम्मस्सवनसप्पायाभावम्पि वा दस्सेति। जीवितसम्भाराति (अ॰ नि॰ टी॰ ३.९.६) जीवितप्पवत्तिया सम्भारा पच्चया। समुदानेतब्बाति सम्मा ञायेन अनवज्जउञ्छाचरियादिना उद्धं उद्धं आनेतब्बा पापुणितब्बा। ते पन तथा समुदानिता समाहटा नाम होन्तीति आह ‘‘समाहरितब्बा’’ति। दुक्खेन उप्पज्जन्तीति सुलभुप्पादा न होन्ति। एतेन भोजनसप्पायादिअभावं दस्सेति। रत्तिभागं वा दिवसभागं वाति भुम्मत्थे उपयोगवचनन्ति आह ‘‘रत्तिकोट्ठासे वा दिवसकोट्ठासे वा’’ति। रत्तिंयेव पक्कमितब्बं समणधम्मस्स तत्थ अनिप्फज्जनतो।
१९२-३. सङ्खापीति ‘‘यदत्थमहं पब्बजितो, न मेतं इध निप्फज्जति, चीवरादि पन समुदागच्छति, नाहं तदत्थं पब्बजितो, किं मे इध वासेना’’ति पटिसङ्खायपि। अनन्तरवारे सङ्खापीति ‘‘यदत्थमहं पब्बजितो, तं मे इध निप्फज्जति, चीवरादि पन न समुदागच्छति, नाहं तदत्थं पब्बजितो’’ति पटिसङ्खायपीति अत्थो। तेनाह ‘‘समणधम्मस्स निप्फज्जनभावं जानित्वा’’ति।
१९५-७. सो पुग्गलो अनापुच्छा पक्कमितब्बं, नानुबन्धितब्बोति ‘‘सो पुग्गलो’’ति पदस्स ‘‘नानुबन्धितब्बो’’ति इमिना सम्बन्धो। यस्स येन हि सम्बन्धो, दूरट्ठेनपि सो भवति । तं पुग्गलन्ति ‘‘सो पुग्गलो’’ति पच्चत्तवचनं उपयोगवसेन परिणामेत्वा तं पुग्गलं अनापुच्छा पक्कमितब्बन्ति अत्थो। अत्थवसेन हि विभत्तिविपरिणामोति। तं आपुच्छा पक्कमितब्बन्ति एत्थापि एसेव नयो। आपुच्छा पक्कमितब्बन्ति च कतञ्ञुतकतवेदिताय नियोजनम्।
१९८. एवरूपोति यं निस्साय भिक्खुनो गुणेहि वुद्धियेव पाटिकङ्खा, पच्चयेहि च न परिस्समो, एवरूपो दण्डकम्मादीहि निग्गण्हाति चेपि, न परिच्चजितब्बोति दस्सेति ‘‘सचेपी’’तिआदिना।
वनपत्थपरियायसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।
८. मधुपिण्डिकसुत्तवण्णना
१९९. जातिवनन्ति सयंजातं वनम्। तेनाह ‘‘अरोपिम’’न्ति। पटिसल्लानत्थायाति एकीभावत्थाय, पुथुत्तारम्मणतो वा चित्तं पटिनिवत्तेत्वा अच्चन्तसन्ते निब्बाने फलसमापत्तिवसेन अल्लीयापनत्थम्। दण्डो पाणिम्हि अस्साति दण्डपाणि। यथा सो ‘‘दण्डपाणी’’ति वुच्चति, तं दस्सेतुं ‘‘अयञ्ही’’तिआदि वुत्तम्। दण्डवित्ततायाति दण्डे सोण्डताय। सो हि दण्डपसुतो दण्डसिप्पे च सुकुसलो तत्थ पाकटो पञ्ञातो, तस्मा दण्डं गहेत्वाव विचरति। जङ्घाकिलमथविनोदनत्थन्ति राजसभाय चिरनिसज्जाय उप्पन्नजङ्घापरिस्समस्स अपनयनत्थम्। अधिच्चनिक्खमनोति यादिच्छकनिक्खमनो, न अभिण्हनिक्खमनो। ओलुब्भाति सन्निरुम्भित्वा ठितो। यथा सो ‘‘ओलुब्भा’’ति वुत्तो, तं दस्सेतुं ‘‘गोपालकदारको विया’’तिआदि वुत्तम्।
२००. वदन्ति एतेनाति वादो, दिट्ठीति आह ‘‘किं वादीति, किं दिट्ठिको’’ति? किमक्खायीति किमाचिक्खको, कीदिसधम्मकथो? अचित्तीकारेनाति अनादरेन। तथापुच्छने कारणं दस्सेन्तो ‘‘कस्मा’’तिआदिमाह। नस्सतेतन्ति नस्सतु एतं कुलम्।
अत्थं न जानातीति अत्थं चे एकदेसेन जानेय्य, तं मिच्छा गहेत्वा पटिप्फरित्वापि तिट्ठेय्य। तस्स दीघरत्तं अहिताय दुक्खायाति तदस्स अत्थाजाननं भगवता इच्छितम्। विग्गाहिककथन्ति विग्गहकथं, सारम्भकथन्ति अत्थो। ननु भगवता सद्धिं लोके पुथू समणब्राह्मणा नानावादा सन्तीति चोदनं सन्धायाह ‘‘तथागतो ही’’तिआदि। न विवदति विवादहेतुकानं कामदिट्ठिज्झोसानानं मग्गेनेव समुग्घातितत्ता, तदभावतो पन लोको तथागतेन विवदति। धम्मवादी यथाभूतवादी धम्मवादीहि न विवदति तेसं विवदितुकामताय एव अभावतो, अधम्मवादी पन तिणायपि नमञ्ञमानो तेहि किञ्चि विवदति। तेनाह ‘‘न, भिक्खवे, धम्मवादी केनचि लोकस्मिं विवदती’’ति (सं॰ नि॰ ३.९४)। अधम्मवादी पन असमुच्छिन्नविवादहेतुकत्ता विवदतेव। तथा चाह ‘‘अधम्मवादीव खो, भिक्खवे, विवदती’’ति।
यथा च पनाति एत्थ यथा-सद्दो ‘‘यथा च अनुप्पन्नस्स कामच्छन्दस्स उप्पादो होति, तञ्च पजानाती’’तिआदीसु (अ॰ नि॰ ३.१२२) विय कारणत्थोति आह ‘‘येन कारणेना’’ति। कारणाकारो वा इध यथा-सद्देन वुत्तो, सो पन अत्थतो कारणमेवाति वुत्तं ‘‘येन कारणेना’’ति। ‘‘इदं कथं इदं कथं’’ति पवत्तनतो कथंकथा, विचिकिच्छा। सा यस्स नत्थि, सो अकथंकथी, तं अकथंकथिम्। विप्पटिसारकुक्कुच्चं भगवता अनागामिमग्गेनेव छिन्नं, हत्थपादकुक्कुच्चं अग्गमग्गेन आवेणिकधम्माधिगमतो। अपरापरं उप्पज्जनकभवो ‘‘भवाभवो’’ति इधाधिप्पेतोति आह ‘‘पुनप्पुनब्भवे’’ति। संवरासंवरो फलाफलं विय खुद्दकमहन्तो भवो ‘‘भवाभवो’’ति वुत्तोति आह ‘‘हीनपणीते वा भवे’’ति। भवो वुड्ढिप्पत्तो ‘‘अभवो’’ति वुच्चति यथा ‘‘असेक्खा धम्मा’’ति (ध॰ स॰ ११.तिकमातिका)। किलेससञ्ञाति कामसञ्ञादिके वदति। किलेसा एव वा सञ्ञानामेन वुत्ता ‘‘सञ्ञा पहाय अमतं एव पापुणाती’’तिआदीसु विय। अत्तनो खीणासवभावं दीपेतीति इमिनाव परेसञ्च तथत्ताय धम्मं देसेतीति अयम्पि अत्थो विभावितोति दट्ठब्बम्। नीहरित्वा कीळापेत्वाति नीहरित्वा चेव कीळापेत्वा च, नीहरणवसेन वा कीळापेत्वा। तिविसाखन्ति तिभङ्गभाकुटि विय नलाटे जातत्ता नलाटिकम्।
२०१. किन्ति नु खोति किं कारणेनाति अत्थो। अनुसन्धिं गहेत्वाति पुच्छानुसन्धिं उट्ठपेत्वा। यतोनिदानन्ति यंनिदानं, यंकारणाति वुत्तं होति। पुरिमपदे हि विभत्ति अलोपं कत्वा निद्देसो, छअज्झत्तिकबाहिरायतनादिनिदानन्ति अयमेव अत्थो। सङ्खायन्ति सङ्खाभावेन ञायन्तीति सङ्खाति आह ‘‘सङ्खाति कोट्ठासा’’ति। कामञ्चेत्थ मानोपि पपञ्चो, अभिनन्दनसभावे एव पन गण्हन्तो ‘‘तण्हामानदिट्ठिपपञ्चसम्पयुत्ता’’ति आह। तथा हि वक्खति ‘‘अभिनन्दितब्ब’’न्तिआदि। समुदाचरन्तीति सब्बसो उद्धं उद्धं परियादाय पवत्तन्ति। मरियादत्थो हि अयमाकारो, तेन च योगेन पुरिसन्ति उपयोगवचनं यथा ‘‘तथागतं, भिक्खवे, अरहन्तं सम्मासम्बुद्धं द्वे वितक्का समुदाचरन्ती’’ति (इतिवु॰ ३८)। तण्हादयो च यथासकं पवत्तिआकारं अविलङ्घन्तियो आसेवनवसेन उपरूपरि पवत्तन्ति। तथा हि ता ‘‘पपञ्चसङ्खा’’ति वुत्ता।
कारणेति पवत्तिपच्चये। एकायतनम्पि …पे॰… नत्थीति चक्खायतनादि एकम्पि आयतनं अभिनन्दितब्बं अभिवदितब्बं अज्झोसितब्बञ्च नत्थि चे, ननु नत्थि एव, कस्मा ‘‘नत्थि चे’’ति वुत्तन्ति? सच्चं नत्थि, अप्पहीनाभिनन्दनाभिवदनअज्झोसानानं पन पुथुज्जनानं अभिनन्दितब्बादिप्पकारानि आयतनानि होन्तीति तेसं न सक्का नत्थीति वत्तु, पहीनाभिनन्दनादीनं पन सब्बथा नत्थीति ‘‘नत्थि चे’’ति वुत्तम्। अहं ममन्ति अभिनन्दितब्बन्ति दिट्ठाभिनन्दनाय ‘‘अह’’न्ति तण्हाभिनन्दनाय ‘‘मम’’न्ति रोचेतब्बम्। अभिवदितब्बन्ति अभिनिविसनसमुट्ठापनवसेन वत्तब्बम्। तेनाह ‘‘अहं ममन्ति वत्तब्ब’’न्ति। अज्झोसित्वाति दिट्ठि तण्हा वत्थुं अनुपविसित्वा गाहद्वयं अनञ्ञसाधारणं विय कत्वा। तेनाह ‘‘गिलित्वा परिनिट्ठपेत्वा’’ति। एतेनाति ‘‘एत्थ चे नत्थी’’तिआदिवचनेन। एत्थाति आयतनेसु। तण्हादीनं अवत्थुभावदस्सनमुखेन तण्हादीनंयेव अप्पवत्तिं किलेसपरिनिब्बानं कथितन्ति। तेनाह भगवा ‘‘एसेवन्तो’’तिआदि, अयमेव अभिनन्दनादीनं नत्थिभावकरो मग्गो, तप्पटिप्पस्सद्धिभूतं फलं, तंनिस्सरणं वा निब्बानं रागानुसयादीनं अन्तो अवसानं अप्पवत्तीति अत्थो। तेनाह ‘‘अयं …पे॰… अन्तो’’ति। सब्बत्थाति ‘‘एसेवन्तो पटिघानुसयानं’’तिआदीसु सब्बपदेसु।
आदियतीति पहारदानादिवसेन गय्हति। मत्थकप्पत्तं कलहन्ति भण्डनादिमत्ते अट्ठत्वा मुखसत्तीहि वितुदनादिवसेन मत्थकप्पत्तं कलहम्। याय करोतीति सम्बन्धो। सेसपदेसुपि एसेव नयो। विरुद्धग्गाहवसेन नानागाहमत्तं, तथा विरुद्धवादवसेन नानावादमत्तम्। एवं पवत्तन्ति गरुकातब्बेसुपि गारवं अकत्वा ‘‘तुवं तुव’’न्ति एवं पवत्तं सारम्भकथं, याय चेतनाय यं करोति, सा तुवं तुवम्। निस्सायाति पटिच्च, निस्सयादिपच्चये कत्वाति अत्थो। किलेसानं उप्पत्तिनिमित्तता ताव आयतनानं होतु तब्भावे भावतो, निरोधनिमित्तता पन कथम्। न हेत्थ लोकुत्तरधम्मानं सङ्गहो लोकियानंयेव अधिप्पेतत्ताति चोदनं सन्धायाह ‘‘निरुज्झमानापी’’तिआदि। नाममत्तेन निमित्ततं सन्धाय वुत्तोति दस्सेन्तो ‘‘यत्थुप्पन्ना, तत्थेव निरुद्धा होन्ती’’ति वत्वा तमत्थं सुत्तन्तरेन साधेन्तो ‘‘स्वायमत्थो’’तिआदिमाह।
तत्थ समुदयसच्चपञ्हेनाति महासतिपट्ठाने समुदयसच्चनिद्देसेन। सो हि ‘‘कत्थ उप्पज्जमाना’’तिआदिना पुच्छावसेन पवत्तत्ता पञ्होति वुत्तो। ननु तत्थ तण्हाय उप्पत्तिनिरोधा वुत्ता, न सब्बकिलेसानन्ति ईदिसी चोदना अनवकासाति दस्सेन्तो ‘‘यथेव चा’’तिआदिमाह। लद्धवोहारेति इमिना रागादीनं अप्पवत्तिनिमित्तताय अन्तोति समञ्ञा निब्बानस्साति दस्सेति। एतेनेव अभिनन्दनादीनं अभावोति च इदं संवण्णितन्ति दट्ठब्बम्। कथं पन सब्बसङ्खतविनिस्सटे निब्बाने अकुसलधम्मानं निरोधसम्भवोति आह ‘‘यञ्हि यत्थ नत्थि, तं तत्थ निरुद्धं नाम होती’’ति। य्वायं अप्पवत्तियं निरोधवोहारो वुत्तो, स्वायमत्थो निरोधपञ्हेन दीपेतब्बो। न हि तत्थ उप्पज्जित्वा निरुद्धा वितक्कविचारा पटिप्पस्सद्धाति वुत्ता, अथ खो अप्पवत्ता एवाति।
२०३. एवंसम्पदन्ति एवंसम्पज्जनकं एवं पस्सितब्बं इदं मम अज्झेसनम्। तेनाह ‘‘ईदिसन्ति अत्थो’’ति। जानं जानातीति (अ॰ नि॰ टी॰ ३.१०.११३-११६) सब्बञ्ञुतञ्ञाणेन जानितब्बं सब्बं जानाति। उक्कट्ठनिद्देसेन हि अविसेसग्गहणेन च ‘‘जान’’न्ति इमिना निरवसेसं ञेय्यजातं परिग्गण्हातीति तब्बिसयाय जाननकिरियाय सब्बञ्ञुतञ्ञाणमेव करणं भवितुं युत्तम्। अथ वा पकरणवसेन ‘‘भगवा’’ति सद्दन्तरसन्निधानेन चायमत्थो विभावेतब्बो। पस्सितब्बमेव पस्सतीति दिब्बचक्खु-पञ्ञाचक्खु-धम्मचक्खु-बुद्धचक्खु-समन्तचक्खु-सङ्खातेहि ञाणचक्खूहि पस्सितब्बं पस्सति एव। अथ वा जानं जानातीति यथा अञ्ञे सविपल्लासा कामरूपपरिञ्ञावादिनो जानन्तापि विपल्लासवसेन जानन्ति, न एवं भगवा। भगवा पन पहीनविपल्लासत्ता जानन्तो जानाति एव, दिट्ठिदस्सनस्स च अभावा पस्सन्तो पस्सतियेवाति अत्थो। दस्सनपरिणायकट्ठेनाति यथा चक्खु सत्तानं दस्सनत्थं परिणेति, एवं लोकस्स याथावदस्सनसाधनतो दस्सनकिच्चपरिणायकट्ठेन चक्खुभूतो, पञ्ञाचक्खुमयत्ता वा सयम्भुञाणेन पञ्ञाचक्खुं भूतो पत्तोति वा चक्खुभूतो। ञाणभूतोति एतस्स च एवमेव अत्थो दट्ठब्बो। धम्मा वा बोधिपक्खिया तेहि उप्पन्नत्ता लोकस्स च तदुप्पादनतो, अनञ्ञसाधारणं वा धम्मं पत्तोति धम्मभूतो। ब्रह्मा वुच्चति मग्गो तेन उप्पन्नत्ता लोकस्स च तदुप्पादनत्ता, तञ्च सयम्भुञाणेन पत्तोति ब्रह्मभूतो। चतुसच्चधम्मं वदतीति वत्ता। चिरं सच्चपटिवेधं पवत्तेन्तो वदतीति पवत्ता। अत्थं नीहरित्वाति दुक्खादिअत्थं तत्थापि पीळनादिअत्थं उद्धरित्वा। परमत्थं वा निब्बानं पापयिता, अमतसच्छिकिरियं सत्तेसु उप्पादेन्तो अमतं ददातीति अमतस्स दाता। बोधिपक्खियधम्मानं तदायत्तभावतो धम्मस्सामी।
२०४. सो वा उद्देसो अत्तनोपि होतीति थेरो ‘‘यं खो नो’’ति आह। सब्बलोकसाधारणा हि बुद्धानं देसनाति। इदानि येहि द्वारारम्मणेहि पुरिसं पपञ्चसञ्ञासङ्खा समुदाचरन्ति, तानि ताव दस्सेन्तो पपञ्चसञ्ञासङ्खा दस्सेतुं येन सळायतनविभङ्गेन निद्देसो कतो, तस्स अत्थं दस्सेतुं ‘‘चक्खुञ्चा’’तिआदि आरद्धम्। तत्थ निस्सयभावेनाति निस्सयपच्चयभावेन। निस्सयपच्चयो च पसादचक्खुयेव होति, न चुद्दससम्भारं, चतुचत्तालीससम्भारं वा ससम्भारचक्खुन्ति आह ‘‘चक्खुपसादञ्च पटिच्चा’’ति। आरम्मणभावेनाति आरम्मणपच्चयभावेन। आरम्मणपच्चयो च चतुसमुट्ठानिकरूपेसु यं किञ्चि होतीति आह ‘‘चतुसमुट्ठानिकरूपे च पटिच्चा’’ति।
एत्थ चक्खु एकम्पि विञ्ञाणस्स पच्चयो होति, रूपायतनं पन अनेकमेव संहतन्ति इमस्स विसेसस्स दस्सनत्थं निस्सयभावेन ‘‘चक्खुपसादञ्च आरम्मणभावेन चतुसमुट्ठानिकरूपे चा’’ति वचनभेदो कतो। किं पन कारणं चक्खु एकम्पि विञ्ञाणस्स पच्चयो होति, रूपं पन अनेकमेवाति? पच्चयभावविसेसतो। चक्खु हि चक्खुविञ्ञाणस्स निस्सयपुरेजातइन्द्रियविप्पयुत्तपच्चयेहि पच्चयो होन्तं अत्थिभावेनेव होति तस्मिं सति तस्स भावतो, असति अभावतो, यतो तं अत्थिअविगतपच्चयेहिस्स पच्चयो होतीति वुच्चति, तन्निस्सितता चस्स न एकदेसेन अल्लीयनवसेन इच्छितब्बा अरूपभावतो। अथ खो गरुराजादीसु सिस्सराजपुरिसादीनं विय तप्पटिबद्धवुत्तिताय, इतरे पन पच्चया तेन तेन विसेसेन वेदितब्बा।
सचायं पच्चयभावो न एकस्मिं न सम्भवतीति एकम्पि चक्खु चक्खुविञ्ञाणस्स पच्चयो होतीति दस्सेतुं पाळियं ‘‘चक्खुञ्चावुसो, पटिच्चा’’ति एकवचनवसेन वुत्तम्। रूपं पन यदिपि चक्खु विय पुरेजातअत्थि-अविगतपच्चयेहि पच्चयो होति पुरेतरं उप्पन्नं हुत्वा विज्जमानक्खणे एव उपकारकत्ता तथापि अनेकमेव संहतं हुत्वा पच्चयो होति आरम्मणभावतो। यञ्हि पच्चयधम्मं सभावभूतं, परिकप्पिताकारमत्तं वा विञ्ञाणं विभावेन्तं पवत्तति, तदञ्ञेसञ्च सतिपि पच्चयभावे सो तस्स सारम्मणसभावताय यं किञ्चि अनालम्भित्वा पवत्तितुं असमत्थस्स ओलुब्भपवत्तिकारणभावेन आलम्बनीयतो आरम्मणं नाम, तस्स यस्मा यथा तथा सभावूपलद्धि विञ्ञाणस्स आरम्मणपच्चयलाभो, तस्मा चक्खुविञ्ञाणं रूपं आरब्भ पवत्तमानं तस्स सभावं विभावेन्तमेव पवत्तति। सा चस्स इन्द्रियाधीनवुत्तिकस्स आरम्मणसभावूपलद्धि न एकद्विकलापगतवण्णवसेन होति, नापि कतिपयकलापगतवण्णवसेन, अथ खो आभोगानुरूपं आपाथगतवण्णवसेनाति अनेकमेव रूपं संहच्चकारिताय विञ्ञाणस्स पच्चयो होतीति दस्सेन्तो ‘‘रूपे च उप्पज्जति चक्खुविञ्ञाण’’न्ति बहुवचनवसेनाह।
यं पन पट्ठाने (पट्ठा॰ १.१.२ पच्चयनिद्देस) ‘‘रूपायतनं चक्खुविञ्ञाणधातुया तंसम्पयुत्तकानञ्च धम्मानं आरम्मणपच्चयेन पच्चयो’’ति वुत्तं, तं यादिसं रूपायतनं चक्खुविञ्ञाणस्स आरम्मणपच्चयो, तादिसं सन्धाय वुत्तम्। कीदिसं पन तन्ति ? समुदितन्ति पाकटोयमत्थो। एवञ्च कत्वा यदेके वदन्ति ‘‘आयतनसल्लक्खणवसेन चक्खुविञ्ञाणादयो सल्लक्खणविसया, न द्रब्यसल्लक्खणवसेना’’ति, तम्पि सुवुत्तमेव होति। न चेत्थ समुदायारम्मणता आसङ्कितब्बा समुदायाभोगस्सेव अभावतो, समुदिता पन वण्णधम्मा आरम्मणपच्चया होन्ति। कथं पन पच्चेकं असमत्था समुदिता आरम्मणपच्चया होन्ति। न हि पच्चेकं दट्ठुं असक्कोन्ता अन्धा समुदिता पस्सन्तीति? नयिदमेकन्तिकं विसुं विसुं असमत्थानम्पि सिविकावहनादीसु समत्थताय दस्सनतो। केसादीनञ्च यस्मिं ठाने ठितानं पच्चेकं वण्णं गहेतुं न सक्का, तस्मिंयेव ठाने समुदितानं तं गहेतुं सक्काति भिय्योपि तेसं संहच्चकारिता परिब्यत्ता। एतेन किं चक्खुविञ्ञाणस्स परमाणुरूपं आरम्मणं, उदाहु तंसमुदायोतिआदिका चोदना पटिक्खित्ताति वेदितब्बा। ‘‘सोतञ्च, आवुसो, पटिच्चा’’तिआदीसुपि इमिना नयेन अत्थो वेदितब्बो। चक्खुविञ्ञाणं नामाति चक्खुनिस्सितरूपविजाननलक्खणं चक्खुविञ्ञाणं नाम उप्पज्जति।
तिण्णं सङ्गतियाति चक्खु, रूपं, चक्खुविञ्ञाणन्ति इमेसं तिण्णं सङ्गतिया समोधानेन। फस्सो नामाति अरूपधम्मोपि समानो आरम्मणे फुसनाकारेनेव पवत्तनतो फुसनलक्खणो फस्सो नाम धम्मो उप्पज्जति। सहजातादिवसेनाति चक्खुविञ्ञाणसम्पयुत्ताय सहजातअञ्ञमञ्ञादिवसेन, अनन्तराय अनन्तरादिवसेन, इतराय उपनिस्सयवसेन पच्चयभावतो फस्सपच्चया फस्सकारणा वेदना उप्पज्जति। अनुभवनसमकालमेव आरम्मणस्स सञ्जाननं होतीति ‘‘ताय वेदनाय यं आरम्मणं वेदेति, तदेव सञ्ञा सञ्जानाती’’ति वुत्तम्। चक्खुद्वारिका धम्मा इधाधिप्पेताति तदनुसारेन पन अपरापरुप्पन्नानं वेदनादीनं गहणे सति, यन्ति वा कारणवचनं, यस्मा आरम्मणं वेदेति, तस्मा तं सञ्जानातीति अत्थो। न हि असति वेदयिते कदाचि सञ्ञुप्पत्ति अत्थि। सेसपदेसुपि एसेव नयो। सञ्ञाय हि यथासञ्ञातं विज्जमानं, अविज्जमानं वा आरम्मणं वितक्कवसेन परिकप्पेति, यथापरिकप्पितञ्च तं दिट्ठितण्हामानमञ्ञनाहि मञ्ञमानो पपञ्चेतीति वुत्तो। तेनेवाह ‘‘पथविं पथवितो सञ्जाना’’ति, ‘‘पथविं पथवितो सञ्ञत्वा पथविं मञ्ञती’’तिआदि (म॰ नि॰ १.२), ‘‘तक्कञ्च दिट्ठीसु पकप्पयित्वा, सच्चं मुसाति द्वयधम्ममाहू’’ति (सु॰ नि॰ ८९२; महानि॰ १२१) च। बलप्पत्तपपञ्चवसेनेवायमत्थवण्णना कता, अट्ठकथायं पन परिदुब्बलवसेन।
चक्खुरूपादीहि कारणेहीति चक्खुविञ्ञाणफस्सवेदनासञ्ञावितक्केहि कारणभूतेहि। अकारणभूतानम्पि तेसं अत्थिताय कारणग्गहणम्। परिञ्ञाता हि ते अकारणम्। तेनाह ‘‘अपरिञ्ञातकारण’’न्ति। तीहिपि परिञ्ञाहि अपरिञ्ञातवत्थुकम्। अभिभवन्तीति अज्झोत्थरन्ति। सहजाता होन्तीति एत्थ ‘‘चक्खुसम्फस्सपच्चया वेदनाक्खन्धो अत्थि कुसलो’तिआदिवचनतो वेदनासञ्ञा असहजातापि गहेतब्बा। यदि एवन्ति ‘‘पपञ्चेती’’ति एत्थ यदि पञ्चद्वारजवनसहजाता पपञ्चसङ्खा अधिप्पेता तासं पच्चुप्पन्नविसयत्ता, कस्मा अतीतानागतग्गहणं कतन्ति चोदेति। इतरो ‘‘तथा उप्पज्जनतो’’तिआदिना परिहरति। तत्थ तथा उप्पज्जनतोति यथा वत्तमानकाले, एवं अतीतकाले अनागतकाले च चक्खुद्वारे पपञ्चसङ्खानं उप्पज्जनतो अतीतानागतग्गहणं कतं, न अतीतेसु, अनागतेसु वा चक्खुरूपेसु चक्खुद्वारिकानं तासं उप्पज्जनतो।
मनञ्जावुसो, पटिच्चाति एत्थ दुविधं मनं केवलं भवङ्गं, सावज्जनं वा। दुविधा हि कथा। उप्पत्तिद्वारकथायं द्विक्खत्तुं चलितं भवङ्गं मनोद्वारं नाम, चक्खादि विय रूपादिना येन तं घट्टितं तत्थ उपरि विञ्ञाणुप्पत्तिया द्वारभावतो। पच्चयकथायं सावज्जनभवङ्गं, ‘‘मनोसम्फस्सपच्चया अत्थि कुसलो’’तिआदीसु हि सावज्जनमनोसम्फस्सो इच्छितो, न भवङ्गमनोसम्फस्सो असम्भवतो। तत्थ पठमनयं सन्धायाह ‘‘मनन्ति भवङ्गचित्त’’न्ति। धम्मेति तेभूमकधम्मारम्मणन्ति इमिना सभावधम्मेसु एव किलेसुप्पत्तीति केचि, तदयुत्तं तदुपादानायपि पञ्ञत्तिया धम्मारम्मणताय वुत्तत्ता। इध पन तेभूमकापि धम्मा लब्भन्तीति दस्सनत्थं ‘‘तेभूमकधम्मारम्मण’’न्ति वुत्तं, न पञ्ञत्तिया अनारम्मणत्ता। एवञ्चेतं सम्पटिच्छितब्बं, अञ्ञथा अकुसलचित्तुप्पादा अनारम्मणा नाम सियुम्। उप्पत्तिद्वारकथायं चक्खुविञ्ञाणादि विय आवज्जनम्पि द्वारपक्खिकमेवाति वुत्तं ‘‘मनोविञ्ञाणन्ति आवज्जनं वा’’ति। पच्चयकथायं पन आवज्जनं गहितन्ति ‘‘जवनं वा’’ति वुत्तम्। नयद्वये धम्मानं सहजातविभागं दस्सेतुं ‘‘आवज्जने गहिते’’तिआदि वुत्तम्। युत्तमेवाति निप्परियायतो युत्तमेव।
सो याव न पच्चयपटिवेधो सम्भवति, ताव पञ्ञत्तिमुखेनेव सभावधम्मा पञ्ञायन्ति पच्चेकं अपञ्ञापनेति आह ‘‘फस्सो नाम एको धम्मो उप्पज्जती’’ति। एवं फस्सपञ्ञत्तिं पञ्ञपेस्सतीति पञ्ञपेत्वा तब्बिसयदस्सनं ञाणं उप्पादेस्सति। इमस्मिं सति इदं होतीति इमस्मिं चक्खुआदिके पच्चये सति इदं फस्सादिकं पच्चयुप्पन्नं होति। द्वादसायतनवसेनाति द्वादसन्नं आयतनानं वसेन आगतेन पटिच्चसमुप्पादनयवसेन। द्वादसायतनपटिक्खेपवसेनाति ‘‘इमस्मिं असति इदं न होती’’ति पच्चयाभावपच्चयुप्पन्नाभावदस्सनक्कमे द्वादसन्नं आयतनानं पटिक्खेपवसेन।
सावकेन पञ्हो कथितोति अयं पञ्हो सावकेन कथितो, इति इमिना कारणेन मा निक्कङ्खा अहुवत्थ। अथ वा संखित्तेन वुत्तमत्थं वित्थारेन विभजन्तेन एतदग्गे ठपितेन महासावकेन पञ्हो कथितोति इमिना कारणेन एतस्मिं पञ्हे मा निक्कङ्खा अहुवत्थ, हेरञ्ञिके सति कहापणं सयं निच्छिनन्ता विय अहुत्वा भगवतो एव सन्तिके निक्कङ्खा होथ।
२०५. आकरोन्ति फलं ताय ताय मरियादाय निब्बत्तेन्तीति आकारा, कारणानि। पाटियेक्ककारणेहीति छन्नं द्वारानं वसेन विसुं विसुं पपञ्चकारणस्स निद्दिट्ठत्ता वुत्तम्। अथ वा यदिपि यत्तकेहि धम्मेहि यं फलं निब्बत्तति, तेसं समुदितानंयेव कारणभावो सामग्गियाव फलुप्पत्तितो, तथापि पच्चेकं तस्स कारणमेवाति कत्वा वुत्तं ‘‘पाटियेक्ककारणेही’’ति। पदेहीति नामादिपदेहि चेव तंसमुदायभूतेहि वाक्येहि च। तेनाह ‘‘अक्खरसम्पिण्डनेही’’ति। अक्खरानियेव हि अत्थेसु यथावच्चं पदवाक्यभावेन परिच्छिज्जन्ति। ब्यञ्जनेहीति अत्थस्स अभिब्यञ्जनतो ब्यञ्जनसञ्ञितेहि वण्णेहि। तानि पन यस्मा परियायस्स अक्खरणतो ‘‘अक्खरानी’’ति वुच्चन्ति, तस्मा आह ‘‘अक्खरेही’’ति। एत्थ च इमेहि आकारेहि इमेहि पदब्यञ्जनेहि पपञ्चसमुदाचारस्स वट्टस्स च विवट्टस्स च दस्सनअत्थो विभत्तोति योजना। पण्डिच्चेनाति पञ्ञाय। ‘‘कित्तावता नु खो, भन्ते, पण्डितो होति ? यतो खो भिक्खु धातुकुसलो च होती’’ति (म॰ नि॰ ३.१२४) आदिसुत्तपदवसेन पण्डितलक्खणं दस्सेन्तो ‘‘चतूहि वा कारणेही’’तिआदिमाह। सच्चपटिवेधवसेन पण्डिच्चं दस्सितन्ति पटिसम्भिदावसेन महापञ्ञतं दस्सेतुं ‘‘महन्ते अत्थे’’तिआदि वुत्तम्।
गुळपूवन्ति गुळे मिस्सित्वा कतपूवम्। बद्धसत्तुगुळकन्ति मधुसक्खराहि पिण्डीकतं सत्तुपिण्डम्। असेचितब्बकं मधुआदिना पगेव तेहि समयोजितब्बत्ता। चिन्तकजातिकोति धम्मचिन्ताय चिन्तकसभावो। सब्बञ्ञुतञ्ञाणेनेवस्साति सब्बञ्ञुतञ्ञाणेनेव अस्स सुत्तस्स गुणं परिच्छिन्दापेत्वा नामं गण्हापेस्सामि।
मधुपिण्डिकसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।
९. द्वेधावितक्कसुत्तवण्णना
२०६. द्वे द्वे भागेति द्वे द्वे कोट्ठासे कत्वा। कामञ्चेत्थ ‘‘इमं एकं भागमकासिं, इमं दुतियभागमकासि’’न्ति वचनतो सब्बेपि वितक्का संकिलेसवोदानविभागेन द्वेव भागा कता, अपरापरुप्पत्तिया पनेतेसं अभिण्हाचारं उपादाय पाळियं ‘‘द्विधा कत्वा’’ति आमेडितवचनन्ति ‘‘द्वे द्वे भागे कत्वा’’ति आमेडितवचनवसेनेव वुत्तो। अथ वा भागद्वयस्स सप्पटिभागताय तत्थ यं यं द्वयम्पि खो उजुविपच्चनीकं, तं तं विसुं विसुं गहेतुकामो भगवा आह ‘‘द्विधा कत्वा वितक्के विहरेय्य’’न्ति। एवं पन चिन्तेत्वा तत्थ मिच्छावितक्कानं सम्मावितक्कानञ्च अनवसेसं असङ्करतो च गहितभावं दस्सेन्तो ‘‘इमं एकं भागमकासिं, इमं दुतियभागमकासि’’न्ति अवोच। कामपटिसंयुत्तोति कामरागसङ्खातेन कामेन सम्पयुत्तो, कामेन पटिबद्धो वा। सेसेसुपि एसेव नयो। अयं पन विसेसो – ब्यापज्जति चित्तं एतेनाति ब्यापादो, दोसो। विहिंसति एताय सत्ते, विहिंसनं वा तेसं एतन्ति विहिंसा, परेसं विहेठनाकारेन पवत्तस्स करुणापटिपक्खस्स पापधम्मस्सेतं अधिवचनम्। अज्झत्तन्ति अज्झत्तधम्मारम्मणमाह। बहिद्धाति बाहिरधम्मारम्मणम्। ओळारिकोति बहलकामरागादिपटिसंयुत्तो। तब्बिपरियायेन सुखुमो। वितक्को अकुसलपक्खिकोयेवाति इमिना वितक्कभावसामञ्ञेन तत्थापि अकुसलभावसामञ्ञेन एकभागकरणं, न एकचित्तुप्पादपरियापन्नतादिवसेनाति दस्सेति।
नेक्खम्मं वुच्चति लोभातिक्कन्तत्ता पठमज्झानं, सब्बाकुसलेहि निक्खन्तत्ता सब्बं कुसलम्। इध पन कामवितक्कपटिपक्खस्स अधिप्पेतत्ता आह ‘‘कामेहि निस्सटो नेक्खम्मपटिसंयुत्तो वितक्को’’ति। सोति नेक्खम्मवितक्को। याव पठमज्झानाति पठमसमन्नाहारतो पट्ठाय याव पठमज्झानं एत्थुप्पन्नो वितक्को नेक्खम्मवितक्कोयेव। पठमज्झानन्ति च इदं ततो परं वितक्काभावतो वुत्तम्। न ब्यापज्जति चित्तं एतेन, ब्यापादस्स वा पटिपक्खोति अब्यापादो, मेत्तापुब्बभागो मेत्ताभावनारम्भो। न विहिंसन्ति एताय, विहिंसाय वा पटिपक्खोति अविहिंसा, करुणापुब्बभागो करुणाभावनारम्भो।
महाबोधिसत्तानं महाभिनिक्खमनं निक्खन्तकालतो पट्ठाय लद्धावसरा सम्मासङ्कप्पा उपरूपरि सविसेसं पवत्तन्तीति आह ‘‘छब्बस्सानि…पे॰… पवत्तिंसू’’ति। ञाणस्स अपरिपक्कत्ता पुब्बवासनावसेन सतिसम्मोसतो कदाचि मिच्छावितक्कलेसोपि होतियेवाति तं दस्सेतुं ‘‘सतिसम्मोसेन…पे॰… तिट्ठन्ती’’ति आह। यथा निच्चपिहितेपि गेहे कदाचि वातपाने विवटमत्ते लद्धावसरो वातो अन्तो पविसेय्य, एवं गुत्तिन्द्रियेपि बोधिसत्तसन्ताने सतिसम्मोसवसेन लद्धावसरो अकुसलवितक्को उप्पज्जि, उप्पन्नो च कुसलवारं पच्छिन्दित्वा अट्ठासि, अथ महासत्तो तंमुहुत्तुप्पन्नमेव पटिविनोदेत्वा तेसं आयतिं अनुप्पादाय ‘‘इमे मिच्छावितक्का, इमे सम्मावितक्का’’ति याथावतो ते परिच्छिन्दित्वा मिच्छावितक्कानं अवसरं अदेन्तो सम्मावितक्के परिवड्ढेसि। तेन वुत्तं ‘‘मय्हं इमे’’तिआदि।
२०७. पमादो नाम सतिविप्पवासोति आह ‘‘अप्पमत्तस्साति सतिया अविप्पवासे ठितस्सा’’ति। आतापवीरियवन्तस्साति किलेसानं निग्गण्हनवीरियवतो। पेसितचित्तस्साति भवविमोक्खाय विस्सट्ठचित्तस्स काये च जीविते च निरपेक्खस्स। ‘‘एवं पटिपाकतिको जातो’’ति अत्तनो अत्तभावं निस्साय पवत्तं सोमनस्साकारं गेहस्सितसोमनस्सपक्खिकं अकासि, पञ्ञामहन्तताय सुखुमदस्सिता।
अपरिञ्ञायं ठितस्साति न परिञ्ञायं ठितस्स, अपरिग्गहितपरिञ्ञस्साति अत्थो। वितक्को…पे॰… एतानि तीणि नामानि लभतीति तादिसस्स उप्पन्नो मिच्छावितक्को यथारहं अत्तब्याबाधको उभयब्याबाधको च न होतीति न वत्तब्बो तं सभावानतिवत्तनतोति अधिप्पायो। अनुप्पन्नानुप्पादउप्पन्नपरिहानिनिमित्तताय पञ्ञं निरोधेतीति पञ्ञानिरोधिको। तेनाह ‘‘अनुप्पन्नाया’’तिआदि। नत्थिभावं गच्छतीति पटिसङ्खानबलेन विक्खम्भनप्पहानमाह। निरुज्झतीतिआदीहिपि तदेव वदति। विगतन्तन्तिआदीहि पन समूलं उद्धटं विय तदा अप्पवत्तनकं अकासिन्ति वदति।
२०८. चित्तविपरिणामभावो चित्तस्स अञ्ञथत्तं पकतिचित्तविगमो। अनेकग्गताकारो विक्खेपो। तत्थ वितक्केन चित्तं विहञ्ञमानं विय होतीति आह ‘‘तं गहेत्वा विहिंसावितक्कं अकासी’’ति। कारुञ्ञन्ति परदुक्खनिमित्तं चित्तखेदं वदति। तेनेवाह – ‘‘परदुक्खे सति साधूनं मनं कम्पेतीति करुणा’’ति (म॰ नि॰ टी॰ १.१; सं॰ नि॰ टी॰ १.१.१)। न्ति करुणायनवसेन पवत्तचित्तपकम्पनं सन्धाय ‘‘उप्पज्जति विहिंसावितक्को’’ति आह, न सत्तेसु विहिंसा पवत्ततीति अधिप्पायो।
तेन तेन चस्साकारेनाति येन येन आकारेन भिक्खुना अनुवितक्कितं अनुविचारितं, तेन तेन आकारेनस्स चेतसो नति होति। तेनेवाह ‘‘कामवितक्कादीसू’’तिआदि। पहासीति कालविपल्लासेन वुत्तन्ति आह ‘‘पजहती’’ति। पहानं पनस्स सिद्धमेव पटिपक्खस्स सिद्धत्ताति दस्सेतुं ‘‘पहासी’’ति वुत्तं यथा ‘‘असामिभोगे गामिकाआदीयिंसू’’ति। बहुलमकासीति एत्थापि एसेव नयो। एवमेवं नमतीति कामवितक्कसम्पयोगाकारमेव होति, कामवितक्कसम्पयुत्ताकारेन वा परिणमति। कसनं किट्ठं, कसीति अत्थो, तन्निब्बत्तत्ता पन कारणूपचारेन सस्सं ‘‘किट्ठ’’न्ति वुत्तन्ति आह ‘‘सस्ससम्बाधे’’ति। चत्तारि भयानीति वधबन्धजानिगरहानि। उपद्दवन्ति अनत्थुप्पादभावम्। लामकन्ति निहीनभावम्। धन्धेसूति अत्तनो खन्धेसु। ओतारन्ति अनुप्पवेसं किलेसानम्। संकिलेसतो विसुज्झनं विसुद्धि, सा एव वोदानन्ति आह ‘‘वोदानपक्खन्ति इदं तस्सेव वेवचन’’न्ति।
२०९. सब्बकुसलं नेक्खम्मं सब्बाकुसलपटिपक्खताय ततो निस्सटत्ता। निब्बानमेव नेक्खम्मं सब्बकिलेसतो सब्बसङ्खततो च निस्सटत्ता। किट्ठसम्बाधं विय रूपादिआरम्मणं पमादे सति अनत्थुप्पत्तिट्ठानभावतो। कूटगावो विय कूटचित्तं दुद्दमभावतो। पण्डितगोपालको विय बोधिसत्तो उपायकोसल्लयोगतो। चतुब्बिधभयं विय मिच्छावितक्का सप्पटिभयभावतो। पञ्ञाय वुद्धि एतस्स अत्थीति पञ्ञावुद्धिको। विहञ्ञति चित्तं एतेनाति विघातो, चेतोदुक्खं, तप्पक्खिको विघातपक्खिको, न विघातपक्खिकोति अविघातपक्खिको। निब्बानसंवत्तनिको निब्बानवहो। उग्घातीयेय्याति उद्धतं सिया विक्खित्तञ्च भवेय्याति अत्थो। सण्ठपेमीति सम्मदेव पट्ठपेमि। यथा पन ठपितं सण्ठपितं नाम होति, तं दस्सेतुं ‘‘सन्निसीदापेमी’’तिआदि वुत्तम्। सन्निसीदापेमीति समाधिपटिपक्खे किलेसे सन्निसीदापेन्तो चित्तं गोचरज्झत्ते सन्निसीदापेमि। अब्यग्गभावापादकेन एकग्गं करोमि, यथा आरम्मणे सुट्ठु अप्पितं होति, एवं सम्मा सम्मदेव आदहामि समाहितं करोमि, यस्मा तथासमाहितं चित्तं सुट्ठु आरम्मणे आरोपितं नाम होति, न ततो परिपतति, तस्मा वुत्तं ‘‘सुट्ठु आरोपेमीति अत्थो’’ति। मा उग्घातीयित्ताति मा हञ्ञित्थ, मा ऊहतं अत्थाति अत्थो।
२१०. सोयेव…पे॰… वुत्तोति इमिना किञ्चापि एकंयेव कुसलवितक्कं मग्गक्खणे विय तिविधत्तसम्भवतो तिविधनामिकं कत्वा दस्सितं विय होति, न खो पनेतं एवं दट्ठब्बम्। पबन्धपवत्तञ्हि उपादाय एकत्तनयेन ‘‘सोयेव ब्यापादपच्चनीकट्ठेना’’तिआदि वुत्तम्। एकजातियेसु हि कुसलचित्तेसु उप्पन्नो वितक्को समानाकारताय सो एवाति वत्तब्बतं लभति यथा ‘‘सा एव तित्तिरी, तानि एव ओसधानी’’ति (सं॰ नि॰ टी॰ २.२.१९)। न हि तदा महापुरिसस्स असुभमेत्ताकरुणासन्निस्सया ते वितक्का एवं वुत्ताति।
समापत्तिं निस्सायाति समापत्तिं समापज्जित्वा, ततो वुट्ठहित्वाति अत्थो। विपस्सनापि तरुणाति योजना। कायो किलमति समथविपस्सनानं तरुणताय भावनाय पुब्बेनापरं विसेसस्स अलब्भमानत्ता। तेनाह ‘‘चित्तं हञ्ञति विहञ्ञती’’ति। विपस्सनाय बहूपकारा समापत्ति, तथा हि वुत्तं – ‘‘समाधिं, भिक्खवे, भावेथ, समाहितो यथाभूतं जानाति पस्सती’’ति (सं॰ नि॰ ३.५; ४.९९; ५.१०७१)।
यथा विस्समट्ठानं योधानं परिस्समं विनोदेति, तथा परिस्समविनोदनत्थं फलकेहि कातब्बं विस्समट्ठानं फलककोट्ठको, समापत्तिया पन विपस्सना बहुकारतरा समाधिपरिपन्थकानं, सब्बेसम्पि वा किलेसानं विमथनेन दुब्बलभावापज्जनतो। तेनाह ‘‘विपस्सना थामजाता समापत्तिम्पि रक्खति, थामजातं करोती’’ति। ननु चेवं इतरीतरसन्निस्सयदोसो आपज्जतीति? नयिदमेकन्तिकं, इतरीतरसन्निस्सयापि किच्चसिद्धि लोके लब्भतीति दस्सेतुं ‘‘यथा ही’’तिआदि वुत्तम्।
गामन्तं आहटेसूति गामसमीपं उपनीतेसु। एतागावोति सति उप्पादनमत्तमेव कातब्बं यथा गावो रक्खितब्बा, तदभावतो। तदाति समथविपस्सनानं थामजातकाले। अनुपस्सनानं लहुं लहुं उप्पत्तिं सन्धाय ‘‘एकप्पहारेनेव आरुळ्होव होती’’ति वुत्तं, कमेनेव पन अनुपस्सनापटिपाटिं आरोहति।
२१५. एवं भगवा अत्तनो अप्पमादपटिपदं, ताय च लद्धं अनञ्ञसाधारणं विसेसं दस्सेन्तो हेतुसम्पत्तिया सद्धिं फलसम्पत्तिं दस्सेत्वा इदानि सत्तूपकारसम्पत्तिं दस्सेतुं ‘‘सेय्यथापी’’तिआदिमाहाति एवं एत्थ अनुसन्धि वेदितब्बा। अरञ्ञलक्खणयोग्गमत्तेन अरञ्ञम्। महावनताय पवनम्। पवद्धञ्हि वनं पवनम्। चतूहि योगेहीति जिघच्छापिपासाभयपटिपत्तिसङ्खातयोगेहि। खेमं अनुपद्दवतम्। सुवत्थिं अनुपद्दवं आवहतीति सोवत्थिको। पीतिं कुट्ठिं गमेति उपनेतीति पीतिगमनीयो। पीतं पानतित्थं गच्छतीति पीतगमनीयो। साखादीहीति कण्टकसाखाकण्टकलतावनेहि। अनासयगामिताय उदकसन्निरुद्धोपि अमग्गो वुत्तो, इतरानि अपीतिगमनीयतायपि। आदि-सद्देन गहनं परिग्गण्हाति। ओकेमिगलुद्दकस्स गोचरे चरतीति ओकचरो, दीपकमिगो। अरञ्ञे मिगे दिस्वा तेहि सद्धिं पलायेय्याति दीघरज्जुबन्धनम्।
इध वसन्तीति मिगानं आसयं वदति, ततो आसयतो इमिना मग्गेन निक्खमन्ति। एत्थ चरन्तीति एतस्मिं ठाने गोचरं गण्हन्ति। एत्थ पिवन्तीति एतस्मिं निपानतित्थे उदकं पिवन्ति। इमिना मग्गेन पविसन्तीति इमिना मग्गेन निपानतित्थं पविसन्ति। मग्गं पिधायाति पकतिमग्गं पिदहित्वा। न ताव किञ्चि करोति अनवसेसे वनमिगे घातेतुकामो।
अविज्जाय अञ्ञाणा हुत्वाति अविज्जाय निवुतत्ता ञाणरहिता हुत्वा, नन्दीरागेन उपनीता रूपारम्मणादीनि आबन्धित्वा। पलोभनतो ओकचरं नन्दीरागोति। ब्यामोहनतो ओकचारिकं अविज्जाति कत्वा दस्सेति। तेसन्ति ओकचरोकचारिकानम्। साखाभङ्गेनाति तादिसेन लूखतरगन्धेन साखाभङ्गेन। मनुस्सगन्धं अपनेत्वा तस्स साखाभङ्गस्स गन्धेन। सम्मत्तोति सम्मज्जितो ब्यामुञ्छो।
बुद्धानं खेममग्गविचरणं कुम्मग्गपिधानञ्च सब्बलोकसाधारणम्पि अत्थतो वेनेय्यपुग्गलापेक्खमेवाति दस्सेन्तो ‘‘अञ्ञातकोण्डञ्ञादीनं भब्बपुग्गलान’’न्ति आह। ऊहतोति समूहतो नीहतोति आह ‘‘द्वेधा छेत्वा पातितो’’ति। नासिताति अदस्सनं गमिताति आह ‘‘सब्बेन सब्बं समुग्घाटिता’’ति। हितूपचारन्ति सत्तानं हितचरियम्।
द्वेधावितक्कसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।
१०. वितक्कसण्ठानसुत्तवण्णना
२१६. दसकुसलकम्मपथवसेनाति इदं निदस्सनमत्तं दट्ठब्बं वट्टपादकसमापत्तिचित्तस्सपि इध अधिचित्तभावेन अनिच्छितत्ता। तेनाह ‘‘विपस्सनापादकअट्ठसमापत्तिचित्त’’न्ति। अथ वा अनुत्तरिमनुस्सधम्मसङ्गहितमेव केवलं ‘‘पकतिचित्त’’न्ति वत्तब्बन्ति दस्सेन्तो ‘‘दसकुसलकम्मपथवसेन उप्पन्नं चित्तं चित्तमेवा’’ति वत्वा यदेत्थ अधिचित्तन्ति अधिप्पेतं, तं तदेव दस्सेन्तो ‘‘विपस्सनापादकअट्ठसमापत्तिचित्त’’न्ति आह। इतरस्स पनेत्थ विधि न पटिसेधेतीति दट्ठब्बम्। विपस्सनाय सम्पयुत्तं अधिचित्तन्ति केचि। अनुयुत्तेनाति अनुप्पन्नस्स उप्पादनवसेन, उप्पन्नस्स परिब्रूहनवसेन अनु अनु युत्तेन। मूलकम्मट्ठानन्ति पारिहारियकम्मट्ठानम्। गहेत्वा विहरन्तोति भावनं अनुयुञ्जन्तो। भावनाय अप्पनं अप्पत्तोपि अधिचित्तमनुयुत्तोयेव तदत्थेपि तंसद्दवोहारतो।
येहि फलं नाम यथा उप्पज्जनट्ठाने पकप्पियमानं विय होति, तानि निमित्तानि। तेनाह ‘‘कारणानी’’ति। कालेन कालन्ति एत्थ कालेनाति भुम्मत्थे करणवचनन्ति आह ‘‘समये समये’’ति। ननु च…पे॰… निरन्तरं मनसि कातब्बन्ति कस्मा वुत्तं, ननु च भावनाय वीथिपटिपन्नत्ता अब्बुदनीहरणविधिं दस्सेन्तेन भगवता ‘‘पञ्च निमित्तानि कालेन कालं मनसि कातब्बानी’’ति अयं देसना आरद्धाति? ‘‘अधिचित्तमनुयुत्तेना’’ति वुत्तत्ता अविच्छेदवसेन भावनाय युत्तप्पयुत्तो अधिचित्तमनुयुत्तो नामाति चोदकस्स अधिप्पायो। इतरो भावनं अनुयुञ्जन्तस्सआदिकम्मिकस्स कदाचि भावनुपक्किलेसा उप्पज्जेय्युं, ततो चित्तस्स विसोधनत्थाय यथाकालं इमानि निमित्तानि मनसि कातब्बानीति ‘‘कालेन काल’’न्ति सत्था अवोचाति दस्सेन्तो ‘‘पाळियञ्ही’’तिआदिमाह। तत्थ इमानीति इमानि पाळियं आगतानि पञ्च निमित्तानि। अब्बुदन्ति उपद्दवम्।
छन्दसहगता रागसम्पयुत्ताति तण्हाछन्दसहगता कामरागसम्पयुत्ता। इट्ठानिट्ठअसमपेक्खितेसूति इट्ठेसु पियेसु, अनिट्ठेसु अप्पियेसु, असमं असम्मा पेक्खितेसु। असमपेक्खनन्ति गेहस्सितअञ्ञाणुपेक्खावसेन आरम्मणस्स अयोनिसो गहणम्। यं सन्धाय वुत्तं – ‘‘चक्खुना रूपं दिस्वा उपेक्खा बालस्स मूळ्हस्स पुथुज्जनस्सा’’तिआदि (म॰ नि॰ ३.३०८)। ते परिवितक्का। ततो निमित्ततो अञ्ञन्ति ततो छन्दूपसंहितादिअकुसलवितक्कुप्पत्तिकारणतो अञ्ञं नवं निमित्तम्। ‘‘मनसिकरोतो’’ति हि वुत्तं, तस्मा आरम्मणं, तादिसो पुरिमुप्पन्नो चित्तप्पवत्तिआकारो वा निमित्तम्। कुसलनिस्सितं निमित्तन्ति कुसलचित्तप्पवत्तिकारणं मनसि कातब्बं चित्ते ठपेतब्बं, भावनावसेन चिन्तेतब्बं, चित्तसन्ताने वा सङ्कमितब्बम्। असुभञ्हि असुभनिमित्तन्ति। सङ्खारेसु उप्पन्ने छन्दूपसंहिते वितक्केति आनेत्वा सम्बन्धितब्बम्। एवं ‘‘दोसूपसञ्हिते’’तिआदीसु यथारहं तं तं पदं आनेत्वा सम्बन्धितब्बम्। यत्थ कत्थचीति ‘‘सत्तेसु सङ्खारेसू’’ति यत्थ कत्थचि। पञ्चधम्मूपनिस्सयोति पञ्चविधो धम्मूपसंहितो उपनिस्सयो।
एवं ‘‘छन्दूपसञ्हिते’’तिआदिना सङ्खेपतो वुत्तमत्थं वित्थारतो दस्सेतुं ‘‘इमस्स हत्था वा सोभना’’तिआदि आरद्धम्। तत्थ ‘‘असुभतो उपसंहरितब्ब’’न्ति वत्वा उपसंहरणाकारस्स दस्सनं ‘‘किम्हि सारत्तोसी’’ति। छविरागेनाति छविरागताय काळसामादिवण्णनिभाय। कुफळपूरितोति पक्केहि कुणपफलेहि पुण्णो। ‘‘कलिफलपूरितो’’ति वा पाठो।
अस्सामिकतावकालिकभाववसेनाति इदं पत्तं अनुक्कमेन वण्णविकारञ्चेव जिण्णभावञ्च पत्वा छिद्दावछिद्दं भिन्नं वा हुत्वा कपालनिट्ठं भविस्सति। इदं चीवरं अनुपुब्बेन वण्णविकारं जिण्णतञ्च उपगन्त्वा पादपुञ्छनचोळकं हुत्वा यट्ठिकोटिया छड्डनीयं भविस्सति। सचे पन नेसं सामिको भवेय्य, न नेसं एवं विनस्सितुं ददेय्याति एवं अस्सामिकभाववसेन, ‘‘अनद्धनियं इदं तावकालिक’’न्ति एवं तावकालिकभाववसेन च मनसिकरोतो।
आघातविनय…पे॰… भावेतब्बाति – ‘‘पञ्चिमे, भिक्खवे, आघातपटिविनया। यत्थ हि भिक्खुनो उप्पन्नो आघातो सब्बसो पटिविनेतब्बो’’तिआदिना नयेन आगतस्स आघातविनयसुत्तस्स (अ॰ नि॰ ५.१६१) चेव ककचूपमोवाद(म॰ नि॰ १.२२२-२३३) छवालातूपमादीनञ्च (इतिवु॰ ९१) वसेन आघातं पटिविनोदेत्वा मेत्ता भावेतब्बा।
गरुसंवासोति गरुं उपनिस्साय वासो। उद्देसोति परियत्तिधम्मस्स उद्दिसापनञ्चेव उद्दिसनञ्च। उद्दिट्ठपरिपुच्छनन्ति यथाउग्गहितस्स धम्मस्स अत्थपरिपुच्छा। पञ्च धम्मूपनिस्सायाति गरुसंवासादिके पञ्च धम्मे पटिच्च। मोहधातूति मोहो।
उपनिस्सितब्बाति उपनिस्सयितब्बा, अयमेव वा पाठो। यत्तप्पटियत्तोति यत्तो च गामप्पवेसनापुच्छाकरणेसु उस्सुक्कं आपन्नो सज्जितो च होतीति अत्थो। अथस्स मोहो पहीयतीति अस्स भिक्खुनो एवं तत्थ युत्तप्पयुत्तस्स पच्छा सो मोहो विगच्छति। एवम्पीति एवं उद्देसे अप्पमज्जनेनपि। पुन एवम्पीति अत्थपरिपुच्छाय कङ्खाविनोदनेपि। तेसु तेसु ठानेसु अत्थो पाकटो होतीति सुय्यमानस्स धम्मस्स तेसु तेसु पदेसु ‘‘इध सीलं कथितं, इध समाधि, इध पञ्ञा’’ति सो सो अत्थो विभूतो होति। इदं चक्खुरूपालोकादि इमस्स चक्खुविञ्ञाणस्स कारणं, इदं सालिबीजभूमिसलिलादि इमस्स सालिअङ्कुरस्स कारणम्। इदं न कारणन्ति तदेव चक्खुरूपालोकादि सोतविञ्ञाणस्स, तदेव सालिबीजादि कुद्रुसकङ्कुरस्स न कारणन्ति ठानाट्ठानविनिच्छये छेको होति।
आरम्मणेसूति कम्मट्ठानेसु। इमे वितक्काति कामवितक्कादयो। सब्बे कुसला धम्मा सब्बाकुसलपटिपक्खाति कत्वा ‘‘पहीयन्ती’’ति वत्तब्बे न सब्बे सब्बेसं उजुविपच्चनीकभूताति ‘‘पहीयन्ति एवा’’ति सासङ्कं वदति। तेनाह ‘‘इमानी’’तिआदि।
कुसलनिस्सितन्ति कुसलेन निस्सितं निस्सयितब्बम्। कुसलस्स पच्चयभूतन्ति तस्सेव वेवचनं, कुसलुप्पत्तिकारणं यथावुत्तअसुभनिमित्तादिमेव वदति। सारफलकेति चन्दनमये सारफलके। विसमाणिन्ति विसमाकारेन तत्थ ठितं आणिम्। हनेय्याति पहरेय्य निक्खामेय्य।
२१७. अट्टोति आतुरो, दुग्गन्धबाधताय पीळितो। दुक्खितोति सञ्जातदुक्खो। इमिनापि कारणेनाति अकोसल्लसम्भूतताय कुसलपटिपक्खताय गेहस्सितरोगेन सरोगताय च एते अकुसला विञ्ञुगरहितब्बताय जिगुच्छनीयताय च सावज्जा अनिट्ठफलताय निरस्सादसंवत्तनियताय च दुक्खविपाकाति एवं तेन तेन कारणेन अकुसलादिभावं उपपरिक्खतो।
‘‘आतुरं असुचिं पूतिं, पस्स नन्दे समुस्सयम्।
उग्घरन्तं पग्घरन्तं, बालानं अभिनन्दित’’न्ति॥ (अप॰ थेरी २.४.१५७) –
एवमादि कायविच्छन्दनीयकथादीहि वा। आदि-सद्देन –
‘‘तस्सेव तेन पापियो, यो कुद्धं पटिकुज्झति।
कुद्धं अप्पटिकुज्झन्तो, सङ्गामं जेति दुज्जय’’न्ति॥ (थेरगा॰ ४४२) –
एवमादि पटिघवूपसमनकथादिकापि सङ्गण्हाति।
२१८. न सरणं असति, अननुस्सरणम्। अमनसिकरणं अमनसिकारो। कम्मट्ठानं गहेत्वा निसीदितब्बन्ति कम्मट्ठानमनसिकारेनेव निसीदितब्बम्। उग्गहितो धम्मकथापबन्धोति कम्मट्ठानस्स उपकारो धम्मकथापबन्धो। मुट्ठिपोत्थकोति मुट्ठिप्पमाणो पारिहारियपोत्थको। समन्नानेन्तेनाति समन्नाहरन्तेन। ओकासो न होति आरद्धस्स परियोसापेतब्बतो। आरद्धस्स अन्तगमनं अनारम्भोवाति थेरवादो। तस्साति उपज्झायस्स। पब्भारसोधनं कायकम्मं, आरभन्तो एव वितक्कनिग्गण्हनत्थं संयुत्तनिकायसज्झायनं वचीकम्मं, दस्सनकिच्चपुब्बकम्मकरणत्थं तेजोकसिणपरिकम्मन्ति तीणि कम्मानि आचिनोति। थेरो तस्स आसयं कसिणञ्च सविसेसं जानित्वा ‘‘इमस्मिं विहारे’’तिआदिमवोच। तेनस्स यथाधिप्पायं सब्बं सम्पादितम्। असतिपब्बं नाम असतिया वितक्कनिग्गहणविभावनतो।
२१९. वितक्कमूलभेदं पब्बन्ति वितक्कमूलस्स तम्मूलस्स च भेदविभावनं वितक्कमूलभेदं पब्बम्। वितक्कं सङ्खरोतीति वितक्कसङ्खारो, वितक्कपच्चयो सुभनिमित्तादीसुपि सुभादिना अयोनिसोमनसिकारो। सो पन वितक्कसङ्खारो संतिट्ठति एत्थाति वितक्कसङ्खारसण्ठानं, असुभे सुभन्तिआदि सञ्ञाविपल्लासो। तेनाह ‘‘वितक्कानं मूलञ्च मूलमूलञ्च मनसि कातब्ब’’न्ति। वितक्कानं मूलमूलं गच्छन्तस्साति उपपरिक्खनवसेन मिच्छावितक्कानं मूलं उप्पत्तिकारणं ञाणगतिया गच्छन्तस्स। याथावतो जानन्तस्स पुब्बे विय वितक्का अभिण्हं नप्पवत्तन्तीति आह ‘‘वितक्कचारो सिथिलो होती’’ति। तस्मिं सिथिलीभूते मत्थकं गच्छन्तेति वुत्तनयेन वितक्कचारो सिथिलभूतो, तस्मिं वितक्कानं मूलगमने अनुक्कमेन थिरभावप्पत्तिया मत्थकं गच्छन्ते। वितक्का सब्बसो निरुज्झन्तीति मिच्छावितक्का सब्बेपि गच्छन्ति न समुदाचरन्ति, भावनापारिपूरिया वा अनवसेसा पहीयन्ति।
कण्णमूले पतितन्ति ससकस्स कण्णसमीपे कण्णसक्खलिं पहरन्तं विय उपपतितम्। तस्स किर ससकस्स हेट्ठा महामूसिकाहि खतमहावाटं उमङ्गसदिसं अहोसि, तेनस्स पातेन महासद्दो अहोसि। पलायिंसु ‘‘पथवी उद्रीयती’’ति। मूलमूलं गन्त्वा अनुविज्जेय्यन्ति ‘‘पथवी भिज्जती’’ति यत्थायं ससो उट्ठितो, तत्थ गन्त्वा तस्स मूलकारणं यंनून वीमंसेय्यम्। पथविया भिज्जनट्ठानं गते ‘‘को जानाति, किं भविस्सती’’ति ससो ‘‘न सक्कोमि सामी’’ति आह। आधिपच्चवतो हि याचनं सण्हमुदुकम्। दुद्दुभायतीति दुद्दुभाति सद्दं करोति। अनुरवदस्सनञ्हेतम्। भद्दन्तेति मिगराजस्स पियसमुदाचारो, मिगराज, भद्दं ते अत्थूति अत्थो। किमेतन्ति किं एतं, किं तस्स मूलकारणं? दुद्दुभन्ति इदम्पि तस्स अनुरवदस्सनमेव। एवन्ति यथा ससकस्स महापथवीभेदनं रवनाय मिच्छागाहसमुट्ठानं अमूलं, एवं वितक्कचारोपि सञ्ञाविपल्लाससमुट्ठानो अमूलो। तेनाह ‘‘वितक्कान’’न्तिआदि।
२२०. अभिदन्तन्ति अभिभवनदन्तं, उपरिदन्तन्ति अत्थो। तेनाह ‘‘उपरिदन्त’’न्ति। सो हि इतरं मुसलं विय उदुक्खलं विसेसतो कस्सचि खादनकाले अभिभुय्य वत्तति। कुसलचित्तेनाति बलवसम्मासङ्कप्पसम्पयुत्तेन। अकुसलचित्तन्ति कामवितक्कादिसहितं अकुसलचित्तम्। अभिनिग्गण्हितब्बन्ति यथा तस्स आयतिं समुदाचारो न होति, एवं अभिभवित्वा निग्गहेतब्बं, अनुप्पत्तिधम्मता आपादेतब्बाति अत्थो। के च तुम्हे सतिपि चिरकालभावनाय एवं अदुब्बला को चाहं मम सन्तिके लद्धप्पतिट्ठे विय ठितेपि इदानेव अप्पतिट्ठे करोन्तो इति एवं अभिभवित्वा। तं पन अभिभवनाकारं दस्सेन्तो ‘‘कामं तचो चा’’तिआदिना चतुरङ्गसमन्नागतवीरियपग्गण्हनमाह। अत्थदीपिकन्ति एकन्ततो वितक्कनिग्गण्हनत्थजोतकम्। उपमन्ति ‘‘सेय्यथापि, भिक्खवे, बलवा पुरिसो’’तिआदिकं उपमम्।
२२१. परियादानभाजनीयन्ति यं तं आदितो ‘‘अधिचित्तमनुयुत्तेन भिक्खुना पञ्च निमित्तानि कालेन कालं मनसि कातब्बानी’’ति निद्दिट्ठं, तत्थ तस्स निमित्तस्स मनसिकरणकालपरियादानस्स वसेन विभजनम्। निगमनं वा एतं, यदिदं ‘‘यतो खो, भिक्खवे’’तिआदि। यथावुत्तस्स हि अत्थस्स पुन वचनं निगमनन्ति। तथापटिपन्नस्स वा वसीभावविसुद्धिदस्सनत्थं ‘‘यतो खो, भिक्खवे’’तिआदि वुत्तम्। सत्थाचरियोति धनुब्बेदाचरियो। यथा हि ससनतो असत्थम्पि सत्थग्गहणेनेव सङ्गय्हति, एवं धनुसिप्पम्पि धनुब्बेदपरियापन्नमेवाति।
परियायति परिवितक्केतीति परियायो। वारोति आह ‘‘वितक्कवारपथेसू’’ति, वितक्कानं वारेन पवत्तनमग्गेसु। चिण्णवसीति आसेवितवसी। पगुणवसीति सुभावितवसी। सम्मावितक्कंयेव यथिच्छितं तथावितक्कनतो, इतरस्स पनस्स सेतुघातोयेवाति।
वितक्कसण्ठानसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।
निट्ठिता च सीहनादवग्गवण्णना।