९. पोट्ठपादसुत्तवण्णना
पोट्ठपादपरिब्बाजकवत्थुवण्णना
४०६. एवं महासीहनादसुत्तं संवण्णेत्वा इदानि पोट्ठपादसुत्तं संवण्णेन्तो यथानुपुब्बं संवण्णनोकासस्स पत्तभावं विभावेतुं, महासीहनादसुत्तस्सानन्तरं सङ्गीतस्स सुत्तस्स पोट्ठपादसुत्तभावं वा पकासेतुं ‘‘एवं मे सुतं…पे॰… सावत्थियन्ति पोट्ठपादसुत्त’’न्ति आह। ‘‘सावत्थिय’’न्ति इदं समीपत्थे भुम्मन्ति दस्सेतुं ‘‘सावत्थिं उपनिस्साया’’ति वुत्तं, चीवरादिपच्चयपटिबद्धताय उपनिस्सयं कत्वाति अत्थो। जेतो नाम राजकुमारो, तेन रोपितत्ता संवड्ढितत्ता परिपालितत्ता जेतस्स वनं उपवनन्ति अत्थमाह ‘‘जेतस्स कुमारस्स वने’’ति। सुदत्तो नाम गहपति अनाथानं पिण्डस्स दायकत्ता अनाथपिण्डिको। तेन जेतस्स हत्थतो अट्ठारसहिरञ्ञकोटिसन्थरणेन तं किणित्वा अट्ठारसहिरञ्ञकोटीहेव सेनासनं कारापेत्वा अट्ठारसहिरञ्ञकोटीहेव विहारमहं निट्ठापेत्वा एवं चतुपञ्ञासहिरञ्ञकोटिपरिच्चागेन सो आरामो बुद्धप्पमुखस्स भिक्खुसङ्घस्स निय्यातितो। तेनाह ‘‘अनाथपिण्डिकेन गहपतिना आरामो कारितो’’ति। पुप्फफलपल्लवादिगुणसम्पत्तिया, पाणिनो निवासफासुतादिना वा विसेसेन पब्बजिता ततो ततो आगम्म रमन्ति अनुक्कण्ठिता हुत्वा निवसन्ति एत्थाति आरामो। अथ वा यथावुत्तगुणसम्पत्तिया तत्थ तत्थ गतेपि अत्तनो अब्भन्तरे आनेत्वा रमेतीति आरामो।
फोटो यस्स पादेसु जातोति पोट्ठपादो। फोटो पोट्ठोति हि परियायो। परिब्बाजको दुविधो छन्नपरिब्बाजको, अच्छन्नपरिब्बाजको च। तत्थ अच्छन्नपरिब्बाजकोपि अचेलको आजीवकोति दुविधो। तेसु अचेलको सब्बेन सब्बं नग्गो, आजीवको पन उपरि एकमेव वत्थं उपकच्छकन्तरे पवेसेत्वा परिहरति, हेट्ठा नग्गो। अयं पन दुविधोपेस न होतीति वुत्तं ‘‘छन्नपरिब्बाजको’’ति, वत्थच्छायाछादनपब्बज्जूपगतत्ता छन्नपरिब्बाजकसङ्ख्यं गतोति अत्थो । ब्राह्मणमहासालोति महाविभवताय महासारतं पत्तो ब्राह्मणो। गणाचरियोति सापेक्खताय समासो। समयन्ति सामञ्ञनिद्देसो, एकसेसनिद्देसो वा, तं तं समयन्ति अत्थो। पवदन्तीति पकारतो वदन्ति, अत्तना अत्तना उग्गहितनियामेन यथा तथा समयं वदन्तीति अत्थो। तारुक्खोति तस्स नामम्। पभुति सद्देन तोदेय्यजाणुसोणीसोणदण्डकूटदन्तादिके सङ्गण्हाति, आदिसद्देन पन छन्नपरिब्बाजकादिके। तिन्दुको नाम काळक्खन्धरुक्खो। चीरन्ति पन्ति। तिन्दुका चीरं एत्थ सन्तीति तिन्दुकचीरो। तथा एका साला एत्थाति एकसालको। भूतपुब्बगतिया तमत्थं वित्थारतो दस्सेन्तो ‘‘यस्मा’’तिआदिमाह। इति कत्वाति इमिना कारणेन। ‘‘तस्मि’’न्तिआदिना यथापाठं विभत्यन्तदस्सनम्।
अनेकाकारानवसेसञेय्यत्थविभागतो, अपरापरुप्पत्तितो च भगवतो ञाणं लोके पत्थटमिव होतीति वुत्तं ‘‘सब्बञ्ञुतञ्ञाणं पत्थरित्वा’’ति, यतो तस्स ञाणजालता वुच्चति। वेनेय्यानं तदन्तोगधभावो हेट्ठा वुत्तोव। वेनेय्यसत्तपरिग्गण्हनत्थं समन्नाहारे कते पठमं नेसं वेनेय्यभावेनेव उपट्ठानं होति, अथ सरणगमनादिवसेन किच्चनिप्फत्ति वीमंसीयतीति आह ‘‘किन्नु खो भविस्सतीति उपपरिक्खन्तो’’ति। निरोधन्ति सञ्ञानिरोधम्। निरोधा वुट्ठानन्ति ततो निरोधतो वुट्ठानं सञ्ञुप्पत्तिम्। सब्बबुद्धानं ञाणेन संसन्दित्वाति यथा ते निरोधं, निरोधतो वुट्ठानञ्च ब्याकरिंसु, ब्याकरिस्सन्ति च, तथा ब्याकरणवसेन संसन्दित्वा। कतिपाहच्चयेनाति द्वीहतीहच्चयेन। पाळियमेव हि इममत्थं वक्खति। सरणं गमिस्सतीति ‘‘सरण’’मिति गमिस्सति। ‘‘हत्थिसारिपुत्तोति हत्थिसारिनो पुत्तो’’ति (दी॰ नि॰ टी॰ १.४०६) आचरियेन वुत्तम्। अधुना पन ‘‘चित्तो हत्थिसारिपुत्तो’’ त्वेव पाठो दिस्सति, चित्तो नाम हत्थाचरियस्स पुत्तोति अत्थो।
सुरत्तदुपट्टन्ति रजनेन सम्मा रत्तं दिगुणं अन्तरवासकं परिवत्तनवसेन निवासेत्वा। ‘‘युगन्धरपब्बतं परिक्खिपित्वा’’ति इदं परिकप्पवचनं ‘‘तादिसो अत्थि चे, तं विया’’ति। मेघवण्णन्ति रत्तमेघवण्णं, सञ्झापभानुरञ्जितमेघसङ्कासन्ति अत्थो। पठमेन चेत्थ सण्ठानसम्पत्तिं दस्सेति, दुतियेन वण्णसम्पत्तिम्। एकंसवरगतन्ति वामंसवरप्पवत्तम्। तथा हि सुत्तनिपातट्ठकथायं वङ्गीससुत्तवण्णनायं वुत्तं ‘‘एकंसन्ति च वामंसं पारुपित्वा ठितस्सेतं अधिवचनम्। यतो यथा वामंसं पारुपित्वा ठितं होति, तथा चीवरं कत्वाति एवमस्सत्थो वेदितब्बो’’ति [सु॰ नि॰ अट्ठ॰ निग्रोधकप्पसुत्त (वङ्गीससुत्त) वण्णना] तत्थ एतन्ति ‘‘एकंसं चीवरं कत्वा’’ति वचनम्। यतोति यथावुत्तवचनस्स पारुपित्वा ठितस्सेव अधिवचनत्ता एवमस्स अत्थो वेदितब्बोति सम्बन्धो। पच्चग्घन्ति एकं कत्वा अनधिट्ठितकाले पाटेक्कं महग्घं, पच्चग्घं वा अभिनवं, अब्भुण्हे तङ्खणे निब्बत्तन्ति अत्थो। पुरिमञ्चेत्थ अत्थविकप्पं केचि न इच्छति। तथा हि आचरियेनेव उदानट्ठकथायं वुत्तं ‘‘पच्चग्घेति अभिनवे, पच्चेकं महग्घताय पच्चग्घेति केचि, तं न सुन्दरम्। न हि बुद्धा भगवन्तो महग्घं पटिग्गण्हन्ति, परिभुञ्जन्ति चा’’ति, इधापि तेन पच्छिमोयेव अत्थविकप्पो गहितो। अभिनवताय ‘‘पच्चग्घ’’न्ति च इदं आदितो तथा लद्धवोहारेन, अनञ्ञपरिभोगताय च वुत्तं, तथा वा सत्थु अधिट्ठानेन तं पत्तं सब्बकालं ‘‘पच्चग्घ’’न्त्वेव वुच्चति। सेलमयपत्तन्ति मुग्गवण्णसिलामयं चतुमहाराजदत्तियं पत्तम्। अयमेव हि भगवता निच्चपरिभुत्तो पत्तो समचित्तसुत्तवण्णनादीसुपि (अ॰ नि॰ अट्ठ॰ २.२.३७) तथा वुत्तत्ता।
४०७. अत्तनो रुचिवसेन अज्झासयवसेन, न परेहि उस्साहितोति अधिप्पायो। ‘‘अतिप्पगभावमेव दिस्वा’’ति च इदं भूतकथनं न ताव भिक्खाचरणवेला सम्पत्ताति दस्सनत्थम्। भगवा हि तदा कालस्सेव विहारतो निक्खन्तो ‘‘वासनाभागियाय धम्मदेसनाय पोट्ठपादं अनुग्गण्हिस्सामी’’ति। पाळियं अतिप्पगो खोति एत्थ ‘‘पगो’’ति इदं कच्चायनमतेन प-इच्चुपसग्गतो ओ-कारग-कारागमने सिद्धम्। प-सद्दोयेव पातोअत्थं वदति। अञ्ञेसं पन सद्दविदूनं मतेन पातोपदमिव नेपातिकम्। तेनेव तत्थ तत्थ अट्ठकथासु (दी॰ नि॰ अट्ठ॰ ३.१) वुत्तं ‘‘अतिप्पगो खोति अतिविय पातो’’ति। अपिच पठमं गच्छति दिवसभावेन पवत्ततीति पगोति निब्बचनं इमिना दस्सितम्। दुविधो खलुसद्दो विय हि पगोति सद्दो नामनिपातोपसग्गवसेन तिविधो। एवञ्हि इध ‘‘अतिप्पगभावमेव दिस्वा’’ति वचनं उपपन्नं होति।
यंनूनाति एस निपातो अञ्ञत्थ संसयपरिदीपनो, इध पन संसयपतिरूपकपरिदीपनोव। कस्मा ‘‘संसयपरिदीपने’’ति वुत्तं, ननु बुद्धानं संसयो नत्थीति आह ‘‘बुद्धानञ्चा’’तिआदि। संसयो नाम नत्थि बोधिमूले एव तस्स समुग्घाटितत्ता। परिवितक्कपुब्बभागोति अधिप्पेतकिच्चस्स पुब्बभागे पवत्तपरिवितक्को। एसाति ‘‘करिस्साम, न करिस्सामा’’तिआदिको एस चित्ताचारो सब्बबुद्धानं लब्भति सम्भवति विचारणवसेनेव पवत्तनतो, न पन संसयवसेन। तेनाहाति येनेस सब्बबुद्धानं लब्भति, तेन भगवा एवमाहाति इममेव पाळिं इमस्स अत्थस्स साधकं करोति। अयं अट्ठकथातो अपरो नयो – यंनूनाति परिकप्पने निपातो। ‘‘उपसङ्कमेय्य’’न्ति किरियापदेन वुच्चमानोयेव हि अत्थो अनेन जोतीयति। तस्मा अहं यंनून यदि पन उपसङ्कमेय्यं साधु वताति योजना। ‘‘यदि पना’’ति इदम्पि तेन समानत्थन्ति वुत्तं ‘‘यदि पनाहन्ति अत्थो’’ति।
४०८. अस्साति परिब्बाजकपरिसाय। उद्धंगमनवसेनाति उन्नतबहुलताय उग्गन्त्वा उग्गन्त्वा पवत्तनवसेन। दिसासु पत्थटवसेनाति विपुलभावेन भूतपरम्पराय सब्बदिसासु पत्थरणवसेन। एत्थ च पाळियं यथा उन्नतपायो सद्दो उन्नादो, एवं विपुलभावेन उपरूपरि पवत्तोपि उन्नादोयेवाति तदुभयं एकज्झं कत्वा ‘‘उन्नादिनिया’’ति वुत्तं, पुन तदुभयमेव विभागं कत्वा ‘‘उच्चासद्दमहासद्दाया’’ति। अतो पाळिनयानुरूपमेव अत्थं विवरतीति दट्ठब्बम्। इदानि परिब्बाजकपरिसाय उच्चासद्दमहासद्दताकारणं, तस्स च पवत्तिआकारं दस्सेन्तो ‘‘तेसञ्ही’’तिआदिमाह। बालातपेति अभिनवुग्गतसूरियातपे। कामस्सादो नाम कामगुणस्सादो। भवस्सादो नाम कामरागादिसहगतो भवेसु अस्सादो।
सूरियुग्गमने खज्जोपनमिव निप्पभतं सन्धाय वुत्तं ‘‘खज्जोपनकूपमा जाता’’ति। लाभसक्कारोपि नो परिहीनोति अत्थो बावेरुजातकेन (जा॰ १.४.१५४) दीपेतब्बो। परिसदोसोति परिसाय पवत्तदोसो।
४०९. सण्ठपेसीति सञ्ञमनवसेन सम्मदेव ठपेसि। सण्ठपनञ्चेत्थ तिरच्छानकथाय अञ्ञमञ्ञस्मिं अगारवस्स चजापनवसेन आचारसिक्खापनं , यथावुत्तदोसस्स निगूहनञ्च होतीति आह ‘‘सिक्खापेसी’’तिआदि। नन्ति परिसम्। अप्पसद्दन्ति निस्सद्दं उच्चासद्दमहासद्दाभावम्। ‘‘एको निसीदती’’तिआदि अत्थापत्तिदस्सनम्। वुद्धिन्ति लाभगुणवुद्धिम्। पत्थयमानोति पत्थयनहेतु। मानन्ते हि लक्खणे, हेतुम्हि च इच्छन्ति सद्दविदू। इदानि तमत्थं वित्थारेतुं ‘‘परिब्बाजका किरा’’तिआदि आरद्धम्। अपरद्धन्ति अपरज्झितम्। नप्पमज्जन्तीति पमादं न आपज्जन्ति, न अगारवं करोन्तीति वुत्तं होति।
४१०. नो आगते आनन्दोति अम्हाकं भगवति आगते आनन्दो पीति होति। ‘‘चिरस्सं खो भन्ते भगवा इमं परियायमकासी’’ति वचनं पुब्बेपि तत्थ आगतपुब्बत्ता वुत्तवचनमिव होतीति चोदनं समुट्ठापेत्वा परिहरन्तो ‘‘कस्मा आहा’’तिआदिमाह। पियसमुदाचाराति पियालापा। तस्माति तथा पियसमुदाचारस्स पवत्तनतो। न केवलं अयमेव, अथ खो अञ्ञेपि पब्बजिता येभुय्येन भगवतो अपचितिं करोन्तेवाति तदञ्ञेसम्पि बाहुल्लकम्मेन तदत्थं साधेतुं ‘‘भगवन्तञ्ही’’तिआदि वुत्तम्। तत्थ कारणमाह ‘‘उच्चाकुलीनताया’’ति , महासम्मतराजतो पट्ठाय असम्भिन्नखत्तियकुलतायाति अत्थो। तथा हि सोणदण्डेन वुत्तं ‘‘समणो खलु भो गोतमो उच्चाकुला पब्बजितो असम्भिन्नखत्तियकुला’’ति, (दी॰ नि॰ १.३०४) तेन सासने अप्पसन्नानम्पि कुलगारवेन भगवति अपचितिं दस्सेति। एतस्मिं अन्तरे का नाम कथाति यथावुत्तपरिच्छेदब्भन्तरे कीदिसा नाम कथा। विप्पकताति आरद्धा हुत्वा अपरियोसिता। ‘‘का कथा विप्पकता’’ति पन वदन्तो अत्थतो तस्सा परियोसापनं पटिजानाति नाम। का कथाति च अविसेसचोदना, तस्मा यस्सा तस्सा सब्बस्सापि कथाय परियोसापनं पटिञ्ञातं होति, तञ्च पटिजाननं पदेसञ्ञुनो अविसंयन्ति आह ‘‘याव…पे॰… सब्बञ्ञुपवारणं पवारेसी’’ति। एसाति परिब्बाजकपरिसाय कथिता राजकथादिका। निस्साराति निरत्थकभावेन साररहिता।
अभिसञ्ञानिरोधकथावण्णना
४११. ‘‘तिट्ठतेसा’’ति एतस्स आपन्नमत्थं दस्सेन्तो ‘‘सचे’’तिआदिमाह। सुकारणन्ति सुन्दरं अत्थावहं हितावहं कारणम्। यत्थाति अञ्ञतरिस्सं सालायम्। नानातित्थसङ्खातासु लद्धीसु नियुत्ताति नानातित्थियाणियसद्देन। णिकसद्देन वा क-कारस्स य-कारं कत्वा यथा ‘‘अन्तियो’’ति। ‘‘अयं किं वदति अयं किं वदती’’ति कुतूहलं कोलाहलमेत्थ अत्थीति कोतूहला, सा एव साला कोतूहलसालाति आह ‘‘कोतूहलुप्पत्तिट्ठानतो’’ति। उपसग्गमत्तं धात्वत्थानुवत्तनतो। सञ्ञासीसेनायं देसना, तस्मा सञ्ञासहगता सब्बेपि धम्मा गय्हन्ति, तत्थ पन चित्तं पधानन्ति वुत्तं ‘‘चित्तनिरोधे’’ति। पहानवसेन पन अच्चन्तनिरोधस्स तेहि अनधिप्पेतत्ता, अविसयत्ता च ‘‘खणिकनिरोधे’’ति आह। कामं सोपि तेसं अविसयोव, अत्थतो पन निरोधकथा वुच्चमाना तत्थेव तिट्ठति, तस्मा अत्थापत्तिमत्तं पति तथा वुत्तन्ति वेदितब्बम्। तस्साति अभिसञ्ञानिरोधकथाय। ‘‘कित्तिघोसो’’ति ‘अहो बुद्धानुभावो, भवन्तरपटिच्छन्नम्पि कारणं एवं हत्थामलकं विय पच्चक्खतो दस्सेति, सावके च एदिसे संवरसमादाने पतिट्ठापेती’ति थुतिघोसो याव भवग्गा पत्थरतीति। आचरियेन वुत्तम्। इदानि पन ‘‘सकलजम्बुदीपे भगवतो कथाकित्तिघोसो पत्थरती’’ति पाठो दिस्सति। पटिभागकिरियन्ति पळासवसेन पटिभागभूतं पयोगम्। भवन्तरसमयन्ति तत्र तत्र वुट्ठानसमयं अभूतपरिकप्पितं किञ्चि उस्सारियवत्थुं अत्तनो समयं कत्वा कथेन्ति। किञ्चिदेव सिक्खापदन्ति ‘‘एकमूलकेन भवितब्बं, एत्तकं वेलं एकस्मिंयेव ठाने निसीदितब्ब’’न्ति एवमादिकं किञ्चिदेव कारणं सिक्खाकोट्ठासं कत्वा पञ्ञपेन्ति। निरोधकथन्ति निरोधसमापत्तिकथम्।
तेसूति कोतूहलसालायं सन्निपतितेसु नानातित्थियसमणब्राह्मणेसु। एकच्चेति एके। पुरिमोति ‘‘अहेतू अप्पच्चया पुरिसस्स सञ्ञा उप्पज्जन्तिपि निरुज्झन्तिपी’’तिआदिना वुत्तवादी। एत्थाति चतूसु वादीसु। य्वायं इध उप्पज्जतीति सम्बन्धो। समापत्तिन्ति असञ्ञीभवावहं वायोकसिणपरिकम्मं, आकासकसिणपरिकम्मं वा रूपावचरचतुत्थज्झानसमापत्तिं, पञ्चमज्झानसमापत्तिं वा। निरोधेति हेट्ठा वुत्तनयेन सञ्ञानिरोधे। हेतुं अपस्सन्तोति येन हेतुना असञ्ञीभवे सञ्ञाय निरोधो सब्बसो अनुप्पादो, येन च ततो चुतस्स इध पञ्चवोकारभवे सञ्ञाय उप्पादो, तदुभयम्पि हेतुं अविसयताय अपस्सन्तो।
दुतियोति ‘‘सञ्ञा हि भो पुरिसस्स अत्ता’’तिआदिना वुत्तवादी। नन्ति पठमवादिम्। निसेधेत्वाति ‘‘न खो पन मेतं भो एवं भविस्सती’’ति एवं पटिक्खिपित्वा। मिगसिङ्गतापसस्साति एवंनामकतापसस्स। तस्स किर मत्थके मिगसिङ्गाकारेन द्वे चूळा उट्ठहिंसु, ‘‘इसिसिङ्गो’’तिपि तस्स नामम्। असञ्ञकभावन्ति मुञ्छापत्तिया किरियामयसञ्ञावसेन विगतसञ्ञिभावम्। वक्खति हि ‘‘विसञ्ञी हुत्वा’’ति। चत्तालीसनिपाते आगतनयेन मिगसिङ्गतापसवत्थुं सङ्खेपतो दस्सेतुं ‘‘मिगसिङ्गतापसो किरा’’तिआदि वुत्तम्। विक्खम्भनवसेन किलेसानं सन्तापनतो अत्तन्तपो। दुक्करतपताय घोरतपो तिब्बतपो। निब्बिसेवनभावापादनेन सब्बसो मिलापितचक्खादितिक्खिन्द्रियताय परमधितिन्द्रियो। सक्कविमानन्ति पण्डुकम्बलसिलासनं सन्धायाह। तञ्हि तथारूपपच्चया कदाचि उण्हं, कदाचि थद्धं, कदाचि चलितं होति। ‘‘सक्क…पे॰… पत्थेती’’ति अयोनिसो चिन्तेत्वा पेसेसि। भग्गोति भञ्जितकुसलज्झासयो, अधुना पन ‘‘लग्गो’’ति पाठं लिखन्ति। तेन दिब्बफस्सेनाति हत्थग्गहणमत्तदिब्बफस्सेन। तन्ति तथा सञ्ञापटिलाभम्। एवमाहाति एवं ‘‘सञ्ञा हि भो पुरिसस्स अत्ता’’तिआदिना आकारेन सञ्ञानिरोधमाह। इमिनाव नयेन इतो परेसुपि द्वीसु ठानेसु पाळिमाहरित्वा योजना वेदितब्बा।
ततियोति ‘‘सन्ति हि भो समणब्राह्मणा’’तिआदिना वुत्तवादी। आथब्बणपयोगन्ति आथब्बणवेदविहितं आथब्बणिकानं विसञ्ञिभावापादनप्पयोगम्। उपकड्ढनं आहरणम्। अपकड्ढनं अपहरणम्। आथब्बणं पयोजेत्वाति आथब्बणवेदे आगतं अग्गिजुहनपुब्बकं मन्तपदं पयोजेत्वा सीसच्छिन्नतादिदस्सनेन सञ्ञानिरोधमाह। तस्साति यस्स सीसच्छिन्नतादि दस्सितं, तस्स।
चतुत्थोति ‘‘सन्ति हि भो देवता महिद्धिका’’तिआदिना वुत्तवादी। यक्खदासीनन्ति देवदासीनं, या ‘‘योगवतियो’’तिपि वुच्चन्ति, योगिनियोतिपि पाकटा। मदनिद्दन्ति सुरामदनिमित्तकं सुपनम्। देवतूपहारन्ति नच्चनगायनादिना देवतानं पूजम्। सुरापातिन्ति पातिपुण्णं सुरम्। दिवाति अतिदिवा, उस्सूरेति अत्थो। तन्ति तथा सुपित्वा वुट्ठहनम्। सुत्तकाले देवतानं सञ्ञापकड्ढनवसेन निरोधं समापन्ना, पबुद्धकाले सञ्ञुपकड्ढनवसेन निरोधा वुट्ठिताति मञ्ञमानोति अधिप्पायो।
एळमूगकथा वियाति इमेसं पण्डितमानीनं कथा अन्धबालकथासदिसी। चत्तारो निरोधेति अञ्ञमञ्ञविधुरे चत्तारोपि निरोधे। एकेन भवितब्बन्ति एकसभावेनेव भवितब्बम्। न बहुनाति न च अञ्ञमञ्ञविरुद्धेन बहुविधेन नानासभावेन भवितब्बम्। तेनापि एकेनाति एकसभावभूतेन तेनापि निरोधेन। अञ्ञेनेवाति तेहि वुत्ताकारतो अञ्ञाकारेनेव भवितब्बम्। सोति एकसभावभूतो निरोधो। अञ्ञत्र सब्बञ्ञुनाति सब्बञ्ञुबुद्धं ठपेत्वा। इधाति कोतूहलसालायम्। अयं निरोधो अयं निरोधोति द्विक्खत्तुं ब्यापनिच्छावचनं सत्था अत्तनो देसनाविलासेन अनेकाकारवोकारं निरोधं विभावेस्सतीति दस्सनत्थं कतम्। अहो नूनाति एत्थ अहोति अच्छरिये निपातो, नूनाति अनुस्सरणे। तस्मा अहो नून भगवाति अनञ्ञसाधारणदेसनत्ता भगवा निरोधम्पि अहो अच्छरियं कत्वा आराधेय्य मञ्ञेति अधिप्पायो। अहो नून सुगतोति एत्थापि एसेव नयो। अच्छरियविभावनतो एव चेत्थ द्विक्खत्तुं आमेडितवचनम्। अच्छरियत्थोपि हेस अहोसद्दो अनुस्सरणमुखेनेव पोट्ठपादेन गहितो। तस्मा वुत्तं ‘‘अनुस्सरणत्थे निपातद्वय’’न्ति। तेनाति अनुस्सरणत्थमुखेन पवत्तनतो। ‘‘अहो…पे॰… सुगतो’’ति वचनेन एतदहोसीति योजना। ‘‘यंतंसद्दा निच्चसम्बन्धा’’ति साधिप्पायं योजनं दस्सेतुं ‘‘यो एतेस’’न्तिआदिमाह। कालदेसपुग्गलादिविभागेन बहुभेदत्ता इमेसं निरोधधम्मानन्ति बहुत्ते सामिवचनं, कुसलसद्दयोगे चेतं भुम्मत्थे दट्ठब्बम्। कुसलो निपुणो छेकोति परियायवचनमेतम्। अहो नून कथेय्याति अच्छरियं कत्वा कथेय्य मञ्ञे। सो सुगतोति सम्बन्धो। चिण्णवसितायाति निरोधसमापत्तियं चिण्णवसीभावत्ता। सभावं जानातीति निरोधसभावं याथावतो जानाति।
अहेतुकसञ्ञुप्पादनिरोधकथावण्णना
४१२. घरमज्झेयेव पक्खलिताति यथा घरतो बहि गन्तुकामा पुरिसा मग्गं अनोतरित्वा घरविवरे समतले विवटङ्गणे एव पक्खलनं पत्ता, एवंसम्पदमिदन्ति अत्थो। असाधारणो हेतु, साधारणो पच्चयोति एवमादिविभागो अञ्ञत्र वुत्तो, इध पन तेन विभागेन पयोजनं नत्थि सञ्ञाय अकारणभावपटिक्खेपपरत्ता चोदनायाति वुत्तं ‘‘कारणस्सेव नाम’’न्ति। यं पन पाळियं वुत्तं ‘‘सहेतू हि पोट्ठपाद सप्पच्चया पुरिसस्स सञ्ञा उप्पज्जन्तिपि निरुज्झन्तिपी’’ति, तत्थ सहेतू सप्पच्चया उप्पज्जन्ति, उप्पन्ना पन निरुज्झन्तियेव, न तिट्ठन्तीति दस्सनत्थं ‘‘निरुज्झन्तिपी’’ति वचनं, न तु निरोधस्स सहेतुसपच्चयतादस्सनत्थम्। उप्पादोयेव हि सहेतुको, न निरोधो। यदि हि निरोधोपि सहेतुको सिया, तस्सपि पुन निरोधेन भवितब्बं अङ्कुरादीनं पुन अङ्कुरादिना विय, न च तस्स पुन निरोधो अत्थि, तस्मा वुत्तनयेनेव पाळिया अत्थो वेदितब्बो। अयञ्च नयो खणनिरोधवसेन वुत्तो। यो पन यथापरिच्छिन्नकालवसेन सब्बसो अनुप्पादनिरोधो, सो ‘‘सहेतुको’’ति वेदितब्बो तथारूपाय पटिपत्तिया विना अभावतो। तेनाह भगवा ‘‘सिक्खा एका सञ्ञा उप्पज्जति, सिक्खा एका सञ्ञा निरुज्झती’’ति (दी॰ नि॰ १.४१२) ततो एव च अट्ठकथायम्पि (दी॰ नि॰ अट्ठ॰ १.४१३) वुत्तं ‘‘सञ्ञाय सहेतुकं उप्पादनिरोधं दीपेतु’’न्ति। एतञ्हि पाळिवचनं, अट्ठकथावचनञ्च अनुप्पादनिरोधं सन्धाय वुत्तन्ति दट्ठब्बम्। सिक्खाति हेत्वत्थे पच्चत्तवचनं, य-कारलोपो वा ‘‘सङ्ख्यापि तम्हा वनपत्ता पक्कमितब्ब’’न्तिआदीसु (म॰ नि॰ १.१९२) विय। हेतुभावो चस्सा उपरि आवि भविस्सति। एकसद्दो च अञ्ञपरियायो, न सङ्ख्यावाची ‘‘इत्थेके सतो सत्तस्सा’’तिआदीसु (दी॰ नि॰ १.८५-९१, ९४-९८; म॰ नि॰ ३.२१) वियाति आह ‘‘सिक्खाय एकच्चा सञ्ञा जायन्ती’’ति। सेसपदेसुपि एसेव नयो।
४१३. वित्थारेतुकम्यताति वित्थारेतुकामताय। पुच्छावसेनाति कथेतुकम्यतापुच्छावसेन, वित्थारेतुकम्यतापुच्छावसेनाति वा समासो। ‘‘पोट्ठपादस्सेवायं पुच्छा’’ति आसङ्काय ‘‘भगवा अवोचा’’ति पाळियं वुत्तम्। सञ्ञाय…पे॰… दीपेतुं ता दस्सेन्तोति योजेतब्बम्। तत्थाति तस्सं उपरि वक्खमानाय देसनाय। ततियाति अधिपञ्ञासिक्खा आगताति सम्बन्धो। ‘‘अयं…पे॰… देसितोति एत्थ सम्मादिट्ठिसम्मासङ्कप्पवसेन आगता। कस्माति चे? परियापन्नत्ता, सभावतो, उपकारतो च यथारहं पञ्ञाक्खन्धे अवरोधत्ता सङ्गहितत्ताति अधिप्पायो। तथा हि चूळवेदल्लसुत्ते वुत्तं ‘‘या चावुसो विसाख सम्मादिट्ठि, यो च सम्मासङ्कप्पो , इमे धम्मा पञ्ञाक्खन्धे सङ्गहिता’’ति (म॰ नि॰ १.४६२) कामञ्चेत्थ वुत्तनयेन तिस्सोपि सिक्खा आगता, तथापि अधिचित्तसिक्खाय एव अभिसञ्ञानिरोधो दस्सितो। इतरा पन तस्सा सम्भारभावेन आनीताति अयमत्थो पाळिवसेन वेदितब्बो।
पञ्चकामगुणिकरागोति पञ्च कामकोट्ठासे आरब्भ उप्पज्जनकरागो। असमुप्पन्नकामचारोति वत्तमानुप्पन्नतावसेन नसमुप्पन्नो यो कोचि कामचारो, या काचि लोभुप्पत्ति। अधुना पन ‘‘असमुप्पन्नकामरागो’’ति पाठो, सो अयुत्तोव अत्थतो विरुद्धत्ता। कामरागो चेत्थ विसयवसेन नियमितत्ता कामगुणारम्मणोव लोभो दट्ठब्बो, कामचारो पन झाननिकन्तिभवरागादिप्पभेदो सब्बोपि लोभचारो। कामनट्ठेन, कामेसु पवत्तनट्ठेन च कामचारो। सब्बेपि हि तेभूमकधम्मा कामनीयट्ठेन कामा। यस्मा उभयेसम्पि सहचरणञायेन कामसञ्ञाभावो होति, तस्मा ‘‘कामसञ्ञा’’ति पदुद्धारं कत्वा तदुभयमेव निद्दिट्ठन्ति वेदितब्बम्। ‘‘तत्था’’तिआदि असमुप्पन्नकामचारतो पञ्चकामगुणिकरागस्स विसेसदस्सनं, असमुप्पन्नकामचारस्सेव वा इधाधिप्पेतभावदस्सनम्। कामं पञ्चकामगुणिकरागोपि असमुप्पन्नो एव अनागामिमग्गेन समुग्घाटीयति, तस्मिं पन समुग्घाटितेपि न सब्बो रागो समुग्घाटं गच्छति तस्स अग्गमग्गेन समुग्घाटितत्ता। तस्मा पञ्चकामगुणिकरागग्गहणेन इतरस्स सब्बस्स गहणं न होतीति उभयत्थसाधारणेन परियायेन उभयमेव सङ्गहेत्वा पाळियं कामसञ्ञाग्गहणं कतं, अतो तदुभयं सरूपतो, विसेसतो च दस्सेत्वा सब्बसङ्गाहिकभावतो ‘‘असमुप्पन्नकामचारो पन इमस्मिं ठाने वट्टती’’ति वुत्तम्। तस्माति असमुप्पन्नकामचारस्सेव इध वट्टनतो अयमत्थो वेदितब्बोति योजना। तस्साति पठमज्झानसमङ्गिनो पुग्गलस्स। सदिसत्ताति कामसञ्ञादिभावेन समानत्ता, एतेन पाळियं ‘‘पुरिमा’’ति इदं सदिसकप्पनावसेन वुत्तन्ति दस्सेति। अनागता हि इध ‘‘निरुज्झती’’ति वुत्ता अनुप्पादस्स अधिप्पेतत्ता। तस्मा अनागतमेव दस्सेतुं ‘‘अनुप्पन्नाव नुप्पज्जती’’ति वुत्तम्।
विवेकजपीतिसुखसङ्खाताति विवेकजपीतिसुखेहि सह अक्खाता, न विवेकजपीतिसुखानीति अक्खाता। तंसम्पयुत्ता हि सञ्ञायेव इधाधिप्पेता, न विवेकजपीतिसुखानि। अथ वा विवेकजपीतिसुखकोट्ठासिकाति अत्थो। सङ्खातसद्दो हेत्थ कोट्ठासत्थो ‘‘अदिन्नं थेय्यसङ्खातं आदियेय्या’’तिआदीसु (पारा॰ ८९, ९१) विय। कामच्छन्दादिओळारिकङ्गप्पहानवसेन नानत्थसञ्ञापटिघसञ्ञाहि निपुणताय सुखुमा। भूतताय सच्चा। तदेवत्थं दस्सेति ‘‘भूता’’ति इमिना। सुखुमभावेन, परमत्थभावेन च अविपरीतसभावाति अत्थो। एवं ब्यासवसेन यथापाठमत्थं दस्सेत्वा समासवसेनपि यथापाठमेव दस्सेन्तो ‘‘अथ वा’’तिआदिमाह। समासब्यासवसेन हि द्विधा पाठो दिस्सति। ‘‘कामच्छन्दादिओळारिकङ्गप्पहानवसेना’’ति इमिना सम्पयुत्तधम्मानं भावनानुभावसिद्धा, सञ्ञाय सण्हसुखुमता नीवरणविक्खम्भनवसेन विञ्ञायतीति दस्सेति। भूततायाति सुखुमभावेन, परमत्थभावेन च अविपरीतताय, विज्जमानताय वा। विवेकजेहीति नीवरणविवेकतो जातेहि। इदानि झानसमङ्गीवसेन वुत्तस्स दुतियपदस्स अत्थं दस्सेतुं ‘‘सा अस्सा’’तिआदि वुत्तम्। सब्बत्थाति सब्बवारेसु।
समापज्जनाधिट्ठानं विय वुट्ठानम्पिझाने परियापन्नं होति यथा तं धम्मानं भङ्गक्खणो धम्मेसु, आवज्जनपच्चवेक्खणानि पन न झानपरियापन्नानि, तस्मा झानपरियापन्नमेव वसीकरणं गहेत्वा ‘‘समापज्जन्तो, अधिट्ठहन्तो, वुट्ठहन्तो च सिक्खती’’ति वुत्तम्। तन्ति पठमज्झानम्। तेन…पे॰… झानेनाति इदम्पि ‘‘सिक्खा’’ति एतस्स संवण्णनापदम्। तेनाति च हेतुम्हि करणवचनं, पठमज्झानेन हेतुनाति अत्थो। हेतुभावो चेत्थ झानस्स विवेकजपीतिसुखसुखुमसच्चसञ्ञाय उप्पत्तिया सहजातादिपच्चयभावो। कामसञ्ञाय पन निरोधस्स उपनिस्सयपच्चयभावोव। सो च खो सुत्तन्तपरियायेन। तथा चेव हेट्ठा संवण्णितं ‘‘तथारूपाय पटिपत्तिया विना अभावतो’’ति एतेनुपायेनाति य्वायं पठमज्झानतप्पटिपक्खसञ्ञावसेन ‘‘सिक्खा एका सञ्ञा उप्पज्जति, सिक्खा एका सञ्ञा निरुज्झती’’ति एत्थ नयो वुत्तो, एतेन नयेन। सब्बत्थाति सब्बवारेसु।
४१४. इदानि आकिञ्चञ्ञायतनपरमाय एव सञ्ञाय दस्सने कारणं विभावेन्तो ‘‘यस्मा पना’’तिआदिमाह। यस्मा इदञ्च…पे॰… उद्धटन्ति सम्बन्धो। केसं पनिदं अङ्गतो सम्मसनन्ति वुत्तं ‘‘अट्ठसमापत्तिया’’तिआदि। अङ्गतोति झानङ्गतो। इदञ्हि अनुपदधम्मविपस्सनाय लक्खणवचनम्। अनुपदधम्मविपस्सनञ्हि करोन्तो समापत्तिं पत्वा अङ्गतोव सम्मसनं करोति, न च सञ्ञा समापत्तिया किञ्चि अङ्गं होति। अथ च पनेतं वुत्तं ‘‘इदञ्च सञ्ञा सञ्ञाति एवं अङ्गतो सम्मसनं उद्धट’’न्ति, तस्मा लक्खणवचनमेतम्। अङ्गतोति वा अवयवतोति अत्थो, अनुपदधम्मतोति वुत्तं होति। कलापतोति समूहतो। यस्मा पनेत्थ समापत्तिवसेन तंतंसञ्ञानं उप्पादनिरोधे वुच्चमाने अङ्गवसेन सो वुत्तो होति, तस्मा ‘‘इदञ्चा’’तिआदिना अङ्गतोव सम्मसनं दस्सेतीति वेदितब्बम्। तस्माति सञ्ञावसेनेव अङ्गतो सम्मसनस्स उद्धटत्ता। तदेवाति आकिञ्चञ्ञायतनमेव, न नेवसञ्ञानासञ्ञायतनं तत्थ पटुसञ्ञाभावतो।
‘‘यो’’ति वत्तब्बे ‘‘यतो’’ति वुत्तन्ति आह ‘‘यो नामा’’ति यथा ‘‘आदिम्ही’’ति वत्तब्बे ‘‘आदितो’’ति वुच्चति अत्थे परिग्गय्हमाने यथायुत्तविभत्तियाव तो-सद्दस्स लब्भनतो। नाम-सद्दो चेत्थ खो-सद्दो विय वाचासिलिट्ठतामत्तम्। सस्सेदन्ति सकं, अत्तना अधिगतझानं, तस्मिं सञ्ञा सकसञ्ञा, सा एतस्सत्थीति सकसञ्ञीति वुत्तं ‘‘अत्तनो पठमज्झानसञ्ञाय सञ्ञवा’’ति। ईकारो चेत्थ उपरि वुच्चमाननिरोधपादकताय सातिसयाय झानसञ्ञाय अत्थिभावजोतको दट्ठब्बो। तेनेवाह ‘‘अनुपुब्बेन सञ्ञग्गं फुसती’’तिआदि। तस्मा तत्थ तत्थ सकसञ्ञिताग्गहणेन तस्मिं तस्मिं झाने सब्बसो सुचिण्णवसीभावो दीपितोति वेदितब्बम्।
लोकियानन्ति निद्धारणे सामिवचनं, सामिअत्थे एव वा। यदग्गेन हि तं तेसु सेट्ठं, तदग्गेन तेसम्पि सेट्ठन्ति। विभत्तावधिअत्थे वा सामिवचनम्। एत्थ पन ‘‘लोकियान’’न्ति विसेसनं लोकुत्तरसमापत्तीहि तस्स असेट्ठभावतो कतम्। सेसं ‘‘किच्चकारकसमापत्तीन’’न्ति पन विसेसनं अकिच्चकारकसमापत्तितो तस्स असेट्ठभावतोति दट्ठब्बम्। अकिच्चकारकता चस्सा ‘‘यथेव हि तत्थ सञ्ञा, एवं फस्सादयोपी’’ति, ‘‘यदग्गेन हि तत्थ धम्मा सङ्खारावसेसभावप्पत्तिया पकतिविपस्सकानं सम्मसितुं असक्कुणेय्यरूपेन ठिता, तदग्गेन हेट्ठिमसमापत्तिधम्मा विय पटुकिच्चकरणसमत्थापि न होन्ती’’ति च अट्ठकथासु (विसुद्धि॰ १.२८७) पटुसञ्ञाकिच्चाभाववचनतो विञ्ञायति। स्वायमत्थो परमत्थमञ्जूसाय नाम विसुद्धिमग्गटीकाय आरुप्पकथायं (विसुद्धि॰ टी॰ १.२८६) आचरियेन सविसेसं वुत्तो, तस्मा तत्थ वुत्तनयेनेव वेदितब्बो। केचि पन ‘‘यथा हेट्ठिमा हेट्ठिमा समापत्तियो उपरिमानं उपरिमानं समापत्तीनं अधिट्ठानकिच्चं साधेन्ति, न एवं नेवसञ्ञानासञ्ञायतनसमापत्ति कस्सचिपि अधिट्ठानं साधेति, तस्मा सा अकिच्चकारिका इतरा किच्चकारिका’’ति वदन्ति, तदयुत्तं तस्सापि विपस्सनाचित्तपरिदमनादीनं अधिट्ठानकिच्चसाधनतो, तस्मा पुरिमोयेव अत्थो युत्तो। कस्मा चेतं तेसमग्गन्ति आह ‘‘आकिञ्चञ्ञायतनसमापत्तिय’’न्तिआदि। ‘‘इती’’ति वत्वा ‘‘लोकियानं…पे॰… अग्गत्ता’’ति तस्सत्थो वुत्तो, ‘‘अग्गत्ता’’ति एत्थ वा निदस्सनमेतम्।
पकप्पेतीति संविदहति। झानं समापज्जन्तो हि झानसुखं अत्तनि संविदहति नाम। अभिसङ्खरोतीति आयूहति सम्पिण्डेति। सम्पिण्डनत्थो हि समुदायत्थो। यस्मा पन निकन्तिवसेन चेतनाकिच्चस्स मत्थकप्पत्ति, तस्मा फलूपचारेन कारणं दस्सेन्तो ‘‘निकन्तिं…पे॰… नामा’’ति वुत्तम्। इमा आकिञ्चञ्ञायतनसञ्ञाति इदानि लब्भमाना आकिञ्चञ्ञायतनसञ्ञा । तंसमतिक्कमेनेव उपरिझानत्थाय चेतनाभिसङ्खरणसम्भवतो निरुज्झेय्युम्। अञ्ञाति आकिञ्चञ्ञायतनसञ्ञाहि अञ्ञा। ओळारिकाति ततो थूलतरा। का पन ताति आह ‘‘भवङ्गसञ्ञा’’ति। आकिञ्चञ्ञायतनतो वुट्ठाय एव हि उपरिझानत्थाय चेतनाभिसङ्खरणानि भवेय्युं, एवञ्च आकिञ्चञ्ञायतनसञ्ञा निरुज्झेय्युं, वुट्ठानञ्च भवङ्गवसेन होति, ततो परम्पि याव उपरिझानसमापज्जनं, ताव अन्तरन्तरा भवङ्गसञ्ञा उप्पज्जेय्युं, ता च आकिञ्चञ्ञायतनसञ्ञाहि ओळारिकाति अधिप्पायो।
चेतेन्तोवाति नेवसञ्ञानासञ्ञायतनज्झानं एकं द्वे चित्तवारेपि समापज्जनवसेन पकप्पेन्तो एव। न चेतेतीति तथा हेट्ठिमझानेसु विय वा पुब्बाभोगाभावतो न पकप्पेति नाम। पुब्बाभोगवसेन हि झानं पकप्पेन्तो इध ‘‘चेतेती’’ति वुत्तो। अभिसङ्खरोन्तोवाति तत्थ अप्पहीननिकन्तिकतावसेन आयूहन्तो एव। नाभिसङ्खरोतीति तथा हेट्ठिमझानेसु विय वा पुब्बाभोगाभावतो नायूहति नाम। ‘‘अहमेतं झानं निब्बत्तेमि उपसम्पादेमि समापज्जामी’’ति हि एवं अभिसङ्खरणं तत्थ सालयस्सेव होति, न अनालयस्स, तस्मा एकद्विचित्तक्खणिकम्पि झानं पवत्तेन्तो तत्थ अप्पहीननिकन्तिकताय ‘‘अभिसङ्खरोन्तो एवा’’ति वुत्तो। यस्मा पनस्स तथा हेट्ठिमझानेसु विय वा तत्थ पुब्बाभोगो नत्थि, तस्मा ‘‘न अभिसङ्खरोती’’ति वुत्तम्। ‘‘इमस्स भिक्खुनो’’तिआदि वुत्तस्सेवत्थस्स विवरणम्। तत्थ यस्मा इमस्स…पे॰… अत्थि, तस्मा ‘‘न चेतेति, नाभिसङ्खरोती’’ति च वुत्तन्ति अधिप्पायो। आभोगसमन्नाहारोति आभोगसङ्खातो, आभोगवसेन वा चित्तस्स आरम्मणाभिमुखं, आरम्मणस्स वा चित्ताभिमुखं अन्वाहारो। ‘‘स्वायमत्थो’’तिआदिना तदेवत्थं उपमाय पटिपादेति। पुत्तघराचिक्खणेनाति पुत्तघरस्स आरोचननयेन।
गन्त्वा आदाय आगतन्ति सम्बन्धो। पच्छाभागेति आसनसालाय पच्छिमदिसायं ठितस्स पितुघरस्स पच्छाभागे। ततोति पुत्तघरतो। लद्धघरमेवाति यतोनेन भिक्खा लद्धा, तमेव घरं पुत्तगेहमेव। आसनसाला विय आकिञ्चञ्ञायतनसमापत्ति ततो पितुघरपुत्तघरट्ठानियानं नेवसञ्ञानासञ्ञायतननिरोधसमापत्तीनं उपगन्तब्बतो। पितुगेहं विय नेवसञ्ञानासञ्ञायतनसमापत्ति अमनसिकातब्बतो, मज्झे ठितत्ता च। पुत्तगेहं विय निरोधसमापत्ति मनसिकातब्बतो, परियन्ते ठितत्ता च। पितुघरं अमनसिकरित्वाति पविसित्वा समतिक्कन्तम्पि पितुघरं अमनसिकरित्वा। पुत्तघरस्सेव आचिक्खणं विय एकं द्वे चित्तवारे समापज्जितब्बम्पि नेवसञ्ञानासञ्ञायतनं अमनसिकरित्वा परतो निरोधसमापत्तत्थाय एव मनसिकारो दट्ठब्बो। एवं अमनसिकारसामञ्ञेन, मनसिकारसामञ्ञेन च उपमोपमेय्यता वुत्ता आचिक्खणेनपि मनसिकारस्सेव जोतनतो। न हि मनसिकारेन विना आचिक्खणं सम्भवति।
ता झानसञ्ञाति एकं द्वे चित्तवारे पवत्ता नेवसञ्ञानासञ्ञायतनझानसञ्ञा। निरोधसमापत्तियञ्हि यथारहं चतुत्थारुप्पकुसलकिरियजवनं द्विक्खत्तुमेव जवति, न तदुत्तरि। निरुज्झन्तीति सरसवसेनेव निरुज्झन्ति, पुब्बाभिसङ्खारबलेन पन उपरि अनुप्पादो। यथा च झानसञ्ञानं, एवं इतरसञ्ञानम्पीति आह ‘‘अञ्ञा चा’’तिआदि। नुप्पज्जन्ति यथापरिच्छिन्नकालन्ति अधिप्पायो। सो एवं पटिपन्नो भिक्खूति यथावुत्ते सञ्ञग्गे ठितभावेन पटिपन्नो भिक्खु, सो च खो अनागामी वा अरहा वा द्वीहि फलेहि समन्नागमो, तिण्णं सङ्खारानं पटिप्पस्सद्धि, सोळसविधा ञाणचरिया, नवविधा समाधिचरियाति इमेसं वसेन निरोधपटिपादनपटिपत्तिं पटिपन्नोति अत्थो। अनुपुब्बनिरोधवसेन चित्तचेतसिकानं अप्पवत्तियेव सञ्ञावेदनासीसेन ‘‘सञ्ञावेदयितनिरोध’’न्ति वुत्ता। फुसतीति एत्थ फुसनं नाम विन्दनं पटिलद्धीति दस्सेति ‘‘विन्दति पटिलभती’’ति इमिना। अत्थतो पन वुत्तनयेन यथापरिच्छिन्नकालं चित्तचेतसिकानं सब्बसो अप्पवत्तियेव।
निरत्थकताय उपसग्गमत्तं, तस्मा सञ्ञा इच्चेव अत्थो। निरोधपदेन अनन्तरिकं कत्वा समापत्तिपदे वत्तब्बे तेसं द्विन्नमन्तरे सम्पजानपदं ठपितन्ति आह ‘‘निरोधपदेन अन्तरिकं कत्वा वुत्त’’न्ति। तेन वुत्तं ‘‘अनु…पे॰… अत्थो’’ति, तेन अयुत्तसमासोयं यथारुतपाठोति दस्सेति। तत्रापीति तस्मिं यथापदमनुपुब्बिठपनेपि अयं विसेसत्थोति योजना। सम्पजानन्तस्साति तं तं समापत्तिं समापज्जित्वा वुट्ठाय तत्थ तत्थ सङ्खारानं सम्मसनवसेन पजानन्तस्स पुग्गलस्स। अन्तेति यथावुत्ताय निरोधपटिपादनपटिपत्तिया परियोसाने। दुतियविकप्पे सम्पजानन्तस्साति सम्पजानकारिनो, इमिना निरोधसमापत्तिसमापज्जनकस्स भिक्खुनो आदितो पट्ठाय सब्बपाटिहारिकपञ्ञाय सद्धिं अत्थसाधिका पञ्ञा किच्चतो दस्सिता होति। तेनाह ‘‘पण्डितस्स भिक्खुनो’’ति। वचनसेसापेक्खा’ नपेक्खता द्विन्नं विकप्पानं विसेसो।
संवण्णनोकासानुप्पत्तितो निरोधसमापत्तिकथा कथेतब्बा। सब्बाकारेनाति निरोधसमापत्तिया सरूपविसेसो, समापज्जनको, समापज्जनट्ठानं, समापज्जनकारणं, समापज्जनाकारोति एवमादिना सब्बप्पकारेन । तत्थाति विसुद्धिमग्गे (विसुद्धि॰ १.३०७) कथिततोवाति कथितट्ठानतो एव, तेवीसतिमपरिच्छेदतोति अत्थो, न इध तं वदाम पुनरुत्तिभावतो, गन्थगरुकभावतो चाति अधिप्पायो।
पाळियं एवं खो अहन्ति एत्थ आकारत्थो एवं-सद्दो उग्गहिताकारदस्सनन्ति कत्वा। एवं पोट्ठपादाति एत्थ पन सम्पटिच्छनत्थो तथेव अनुजाननन्ति कत्वा। तेनाह ‘‘सुउग्गतितं तया’ति अनुजानन्तो’’ति।
४१५. सञ्ञा अग्गा एत्थाति सञ्ञग्गं, आकिञ्चञ्ञायतनम्। अवसेससमापत्तीसुपि सञ्ञग्गं अत्थीति एत्थ पन सञ्ञग्गभावो ‘‘सञ्ञग्ग’’न्ति वुत्तो, सञ्ञायेव अग्गन्ति तुल्याधिकरणसमासो वा। ‘‘पुथू’’ति अयं लिङ्गविपल्लासो, निकारलोपो वाति वुत्तं ‘‘बहूनी’’ति। ‘‘यथा’’ति इमिना करणप्पकारसङ्खातो पकारविसेसो गहितो, न पकारसामञ्ञन्ति दस्सेति ‘‘पथवीकसिणादीसू’’तिआदिना। ‘‘इदं वुत्तं होती’’तिआदि तब्बिवरणम्। झानानं ताव युत्तो करणभावो सञ्ञानिरोधफुसनस्स साधकतमभावतो, कसिणानं पन कथन्ति? तेसम्पि सो युत्तो एव। यदग्गेन हि झानानं निरोधफुसनस्स साधकतमभावो, तदग्गेन कसिणानम्पि तदविनाभावतो। अनेककरणापि च किरिया होतियेव यथा ‘‘अञ्ञेन मग्गेन यानेन दीपिकाय गच्छती’’ति।
एकवारन्ति सकिम्। पुरिमसञ्ञानिरोधन्ति कामसञ्ञानिरोधं, न पन निरोधसमापत्तिसञ्ञितं सञ्ञानिरोधम्। एकं सञ्ञग्गन्ति एकं सञ्ञाभूतं अग्गं, एको सञ्ञग्गभावो वा हेट्ठिमाय सञ्ञाय उक्कट्ठभावतो। सञ्ञा च सा अग्गञ्चाति हि सञ्ञग्गं, न सञ्ञासु अग्गन्ति। यथा पन सञ्ञा अग्गो एत्थाति सञ्ञग्गं, आकिञ्चञ्ञायतनं, एवं सेसझानम्पि। येन च निमित्तेन झानं ‘‘सञ्ञग्ग’’न्ति वुत्तं, तदेव सञ्ञासङ्खातं निमित्तं भावलोपेन, भावप्पधानेन वा इधाधिप्पेतम्। द्वे वारेति द्विक्खत्तुम्। सतसहस्सं सञ्ञग्गानीति मिगपदवळञ्जननिद्देसो। सेसकसिणेसूति कसिणानमेव गहणं निरोधकथाय अधिकतत्ता, ततो एव चेत्थ झानग्गहणेनपि कसिणज्झानानि एव गहितानीति वेदितब्बम्। यथा ‘‘पथवीकसिणेन करणभूतेना’’ति तदारम्मणिकं झानं अनामसित्वा वुत्तं, एवं ‘‘पठमज्झानेन करणभूतेना’’ति तदारम्मणं अनामसित्वा वदति। ‘‘इती’’तिआदिना तदेवत्थं सङ्गहेत्वा निगमनं करोति। सब्बम्पीति एकवारं समापन्नज्झानसञ्ञम्पि। सङ्गहेत्वाति सञ्जाननलक्खणेन तंसभावानतिवत्तनतो सङ्गहं कत्वा, समापज्जनवसेन, सञ्जाननलक्खणेन च एकताति वुत्तं होति। अपरापरन्ति पुनप्पुनम्। बहूनि सञ्ञग्गानि होन्ति।
४१६. पठमनये झानपदट्ठानं विपस्सनं वड्ढेन्तस्स पुग्गलस्स वसेन सञ्ञाञाणानि दस्सितानि। दुतियनये पन यस्मा विपस्सनं उस्सुक्कापेत्वा मग्गेन घटेन्तस्स मग्गञाणं उप्पज्जति, तस्मा विपस्सनामग्गवसेन सञ्ञाञाणानि दस्सितानि। ततियनये च यस्मा पठमनयो ओळारिको, दुतियनयोपि मिस्सकोति तदुभयं असम्भावेत्वा अच्चन्तसुखुमगम्भीरं निब्बत्तितलोकुत्तरमेव दस्सेतुं मग्गफलवसेन सञ्ञाञाणानि दस्सितानि। तयोपेते नया मग्गसोधनवसेन दस्सिता।
‘‘अयं पनेत्थ सारो’’ति विभावेतुं तिपिटकमहासिवत्थेरवादो आभतो। तथा हि ‘‘अरहत्तफलसञ्ञाय उप्पादा’’तिआदिना (दी॰ नि॰ अट्ठ॰ १.४१६) थेरवादानुकूलमेव उपरि अत्थो संवण्णितोति। इमे भिक्खूति पुरिमवादिनो भिक्खू। तदा दीघनिकायतन्तिं परिवत्तन्ते इमं ठानं पत्वा यथावुत्तपटिपाटिया तयो नये कथेन्ते भिक्खू सन्धाय एवं थेरो वदति। निरोधं पुच्छित्वा तस्मिं कथिते तदनन्तरं सञ्ञाञाणुप्पत्तिं पुच्छन्तो अत्थतो निरोधा वुट्ठानं पुच्छति नाम। निरोधतो च वुट्ठानं अरहत्तफलुप्पत्तिया वा सिया, अनागामिफलुप्पत्तिया वा, तत्थ सञ्ञा पधाना, तदनन्तरञ्च पच्चवेक्खणञाणन्ति तदुभयं निद्धारेन्तो थेरो ‘‘पोट्ठपादो हेट्ठा’’तिआदिमाह। तत्थ भगवाति आलपनवचनम्।
यथा मग्गवीथियं मग्गफलञाणेसु उप्पन्नेसु नियमतो मग्गफलपच्चवेक्खणञाणानि होन्ति, एवं फलसमापत्तिवीथियं फलपच्चवेक्खणञाणन्ति वुत्तं ‘‘पच्छा पच्चवेक्खणञाण’’न्ति। ‘‘इदं अरहत्तफल’’न्ति पच्चवेक्खणञाणस्स उप्पत्तिआकारदस्सनम्। अयमेव पच्चयो इदप्पच्चयो म-कारस्स द-कारं कत्वा। द-कारेनपि पकतिपदमिच्छन्ति केचि सद्दविदू। सो पन थेरवादे न फलसमाधिसञ्ञा एवाति आह ‘‘फलसमाधिसञ्ञापच्चया’’ति, अरहत्तफलसमाधिसहगतसञ्ञापच्चयाति अत्थो। किराति अनुस्सरणत्थे निपातो। यथाधिगतधम्मानुस्सरणपक्खिया हि पच्चवेक्खणा। समाधिसीसेन चेत्थ सब्बं अरहत्तफलं गहितं सहचरणञायेन, तस्मिं असति पच्चवेक्खणाय असम्भवोति पाळियं ‘‘इदप्पच्चया’’ति वुत्तम्। एवमिध दीघभाणकानं मतेन फलपच्चवेक्खणाय एकन्तिकता दस्सिता। चूळदुक्खक्खन्धसुत्तट्ठकथायं पन एवं वुत्तं ‘‘सा पन न सब्बेसं परिपुण्णा होति। एको हि पहीनकिलेसमेव पच्चवेक्खति, एको अवसिट्ठकिलेसमेव, एको मग्गमेव, एको फलमेव, एको निब्बानमेव। इमासु पन पञ्चसु पच्चवेक्खणासु एकं वा द्वे वा नो लद्धुं न वट्टन्ती’’ति (म॰ नि॰ अट्ठ॰ १.१७५), तदेतं मज्झिमभाणकानं मतेन वुत्तम्। आभिधम्मिका पन वदन्ति –
‘‘मग्गं फलञ्च निब्बानं, पच्चवेक्खति पण्डितो।
हीने किलेसे सेसे च, पच्चवेक्खति वा न वा’’ति॥ (अभिधम्मत्थसङ्गहट्ठकथायं कम्मट्ठानसङ्गहविभागे विसुद्धिभेदे)।
सञ्ञाअत्तकथावण्णना
४१७. ‘‘गामसूकरो’’ति इमिना वनसूकरमपनेति। एवञ्हि उपमावचनं सूपपन्नं होतीति। देसनाय सण्हभावेन सारम्भमक्खइस्सादिमलविसोधनतो सुतमयञाणं न्हापितं विय, सुखुमभावेन अनुविलित्तं विय, तिलक्खणब्भाहतताय कुण्डलाद्यालङ्कारविभूसितं विय च होति। तदनुपविसतो ञाणस्स, तथाभावा तंसमङ्गिनो च पुग्गलस्स तथाभावापत्ति, निरोधकथाय निवेदनञ्चस्स सिरिसयने पवेसनसदिसन्ति आह ‘‘सण्हसुखुम…पे॰… आरापितोपी’’ति। तत्थाति तिस्सं निरोधकथायम्। मन्दबुद्धिताय सुखं न विन्दन्तो अलभन्तो, अजानन्तो वा। मलविदूसितताय गूथट्ठानसदिसम्। अत्तनो लद्धिन्ति अत्तदिट्ठिम्। अनुमतिं गहेत्वाति अनुञ्ञं गहेत्वा ‘‘एदिसो मे अत्ता’’ति अनुजानापेत्वा, अत्तनो लद्धियं पतिट्ठापेत्वाति वुत्तं होति।
पाळियं कं पनाति ओळारिको, मनोमयो, अरूपीति तिण्णं अत्तवादानं वसेन तिविधेसु अत्तानेसु कतरं अत्तानं पच्चेसीति अत्थो। ‘‘देसनाय सुकुसलो’’ति इमिना ‘‘अवस्सं मे भगवा लद्धिं विद्धंसेस्सती’’ति तस्स मनसिकारं दस्सेति। परिहरन्तोति विद्धंसनतो अपनेन्तो, अरूपी अत्ताति अत्तनो लद्धिं निगूहन्तोति अधिप्पायो। पाळियं ‘‘ओळारिकं खो’’तिआदिम्हि परिब्बाजकवचने अयमधिप्पायो – यस्मा चतुसन्ततिरूपप्पबन्धं एकत्तवसेन गहेत्वा रूपीभावतो ‘‘ओळारिको अत्ता’’ति पच्चेति अत्तवादी, अन्नपानोपट्ठानतञ्चस्स परिकप्पेत्वा ‘‘सस्सतो’’ति मञ्ञति, रूपीभावतो एव च सञ्ञाय अञ्ञत्तं ञायागतमेव, यं वेदवादिनो ‘‘अन्नमयो, पानमयो’’ति च द्विधा वोहरन्ति, तस्मा परिब्बाजको तं अत्तवादिमतं अत्तानं सन्धाय ‘‘ओळारिकं खो’’तिआदिमाहाति।
‘‘ओळारिको च हि ते पोट्ठपाद अत्ता अभविस्सा’’तिआदिम्हि भगवतो वचने चायमधिप्पायो – यदि अत्ता रूपी भवेय्य, एवं सति रूपं अत्ता सिया, न च सञ्ञी सञ्ञाय अरूपभावतो, रूपधम्मानञ्च असञ्जाननसभावत्ता। रूपी च समानो यदि तव मतेन निच्चो, सञ्ञा च अपरापरं पवत्तनतो तत्थ तत्थ भिज्जतीति भेदसब्भावतो अनिच्चा , एवम्पि ‘‘अञ्ञा सञ्ञा, अञ्ञो अत्ता’’ति सञ्ञाय अभावतो अचेतनोव अत्ता होति, तस्मा एस अत्ता न कम्मस्स कारको, न च फलस्स उपभुञ्जनकोति आपन्नमेवाति इमं दोसं दस्सेन्तो भगवा ‘‘ओळारिको चा’’तिआदिमाहाति। तत्थाति ‘‘रूपी अत्ता’’ति वादे। पच्चागच्छतोति सेसकिरियापेक्खाय कम्मत्थेयेव उपयोगवचनं, पच्चागच्छतोति च पच्चागच्छन्तस्स, जानन्तस्स, पटिच्च वादेन पवत्तस्साति वा अत्थो। ‘‘अञ्ञा च सञ्ञा उप्पज्जति, अञ्ञा च सञ्ञा निरुज्झन्ती’’ति कस्मा वुत्तं, ननु उप्पादपुब्बको निरोधो, न च उप्पन्नं अनिरुज्झनकं नाम अत्थीति चोदनं सोधेतुं ‘‘चतुन्नं खन्धान’’न्तिआदि वुत्तम्। सतिपि नेसं एकालम्बणवत्थुकभावे उप्पादनिरोधाधिकारत्ता एकुप्पादनिरोधभावोव वुत्तो। अपरापरन्ति पोङ्खानुपोङ्ख।
४१८-४२०. पाळियं मनोमयन्ति झानमनसो वसेन मनोमयम्। यो हि बाहिरपच्चयनिरपेक्खो, सो मनसाव निब्बत्तोति मनोमयो। रूपलोके निब्बत्तसरीरं सन्धाय वदति। यं वेदवादिनो ‘‘आनन्दमयो , विञ्ञाणमयो’’ति च द्विधा वोहरन्ति। तत्रापीति ‘‘मनोमयो अत्ता’’ति वादेपि। दोसे दिन्नेति ‘‘अञ्ञाव सञ्ञा भविस्सती’’तिआदिना दोसे दिन्ने अत्तनो लद्धिंयेव वदन्तो ‘‘अरूपिं खो’’तिआदिमाहाति सम्बन्धो। इधापि पुरिमवादे वुत्तनयेन ‘‘यदि अत्ता मनोमयो सब्बङ्गपच्चङ्गी अहीनिन्द्रियो भवेय्य, एवं सति रूपं अत्ता सिया, न च सञ्ञी सञ्ञाय अरूपभावतो’’तिआदि सब्बं दोसदस्सनं वेदितब्बम्। तमत्थञ्हि दस्सेन्तो भगवा ‘‘मनोमयो च हि ते पोट्ठपादा’’तिआदिमवोच। कस्मा पनायं परिब्बाजको पठमं ओळारिकं अत्तानं पटिजानित्वा तं लद्धिं विस्सज्जेत्वा पुन मनोमयं अत्तानं पटिजानाति? तम्पि विस्सज्जित्वा पुन अरूपिं अत्तानं पटिजानातीति? कामञ्चेत्थ कारणं ‘‘ततो सो अरूपी अत्ताति एवंलद्धिको समानोपि…पे॰… आदिमाहा’’ति हेट्ठा वुत्तमेव, तथापि इमे तित्थिया नाम अनवट्ठितचित्ता थुसरासिम्हि निखातखाणुको विय चञ्चलाति कारणन्तरम्पि दस्सेतुं ‘‘यथा नामा’’तिआदि वुत्तम्। सञ्ञा नप्पतिट्ठातीति आरम्मणे सञ्जाननवसेन सञ्ञा न पतिट्ठाति, आरम्मणे सञ्ञं न करोतीति वुत्तं होति। सञ्ञापतिट्ठानकालेति एत्थापि अयं नयो।
तत्रापीति ‘‘अरूपी अत्ता’’ति वादेपि। सञ्ञायाति पकतिसञ्ञाय, एवं भदन्तधम्मपालत्थेरेन (दी॰ नि॰ टी॰ १.४१८-४२०) वुत्तम्। अञ्ञस्मिं तित्थायतने उप्पादनिरोधन्ति हि सम्बन्धो। तेन वेदिकानं मतेन नानक्खणे उप्पन्नाय नानारम्मणाय सञ्ञाय उप्पादनिरोधमिच्छतीति दस्सेति। केचि पन ‘‘आचरियसञ्ञाया’’ति पठन्ति, तदयुत्तं अत्थस्स विरुद्धत्ता, थेरेन च अनुद्धटत्ता। अपरापरं पवत्ताय सञ्ञाय उप्पादवयदस्सनतो उप्पादनिरोधं इच्छति। तथापि ‘‘सञ्ञा सञ्ञा’’ति पवत्तसमञ्ञं ‘‘अत्ता’’ति गहेत्वा तस्स अविच्छेदं परिकप्पेन्तो सस्सतं मञ्ञति। तेनाह ‘‘अत्तानं पन सस्सतं मञ्ञती’’ति। तस्माति अपरापरं पवत्तसञ्ञाय नाममत्तेन सस्सतं मञ्ञनतो। सञ्ञाय उप्पादनिरोधमत्ते अट्ठत्वा तदुत्तरि सस्सतग्गाहस्स गहणतो दोसं दस्सेतीति अधिप्पायो। तथेवाति यथा ‘‘रूपी अत्ता, मनोमयो अत्ता’’ति च वादद्वये अत्तनो असञ्ञता, एवञ्चस्स ‘‘अचेतनता’’तिआदिदोसप्पसङ्गो दुन्निवारो , तथेव इमस्मिं वादेपीति अत्थो। मिच्छादस्सनेनाति अत्तदिट्ठिसङ्खातेन मिच्छाभिनिवेसेन। अभिभूतत्ताति अनादिकालभावितभावेन अज्झोत्थटत्ता, निवारितञाणचारत्ताति वुत्तं होति। येन सन्ततिघनेन, समूहघनेन च वञ्चितो बालो पबन्धवसेन पवत्तमानं धम्मसमूहं मिच्छागाहवसेन ‘‘अत्ता’’ति च ‘‘निच्चो’’ति च अभिनिविस्स वोहरति, तं एकत्तसञ्ञितं सन्ततिघनं, समूहघनञ्च विनिभुज्ज याथावतो जाननं घनविनिब्भोगो, सो च सब्बेन सब्बं तित्थियानं नत्थि। तस्मा अयम्पि परिब्बाजको तादिसस्स ञाणपरिपाकस्स अभावतो वुच्चमानम्पि नानत्तं नाञ्ञासीति आह ‘‘तं नानत्तं अजानन्तो’’ति। सञ्ञा नामायं नानारम्मणा नानाक्खणे उप्पज्जति, वेति चाति वेदिकानं मतम्। सञ्ञाय उप्पादनिरोधं पस्सन्तोपि सञ्ञामयं सञ्ञाभूतं अत्तानं परिकप्पेत्वा यथावुत्तघनविनिब्भोगाभावतो निच्चमेव कत्वा दिट्ठिमञ्ञनाय मञ्ञति। तथाभूतस्स च तस्स सण्हसुखुमपरमगम्भीरधम्मता न ञायतेवाति इदं कारणं पस्सन्तेन भगवता ‘‘दुज्जानं खो’’तिआदि वुत्तन्ति दस्सेन्तो ‘‘अथस्स भगवा’’तिआदिमाह।
दिट्ठिआदीसु ‘‘एवमेत’’न्ति दस्सनं अभिनिविसनं दिट्ठि। तस्सा एव पुब्बभागभूतं ‘‘एवमेत’’न्ति निज्झानवसेन खमनं खन्ति। तथा रोचनं रुचि। ‘‘अञ्ञथायेवा’’तिआदि तेसं दिट्ठिआदीनं विभज्ज दस्सनम्। तत्थ अञ्ञथायेवाति यथा अरियविनये अन्तद्वयं अनुपगम्म मज्झिमपटिपदावसेन दस्सनं होति, ततो अञ्ञथायेव। अञ्ञदेवाति यं परमत्थतो विज्जति खन्धायतनादि, तस्स चापि अनिच्चतादि, ततो अञ्ञदेव परमत्थतो अविज्जमानं अत्तसस्सतादिकं तया खमते चेव रुच्चते चाति अत्थो। आभुसो युञ्जनं आयोगो। तेन वुत्तं ‘‘युत्तपयुत्तता’’ति। पटिपत्तियाति परमत्तचिन्तनादिपरिब्बाजकपटिपत्तिया। आचरियस्स भावो आचरियकं, यथा तथा ओवादानुसासनं, तदस्सत्थीति आचरियको यथा ‘‘सद्धो’’ति आह ‘‘अञ्ञत्था’’तिआदि। अञ्ञस्मिं तित्थायतने तव आचरियभावो अत्थीति योजना। ‘‘तेना’’तिआदि सह योजनाय यथावाक्यं दस्सनम्। ‘‘अयं परमत्थो, अयं सम्मुती’’ति इमस्स विभागस्स दुब्बिभागत्ता दुज्जानं एतं नानत्तम्। ‘‘यज्जेतं दुज्जानं ताव तिट्ठतु, अञ्ञं पनत्थं भगवन्तं पुच्छामी’’ति चिन्तेत्वा तथा पटिपन्नतं दस्सेतुं ‘‘अथ परिब्बाजको’’तिआदि वुत्तम्। अञ्ञो वा सञ्ञातोति सञ्ञासभावतो अञ्ञसभावो वा अत्ता होतूति अत्थो। अधुना पन ‘‘अञ्ञा वा सञ्ञा’’ति पाठो दिस्सति। अस्साति अत्तनो।
लोकीयति दिस्सति, पतिट्ठहति वा एत्थ पुञ्ञपापं, तब्बिपाको चाति लोको, अत्ता। सो हिस्स कारको, वेदको चाति इच्छितो। दिट्ठिगतन्ति ‘‘सस्सतो अत्ता च लोको चा’’तिआदि (दी॰ नि॰ १.३१; उदा॰ ५५) नयपवत्तं दिट्ठिगतम्। न हेस दिट्ठाभिनिवेसो दिट्ठधम्मिकादिअत्थनिस्सितो तदसंवत्तनतो। यो हि तं संवत्तनको, सो ‘‘तं निस्सितो’’ति वत्तब्बतं लभेय्य यथा तं पुञ्ञञाणसम्भारो। एतेनेव नयेन न धम्मनिस्सिततापि संवण्णेतब्बा। ब्रह्मचरियस्स आदि आदिब्रह्मचरियं, तदेव आदिब्रह्मचरियकं यथा ‘‘विनयो एव वेनयिको’’ति (पारा॰ अट्ठ॰ ८)। तेनाह ‘‘सिक्खत्तयसङ्खातस्सा’’तिआदि। सब्बम्पि वाक्यं अन्तोगधावधारणं तस्स अवधारणफलत्ताति वुत्तं ‘‘आदिमत्त’’न्ति। तदिध अधिसीलसिक्खाव। सा हि सिक्खत्तयसङ्गहिते सासनब्रह्मचरिये आदिभूता, न अञ्ञत्थ विय आजीवट्ठमकादि आदिब्रह्मचरियकन्ति दस्सेति ‘‘अधिसीलसिक्खामत्त’’न्ति इमिना। निब्बिन्दनत्थायाति उक्कण्ठितभावाय। ‘‘अभिजाननायाति ञातपरिञ्ञावसेन अभिजाननत्थाय। सम्बुज्झनत्थायाति तीरणपहानपरिञ्ञावसेन सम्बोधनत्थाया’’ति वदन्ति। अपिच अभिजाननायाति अभिञ्ञापञ्ञावसेन जाननाय। तं पन वट्टस्स पच्चक्खकरणमेव होतीति आह ‘‘पच्चक्खकिरियाया’’ति। सम्बुज्झनत्थायाति परिञ्ञाभिसमयवसेन पटिवेधत्थाय। दिट्ठाभिनिवेसस्स संसारवट्टे निब्बिदाविरागनिरोधुपसमासंवत्तनं वट्टन्तोगधत्ता, तस्स वट्टसम्बन्धनतो च। तथा अभिञ्ञासम्बोधनिब्बानासंवत्तनञ्च दट्ठब्बम्।
कामं तण्हापि दुक्खसभावा एव, तस्सा पन समुदयभावेन विसुं गहितत्ता ‘‘तण्हं ठपेत्वा’’ति वुत्तम्। पभावनतोति उप्पादनतो। दुक्खं पभावेन्तीपि तण्हा अविज्जादिपच्चयन्तरसहिता एव पभावेति, न केवलाति आह ‘‘सप्पच्चया’’ति। अप्पवत्तीति अप्पवत्तिनिमित्तम्। न पवत्तन्ति एत्थ दुक्खसमुदया, एतस्मिं वा अधिगतेति हि अप्पवत्ति। दुक्खनिरोधं निब्बानं गच्छति, तदत्थञ्च सा पटिपज्जितब्बाति दुक्खनिरोधगामिनिपटिपदा। मग्गपातुभावोति मग्गसमुप्पादो। फलसच्छिकिरियाति फलस्साधिगमवसेन पच्चक्खकरणम्। तं आकारन्ति तं तुण्हीभावसङ्खातं गमनलिङ्ग आरोचेन्तो विय, न पन अभिमुखं आरोचेति।
४२१. समन्ततो निग्गण्हनवसेन तोदनं विज्झनं सन्नितोदकम्। मनोगणादीनं विसेसनस्स नपुंसकलिङ्गेन निद्दिट्ठत्ता ‘‘वाचाय सन्नितोदकेना’’ति वुत्तम्। तेनाह ‘‘वचनपतोदकेना’’ति। अथ वा ‘‘वाचाया’’ति इदं ‘‘सन्नितोदकेना’’ति एत्थ करणवचनं दट्ठब्बम्। ‘‘वचनपतोदकेना’’ति हि वचनेन पतोदकेनाति अत्थो, ‘‘वाचाया’’ति वा सम्बन्धे सामिवचनम्। वाचाय सन्नितोदनकिरियाय सज्झब्भरितमकंसूति योजेतब्बम्। ‘‘सज्झब्भरित’’न्ति एतस्स ‘‘सं अधि अभि अरिभ’’न्ति पदच्छेदो, समन्ततो भुसं अरितन्ति अत्थो, सतमत्तेहि तुत्तकेहि विय विविधेहि परिब्बाजकवाचातोदनेहि तुदिं सूति वुत्तं होति। तथा हि वुत्तं ‘‘उपरि विज्झिंसू’’ति। सभावतो विज्जमानन्ति परमत्थसभावतो उपलब्भमानं, न पकतिआदि विय अनुपलब्भमानम्। तच्छन्ति सच्चम्। तथन्ति अविपरीतम्। अत्थतो वेवचनमेव तं पदत्तयम्। नवलोकुत्तरधम्मेसूति विसये भुम्मं, ते धम्मे विसयं कत्वा। ठितसभावन्ति अवट्ठितसभावं, तदुप्पादकन्ति अत्थो। लोकुत्तरधम्मनियामनियतन्ति लोकुत्तरधम्मसम्पापननियामेन नियतम्। इदानि पन ‘‘लोकुत्तरधम्मनियामत’’न्ति पाठो, सो न पोराणो आचरियेन अनुद्धटत्ता। कस्मा पनेसा पटिपदा धम्मट्ठितता धम्मनियामताति आह ‘‘बुद्धानञ्ही’’तिआदि। साति पटिपदा। एदिसाति ‘‘धम्मट्ठितत’’न्तिआदिना वुत्तप्पकारा।
चित्तहत्थिसारिपुत्तपोट्ठपादवत्थुवण्णना
४२२. हत्थिं सारेति दमेतीति हत्थिसारी, हत्थाचरियो। सुखुमेसु अत्थन्तरेसूति खन्धायतनादीसु सुखुमञाणगोचरेसु धम्मेसु। अभिधम्मिको किरेस। कुसलोति पुब्बेपि बुद्धसासने कतपरिचयताय छेको। तादिसे चित्तेति गिहिभावचित्ते। इतरो पन तं सुत्वाव न विब्भमि, पब्बज्जायमेव अभिरमीति अधिप्पायो। गिहिभावे आनिसंसकथाय कथितत्ताति एत्थ सीलवन्तस्स भिक्खुनो तथा कथनेन विब्भमने नियोजितत्ता इदानि सयम्पि सीलवा एव हुत्वा छ वारे विब्भमीति अधिप्पायो गहेतब्बो। कम्मसरिक्खकेन हि कम्मफलेन भवितब्बम्। कथेन्तानन्ति अनादरे सामिवचनम्। महासावकस्स कथितेति महासावकभूतेन महाकोट्ठिकत्थेरेन अपसादनवसेन कथिते, कथननिमित्तं पतिट्ठं लद्धुं असक्कोन्तोति अत्थो। ‘‘विब्भमित्वा गिही जातो’’ति इदं सत्तमवारमिव वुत्तम्। धम्मपदट्ठकथायं (ध॰ प॰ अट्ठ॰ १.३ चित्तहत्थत्थेरवत्थु) पन कुदालपण्डितजातके (जा॰ अट्ठ॰ १.१.७ कुद्दालजातकवण्णना) च छक्खत्तुमेव विब्भमनवारो वुत्तो। गिहिसहायकोति गिहिकाले सहायको। अपसक्कन्तोपि नामाति अपि नाम अपसक्कन्तो, गारय्हवचनमेतम्। पब्बजितुं वट्टतीति पब्बज्जा वट्टति।
४२३. पञ्ञाचक्खुनो नत्थितायाति सुवुत्तदुरुत्तसमविसमदस्सनसमत्थस्स पञ्ञाचक्खुनो अभावेन। यादिसेन चक्खुना सो ‘‘चक्खुमा’’ति वुत्तो, तं दस्सेतुं ‘‘सुभासिता’’तिआदि वुत्तम्। अयं अट्ठकथातो अपरो नयो – एकंसिकाति एकन्तिका, निब्बानवहभावेन निच्छिताति वुत्तं होति। पञ्ञत्ताति ववत्थपिता। न एकंसिकाति न एकन्तिका निब्बानावहभावेन निच्छिता वट्टन्तोगधभावतोति अधिप्पायो। अयमत्थो हि ‘‘कस्मा चेते पोट्ठपाद मया एकंसिका धम्मा देसिता पञ्ञत्ता, एते पोट्ठपाद अत्थसंहिता…पे॰… निब्बानाय संवत्तन्ती’’तिआदिसुत्तपदेहि संसन्दति समेतीति।
एकंसिकधम्मवण्णना
४२५. ‘‘कस्मा आरभी’’ति कारणं पुच्छित्वा ‘‘अनिय्यानिकभावदस्सनत्थ’’न्ति पयोजनं विस्सज्जितम्। फले हि सिद्धे हेतुपि सिद्धो होतीति, अयं आचरियमति (दी॰ नि॰ टी॰ १.४२५) अपरे पन ‘‘एदिसेसु अत्थसद्दो कारणे वत्तति, हेत्वत्थे च पच्चत्तवचनं, तस्मा अनिय्यानिकभावदस्सनन्ति एत्थ अनिय्यानिकभावदस्सनकारणा’’ति अत्थमिच्छन्ति। पञ्ञापितनिट्ठायाति पवेदितविमुत्तिमग्गस्स। वट्टदुक्खपरियोसानं गच्छति एतायाति निट्ठाति हि विमुत्ति वुत्ता ‘‘गोट्ठा पट्ठितगावो’’ति (म॰ नि॰ १.१५६) महासीहनादसुत्तपदे विय ठा-सद्दस्स गतिअत्थे पवत्तनतो। निट्ठामग्गो च इध उत्तरपदलोपेन ‘‘निट्ठा’’ति अधिप्पेतो। तस्सेव हि निय्यानिकता, अनिय्यानिकता च वुच्चति, न निट्ठाय। निय्यातीति निय्यानिका य-कारस्स क-कारं कत्वा। अनीयसद्दो हि बहुलं कत्तुत्थाभिधायको, न निय्यानिका अनिय्यानिका, तस्सा भावो तथा। निय्यानं वा निग्गमनं निस्सरणं, वट्टदुक्खस्स वूपसमोति अत्थो, निय्यानमेव निय्यानिकं, न निय्यानिकं अनिय्यानिकं, सो एव भावो सभावो अनिय्यानिकभावो, तस्स दस्सनत्थन्ति योजेतब्बम्।
‘‘सब्बे ही’’तिआदि तदत्थविवरणम्। अमतं निब्बानं निट्ठमिति पञ्ञपेति यथाति सम्बन्धो। लोकथूपिकादिवसेन निट्ठं पञ्ञपेन्तीति ‘‘निब्बानं निब्बान’’न्ति वचनसामञ्ञमत्तं गहेत्वा तथा पञ्ञपेन्ति। लोकथूपिका नाम ब्रह्मभूमि वुच्चति लोकस्स थूपिकसदिसतापरिकप्पनेन। केचि पन ‘‘नेवसञ्ञानासञ्ञायतनभूमिं लोकथूपिका’’ति वदन्ति, तदयुत्तं अट्ठकथासु तथा अवचनतो। आदिसद्देन चेत्थ ‘‘अञ्ञो पुरिसो, अञ्ञा पकती’’ति पकतिपुरिसन्तरावबोधो मोक्खो, बुद्धिआदिगुणविनिमुत्तस्स अत्तनो असकत्तनि अवट्ठानं मोक्खो, कायविपत्तिकति जातिबन्धानं अपवज्जनवसेन अप्पवत्तो मोक्खो, परेन पुरिसेन पलोकता मोक्खो, तंसमीपता मोक्खो, तंसमायोगो मोक्खोति एवमादीनं सङ्गहो दट्ठब्बो। तस्मिं तस्मिञ्हि समये निट्ठं अपञ्ञपेन्तो नाम नत्थि। ब्राह्मणानं पठमज्झानब्रह्मलोको निट्ठा। तत्थ हि नेसं निच्चाभिनिवेसो यथा तं बकस्स ब्रह्मुनो, (म॰ नि॰ १.५०१) वेखनसादितापसानं आभस्सरा, सञ्चयादिपरिब्बाजकानं सुभकिण्हा, आजीवकानं ‘‘अनन्तमानसो’’ति परिकप्पितो असञ्ञीभवो। इमस्मिं पन सासने अरहत्तं निट्ठा, सब्बेपि चेते दिट्ठिवसेन ब्रह्मलोकादीनि अरहत्तमञ्ञनाय ‘‘निब्बानं निब्बान’’न्ति वचनसामञ्ञमत्तं गहेत्वा तथा पञ्ञपेन्ति, न पन परमत्थतो नेसंसमये निब्बानपञ्ञापनस्स लब्भनतोति आह ‘‘सा च न निय्यानिका’’तिआदि। यथापञ्ञत्ताति येन येन पकारेन पञ्ञत्ता, पञ्ञत्तप्पकारा हुत्वाति अत्थो। न निय्यातीति ‘‘येनाकारेन निट्ठा पापुणीयती’’ति तेहि पवेदिता, तेनाकारेन तस्सा अपत्तब्बताय न निय्याति। पण्डितेहि पटिक्खित्ताति ‘‘नायं निट्ठा पटिपदा वट्टस्स अनतिक्कमनतो’’ति बुद्धादीहि पण्डितेहि पटिक्खित्ता। निवत्ततीति पटिक्खेपकारणवचनं, यस्मा तेहि पञ्ञत्ता निट्ठा पटिपदा न निय्याति न गच्छति, अञ्ञदत्थु तंसमङ्गिनं पुग्गलं संसारे एव परिब्भमापेन्ती निवत्तति, तस्मा पण्डितेहि पटिक्खित्ताति अत्थो। तन्ति अनिय्यानिकभावम्।
जानं, पस्सन्ति च पुथुवचनविपरियायोति आह ‘‘जानन्ता पस्सन्ता’’ति। गच्छन्तादिसद्दानञ्हि ‘‘या पन भिक्खुनी जानं सभिक्खुकं आरामं अनापुच्छा पविसेय्या’’तिआदीसु (पाचि॰ १०२४) लिङ्गवसेन विपरियायो, जानन्तीति अत्थो। ‘‘याचं अददमप्पियो’’तिआदीसु (पारा॰ ३४६; जा॰ १.७.५५) विभत्तिवसेन, याचन्तस्साति अत्थो। इध पन पुथुवचनवसेनाति वेदितब्बम्। पधानं जाननं नाम पच्चक्खतो जाननं तस्स जेट्ठभावतो, दस्सनमप्पधानं तस्स संसयानुबन्धत्ताति अयं कमो वुत्तो ‘‘जानं पस्स’’न्ति। तेनेत्थ जाननेन दस्सनं विसेसेति। एवञ्हि दिट्ठपुब्बानि खो तस्मिं लोके मनुस्सानं सरीरसण्ठानादीनीति एकतो अधिप्पायदस्सनं सूपपन्नं होति। अयञ्हेत्थाधिप्पायो ‘‘किं तुम्हाकं एकन्तसुखे लोके पच्चक्खतो ञाणदस्सनं अत्थी’’ति। जानन्ति वा तस्स लोकस्स अनुमानविसयतं वुच्चति, पस्सन्ति पच्चक्खतो विसयतम्। इदं वुत्तं होति ‘‘अपि तुम्हाकं लोको पच्चक्खतो ञातो, उदाहु अनुमानतो’’ति।
यस्मा पन लोके पच्चक्खभूतो अत्थो इन्द्रियगोचरभावेन पाकटो, तस्मा पाकटेन अत्थेन अधिप्पायं दस्सेतुं ‘‘दिट्ठपुब्बानी’’तिआदि वुत्तम्। दिट्ठपदेन वा दस्सनं, तदनुगतञ्च जाननं गहेत्वा तदुभयेनेव अत्थेन अधिप्पायं विभावेतुं एवं वुत्तन्तिपि दट्ठब्बम्। दिट्ठपुब्बानीति हि दस्सनेन, तदनुगतेन च ञाणेन गहितपुब्बानीति अत्थो। एवञ्च कत्वा ‘‘सरीरसण्ठानादीनी’’ति समरियादवचनं समत्थितं होति। ‘‘अप्पाटिहीरकत’’न्ति अयं अनुनासिकलोपनिद्देसोति आह ‘‘अप्पाटिहीरकं त’’न्ति। तं वचनं अप्पाटिहीरकं सम्पज्जतीति सम्बन्धो। अप्पाटिहीरपदे अनुनासिकलोपो, ‘‘कत’’न्ति च एकं पदन्ति केचि, तदयुत्तं समाससम्भवतो, अनुनासिकलोपस्स च अवत्तब्बत्ता। एवमेत्थ वण्णयन्ति – पटिपक्खहरणतो पटिहारियं, तदेव पाटिहारियम्। अत्तना उत्तरविरहितवचनम्। पाटिहारियमेवेत्थ ‘‘पाटिहीरक’’न्ति वुत्तं परेहि वुच्चमानउत्तरेहि सउत्तरत्ता, न पाटिहीरकन्ति अप्पाटिहीरकम्। विरहत्थो चेत्थ अ-सद्दो। तेनाह ‘‘पटिहरणविरहित’’न्ति। सउत्तरञ्हि वचनं तेन उत्तरवचनेन पटिहरीयति विपरिवत्तीयति, तस्मा उत्तरवचनं पटिहरणं नाम, ततो विरहितन्ति अत्थो। तस्मा एव निय्यानस्स पटिहरणमग्गस्स अभावतो ‘‘अनिय्यानिक’’न्ति वत्तब्बतं लभति। तेन वुत्तं ‘‘अनिय्यानिक’’न्ति।
४२६. विलासो इत्थिलीळा, यो ‘‘सिङ्गारभावजा किरिया’’तिपि वुच्चति। आकप्पो केसबन्धवत्थग्गहणादिआकारविसेसो, वेससंविधानं वा। आदिसद्देन हावादीनं सङ्गहो। हावाति हि चातुरियं वुच्चति।
तयोअत्तपटिलाभवण्णना
४२८. आहितो अहंमानो एत्थाति अत्ता, अत्तभावोति आह ‘‘अत्तभावपटिलाभो’’ति। कथं दस्सेतीति वुत्तं ‘‘ओळारिकत्तभावपटिलाभेना’’तिआदि। कामभवं दस्सेति इतरभवद्वयत्तभावतो ओळारिकत्ता। रूपभवं दस्सेति झानमनेन निब्बत्तं हुत्वा रूपीभावेन उपलब्भनतो। अरूपभवं दस्सेति अरूपीभावेन उपलब्भनतो। संकिलेसिका धम्मा नाम द्वादस अकुसलचित्तुप्पादा तदभावे कस्सचि संकिलेसस्स असम्भवतो। वोदानिया धम्मा नाम समथविपस्सना तासं वसेन सब्बसो चित्तवोदानस्स सिज्झनतो।
४२९. पटिपक्खधम्मानं असमुच्छेदे सति न कदाचिपि अनवज्जधम्मानं वा पारिपूरी, वेपुल्लं वा सम्भवति, समुच्छेदे पन सति सम्भवतीति मग्गफलपञ्ञानमेव गहणं दट्ठब्बं, ता हि सकिं परिपुण्णापि अपरिहीनधम्मत्ता परिपुण्णा एव भवन्ति। तरुणपीतीति उप्पन्नमत्ता अलद्धासेवना दुब्बलपीति। बलवतुट्ठीति पुनप्पुनं उप्पत्तिया लद्धासेवना उपरिविसेसाधिगमस्स पच्चयभूता थिरतरा पीति। इदानि सङ्खेपतो पिण्डत्थं दस्सेन्तो ‘‘किं वुत्त’’न्तिआदिमाह । तत्थ यं विहारं सयं…पे॰… विहरिस्सतीति अवोचुम्हाति सम्बन्धो। इदं वुत्तं होति – यं विहारं ‘‘संकिलेसिकवोदानियधम्मानं पहानाभिवुद्धिनिट्ठं पञ्ञाय पारिपूरिवेपुल्लभूतं इमस्मिंयेव अत्तभावे अपरप्पच्चयेन ञाणेन पच्चक्खतो सम्पादेत्वा विहरिस्सती’’ति कथयिम्हाति। तत्थाति तस्मिं विहारे। तस्साति ओवादकरस्स भिक्खुनो। एवं विहरतोति वुत्तप्पकारेन विहरणहेतु, विहरन्तस्स वा। तन्निमित्तं पामोज्जं, पमोदप्पभवा पीति, तप्पच्चयभूतं पस्सद्धिद्वयं, तथा सूपट्ठिता सति, उक्कंसगतताय उत्तमञाणम्। सुखो च विहारो भविस्सतीति योजना। कायचित्तपस्सद्धी हि ‘‘पस्सद्धी’’ति वुत्ता, अयमेव वा पाठो। ‘‘नामकायपस्सद्धी’’तिपि पठन्ति, तदयुत्तमेव पस्सद्धिद्वयस्स अविनाभावतो। कस्मा पनेस सुखो विहारोति आह ‘‘सब्बविहारेसू’’तिआदि, सब्बेसुपि इरियापथविहारादीसु सन्तपणीतताय इमस्सेव सुखत्ता ‘‘सुखो विहारो’’ति वत्तब्बतं अरहतीति वुत्तं होति। कथं सुखोति वुत्तं ‘‘उपसन्तो परममधुरो’’ति।
पठमज्झाने पटिलद्धमत्ते हीनभावतो पीति दुब्बला पामोज्जपक्खिका, सुभाविते पन तस्मिं पगुणे सा पणीता बलवभावतो परिपुण्णकिच्चा पीतीति वुत्तं ‘‘पठमज्झाने पामोज्जादयो छपि धम्मा लब्भन्ती’’ति। पामोज्जं निवत्ततीति दुब्बलपीतिसङ्खातं पामोज्जं छसु धम्मेसु निवत्तति हायति। वितक्कविचारक्खोभविरहितेन हि चतुक्कनयविभत्ते दुतियज्झाने सब्बदा पीति बलवती एव होति, न पठमज्झाने विय कदाचि दुब्बलाति एवं वुत्तम्। पीति निवत्तति तप्पहानेनेव ततियज्झानस्स लब्भनतो। ‘‘सुखो विहारो’’ति इमिना समाधि गहितोति आह ‘‘तथा चतुत्थे’’ति। ये पन ‘‘सुखो विहारो’ति एतेन सुखं गहित’’न्ति वदन्ति, तेसं मतेन सन्तवुत्तिताय उपेक्खापि चतुत्थज्झाने ‘‘सुख’’मिच्चेव भासिताति (विभ॰ अट्ठ॰ २३२; विसुद्धि॰ २.६४४; महानि॰ अट्ठ॰ २७; पटि॰ म॰ अट्ठ॰ १०५) कत्वा तथा वुत्तन्ति दट्ठब्बम्। इमस्मिंयेव दीघनिकाये (दी॰ नि॰ १.४३२; ३.१६६, ३५८) आगतं अनेकधा देसनानयमुद्धरित्वा इध देसितनयं नियमेतुं ‘‘इमेसू’’तिआदि वुत्तम्। सुद्ध…पे॰… कथितन्ति उपरिमग्गं अकथेत्वा केवलं विपस्सनापादकमेव झानं कथितम्। चतूहि…पे॰… कथिताति विपस्सनापादकभावेन झानानि कथेत्वा ततो परं विपस्सनापुब्बका चत्तारोपि मग्गा कथिता। चतुत्थज्झानिकफलसमापत्ति कथिताति पठमज्झानिकादिका फलसमापत्तियो अकथेत्वा चतुत्थज्झानिका एव फलसमापत्ति कथिता। पीतिवेवचनमेव कत्वाति द्विन्नं पीतीनं एकस्मिं चित्तुप्पादे अनुप्पज्जनतो पामोज्जं पीतिवेवचनमेव कत्वा, तदुभयं अभेदतो कत्वाति वुत्तं होति। पीतिसुखानं अपरिच्चत्तत्ता, ‘‘सुखो विहारो’’ति च सातिसयस्स सुखविहारस्स गहितत्ता ‘‘दुतियज्झानिकफलसमापत्ति नाम कथिता’’ति वुत्तम्। कामं पठमज्झानेपि पीतिसुखानि लब्भन्ति, तानि पन वितक्कविचारपरिक्खोभेन न तत्थ सन्तपणीतानि, इध च सन्तपणीतानेव अधिप्पेतानि, तस्मा दुतियज्झानिका एव फलसमापत्ति गहिता, न पठमज्झानिकाति दट्ठब्बम्।
४३२-४३७. विभावनत्थोति पकासनत्थो सरूपतो निरूपनत्थो ‘‘न समणो गोतमो ब्राह्मणे जिण्णे …पे॰… अभिवादेति वा पच्चुट्ठेति वा आसनेन वा निमन्तेती’’तिआदीसु (अ॰ नि॰ ८.११; पारा॰ २) विय। तेनाह ‘‘अयं सो’’तिआदि। ‘‘अयं अत्तपटिलाभो सो एवा’’ति एवं सरूपतो विभावेत्वा पकासेत्वा। अयन्ति हि भगवता पुब्बे वुत्तं अत्तपटिलाभं आसन्नपच्चक्खभावेन पच्चामसति, सोति पन परेहि पुच्छियमानं परम्मुखभावेन। न नं एवं वदामाति एत्थ नन्ति ओळारिकमत्तपटिलाभम्। सप्पाटिहीरकतन्ति एत्थ पुब्बे वुत्तनयेन अत्थो वेदितब्बो। परेहि चोदितवचनपटिहारकं सउत्तरवचनं सप्पाटिहीरकन्ति हि अयमेव विसेसो। तुच्छोति मुसा अभूतो। सोति मनोमयो, अरूपो वा अत्तपटिलाभो। स्वेवाति सो एव ओळारिको अत्तपटिलाभो। तस्मिं समये सच्चो होतीति तस्मिं पच्चुप्पन्नसमये विज्जमानो होति। अत्तपटिलाभोत्वेव निय्यातेसीति अत्तपटिलाभसद्देन तथा एव परियोसापेसि, न पन नं ‘‘अत्तपटिलाभो’’ति सङ्ख्यं गच्छतीति पञ्ञत्तिं सरूपतो नीहरित्वा दस्सेसीति अधिप्पायो। रूपादयो चेत्थ धम्माति रूपवेदनादयो एव एत्थ लोके सभावधम्मा। नाममत्तमेतन्ति रूपादिके पञ्चक्खन्धे उपादाय नामपञ्ञत्तिमत्तमेतं ‘‘अत्तपटिलाभो’’ति। एवरूपा वोहाराति ‘‘ओळारिको अत्तपटिलाभो’’तिआदिवोहारा। नामपञ्ञत्तिवसेनाति नामभूतपञ्ञत्तिमत्तवसेन। ‘‘अत्तपटिलाभो’ति सङ्ख्यं गच्छती’’ति निय्यातनत्थम्।
४३८. एवञ्च पन वत्वाति रूपादिके उपादाय पञ्ञत्तिमत्तमेतं अत्तपटिलाभोति इममत्थं ‘‘यस्मिं चित्त समये’’तिआदिना वत्वा। पटिपुच्छित्वाति यथा परे पुच्छेय्युं, तथा कालविभागतो पटिपदानि पुच्छित्वा। विनयनत्थन्ति यथापुच्छितस्स अत्थस्स ञापनवसेन विनयनत्थाय। ये ते अतीता धम्माति अतीतसमये अतीतत्तपटिलाभस्स उपादानभूता रूपादयो धम्मा। ते एतरहि नत्थि निरुद्धत्ता। ततो एव ‘‘अहेसु’’न्ति सङ्ख्यं गता। तस्माति उपादानस्स अतीतस्मिंयेव समये लब्भनतो। सोपीति तदुपादानो मे अत्तपटिलाभोपि। तस्मिंयेव समयेति अतीते एव समये। सच्चो अहोसीति भूतो विज्जमानो विय अहोसि। अनागतपच्चुप्पन्नानन्ति अनागतानञ्चेवपच्चुप्पन्नानञ्च रूपादिधम्मानं उपादानभूतानम्। तदा अभावाति तस्मिं अतीतसमये अभावा अविज्जमानत्ता। तदुपादानभूतो अनागतो, पच्चुप्पन्नो च अत्तपटिलाभो तस्मिं अतीत समये मोघो तुच्छो मुसा नत्थीति अत्थो। अत्थतोति पञ्ञत्तिअत्थतो। नाममत्तमेवाति समञ्ञामत्तमेव। परमत्थतो अनुपलब्भमानत्ता अत्तपटिलाभं पटिजानाति।
‘‘एसेव नयो’’ति इमिना ये ते अनागता धम्मा, ते एतरहि नत्थि, ‘‘भविस्सन्ती’’ति पन सङ्ख्यं गता, तस्मा सोपि मे अत्तपटिलाभो तस्मिंयेव समये सच्चो भविस्सति। अतीतपच्चुप्पन्नानं पन धम्मानं तदा अभावा तस्मिं समये ‘‘मोघो अतीतो, मोघो पच्चुप्पन्नो’’ति एवं अत्थतो नाममत्तमेव अत्तपटिलाभं पटिजानाति। ये इमे पच्चुप्पन्ना धम्मा, ते एतरहि ‘‘अत्थी’’ति सङ्ख्यं गता, तस्मा य्वायं मे अत्तपटिलाभो, सो इदानि सच्चो होति। अतीतानागतानं पन धम्मानं अधुना अभावा एतरहि ‘‘मोघो अतीतो, मोघो अनागतो’’ति एवं अत्थतो नाममत्तमेव अत्तपटिलाभं पटिजानातीति इममत्थं अतिदिसति।
४३९-४४३. संसन्दितुन्ति समानेतुम्। गवाति गावितो। तत्थाति खीरादीसु पञ्चगोरसेसु। यस्मिं समये खीरं होतीति यस्मिं काले भूतुपादायसञ्ञितं उपादानविसेसं उपादाय खीरपञ्ञत्ति होति। न तस्मिं…पे॰… गच्छति खीरपञ्ञत्तिउपादानस्स भूतुपादायरूपस्स दधिआदिपञ्ञत्तिया अनुपादानतो। पटिनियतवत्थुका हि एता लोकसमञ्ञा। तेनाह ‘‘ये धम्मे उपादाया’’तिआदि। सङ्खायति कथीयति एतायाति सङ्खा। अत्तं नीहरित्वा उच्चन्ति वदन्ति एतायाति निरुत्ति। तं तदत्थं नमन्ति सत्ता एतेनाति नामं, तथा वोहरन्ति एतेनाति वोहारो, पञ्ञत्तियेव। ‘‘यस्मिं समये’’तिआदिना खीरे वुत्तनयं दधिआदीसुपि ‘‘एस नयो सब्बत्था’’ति अतिदिसति।
समनुजाननमत्तकानीति ‘‘इदं खीरं, इदं दधी’’तिआदिना तादिसेसु भूतुपादायरूपविसेसेसु लोके परम्परागतं पञ्ञत्तिं अप्पटिक्खिपित्वा समनुजाननं विय पच्चयविसेसविसिट्ठं रूपादिखन्धसमूहं उपादाय ‘‘ओळारिको अत्तपटिलाभो’’ति च ‘‘मनोमयो अत्तपटिलाभो’’ति च ‘‘अरूपो अत्तपटिलाभो’’ति च तथा तथा समनुजाननमत्तकानि, न च तब्बिनिमुत्तो उपादानतो अञ्ञो कोचि परमत्थतो अत्थीति वुत्तं होति। निरुत्तिमत्तकानीति सद्दनिरुत्तिया गहणूपायमत्तकानि। ‘‘सत्तो फस्सो’’तिआदिना हि सद्दग्गहणुत्तरकालं तदनुविद्धपण्णत्तिग्गहणमुखेनेव तदत्थावबोधो। तथा चाहु –
‘‘पठमं सद्दं सोतेन, तीतं दुतियचेतसा।
नामं ततियचित्तेन, अत्थं चतुत्थचेतसा’’ति॥ (मणिसारमञ्जुसाटीकायं पच्चयसङ्गहविभागेपि)।
वचनपथमत्तकानीति तस्सेव वेवचनम्। निरुत्तियेव हि अञ्ञेसम्पि दिट्ठानुगतिमापज्जन्तानं कारणट्ठेन वचनपथो। वोहारमत्तकानीति तथा तथा वोहारमत्तकानि। नामपण्णत्तिमत्तकानीति तस्सेव परियायो, तंतंनामपञ्ञापनमत्तकानीति अत्थो। सब्बमेतन्ति ‘‘अत्तपटिलाभो’’ति वा ‘‘सत्तो’’ति वा ‘‘पोसो’’ति वा सब्बमेतं वोहारमत्तकम्। कस्माति चे, परमत्थतो अनुपलब्भनतोति दस्सेतुं ‘‘यस्मा’’तिआदि वुत्तम्। सुञ्ञोति परमत्थतो विवित्तो।
यज्जेवं कस्मा चेसा बुद्धेहिपि वुच्चतीति चोदनं सोधेन्तो ‘‘बुद्धानं पना’’तिआदिमाह। सम्मुतिया वोहारस्स कथनं सम्मुतिकथा। परमत्थस्स सभावधम्मस्स कथनं परमत्थकथा। परमत्थसन्निस्सितकथाभावतो अनिच्चादिकथापि ‘‘परमत्थकथा’’ति वुत्ता। परमत्थधम्मोयेव हि ‘‘अनिच्चो, दुक्खो’’ति च वुच्चति, न सम्मुतिधम्मो।
‘‘अनिच्चा सब्बे सङ्खारा, दुक्खानत्ता च सङ्खता।
निब्बानञ्चेव पञ्ञत्ति, अनत्ता इति निच्छया’’ ति॥ (परि॰ २५७) –
वचनतो पनेस ‘‘अनत्ता’’ति वुच्चति, खन्धादिपञ्ञत्ति पन तज्जापञ्ञत्ति विय परमत्थसन्निस्सया, आसन्नतरा च, पुग्गलपञ्ञत्तिआदयो विय न दूरे , तस्मा खन्धादिकथापि ‘‘परमत्थकथा’’ति वुत्ता, खन्धादिसीसेन वा तदुपादानसभावधम्मा एव गहिताति दट्ठब्बम्। ननु च सभावधम्मापि सम्मुतिमुखेनेव देसनमारोहन्ति, न परमत्थमुखेन, तस्मा सब्बापि देसना सम्मुतिकथाव सियाति? नयिदमेवं कथेतब्बधम्मविभागेन कथाविभागस्स अधिप्पेतत्ता, न च सद्दो केनचि पवत्तिनिमित्तेन विना अत्थं पकासेतीति।
कस्मा चेवं दुब्बिधा बुद्धानं कथा पवत्ततीति अनुयोगं कारणविभावनेन परिहरितुं ‘‘तत्थ यो’’तिआदि वुत्तम्। अत्थं विजानितुं चतुसच्चं पटिविज्झितुं वट्टतो निय्यातुं अरहत्तसङ्खातं जयग्गाहं गहेतुं सक्कोति। यस्मा परमत्थकथाय एव सच्चसम्पटिवेधो, अरियसच्चकथा च सिखाप्पत्ता देसना, तस्मा विनेय्यपुग्गलवसेन आदितो सम्मुतिकथं कथेन्तोपि भगवा परतो परमत्थकथंयेव कथेतीति आह ‘‘तस्सा’’तिआदि। ‘‘आदितोव सम्मुतिकथं कथेती’’ति हि वदन्तो परतो परमत्थकथम्पि कथेतीति दीपेति, इतरत्थ पन ‘‘आदितोव कथेती’’ति अवदन्तो सब्बत्थपीति। ‘‘तथा’’तिआदिना कथाद्वयकथने परियायन्तरं विभावेति। बोधेत्वाति वेनेय्यज्झासयानुरूपं तथा तथा देसेतब्बमत्थं जानापेत्वा, इमिना पन इममत्थं दस्सेति – कत्थचि सम्मुतिकथापुब्बिका परमत्थकथा होति पुग्गलज्झासयवसेन, कत्थचि परमत्थकथापुब्बिका सम्मुतिकथा, इति विनेय्यदम्मकुसलस्स सत्थु वेनेय्यज्झासयवसेन तथा तथा देसना पवत्ततीति। सब्बत्थ पन भगवा धम्मतं अविजहन्तो एव सम्मुतिमनुवत्तति, सम्मुतिं अपरिच्चजन्तोयेव धम्मतं विभावेति, नं तत्थ अभिनिवेसातिधावनानि। वुत्तञ्हेतं भगवता ‘‘जनपदनिरुत्तिं नाभिनिविसेय्य, समञ्ञं नातिधावेय्या’’ति (दी॰ नि॰ टी॰ १.४३९-४४३)।
पठमं सम्मुतिकथाकथनं पन वेनेय्यवसेन येभुय्येन बुद्धानमाचिण्णन्ति तं कारणेन सद्धिं दस्सेन्तो ‘‘पकतिया पना’’तिआदिमाह। लूखाकाराति वेनेय्यानमनभिसम्बुज्झनवसेन लूखसदिसा। ननु च सम्मुति नाम परमत्थतो अविज्जमानत्ता अभूता, तं कथं बुद्धा कथेन्तीति वुत्तं ‘‘सम्मुतिकथं कथेन्तापी’’तिआदि। सच्चमेवाति तथमेव । सभावमेवाति सम्मुतिभावेन तंसभावमेव। तेनाह ‘‘अमुसावा’’ति। परमत्थस्स पन सच्चादिभावे वत्तब्बमेव नत्थि।
को पनिमेसं सम्मुतिपरमत्थधम्मानं विसेसोति? यस्मिं भिन्ने, बुद्धिया वा अवयवविनिब्भोगे कते न तंसञ्ञा, सो घटपटादिप्पभेदो सम्मुति, तब्बिपरियायतो परमत्थो। न हि कक्खळफुसनादिसभावे अयं नयो लब्भति। एवं सन्तेपि वुत्तनयेन सम्मुति च सच्चसभावा एवाति आह ‘‘दुवे सच्चानि अक्खासी’’तिआदि। तत्थ दुवे सच्चानि अक्खासीति नानादेसभासाकुसलो तिण्णं वेदानमत्थसंवण्णनको आचरियो विय नानाविधसम्मुतिपरमत्थकुसलो भगवा वेनेय्यज्झासयानुरूपं दुवेयेव सच्चानि अक्खासीति अत्थो। तं सरूपतो, परिमाणतो च दस्सेति ‘‘सम्मुतिं परमत्थञ्च, ततियं नूपलब्भती’’ति इमिना। वदतं वरोति सब्बेसं वदन्तानं वरो। लोकसङ्केतमत्तसिद्धा सम्मुति। परमो उत्तमो अविपरीतो यथाभूतसभावो परमत्थो।
इदानि नेसं सच्चसभावं सह कारणेन दस्सेतुं ‘‘सङ्केतवचन’’न्ति गाथा वुत्ता। यस्मा लोकसम्मुतिकारणं, तस्मा सङ्केतवचनं सच्चं, यस्मा च धम्मानं भूतलक्खणं, तस्मा परमत्थवचनं सच्चन्ति योजना। लोकसम्मुतिकारणन्ति हि सङ्केतवचनस्स सच्चभावे कारणदस्सनं, लोकसिद्धा सम्मुति सङ्केतवचनस्स अविसंवादनताय कारणन्ति अत्थो, विसंवादनाभावतो सङ्केतवचनं सच्चन्ति वुत्तं होति। धम्मानं भूतलक्खणन्ति च परमत्थवचनस्स सच्चभावे कारणदस्सनम्। सभावधम्मानं यो भूतो अविपरीतो सभावो, तस्स लक्खणं अङ्गनं ञापनन्ति अत्थो, याथावतो अविसंवादनवसेन पवत्तनतो परमत्थवचनं सच्चन्ति अधिप्पायो। अनङ्गणसुत्तटीकायं पन आचरियेनेव निस्सक्कवचनेन पदमुल्लिङ्गेत्वा ‘‘लोकसम्मुतिकारणाति लोकसमञ्ञं निस्साय पवत्तनतो। धम्मानन्ति सभावधम्मानम्। भूतकारणाति यथाभूतसभावं निस्साय पवत्तनतो’’ति वुत्तम्।
अञ्ञत्थ पन –
‘‘तस्मा वोहरकुसलस्स, लोकनाथस्स सत्थुनो।
सम्मुतिं वोहरन्तस्स, मुसावादो न जायती’’ति॥ (म॰ नि॰ अट्ठ॰ १.५७; अ॰ नि॰ अट्ठ॰ १.१७०; इतिवु॰ अट्ठ॰ २४) –
अयम्पि गुणपरिदीपनी गाथा दिस्सति। तत्थ तस्माति सच्चस्स दुविधत्ता, सङ्केतवचनस्स वा सच्चभावतो। सम्मुतिं वोहरन्तस्साति ‘‘पुग्गलो सत्तो’’तिआदिना लोकसमञ्ञं कथेन्तस्स मुसावादो नाम न जायतीति अत्थो। अपिच ‘‘अट्ठहि कारणेहि भगवा पुग्गल कथं कथेति हिरोत्तप्पदीपनत्थं, कम्मस्सकतादीपनत्थं, पच्चत्तपुरिसकारदीपनत्थं, आनन्तरियदीपनत्थं, ब्रह्मविहारदीपनत्थं, पुब्बेनिवासदीपनत्थं, दक्खिणाविसुद्धिदीपनत्थं, लोकसम्मुतिया अप्पहानत्थञ्चा’’तिआदिना (म॰ नि॰ अट्ठ॰ १.५७; अ॰ नि॰ अट्ठ॰ १.१७०; इतिवु॰ अट्ठ॰ २४; कथा॰ अनुटी॰ १) तत्थ तत्थ वुत्तकारणम्पि आहरित्वा इध वत्तब्बम्।
यदि तथागतो परमत्थसच्चं सम्मदेव अभिसम्बुज्झित्वा ठितोपि लोकसमञ्ञाभूतं सम्मुतिसच्चं गहेत्वाव वदति, एवञ्चेत्थ को लोकियमहाजनेहि विसेसोति वुत्तं ‘‘याही’’तिआदि, अयं पाळियं सम्बन्धो। इदं वुत्तं होति – लोकियमहाजनो अप्पहीनपरामासत्ता ‘‘एतं ममा’’तिआदिना परामसन्तो वोहरति। तथागतो पन सब्बसो पहीनपरामासत्ता अपरामसन्तोव यस्मा लोकसमञ्ञाहि विना लोकियो अत्थो लोकेन दुब्बिञ्ञेय्यो, तस्मा ताहि तं वोहरति। तथा वोहरन्तो च अत्तनो देसनाविलासेन वेनेय्यसत्ते परमत्थसच्चे पतिट्ठापेतीति। देसनं विनिवट्टेत्वाति हेट्ठा वुत्ताय दिट्ठाभिनिवेसपटिसञ्ञुत्ताय वट्टकथाय विनिवत्तेत्वा विवेचेत्वा। अरहत्तनिकूटेन निट्ठापेसीति ‘‘अपरामस’’न्ति इमिना पदेन तण्हामानपरामासप्पहानकित्तनेन तप्पहायकअरहत्तसङ्खातनिकूटेन देसनं परियोसापेसि। यं पनेत्थ अत्थतो न विभत्तं, तं सुविञ्ञेय्यमेव।
इति सुमङ्गलविलासिनिया दीघनिकायट्ठकथाय परमसुखुमगम्भीरदुरनुबोधत्थपरिदीपनाय सुविमलविपुलपञ्ञावेय्यत्तियजननाय साधुविलासिनिया नाम लीनत्थपकासनिया पोट्ठपादसुत्तवण्णनाय लीनत्थपकासना।
पोट्ठपादसुत्तवण्णना निट्ठिता।