१०. सङ्गीतिसुत्तवण्णना
२९६. दससहस्सचक्कवाळेति बुद्धखेत्तभूते दससहस्सपरिमाणे चक्कवाळे। तत्थ हि इमस्मिं चक्कवाळे देवमनुस्सायेव कताधिकारा, इतरेसु देवा विसेसभागिनो। तेन वुत्तं ‘‘दससहस्सचक्कवाळे ञाणजालं पत्थरित्वा’’ति। ञाणजालपत्थरणन्ति च तेसं तेसं सत्तानं आसयादिविभावनवसेन ञाणस्स पवत्तनमेव। तेनाह ‘‘लोकं वोलोकयमानो’’ति, सत्तलोकं ब्यवलोकयमानो आसयानुसयचरिताधिमुत्तिआदिके विसेसतो ओगाहेत्वा पस्सन्तोति अत्थो। मङ्गलं भणापेस्सन्ति ‘‘तं तेसं आयतिं विसेसाधिगमस्स विज्जाट्ठानं हुत्वा दीघरत्तं हिताय सुखाय भविस्सा’’ति। तीहि पिटकेहि सम्मसित्वाति तिपिटकतो एककदुकादिना सङ्गहेतब्बस्स सङ्गण्हनवसेन सम्मसित्वा वीमंसित्वा। ञातुं इच्छिता अत्था पञ्हा, ते पन इमस्मिं सुत्ते एककादिवसेन आगता सहस्सं, चुद्दस चाति आह ‘‘चुद्दसपञ्हाधिकेन पञ्हसहस्सेन पटिमण्डेत्वा’’ति। एवमिध सम्पिण्डेत्वा दस्सिते पञ्हे परतो सुत्तपरियोसाने ‘‘एककवसेन द्वे पञ्हा कथिता’’तिआदिना (दी॰ नि॰ अट्ठ॰ ३.३४९) विभागेन परिगणेत्वा सयमेव दस्सेस्सति।
उब्भतकनवसन्धागारवण्णना
२९७. उच्चाधिट्ठानताय तं सन्धागारं भूमितो उब्भतं वियाति ‘‘उब्भतक’’न्ति नामं लभति। तेनाह ‘‘उच्चत्ता वा एवं वुत्त’’न्ति। सन्धागारसालाति एका महासाला। उय्योगकरणादीसु हि राजानो तत्थ ठत्वा ‘‘एत्तका पुरतो गच्छन्तु, एत्तका पच्छा’’तिआदिना तत्थ निसीदित्वा सन्धं करोन्ति मरियादं बन्धन्ति, तस्मा तं ठानं ‘‘सन्धागार’’न्ति वुच्चति। उय्योगट्ठानतो च आगन्त्वा याव गेहं गोमयपरिभण्डादिवसेन पटिजग्गनं करोन्ति, ताव एकं द्वे दिवसे ते राजानो तत्थ सन्थम्भन्तीतिपि सन्धागारं, तेसं राजूनं सह अत्थानुसासनअगारन्तिपि सन्धागारन्ति। यस्मा वा ते तत्थ सन्निपतित्वा ‘‘इमस्मिं काले कसितुं वट्टति, इमस्मिं कालेवपितु’’न्तिआदिना घरावासकिच्चं सन्धरन्ति, तस्मा छिद्दावछिद्दं घरावासं तत्थ सन्धरन्तीतिपि सन्धागारं, सा एव सालाति सन्धागारसाला। देवताति घरदेवता। निवासवसेन अनज्झावुत्थत्ता ‘‘केनचि वा मनुस्सभूतेना’’ति वुत्तम्। कम्मकरणवसेन पन मनुस्सा तत्थ निसज्जादीनि कप्पेसुमेव। ‘‘सयमेव पन सत्थु इधागमनं अम्हाकं पुञ्ञवसेनेव, अहो मयं पुञ्ञवन्तो’’ति हट्ठतुट्ठा एवं सम्मा चिन्तेसुन्ति दस्सेन्तो ‘‘अम्हेही’’तिआदिमाह।
२९८. अट्टकाति चित्तकम्मकरणत्थं बद्धा मञ्चका। मुत्तमत्ताति तावदेव सन्धागारे नवकम्मस्स निट्ठापितभावमाह, तेन‘‘अचिरकारित’’न्तिआदिना वुत्तमेवत्थं विभावेति। अरञ्ञं आरामो आरमितब्बट्ठानं एतेसन्ति अरञ्ञारामा। सन्थरणं सन्थरि, सब्बो सकलो सन्थरि एत्थाति सब्बसन्थरि, भावनपुंसकनिद्देसोयम्। तेनाह ‘‘यथा सब्बं सन्थतं होति, एव’’न्ति।
२९९. समन्तपासादिकोति समन्ततो सब्बभागेन पसादावहो चातुरियसो। ‘‘असीतिहत्थं ठानं गण्हाती’’ति इदं बुद्धानं कायप्पभाय पकतिया असीतिहत्थे ठाने अभिब्यापनतो वुत्तम्। इद्धानुभावेन पन अनन्तं अपरिमाणं ठानं विज्जोततेव। नीलपीतलोहितोदातमञ्जट्ठपभस्सरवसेन छब्बण्णा। सब्बे दिसाभागाति सरीरप्पभाय बाहुल्लतो वुत्तम्।
अब्भमहिकादीहि उपक्किलिट्ठं सुञ्ञं न सोभति, तारकाचितं पन अन्तलिक्खं तासं पभाहि समन्ततो विज्जोतमानं विरोचतीति आह ‘‘समुग्गततारकं विय गगनतल’’न्ति। सब्बपालिफुल्लोति मूलतो पट्ठाय याव साखग्गा फुल्लो। ‘‘पटिपाटियाठपितान’’न्तिआदि परिकप्पूपमा। तथा हि विय-सद्दग्गहणं कतम्। सिरिया सिरिं अभिभवमानं वियाति अत्तनो सोभाय तेसं सोभन्ति अत्थो। ‘‘भिक्खूपि सब्बेवा’’ति इदं नेसं ‘‘अप्पिच्छा’’तिआदिना वुत्तगुणेसु लोकियगुणानं वसेन योजेतब्बम्। न हि ते सब्बेव दसकथावत्थुलाभिनो। तेन वुत्तं ‘‘सुत्तन्तं आवज्जेत्वा…पे॰… अरहत्तं पापुणिस्सन्ती’’ति (दी॰ नि॰ अट्ठ॰ ३.२९६)। तस्मा ये तत्थ अरिया, ते सब्बेसम्पि पदानं वसेन बोधिता होन्ति। ये पन पुथुज्जना, ते लोकियगुणदीपकेहि पदेहीति न तथा हेट्ठा ‘‘असीतिमहाथेरा’’तिआदि वुत्तम्। पुब्बे अरहत्तभागिनो गहिता।
रूपकायस्स असीतिअनुब्यञ्जन-पटिमण्डित-द्वत्तिंसमहापुरिसलक्खणकायप्पभाब्यामप्पभाकेतुमालाविचित्तताव (दी॰ नि॰ २.३३; ३.२००; म॰ नि॰ २.३८५) बुद्धवेसो। छब्बण्णा बुद्धरस्मियो विस्सज्जेन्तस्स भगवतो कायस्स आलोकितविलोकितादीसु परमुक्कंसगतो बुद्धावेणिको अच्चन्तुपसमो बुद्धविलासो। अस्सन्ति तस्सम्।
सन्धागारानुमोदनपटिसंयुत्ताति ‘‘सीतं उण्हं पटिहन्ती’’तिआदिना (चूळव॰ २९५, ३१५) नयेन सन्धागारगुणूपसञ्हिता सन्धागारकरणपुञ्ञानिसंसभाविनी। पकिण्णककथाति सङ्गीतिअनारुळ्हा सुणन्तानं अज्झासयानुरूपताय विविधविपुलहेतूपमासमालङ्कता नानानयविचित्ता वित्थारकथा। तेनाह ‘‘तदा ही’’तिआदि। आकासगङ्गं ओतारेन्तो विय निरुपक्किलेसताय सुविसुद्धेन, विपुलोदारताय अपरिमेय्येन च अत्थेन सुणन्तानं कायचित्तपरिळाहवूपसमनतो। पथवोजं आकड्ढन्तो विय अञ्ञेसं सुदुक्करताय, महासारताय वा अत्थस्स। महाजम्बुं मत्थके गहेत्वा चालेन्तो विय चालनपच्चयट्ठानवसेन पुब्बेनापरं अनुसन्धानतो। योजनिय…पे॰… पायमानो विय देसनं चतुसच्चयन्ते पक्खिपित्वा अत्थवेदधम्मवेदस्सेव लभापनेन सातमधुरधम्मामतरसूपसंहरणतो। मधुगण्डन्ति मधुपटलम्।
३००. ‘‘तुण्हीभूतं तुण्हीभूत’’न्ति ब्यापनिच्छायं इदं आमेडितवचनन्ति दस्सेतुं ‘‘यं यन्दिस’’न्तिआदि वुत्तम्। अनुविलोकेत्वाति एत्थ अनु-सद्दो ‘‘परी’’ति इमिना समानत्थो, विलोकनञ्चेत्थ सत्थु चक्खुद्वयेनपि इच्छितब्बन्ति ‘‘मंसचक्खुना…पे॰… ततो ततो विलोकेत्वा’’ति सङ्खेपतो वत्वा तमत्थं वित्थारतो दस्सेतुं ‘‘मंसचक्खुना ही’’तिआदि वुत्तम्। हत्थेन कुच्छितं कतं हत्थकुक्कुच्चं कुकतमेव कुक्कुच्चन्ति कत्वा। एवं पादकुक्कुच्चं दट्ठब्बम्। निच्चला निसीदिंसु अत्तनो सुविनीतभावेन, बुद्धगारवेन च। ‘‘आलोकं पन वड्ढयित्वा’’तिआदि कदाचि भगवा एवम्पि करोतीति अधिप्पायेन वुत्तम्। न हि सत्थु सावकानं विय एवं पयोगसम्पादनीयमेतं ञाणम्। तिरोहितविदूरवत्तनिपि रूपगते मंसचक्खुनो पवत्तिया इच्छितत्ता वीमंसितब्बम्। अरहत्तुपगं अरहत्तपदट्ठानम्। चक्खुतलेसु निमित्तं ठपेत्वाति भावनानुयोगसम्पत्तिया सब्बेसं तेसं भिक्खूनं चक्खुतलेसु लब्भमानं सन्तिन्द्रियविगतथिनमिद्धताकारसङ्खातं निमित्तं अत्तनो हदये ठपेत्वा सल्लक्खेत्वा। कस्मा आगिलायति कोटिसतसहस्सहत्थिनागानं बलं धारेन्तस्साति चोदकस्स अधिप्पायो। आचरियो एस सङ्खारानं सभावो, यदिदं अनिच्चता। ये पन अनिच्चा, ते एकन्तेनेव उदयवयपटिपीळितताय दुक्खा एव, दुक्खसभावेसु तेसु सत्थु काये दुक्खुप्पत्तिया अयं पच्चयोति दस्सेतुं ‘‘भगवतो ही’’तिआदि वुत्तम्। पिट्ठिवातो उप्पज्जि, सो च खो पुब्बे कतकम्मपच्चया। स्वायमत्थो परमत्थदीपनियं उदानट्ठकथायं आगतनयेनेव वेदितब्बो।
भिन्ननिगण्ठवत्थुवण्णना
३०१. हेट्ठा वुत्तमेव पासादिकसुत्तवण्णनायं (दी॰ नि॰ अट्ठ॰ ३.१६४)।
३०२. स्वाख्यातं धम्मं देसेतुकामोति स्वाख्यातं कत्वा धम्मं कथेतुकामो, सत्थारा वा स्वाख्यातं धम्मं सयं भिक्खूनं कथेतुकामो। सत्थारा देसितधम्ममेव हि ततो ततो गहेत्वा सावका सब्रह्मचारीनं कथेन्ति।
एककवण्णना
३०३. समग्गेहि भासितब्बन्ति अञ्ञमञ्ञं समग्गेहि हुत्वा भासितब्बं, सज्झायितब्बञ्चेव वण्णेतब्बञ्चाति अत्थो। यथा पन समग्गेहि सङ्गायनं होति, तम्पि दस्सेतुं ‘‘एकवचनेही’’तिआदि वुत्तम्। एकवचनेहीति विरोधाभावेन समानवचनेहि। तेनाह ‘‘अविरुद्धवचनेही’’तिआदि। सामग्गिरसं दस्सेतुकामोति यस्मिं धम्मे सङ्गायने सामग्गिरसानुभवनं इच्छितं देसनाकुसलताय, तत्थ एककदुकतिकादिवसेन बहुधा सामग्गिरसं दस्सेतुकामो। सब्बे सत्ताति अनवसेसा सत्ता , ते पन भवभेदतो सङ्खेपेनेव भिन्दित्वा दस्सेन्तो ‘‘कामभवादीसू’’तिआदिमाह। ब्यधिकरणानम्पि बाहिरत्थसमासो होति यथा ‘‘उरसिलोमो’’ति आह ‘‘आहारतो ठिति एतेसन्ति आहारट्ठितिका’’ति। तिट्ठति एतेनाति ठिति, आहारो ठिति एतेसन्ति आहारट्ठितिकाति एवं वा एत्थ समासविग्गहो दट्ठब्बो। आहारट्ठितिकाति पच्चयट्ठितिका, पच्चयायत्तवुत्तिकाति अत्थो। पच्चयत्थो हेत्थ आहार-सद्दो ‘‘अयं आहारो अनुप्पन्नस्स वा कामच्छन्दस्सउप्पादाया’’तिआदीसु (सं॰ नि॰ ५.१८३, २३२) विय। एवञ्हि ‘‘सब्बे सत्ता’’ति इमिना असञ्ञसत्तापि परिग्गहिता होन्ति। सा पनायं आहारट्ठितिकता निप्परियायतो सङ्खारधम्मो, न सत्तधम्मो। तेनेवाहु अट्ठकथाचरिया ‘‘सब्बे सत्ता आहारट्ठितिकाति आगतट्ठाने सङ्खारलोको वेदितब्बो’’ति (विसुद्धि॰ १.१३६; पारा॰ अट्ठ॰ वेरञ्जकण्डवण्णना; उदा॰ अट्ठ॰ ३०; चूळनि॰ अट्ठ॰ ६५; उदा॰ अट्ठ॰ १८६) यदि एवं ‘‘सब्बे सत्ता’’ति इदं कथन्ति? पुग्गलाधिट्ठाना देसनाति नायं दोसो। यथाह भगवा ‘‘एकधम्मे भिक्खवे भिक्खु सम्मा निब्बिन्दमानो सम्मा विरज्जमानो सम्मा विमुच्चमानो सम्मा परियन्तदस्सावी सम्मत्तं अभिसमेच्च दिट्ठेव धम्मे दुक्खस्सन्तकरो होति, कतमस्मिं एकधम्मे? सब्बे सत्ता आहारट्ठितिका’’ति (अ॰ नि॰ १०.२७) एको धम्मोति ‘‘सब्बे सत्ता आहारट्ठितिका’’ति य्वायं पुग्गलाधिट्ठानाय कथाय सब्बेसं सङ्खारानं पच्चयायत्तवुत्तिताय आहारपरियायेन सामञ्ञतो पच्चयधम्मो वुत्तो, अयं आहारो नाम एको धम्मो। याथावतो ञत्वाति यथासभावतो अभिसम्बुज्झित्वा। सम्मदक्खातोति तेनेव अभिसम्बुद्धाकारेन सम्मदेव देसितो।
चोदको वुत्तम्पि अत्थं याथावतो अप्पटिपज्जमानो नेय्यत्थं सुत्तपदं नीतत्थतो दहन्तो ‘‘सब्बे सत्ता’’ति वचनमत्ते ठत्वा ‘‘ननु चा’’तिआदिना चोदेति। आचरियो अविपरीतं तत्थ यथाधिप्पेतमत्थं पवेदेन्तो ‘‘न विरुज्झती’’ति वत्वा ‘‘तेसञ्हि झानं आहारो होती’’ति आह। झानन्ति एकवोकारभवावहं सञ्ञाय विरज्जनवसेन पवत्तं रूपावचरचतुत्थज्झानम्। पाळियं पन ‘‘अनाहारा’’ति वचनं असञ्ञभवे चतुन्नं आहारानं अभावं सन्धाय वुत्तं, न पच्चयाहारस्स अभावतो। ‘‘एवं सन्तेपी’’ति इदं सासने येसु धम्मेसु विसेसतो आहार-सद्दो निरुळ्हो, ‘‘आहारट्ठितिका’’ति एत्थ यदि ते एव गय्हन्ति, अब्यापितदोसो आपन्नो। अथ सब्बोपि पच्चयधम्मो आहारोति अधिप्पेतो, इमाय आहारपाळिया विरोधो आपन्नोति दस्सेतुं आरद्धम्। ‘‘न विरुज्झती’’ति येनाधिप्पायेन वुत्तं, तं विवरन्तो ‘‘एतस्मिञ्हि सुत्ते’’तिआदिमाह। कबळीकाराहारादीनं ओजट्ठमकरूपाहरणादि निप्परियायेन आहारभावो। यथा हि कबळीकाराहारो ओजट्ठमकरूपाहरणेन रूपकायं उपत्थम्भेति, एवं फस्सादयो च वेदनादिआहरणेन नामकायं उपत्थम्भेन्ति, तस्मा सतिपि जनकभावे उपत्थम्भकभावो ओजादीसु सातिसयो लब्भमानो मुख्यो आहारट्ठोति ते एव निप्परियायेन आहारलक्खणा धम्मा वुत्ता। इधाति इमस्मिं सङ्गीतिसुत्ते। परियायेन पच्चयो आहारोति वुत्तो सब्बो पच्चयो धम्मो अत्तनो फलं आहरतीति इमं परियायं लभतीति। तेनाह ‘‘सब्बधम्मानञ्ही’’तिआदि। तत्थ सब्बधम्मानन्ति सब्बेसं सङ्खतधम्मानम्। इदानि यथावुत्तमत्थं सुत्तेन (अ॰ नि॰ १०.६१) समत्थेतुं ‘‘तेनेवाहा’’तिआदि वुत्तम्। अयन्ति पच्चयाहारो।
निप्परियायाहारोपि गहितोव होति, यावता सोपि पच्चयभावेनेव जनको, उपत्थम्भको च हुत्वा तं तं फलं आहरतीति वत्तब्बतं लभतीति। तत्थाति परियायाहारो, निप्परियायाहारोति द्वीसु आहारेसु। असञ्ञभवे यदिपि निप्परियायाहारो न लब्भति, पच्चयाहारो पन लब्भति परियायाहारलक्खणो। इदानि इममेवत्थं वित्थारेन दस्सेतुं ‘‘अनुप्पन्ने हि बुद्धे’’तिआदि वुत्तम्। उप्पन्ने बुद्धे तित्थकरमतनिस्सितानं झानभावनाय असिज्झनतो ‘‘अनुप्पन्ने बुद्धे’’ति वुत्तम्। सासनिका तादिसं झानं न निब्बत्तेन्तीति ‘‘तित्थायतने पब्बजिता’’ति वुत्तम्। तित्थिया हि उपत्तिविसेसे विमुत्तिसञ्ञिनो, अञ्ञाविरागाविरागेसु आदीनवानिसंसदस्सिनो वा हुत्वा असञ्ञसमापत्तिं निब्बत्तेत्वा अक्खणभूमियं उप्पज्जन्ति, न सासनिका। वायोकसिणे परिकम्मं कत्वाति वायोकसिणे पठमादीनि तीणि झानानि निब्बत्तेत्वा ततियज्झाने चिण्णवसी हुत्वा ततो वुट्ठाय चतुत्थज्झानाधिगमाय परिकम्मं कत्वा। तेनाह ‘‘चतुत्थज्झानं निब्बत्तेत्वा’’ति। कस्मा पनेत्थ वायोकसिणेयेव परिकम्मं वुत्तन्ति? यदेत्थ वत्तब्बं , तं ब्रह्मजालटीकायं (दी॰ नि॰ टी॰ १.४१) वित्थारितमेव। धीति जिगुच्छनत्थे निपातो, तस्मा धी चित्तन्ति चित्तं जिगुच्छामीति अत्थो। धिब्बतेतं चित्तन्ति एतं मम चित्तं जिगुच्छितं वत होतु। वताति सम्भावने, तेन जिगुच्छं सम्भावेन्तो वदति। नामाति च सम्भावने एव, तेन चित्तस्स अभावं सम्भावेति। चित्तस्स भावाभावेसु आदीनवानिसंसे दस्सेतुं ‘‘चित्तञ्ही’’तिआदि वुत्तम्। खन्तिं रुचिं उप्पादेत्वाति ‘‘चित्तस्स अभावो एव साधु सुट्ठू’’ति इमं दिट्ठिनिज्झानक्खन्तिं, तत्थ च अभिरुचिं उप्पादेत्वा।
तथा भावितस्स झानस्स ठितिभागियभावप्पत्तिया अपरिहीनज्झानस्स तित्थायतने पब्बजितस्सेव तथा झानभावना होतीति आह ‘‘मनुस्सलोके’’ति। पणिहितो अहोसीति मरणस्स आसन्नकाले ठपितो अहोसि। यदि ठानादिना आकारेन निब्बत्तेय्य, कम्मबलेन याव भेदा तेनेवाकारेन तिट्ठेय्य वाति आह ‘‘सो तेन इरियापथेना’’तिआदि।
एव रूपानम्पीति एवं अचेतनानम्पि। पि-सद्देन पगेव सचेतनानन्ति दस्सेति। कथं पन अचेतनानं नेसं पच्चयाहारस्स उपकप्पनन्ति चोदनं सन्धाय तत्थ निदस्सनं दस्सेन्तो ‘‘यथा’’तिआदिमाह।
ये उट्ठानवीरियेनेव दिवसं वीतिनामेत्वा तस्स निस्सन्दफलमत्तं किञ्चिदेव लभित्वा जीविकं कप्पेन्ति, ते उट्ठानफलूपजीविनो। ये पन अत्तनो पुञ्ञफलमेव उपजीवेन्ति, ते पुञ्ञफलूपजीविनो। नेरयिकानं पन नेव उट्ठानवीरियवसेन जीविकाकप्पनं, पुञ्ञफलस्स पन लेसोपि नत्थीति वुत्तं ‘‘ये पन ते नेरयिका…पे॰… न पुञ्ञफलूपजीवीति वुत्ता’’ति। पटिसन्धिविञ्ञाणस्स आहरणेन मनोसञ्चेतनाहारोति वुत्ता, न यस्स कस्सचि फलस्साति अधिप्पायेन ‘‘किं पञ्च आहारा अत्थी’’ति चोदेति। आचरियो निप्परियायाहारे अधिप्पेते सिया तव चोदनायावसरो, सा पन एत्थ अनवसराति दस्सेतुं ‘‘पञ्च न पञ्चाति इदं न वत्तब्ब’’न्ति वत्वा परियायाहारस्सेव पनेत्थ अधिप्पेतभावं दस्सेन्तो ‘‘ननु पच्चयो आहारोति वुत्तमेत’’न्ति आह। तस्माति यस्स कस्सचि पच्चयस्स ‘‘आहारो’’ति इच्छितत्ता। इदानि वुत्तमेवत्थं पाळिया समत्थेन्तो ‘‘यं सन्धाया’’तिआदिमाह।
मुख्याहारवसेनपि नेरयिकानं आहारट्ठितिकतं दस्सेतुं ‘‘कबळीकारं आहारं…पे॰… साधेती’’ति वुत्तम्। यदि एवं नेरयिका सुखपटिसंवेदिनोपि होन्तीति? नोति दस्सेतुं ‘‘खेळोपि ही’’तिआदि वुत्तम्। तयोति तयो अरूपाहारा कबळीकाराहारस्स अभावतो। अवसेसानन्ति असञ्ञसत्तेहि अवसेसानम्। कामभवादीसु निब्बत्तसत्तानं पच्चयाहारो हि सब्बेसं साधारणोति। एतं पञ्हन्ति ‘‘कतमो एको धम्मो’’ति एवं चोदितमेतं पञ्हम्। कथेत्वाति विस्सज्जेत्वा।
‘‘तत्थ तत्थ…पे॰… दुक्खं होती’’ति एतेन यथा इध पठमस्स पञ्हस्स निय्यातनं, दुतियस्स उद्धरणं न कतं, एवं इमिना एव अधिप्पायेन इतो परेसु दुकतिकादिपञ्हेसु तत्थ तत्थ आदिपरियोसानेसु एव उद्धरणनिय्यातनानि कत्वा सेसेसु न कतन्ति दस्सेति। पटिच्च एतस्मा फलं एतीति पच्चयो, कारणं, तदेव अत्तनो फलं सङ्खरोतीति सङ्खारोति आह ‘‘इमस्मिम्पि…पे॰… सङ्खारोति वुत्तो’’ति। आहारपच्चयोति आहरणट्ठविसिट्ठो पच्चयो। आहरणञ्चेत्थ उप्पादकत्तप्पधानं, सङ्खरणं उपत्थम्भकत्तप्पधानन्ति अयमेतेसं विसेसो। तेनाह ‘‘अयमेत्थ हेट्ठिमतो विसेसो’’ति। निप्परियायाहारे गहिते ‘‘सब्बे सत्ता’’ति वुत्तेपि असञ्ञसत्ता न गहिता एव भविस्सन्तीति पदेसविसयो सब्ब-सद्दो होति यथा ‘‘सब्बे तसन्तिदण्डस्सा’’तिआदीसु (ध॰ प॰ १३०)। न हेत्थ खीणासवादीनं गहणं होति। पाकटो भवेय्य विसेससामञ्ञस्स विसयत्ता पञ्हानम्। नो च गण्हिंसु अट्ठकथाचरिया। धम्मो नाम नत्थि सङ्खतोति अधिप्पायो। इध दुतियपञ्हे ‘‘सङ्खारो’’ति पच्चयो एव कथितोति सम्बन्धो।
यदा सम्मासम्बोधिसमधिगतो, तदा एव सब्बञेय्यं सच्छिकतं जातन्ति आह ‘‘महाबोधिमण्डे निसीदित्वा’’ति। सयन्ति सामंयेव। अद्धनियन्ति अद्धानक्खमं चिरकालावट्ठायि पारम्परियवसेन। तेनाह ‘‘एकेन ही’’तिआदि। परम्परकथानियमेनाति परम्परकथाकथननियमेन, नियमितत्थब्यञ्जनानुपुब्बिया कथायाति अत्थो। एककवसेनाति एकं एकं परिमाणं एतस्साति एकको, पञ्हो। तस्स एककस्स वसेन। एककं निट्ठितं विस्सज्जनन्ति अधिप्पायोति।
एककवण्णना निट्ठिता।
दुकवण्णना
३०४. चत्तारो खन्धाति तेसं ताव नामनट्ठेन नामभावं पठमं वत्वा पच्छा निब्बानस्स वत्तुकामो आह। तस्सापि हि तथा नामभावं परतो वक्खति। ‘‘नामं करोति नामयती’’ति एत्थ यं नामकरणं, तं नामन्ति आह ‘‘नामनट्ठेनाति नामकरणट्ठेना’’ति, अत्तनोवाति अधिप्पायो। एवञ्हि सातिसयमिदं तेसं नामकरणं होति। तेनाह ‘‘अत्तनो नामं करोन्ताव उप्पज्जन्ती’’तिआदि। इदानि तमत्थं ब्यतिरेकमुखेन विभावेतुं ‘‘यथा ही’’तिआदि वुत्तम्। यस्स नामस्स करणेनेव ते ‘‘नाम’’न्ति वुच्चन्ति, तं सामञ्ञनामं, कित्तिमनामं, गुणनामं वा न होति, अथ खो ओपपातिकनामन्ति पुरिमानि तीणि नामानि उदाहरणवसेन दस्सेत्वा ‘‘न एवं वेदनादीन’’न्ति ते पटिक्खिपित्वा इतरनाममेव नामकरणट्ठेन नामन्ति दस्सेन्तो ‘‘वेदनादयो ही’’तिआदिमाह। ‘‘महापथविआदयो’’ति कस्मा वुत्तं, ननु पथविआपादयो इध नामन्ति अनधिप्पेता, रूपन्ति पन अधिप्पेताति? सच्चमेतं, फस्सवेदनादीनं विय पन पथविआदीनं ओपपातिकनामतासामञ्ञेन ‘‘पथविआदयो विया’’ति निदस्सनं कतं, न अरूपधम्मा विय रूपधम्मानं नामसभावत्ता। फस्सवेदनादीनञ्हि अरूपधम्मानं सब्बदापि फस्सादिनामकत्ता, पथविआदीनं केसकुम्भादिनामन्तरापत्ति विय नामन्तरानापज्जनतो च सदा अत्तनाव कतनामताय चतुक्खन्धनिब्बानानि नामकरणट्ठेन नामम्। अथ वा अधिवचनसम्फस्सो विय अधिवचननाममन्तरेन ये अनुपचितसम्भारानं गहणं न गच्छन्ति, ते नामायत्तग्गहणा नामम्। रूपं पन विनापि नामसाधनं अत्तनो रुप्पनसभावेन गहणं उपयातीति रूपम्। तेनाह ‘‘तेसु उप्पन्नेसू’’तिआदि। इधापि ‘‘यथापथविया’’तिआदीसु वुत्तनयेनेव अत्थो वेदितब्बो निदस्सनवसेन आगतत्ता। ‘‘अतीतेपी’’तिआदिना वेदनादीसु नामसञ्ञा निरुळ्हा, अनादिकालिका चाति दस्सेति।
इति अतीतादिविभागवन्तानम्पि वेदनादीनं नामकरणट्ठेन नामभावो एकन्तिको, तब्बिभागरहिते पन एकसभावे निच्चे निब्बाने वत्तब्बमेव नत्थीति दस्सेन्तो ‘‘निब्बानं पन…पे॰… नामनट्ठेन नाम’’न्ति आह। नामनट्ठेनाति नामकरणट्ठेन। नमन्तीति एकन्ततो सारम्मणत्ता तन्निन्ना होन्ति, तेहि विना नप्पवत्तन्तीति अत्थो। सब्बन्ति खन्धचतुक्कं, निब्बानञ्च । यस्मिं आरम्मणेयेव वेदनाक्खन्धो पवत्तति, तंसम्पयुत्तताय सञ्ञाक्खन्धादयोपि तत्थ पवत्तन्तीति सो ने तत्थ नामेन्तो विय होति विना अप्पवत्तनतो। एस नयो सञ्ञाक्खन्धादीसुपीति वुत्तं ‘‘आरम्मणे अञ्ञमञ्ञं नामेन्ती’’ति। अनवज्जधम्मे मग्गफलादिके । कामं केसुचि रूपधम्मेसुपि आरम्मणाधिपतिभावो लब्भतेव, निब्बाने पनेस सातिसयो तस्स अच्चन्तसन्तपणीतताकप्पभावतोति तदेव आरम्मणाधिपतिपच्चयताय ‘‘अत्तनि नामेती’’ति वुत्तम्। तथा हि अरिया सकलम्पि दिवसभागं तं आरब्भ वीतिनामेन्तापि तित्तिं न गच्छन्ति।
‘‘रुप्पनट्ठेना’’ति एतेन रुप्पतीति रूपन्ति दस्सेति। तत्थ सीतादिविरोधिपच्चयसन्निपाते विसदिसुप्पत्ति रुप्पनम्। ननु च अरूपधम्मानम्पि विरोधिपच्चयसमागमे विसदिसुप्पत्ति लब्भतीति? सच्चं लब्भति, न पन विभूततरम्। विभूततरञ्हेत्थ रुप्पनं अधिप्पेतं सीतादिग्गहणतो। वुत्तञ्हेतं ‘‘रुप्पतीति खो भिक्खवे तस्मा ‘रूप’न्ति वुच्चति। केन रुप्पति? सीतेनपि रुप्पति, उण्हेनपि रुप्पती’’तिआदि (सं॰ नि॰ ३.७९)। यदि एवं कथं ब्रह्मलोके रूपसमञ्ञाति? तत्थापि तंसभावानतिवत्तनतो होतियेव रूपसमञ्ञा। अनुग्गाहकपच्चयवसेन वा विसदिसपच्चयसन्निपातेति एवमत्थो वेदितब्बो। ‘‘यो अत्तनो सन्ताने विज्जमानस्सयेव विसदिसुप्पत्तिहेतुभावो, तं रुप्पन’’न्ति अञ्ञे। इमस्मिं पक्खे रूपयति विकारमापादेतीति रूपम्। ‘‘सङ्घट्टनेन विकारापत्तियं रुप्पन-सद्दो निरुळ्हो’’ति केचि। एतस्मिं पक्खे अरूपधम्मेसु रूपसमञ्ञाय पसङ्गो एव नत्थि सङ्घट्टनाभावतो। ‘‘पटिघतो रुप्पन’’न्ति अपरे। ‘‘तस्साति रूपस्सा’’ति वदन्ति, नामरूपस्साति पन युत्तम्। यथा हि रूपस्स, एवं नामस्सापि वेदनाक्खन्धादिवसेन, मदनिम्मदनादिवसेन च वित्थारकथा विसुद्धिमग्गे (विसुद्धि॰ २.४५६) वुत्ता एवाति। इति अयं दुको कुसलत्तिकेन सङ्गहिते सभावधम्मे परिग्गहेत्वा पवत्तोति।
अविज्जाति अविन्दियं ‘‘अत्ता, जीवो, इत्थी, पुरिसो’’ति एवमादिकं विन्दतीति अविज्जा। विन्दियं ‘‘दुक्खं, समुदयो’’ति एवमादिकं न विन्दतीति अविज्जा। सब्बम्पि धम्मजातं अविदितकरणट्ठेन अविज्जा। अन्तरहिते संसारे सत्ते जवापेतीति अविज्जा। अत्थतो पन सा दुक्खादीनं चतुन्नं सच्चानं सभावच्छादको सम्मोहो होतीति आह ‘‘दुक्खादीसु अञ्ञाण’’न्ति । भवपत्थना नाम कामभवादीनं पत्थनावसेन पवत्ततण्हा। तेनाह ‘‘यो भवेसु भवच्छन्दो’’तिआदि। इति ‘‘अयं दुको वट्टमूलसमुदाचारदस्सनत्थं गहितो।
भवदिट्ठीति खन्धपञ्चकं ‘‘अत्ता च लोको चा’’ति गाहेत्वा तं ‘‘भविस्सती’’ति गण्हनवसेन निविट्ठा सस्सतदिट्ठीति अत्थो। तेनाह ‘‘भवो वुच्चती’’तिआदि। भविस्सतीति भवो, तिट्ठति सब्बकालं अत्थीति अत्थो। सस्सतन्ति सस्सतभावो। विभवदिट्ठीति खन्धपञ्चकमेव ‘‘अत्ता’’ति च ‘‘लोको’’ति च गहेत्वा तं ‘‘न भविस्सती’’ति गण्हनवसेन निविट्ठा उच्छेददिट्ठीति अत्थो। तेनाह ‘‘विभवो वुच्चती’’तिआदि। विभविस्सति विनस्सति उच्छिज्जतीति विभवो, उच्छेदो।
यं न हिरीयतीति येन धम्मेन तंसम्पयुत्तधम्मसमूहो, पुग्गलो वा न हिरीयति न लज्जति, लिङ्गविपल्लासं वा कत्वा यो धम्मोति अत्थो वेदितब्बो। हिरीयितब्बेनाति उपयोगत्थे करणवचनं, हिरीयितब्बयुत्तकं कायदुच्चरितादिधम्मं न जिगुच्छतीति अत्थो। निल्लज्जताति पापस्स अजिगुच्छना। यं न ओत्तप्पतीति एत्थापि वुत्तनयेनेव अत्थो वेदितब्बो। ओत्तप्पितब्बेनाति पन हेतुअत्थे करणवचनं, ओत्तप्पितब्बयुत्तकेन ओत्तप्पस्स हेतुभूतेन कायदुच्चरितादिनाति अत्थो। हिरीयितब्बेनाति एत्थापि वा एवमेव अत्थो वेदितब्बो। अभायनकआकारोति पापतो अनुत्तासनाकारो।
‘‘यं हिरीयती’’तिआदीसु अनन्तरदुके वुत्तनयेन अत्थो वेदितब्बो। नियकज्झत्तं जातिआदिसमुट्ठानं एतिस्साति अज्झत्तसमुट्ठाना। नियकज्झत्ततो बहिभावतो बहिद्धा परसन्ताने समुट्ठानं एतिस्साति बहिद्धा समुट्ठाना। अत्ता एव अधिपति अत्ताधिपति, अज्झत्तसमुट्ठानत्ता एव अत्ताधिपतितो आगमनतो अत्ताधिपतेय्या। लोकाधिपतेय्यन्ति एत्थापि एसेव नयो। लज्जासभावसण्ठिताति पापतो जिगुच्छनरूपेन अवट्ठिता। भयसभावसण्ठितन्ति ततो उत्तासनरूपेन अवट्ठितम्। अज्झत्तसमुट्ठानादिता च हिरोत्तप्पानं तत्थ तत्थ पाकटभावेन वुत्ता, न पन तेसं कदाचिपि अञ्ञमञ्ञविप्पयोगतो। न हि लज्जनं निब्भयं, पापभयं वा अलज्जनं अत्थीति।
दुक्खन्ति किच्छं, अनिट्ठन्ति वा अत्थो। विप्पटिकूलगाहिम्हीति धम्मानुधम्मपटिपत्तिया विलोमगाहके। तस्सा एव विपच्चनीकं दुप्पटिपत्ति सातं इट्ठं एतस्साति विपच्चनीकसातो, तस्मिं विपच्चनीकसाते। एवंभूतो च ओवादभूते सासनक्कमे ओवादके च आदरभावरहितो होतीति आह ‘‘अनादरे’’ति। तस्स कम्मन्ति तस्स दुब्बचस्स पुग्गलस्स अनादरियवसेन पवत्तचेतना दोवचस्सम्। तस्स भावोति तस्स यथावुत्तस्स दोवचस्सस्स अत्थिभावो दोवचस्सता, अत्थतो दोवचस्समेव। तेनेवाह ‘‘सा अत्थतो सङ्खारक्खन्धो होती’’ति। चेतनाप्पधानताय हि सङ्खारक्खन्धस्स एवं वुत्तम्। एतेनाकारेनाति अप्पदक्खिणग्गाहिताकारेन। अस्सद्धियदुस्सील्यादिपापधम्मयोगतो पुग्गला पापा नाम होन्तीति दस्सेतुं ‘‘ये ते पुग्गला अस्सद्धा’’तिआदि वुत्तम्। याय चेतनाय पुग्गलो पापसम्पवङ्को नाम होति, सा चेतना पापमित्तता , चत्तारोपि वा अरूपिनो खन्धा तदाकारप्पवत्ता पापमित्तताति दस्सेन्तो ‘‘सापि अत्थतो दोवचस्सता विय दट्ठब्बा’’ति आह।
‘‘सुखं वचो एतस्मिं पदक्खिणग्गाहिम्हि अनुलोमसाते सादरे पुग्गलेति सुब्बचोतिआदिना, ‘‘कल्याणा सद्धादयो पुग्गला एतस्स मित्ताति कल्याणमित्तो’’तिआदिना च अनन्तरदुकस्स अत्थो इच्छितोति आह सोवचस्सता…पे॰… वुत्तपटिपक्खनयेन वेदितब्बा’’ति। उभोति सोवचस्सता, कल्याणमित्तता च। तेसं खन्धानं पवत्तिआकारविसेसा ‘‘सोवचस्सता, कल्याणमित्तता’’ति च वुच्चन्ति, ते लोकियापि होन्ति लोकुत्तरापीति आह ‘‘लोकियलोकुत्तरमिस्सका कथिता’’ति।
वत्थुभेदादिना अनेकभेदभिन्ना तंतंजातिवसेन एकज्झं कत्वा रासितो गय्हमाना आपत्तियोव आपत्तिक्खन्धा। ता पन अन्तरापत्तीनं अग्गहणे पञ्चपि आपत्तिक्खन्धा आपत्तियो, तासं पन गहणे सत्तपि आपत्तिक्खन्धा आपत्तियो। ‘‘इमा आपत्तियो, एत्तका आपत्तियो, एवञ्च तेसं आपज्जनं होती’’ति जाननपञ्ञा आपत्तिकुसलताति आह ‘‘या तास’’न्तिआदि। तासं आपत्तीनन्ति तासु आपत्तीसु। तत्थ यं सम्भिन्नवत्थुकासु विय ठितासु, दुविञ्ञेय्यविभागासु च आपत्तीसु असङ्करतो ववत्थान, अयं विसेसतो आपत्तिकुसलताति दस्सेतुं दुतियं आपत्तिग्गहणं कतम्। सह कम्मवाचायाति कम्मवाचाय सहेव। आपत्तितो वुट्ठापनपयोगताय कम्मभूता वाचा कम्मवाचा, तथाभूता अनुसावनवाचा चेव ‘‘पस्सिस्सामी’’ति एवं पवत्तवाचा च। ताय कम्मवाचाय सद्धिं समकालमेव ‘‘इमाय कम्मवाचाय इतो आपत्तितो वुट्ठानं होति, होन्तञ्च पठमे वा ततिये वा अनुसावनेय्यकारप्पत्ते, ‘संवरिस्सामी’ति वा पदे परियोसिते होती’’ति एवं तं तं आपत्तीहि वुट्ठानपरिच्छेदपरिजाननपञ्ञा आपत्तिवुट्ठानकुसलता। वुट्ठानन्ति च यथापन्नाय आपत्तिया यथा तथा अनन्तरायतापादनं, एवं वुट्ठानग्गहणेनेव देसनायपि सङ्गहो सिद्धो होति।
‘‘इतो पुब्बे परिकम्मं पवत्तं, इतो परं भवङ्ग मज्झे समापत्ती’’ति एवं समापत्तीनं अप्पनापरिच्छेदजाननपञ्ञा समापत्तिकुसलता। वुट्ठाने कुसलभावो वुट्ठानकुसलता, पगेव वुट्ठान परिच्छेदकरं ञाणम्। तेनाह ‘‘यथापरिच्छिन्नसमयवसेनेवा’’तिआदि। वुट्ठानसमत्थाति वुट्ठापने समत्था।
‘‘धातुकुसलता’’ति एत्थ पथवीधातुआदयो, सुखधातुआदयो, कामधातुआदयो च धातुयो एतास्वेव अन्तोगधाति एतासु कोसल्ले दस्सिते तासुपि कोसल्लं दस्सितमेव होतीति ‘‘अट्ठारस धातुयो चक्खुधातु…पे॰… मनोविञ्ञाणधातू’’ति वत्वा ‘‘अट्ठारसन्नं धातूनं सभावपरिच्छेदका’’ति वुत्तम्। तत्थ सभावपरिच्छेदकाति यथाभूतसभावावबोधिनी। ‘‘सवनपञ्ञा धारणपञ्ञा’’तिआदिना पच्चेकं पञ्ञा-सद्दो योजेतब्बो। धातूनं सवनधारणपञ्ञा सुतमया, इतरा भावनामया। तत्थापि सम्मसनपञ्ञा लोकिया। विपस्सना पञ्ञा हि सा, इतरा लोकुत्तरा। लक्खणादिवसेन, अनिच्चादिवसेन च मनसिकरणं मनसिकारो, तत्थ कोसल्लं मनसिकारकुसलता। तं पन आदिमज्झपरियोसानवसेन तिधा भिन्दित्वा दस्सेन्तो ‘‘सम्मसनपटिवेधपच्चवेक्खणपञ्ञा’’ति आह। सम्मसनपञ्ञा हि तस्सा आदि, पटिवेधपञ्ञा मज्झे, पच्चवेक्खणपञ्ञा परियोसानम्।
आयतनानं गन्थतो च अत्थतो च उग्गण्हनवसेन तेसं धातुलक्खणादिविभागस्स जाननपञ्ञा उग्गहजाननपञ्ञा। सम्मसनपटिवेधपच्चवेक्खणविधिनो जाननपञ्ञा मनसिकारजाननपञ्ञा। यस्मा आयतनानिपि अत्थतो धातुयोव मनसिकारो च उग्गण्हनादिवसेन तेसमेव मनसिकारविधि , तस्मा धातुकुसलतादिका तिस्सोपि कुसलता एकदेसे कत्वा दस्सेतुं ‘‘अपिचा’’तिआदि वुत्तम्। सवनं विय उग्गण्हनपच्चवेक्खणानिपि परित्तञाणकत्तुकानीति आह ‘‘सवन उग्गहणपच्चवेक्खणा लोकिया’’ति। अरियमग्गक्खणे सम्मसनमनसिकारानं निप्फत्ति परिनिट्ठानन्ति तेसं लोकुत्तरतापरियायोपि लब्भतीति वुत्तं ‘‘सम्मसनमनसिकारा लोकियलोकुत्तरमिस्सका’’ति। पच्चयधम्मानं हेतुआदीनं अत्तनो पच्चयुप्पन्नानं हेतुपच्चयादिभावेन पच्चयभावो पच्चयाकारो, सो पन अविज्जादीनं द्वादसन्नं पटिच्चसमुप्पादङ्गानं वसेन द्वादसविधोति आह ‘‘द्वादसन्नं पच्चयाकारान’’न्ति। उग्गहादिवसेनाति उग्गहमनसिकारसवनसम्मसनपटिवेधपच्चवेक्खणवसेन।
ठानञ्चेव तिट्ठति फलं तदायत्तवुत्तितायाति कारणञ्च हेतुपच्चयभावेन करणतो निप्फादनतो। तेसं सोतविञ्ञाणादीनम्। एतस्मिं दुके अत्थो वेदितब्बोति सम्बन्धो। ये धम्मा यस्स धम्मस्स कारणभावतो ठानं, तेव धम्मा तंविधुरस्स धम्मस्स अकारणभावतो अट्ठानन्ति पठमनये फलभेदेन तस्सेव धम्मस्स ठानाट्ठानता दीपिता; दुतियनये पन अभिन्नेपि फले पच्चयधम्मभेदेन तेसं ठानाट्ठानता दीपिताति अयमेतेसं विसेसो। न हि कदाचि अरिया दिट्ठिसम्पदा निच्चग्गाहस्स कारणं होति, अकिरियता पन सिया तस्स कारणन्ति।
उजुनो भावो अज्जवं, अजिम्हता अकुटिलता अवङ्कताति अत्थोति तमत्थं अनज्जवपटिक्खेपमुखेन दस्सेतुं ‘‘गोमुत्तवङ्कता’’तिआदि वुत्तम्। स्वायं अनज्जवो भिक्खूनं येभुय्येन अनेसनाय, अगोचरचारिताय च होतीति आह ‘‘एकच्चो हि…पे॰… चरती’’ति। अयं गोमुत्तवङ्कता नाम आदितो पट्ठाय याव परियोसाना पटिपत्तिया वङ्कभावतो। पुरिमसदिसोति पठमं वुत्तभिक्खुसदिसो। चन्दवङ्कता नाम पटिपत्तिया मज्झट्ठाने वङ्कभावापत्तितो। नङ्गलकोटिवङ्कता नाम परियोसाने वङ्कभावापत्तितो। इदं अज्जवं नाम सब्बत्थकमेव उजुभावसिद्धितो। अज्जवताति आकारनिद्देसो, येनाकारेनस्स अज्जवो पवत्तति, तदाकारनिद्देसोति अत्थो। लज्जतीति लज्जी, हिरिमा, तस्स भावो लज्जवं, हिरीति अत्थो। लज्जा एतस्स अत्थीति लज्जी यथा ‘‘माली, मायी’’ति च, तस्स भावो लज्जीभावो, सा एव लज्जा।
परापराधादीनं अधिवासनक्खमं अधिवासनखन्ति। सुचिसीलता सोरच्चम्। सा हि सोभनकम्मरतता, सुट्ठु वा पापतो ओरतभावो विरतता सोरच्चम्। तेनाह ‘‘सुरतभावो’’ति।
‘‘नामञ्च रूपञ्चा’’तिआदीसु अयं अपरो नयो – नामकरणट्ठेनाति अञ्ञं अनपेक्खित्वा सयमेव अत्तनो नामकरणसभावतोति अत्थो। यञ्हि परस्स नामं करोति, तस्स च तदपेक्खत्ता अञ्ञापेक्खं नामकरणन्ति नामकरणसभावता न होति, तस्मा महाजनस्स ञातीनं, गुणानञ्च सामञ्ञनामादिकारकानं नामभावो नापज्जति। यस्स च अञ्ञेहि नामं करीयति, तस्स च नामकरणसभावता नत्थीति, नत्थियेव नामभावो। वेदनादीनं पन सभावसिद्धत्ता वेदनादिनामस्स नामकरणसभावतो नामता वुत्ता। पथवीआदि निदस्सनेन नामस्स सभावसिद्धतंयेव निदस्सेति, न नामभावसामञ्ञं, निरुळ्हत्ता पन नाम-सद्दो अरूपधम्मेसु एव वत्तति, न पथवीआदीसूति न तेसं नामभावो। न हि पथवीआदिनामं विजहित्वा केसादिनामेहि रूपधम्मानं विय वेदनादिनामं विजहित्वा अञ्ञेन नामेन अरूपधम्मानं वोहरितब्बेन पिण्डाकारेन पवत्ति अत्थीति।
अथ वा रूपधम्मा चक्खादयो रूपादयो च, तेसं पकासकपकासितब्बभावतो विनापि नामेन पाकटा होन्ति, न एवं अरूपधम्माति ते अधिवचनसम्फस्सो विय नामायत्तग्गहणीयभावेन ‘‘नाम’’न्ति वुत्ता। पटिघसम्फस्सो च न चक्खादीनि विय नामेन विना पाकटोति ‘‘नाम’’न्ति वुत्तो, अरूपताय वा अञ्ञनामसभागत्ता सङ्गहितोयं, अञ्ञफस्ससभागत्ता वा। वचनत्थोपि हि रूपयतीति रूपं, नामयतीति नामन्ति इध पच्छिमपुरिमानं सम्भवति। रूपयतीति विनापि नामेन अत्तानं पकासेतीति अत्थो। नामयतीति नामेन विना अपाकटभावतो अत्तनो पकासकं नामं करोतीति अत्थो। आरम्मणाधिपतिपच्चयतायाति सतिपि रूपस्स आरम्मणाधिपतिपच्चयभावे न तं परमस्सासभूतं निब्बानं विय सातिसयं नामनभावेन पच्चयोति निब्बानमेव ‘‘नाम’’न्ति वुत्तम्।
‘‘अविज्जा च भवतण्हा चा’’ति अयं दुको सत्तानं वट्टमूलसमुदाचारदस्सनत्थो। समुदाचरतीति हि समुदाचारो, वट्टमूलमेव समुदाचारो वट्टमूलसमुदाचारो, वट्टमूलदस्सनेन वा वट्टमूलानं पवत्ति दस्सिता होतीति वट्टमूलानं समुदाचारो वट्टमूलसमुदाचारो, तंदस्सनत्थोति अत्थो।
एकेकस्मिञ्च ‘‘अत्ता’’ति च ‘‘लोको’’ति च गहणविसेसं उपादाय ‘‘अत्ता च लोको चा’’ति वुत्तं, एकं वा खन्धं ‘‘अत्ता’’ति गहेत्वा अञ्ञं अत्तनो उपभोगभूतं ‘‘लोको’’ति गण्हन्तस्स, अत्तनो अत्तानं ‘‘अत्ता’’ति गहेत्वा परस्स अत्तानं ‘‘लोको’’ति गण्हन्तस्स वा वसेन ‘‘अत्ता च लोको चा’’ति वुत्तम्।
सह सिक्खितब्बो धम्मो सहधम्मो, तत्थ भवं सहधम्मिकं, तस्मिं सहधम्मिके। दोवचस्स-सद्दतो आय-सद्दं अनञ्ञत्तं कत्वा ‘‘दोवचस्साय’’न्ति वुत्तं, दोवचस्सस्स वा अयनं पवत्ति दोवचस्सायम्। आसेवन्तस्सापि अनुसिक्खना अज्झासयेन भजनाति आह ‘‘सेवना…पे॰… भजना’’ति। सब्बतोभागेन भत्ति सम्भत्ति।
सह कम्मवाचायाति अब्भानतिणवत्थारककम्मवाचाय, ‘‘अहं भन्ते इत्थन्नामं आपत्तिं आपज्जि’’न्तिआदिकाय च सहेव। सहेव हि कम्मवाचाय आपत्तिवुट्ठानञ्च परिच्छिज्जति, ‘‘पञ्ञत्तिलक्खणाय आपत्तिया वा कारणं वीतिक्कमलक्खणं कायकम्मं, वचीकम्मं वा, वुट्ठानस्स कारणं कम्मवाचा’’ति कारणेन सह फलस्स जाननवसेन ‘‘सह कम्मवाचाया’’ति वुत्तम्।‘‘सह कम्मवाचाया’’ति। इमिना नयेन सह परिकम्मेनाति एत्थापि अत्थो वेदितब्बो।
धातुविसया सब्बापि पञ्ञा धातुकुसलता। तदेकदेसा मनसिकारकुसलताति अधिप्पायेन पुरिमपदेपि सम्मसनपटिवेधपञ्ञा वुत्ता। यस्मा पन निप्परियायतो विपस्सनादिपञ्ञा एव मनसिकारकोसल्लं, तस्मा ‘‘तासंयेव धातूनं सम्मसनपटिवेधपच्चवेक्खणपञ्ञा’’ति वुत्तम्।
आयतनविसया सब्बापि पञ्ञा आयतनकुसलताति दस्सेन्तो ‘‘द्वादसन्नं आयतनानं उग्गहमनसिकारजाननपञ्ञा’’ति वत्वा पुन ‘‘अपिचा’’तिआदि वुत्तम्। द्वीसुपि वा पदेसु वाचुग्गताय आयतनपाळिया, धातुपाळिया च मनसिकरणं मनसिकारो। तथा उग्गण्हन्ती, मनसि करोन्ती , तदत्थं सुणन्ती, गन्थतो च अत्थतो च धारेन्ती, ‘‘इदं चक्खायतनं नाम, अयं चक्खुधातु नामा’’तिआदिना सभावतो, गणनतो च परिच्छेदं जानन्ती च पञ्ञा उग्गहपञ्ञादिका वुत्ता। मनसिकारपदे पन चतुब्बिधापि पञ्ञा उग्गहोति ततो पवत्तो अनिच्चादिमनसिकारो ‘‘उग्गहमनसिकारो’’ति वुत्तो। तस्स जाननं पवत्तनमेव, ‘‘यथा पवत्तं वा उग्गहं, एवमेव पवत्तो उग्गहो’’ति जाननं उग्गहजाननम्। ‘‘मनसिकारो एवं पवत्तेतब्बो, एवञ्च पवत्तो’’ति जाननं मनसिकारजाननम्। तदुभयम्पि ‘‘मनसिकारकोसल्ल’’न्ति वुत्तम्। उग्गहोपि हि मनसिकारसम्पयोगतो मनसिकारनिरुत्तिं लद्धुं अरहति। यो च मनसिकातब्बो, यो च मनसिकरणूपायो, सब्बो सो ‘‘मनसिकारो’’ति वत्तुं वट्टति, तत्थ कोसल्लं मनसिकारकुसलताति। सम्मसनं पञ्ञा, सा मग्गसम्पयुत्ता अनिच्चादिसम्मसनकिच्चं साधेति निच्चसञ्ञादिपजहनतो। मनसिकारो सम्मसनसम्पयुत्तो, सो तत्थेव अनिच्चादिमनसिकारकिच्चं मग्गसम्पयुत्तो साधेतीति आह ‘‘सम्मसनमनसिकारा लोकियलोकुत्तरमिस्सका’’ति। ‘‘इमिना पच्चयेनिदं होती’’ति एवं अविज्जादीनं सङ्खारादिपच्चयुप्पन्नस्स पच्चयभावजाननं पटिच्चसमुप्पादकुसलता।
अधिवासनं खमनम्। तञ्हि परेसं दुक्कटं दुरुत्तञ्च पटिविरोधाकरणेन अत्तनो उपरि आरोपेत्वा वासनं ‘‘अधिवासन’’न्ति वुच्चति। अचण्डिक्कन्ति अकुज्झनम्। दोमनस्सवसेन परेसं अक्खीसु अस्सूनं अनुप्पादना अनस्सुरोपो। अत्तमनताति सकमनता। चित्तस्स अब्यापन्नो सको मनोभावो अत्तमनता। चित्तन्ति वा चित्तप्पबन्धं एकत्तेन गहेत्वा तस्स अन्तरा उप्पन्नेन पीतिसहगतमनेन सकमनता। अत्तमनो वा पुग्गलो, तस्स भावो अत्तमनता, सा न सत्तस्साति पुग्गलदिट्ठिनिवारणत्थं ‘‘चित्तस्सा’’ति वुत्तम्। अधिवासनलक्खणा खन्ति अधिवासनखन्ति। सुचिसीलता सोरच्चम्। सा हि सोभनकम्मरतता। सुट्ठु पापतो ओरतभावो विरतता सोरच्चम्। तेनाह ‘‘सुरतभावो’’ति।
सखिलो वुच्चति सण्हवाचो, तस्स भावो साखल्यं, सण्हवाचता। तं पन ब्यतिरेकमुखेन विभावेन्ती या पाळि पवत्ता, तं दस्सेन्तो ‘‘तत्थ कतमं साखल्य’’न्तिआदिमाह। तत्थ अण्डकाति सदोसवणे रुक्खे निय्यासपिण्डियो, अहिच्छत्तकादीनि वा उट्ठितानि ‘‘अण्डकानी’’ति वदन्ति । फेग्गुरुक्खस्स पन कुथितस्स अण्डानि विय उट्ठिता चुण्णपिण्डियो, गण्ठियो वा अण्डका। इध पन ब्यापज्जनकक्कसादिभावतो अण्डकपकतिभावेन वाचा ‘‘अण्डका’’ति वुत्ता। पदुमनाळं विय सोतं घंसयमाना पविसन्ती कक्कसा दट्ठब्बा। कोधेन निब्बत्तत्ता तस्स परिवारभूता कोधसामन्ता। पुरे संवद्धनारी पोरी, सा विय सुकुमारा मुदुका वाचा पोरी वियाति पोरी। तत्थाति ‘‘भासिता होती’’ति वुत्ताय किरियायातिपि योजना सम्भवति, तत्थ वाचायाति वा। ‘‘सण्हवाचता’’तिआदिना तं वाचं पवत्तयमानं चेतनं दस्सेति। सम्मोदकस्स पुग्गलस्स मुदुकभावो मद्दवं सम्मोदकमुदुकभावो। आमिसेन अलब्भमानेन, तथा धम्मेन चाति द्वीहि छिद्दो। आमिसस्स, धम्मस्स च अलाभेन अत्तनो परस्स च अन्तरे सम्भवन्तस्स हि छिद्दस्स विवरस्स भेदस्स पटिसन्थरणं पिदहनं सङ्गण्हनं पटिसन्थारो। तं सरूपतो, पटिपत्तितो च पाळिदस्सनमुखेन विभावेतुं ‘‘अभिधम्मेपी’’तिआदिमाह। अग्गं अग्गहेत्वाति अग्गं अत्तनो अग्गहेत्वा। उद्देसदानन्ति पाळिया, अट्ठकथाय च उद्दिसनम्। पाळिवण्णनाति पाळिया अत्थवण्णना। धम्मकथाकथनन्ति सरभञ्ञसरभणनादिवसेन धम्मकथनम्।
करुणाति करुणाब्रह्मविहारमाह। करुणापुब्बभागोति तस्स पुब्बभागउपचारज्झानं वदति। पाळिपदे पन या काचि करुणा ‘‘करुणा’’ति वुत्ता, करुणाचेतोविमुत्तीति पन अप्पनाप्पत्ताव। मेत्तायपि एसेव नयो। सुचि-सद्दतो भावे य्य-कारं, इ-कारस्स च ए-कारादेसं कत्वा अयं निद्देसोति आह ‘‘सोचेय्यन्ति सुचिभावो’’ति। होतु ताव सुचिभावो सोचेय्यं, तस्स पन मेत्तापुब्बभागता कथन्ति आह ‘‘वुत्तम्पि चेत’’न्तिआदि।
मुट्ठा सति एतस्साति मुट्ठस्सति, तस्स भावो मुट्ठस्सच्चं, सतिपटिपक्खो धम्मो, न सतिया अभावमत्तम्। यस्मा पटिपक्खे सति तस्स वसेन सतिविगता विप्पवुत्था नाम होति, तस्मा वुत्तं ‘‘सतिविप्पवासो’’ति। ‘‘अस्सती’’तिआदीसु अ-कारो पटिपक्खे दट्ठब्बो, न सत्तपटिसेधे। उदके लाबु विय येन चित्तं आरम्मणे पिलवन्ता विय तिट्ठति, न ओगाहति, सा पिलापनता। येन गहितम्पि आरम्मणं सम्मुस्सति न सरति, सा सम्मुस्सनता। यथा विज्जापटिपक्खा अविज्जा विज्जाय पहातब्बतो, एवं सम्पजञ्ञपटिपक्खं असम्पजञ्ञं, अविज्जायेव।
इन्द्रियसंवरभेदोति इन्द्रियसंवरविनासो। अप्पटिसङ्खाति अपच्चवेक्खित्वा अयोनिसो च आहारपरिभोगे आदीनवानिसंसे अवीमंसित्वा।
अप्पटिसङ्खायाति इतिकत्तब्बतासु अप्पच्चवेक्खणाय नामम्। अञ्ञाणं अप्पटिसङ्खात निमित्तम्। अकम्पनञाणन्ति ताय अनभिभवनीयं ञाणं, तत्थ तत्थ पच्चवेक्खणाञाणञ्चेव पच्चवेक्खणाय मुद्धभूतं लोकुत्तरञाणञ्च। निप्परियायतो मग्गभावना भावना नाम, या च तदत्था, तदुभयञ्च भावेन्तस्सेव इच्छितब्बं, न भावितभावनस्साति वुत्तं ‘‘भावेन्तस्स उप्पन्नं बल’’न्ति। तेनाह ‘‘या कुसलानं धम्मानं आसेवना भावना बहुलीकम्म’’न्ति।
कामं सम्पयुत्तधम्मेसु थिरभावोपि बलट्ठो एव, पटिपक्खेहि पन अकम्पनीयता सातिसयं बलट्ठोति वुत्तं ‘‘अस्सतिया अकम्पनवसेना’’ति। पच्चनीकधम्मसमनतो समथो समाधि। अनिच्चादिना विविधेनाकारेन दस्सनतो विपस्सना पञ्ञा । तं आकारं गहेत्वाति समाधानाकारं गहेत्वा। येनाकारेन पुब्बे अलीनं अनुद्धतं मज्झिमं भावनावीथिपटिपन्नं हुत्वा चित्तं समाहितं होति, तं आकारं गहेत्वा सल्लक्खेत्वा। निमित्तवसेनाति कारणवसेन। ‘‘एसेव नयो’’ति इमिना पग्गहोव तं आकारं गहेत्वा पुन पवत्तेतब्बस्स पग्गाहस्स निमित्तवसेन पग्गाहनिमित्तन्ति इममत्थं अतिदिसति, तस्सत्थो समथे वुत्तनयानुसारेन वेदितब्बो। पग्गाहो वीरियं कोसज्जपक्खतो चित्तस्स पतितुं अदत्वा पग्गण्हनतो। अविक्खेपो एकग्गता विक्खेपस्स उद्धच्चस्स पटिपक्खभावतो। पटिसङ्खानकिच्चनिब्बत्तिभावतो लोकुत्तरधम्मानं पटिसङ्खानबलभावो, तथा पुब्बे पवत्ताकारसल्लक्खणवसेन समथपग्गाहानं उपरि पवत्तिसब्भावतो समथनिमित्तदुकस्सपि मिस्सकता वुत्ता।
यथासमादिन्नस्स सीलस्स भेदकरो वीतिक्कमो। सीलविनासको असंवरो। सम्मादिट्ठिविनासिकाति ‘‘अत्थि दिन्न’’न्तिआदि (म॰ नि॰ १.४४१; २.९४; विभ॰ ७९३) नयप्पवत्ताय सम्मादिट्ठिया दूसिका।
सीलस्स सम्पादनं नाम सब्बभागतो तस्स अनूनतापादनन्ति आह ‘‘सम्पादनतो परिपूरणतो’’ति। पारिपूरत्थो हि सम्पदा-सद्दोति। मानसिकसीलं नाम सीलविसोधनवसेन अभिज्झादिप्पहानम्। दिट्ठिपारिपूरिभूतं ञाणन्ति अत्थिकदिट्ठिआदिसम्मादिट्ठिया पारिपूरिभावेन पवत्तं ञाणम्।
विसुद्धिं पापेतुं समत्थन्ति चित्तविसुद्धिआदिउपरिविसुद्धिया पच्चयो भवितुं समत्थम्। सुविसुद्धमेव हि सीलं तस्सा पदट्ठानं होतीति। विसुद्धिं पापेतुं समत्थं दस्सनन्ति ञाणदस्सनविसुद्धिं, परमत्थविसुद्धिनिब्बानञ्च पापेतुं उपनेतुं समत्थं कम्मस्सकताञाणादिसम्मादस्सनम्। तेनाह ‘‘अभिधम्मे’’तिआदि। एत्थ च ‘‘इदं अकुसलं कम्मं नो सकं, इदं पन कम्मं सक’’न्ति एवं ब्यतिरेकतो अन्वयतो च कम्मस्सकताजाननञाणं कम्मस्सकताञाणम्। तेनाह ‘‘एत्थ चा’’तिआदि। ‘‘परेन कतम्पी’’ति इदं निदस्सनवसेन वुत्तं यथा परेन कतं, एवं अत्तना कतम्पि सककम्मं नाम न होतीति। अत्तना वा उस्साहितेन परेन कतंपीति एवं वा अत्थो दट्ठब्बो। यञ्हि तं परस्स उस्साहनवसेन कतं, तम्पि सककम्मं नाम होतीति अयञ्हेत्थ अधिप्पायो। अत्थभञ्जनतोति दिट्ठधम्मिकादिसब्बअत्थविनासनतो। अत्थजननतोति इधलोकत्थपरलोकत्थपरमत्थानं उप्पादनतो। आरब्भकाले ‘‘अनिच्चं दुक्खं अनत्ता’’ति पवत्तम्पि वचीसच्चञ्च लक्खणानि पटिविज्झन्तं विपस्सनाञाणं अनुलोमेति तत्थेव पटिविज्झनतो। परमत्थसच्चञ्च निब्बानं न विलोमेति न विरोधेति एकन्तेनेव सम्पापनतो।
ञाणदस्सनन्ति ञाणभूतं दस्सनं, तेन मग्गं वदति। तंसम्पयुत्तमेव वीरियन्ति पठममग्गसम्पयुत्तं वीरियमाह। सब्बापि मग्गपञ्ञा दिट्ठिविसुद्धियेवाति दस्सेतुं ‘‘अपिचा’’तिआदि वुत्तम्। अयमेव च नयो अभिधम्मपाळिया (ध॰ स॰ ५५०) समेतीति दस्सेन्तो ‘‘अभिधम्मे पना’’ति आदिं अवोच।
यस्मा संवेगो नाम सहोत्तप्पञाणं, तस्मा संवेगवत्थुं भयतो भायितब्बतो दस्सनवसेन पवत्तञाणम्। तेनाह ‘‘जातिभय’’न्तिआदि। भायन्ति एतस्माति भयं, जाति एव भयं जातिभयम्। संवेजनीयन्ति संविज्जितब्बं भायितब्बं उत्तासितब्बम्। ठानन्ति कारणं, वत्थूति अत्थो । संवेगजातस्साति उप्पन्नसंवेगस्स। उपायपधानन्ति उपायेन पवत्तेतब्बं वीरियम्।
कुसलानं धम्मानन्ति सीलादीनं अनवज्जधम्मानम्। भावनायाति उप्पादनेन वड्ढनेन च। असन्तुट्ठस्साति ‘‘अलं एत्तावता, कथं एत्तावता’’ति सङ्कोचापत्तिवसेन न सन्तुट्ठस्स। भिय्योकम्यताति भिय्यो भिय्यो उप्पादनिच्छा। वोसानन्ति सङ्कोचं असमत्थन्ति। तुस्सनं तुट्ठि सन्तुट्ठि, नत्थि एतस्स सन्तुट्ठीति असन्तुट्ठि, तस्स भावो असन्तुट्ठिता। वीरियप्पवाहे वत्तमाने अन्तरा एव पटिगमनं निवत्तनं पटिवानं, तं तस्स अत्थीति पटिवानी, न पटिवानी अप्पटिवानी, तस्स भावो अप्पटिवानिता। सक्कच्चकिरियताति कुसलानं करणे सक्कच्चकिरियता आदरकिरियता। सातच्चकिरियताति सततमेव करणम्। अट्ठितकिरियताति अन्तरा अट्ठपेत्वा खण्डं अकत्वा करणम्। अनोलीनवुत्तिताति न लीनप्पवत्तिता। अनिक्खित्तछन्दताति कुसलच्छन्दस्स अनिक्खिपनम्। अनिक्खित्तधुरताति कुसलकरणे वीरियधुरस्स अनिक्खिपनम्। आसेवनाति आदरेन सेवना। भावनाति वड्ढना ब्रूहना। बहुलीकम्मन्ति पुनप्पुनं करणम्।
तिस्सो विज्जाति पुब्बेनिवासानुस्सतिञाणं, दिब्बचक्खुञाणं आसवक्खयञाणन्ति इमा तिस्सो विज्जा। पटिपक्खविज्झनट्ठेन पुब्बे निवुत्थक्खन्धादीनं विदितकरणट्ठेन विसिट्ठा मुत्तीति विमुत्ति। स्वायं विसेसो पटिपक्खविगमनेन, पटियोगिविगमनेन च इच्छितब्बोति तदुभयं दस्सेतुं ‘‘एत्थ चा’’तिआदि वुत्तम्। तत्थ येन विसेसेन समापत्तियो पच्चनीकधम्मेहि सुट्ठु मुत्ता, ततो निरासङ्कताय आरम्मणे च अभिरता, तं विसेसं उपादाय ता अधिकं मुच्चनतो, आरम्मणे अधिमुच्चनतो च अधिमुत्तियो नामाति वुत्तं ‘‘चित्तस्स च अधिमुत्ती’’ति। मुत्तत्ताति सब्बसङ्खारेहि विसेसेन निस्सटत्ता विमुत्ति।
खये ञाणन्ति समुच्छेदवसेन किलेसे खेपेतीति खयो, अरियमग्गो, तप्परियापन्नं ञाणं खये ञाणम्। पटिसन्धिवसेनाति किलेसानं तंतंमग्गवज्झानं उप्पन्नमग्गे खन्धसन्ताने पुन सन्दहनवसेन। अनुप्पादभूतेति तंतंफले। अनुप्पादपरियोसानेति अनुप्पादकरो मग्गो अनुप्पादो, तस्स परियोसाने, किलेसानं वा अनुप्पज्जनसङ्खाते परियोसाने, भङ्गेति अत्थोति।
दुकवण्णना निट्ठिता।
तिकवण्णना
३०५. धम्मतो अञ्ञो कत्ता नत्थीति दस्सेतुं कत्तुसाधनवसेन ‘‘लुब्भतीति लोभो’’ति वुत्तम्। लुब्भति तेन, लुब्भनमत्तमेतन्ति करणभावसाधनवसेनपि अत्थो युज्जतेव। दुस्सति मुय्हतीति एत्थापि एसेव नयो। अकुसलञ्च तं अकोसल्लसम्भूतट्ठेन एकन्ताकुसलभावतो मूलञ्च अत्तना सम्पयुत्तधम्मानं सुप्पतिट्ठितभावसाधनतो, न अकुसलभावसाधनतो। न हि मूलकतो अकुसलानं अकुसलभावो, कुसलादीनञ्च कुसलादिभावो। तथा सति मोमूहचित्तद्वये मोहस्स अकुसलभावो न सिया। तेसन्ति लोभादीनम्। ‘‘न लुब्भतीति अलोभो’’तिआदिना पटिपक्खनयेन।
दुट्ठु चरितानीति पच्चयतो, सम्पयुत्तधम्मतो, पवत्तिआकारतो च न सुट्ठु असम्मा पवत्तितानि। विरूपानीति बीभच्छानि सम्पति, आयतिञ्च अनिट्ठरूपत्ता। कायेनाति कायद्वारेन करणभूतेन। कायतोति कायद्वारतो। ‘‘सुट्ठु चरितानी’’तिआदीसु वुत्तविपरियायेन अत्थो वेदितब्बो। यस्स सिक्खापदस्स वीतिक्कमे कायसमुट्ठाना आपत्ति होति, तं कायद्वारे पञ्ञत्तसिक्खापदम्। अवीतिक्कमो कायसुचरितन्ति वारित्तसीलस्स वसेन वदति, चारित्तसीलस्सपि वा, यस्स अकरणे आपत्ति होति। वचीदुच्चरितसुचरितनिद्धारणम्पि वुत्तनयानुसारेन वेदितब्बम्। उभयत्थ पञ्ञत्तस्साति कायद्वारे, वचीद्वारे च पञ्ञत्तस्स। सिक्खापदस्स वीतिक्कमोव मनोदुच्चरितं मनोद्वारे पञ्ञत्तस्स सिक्खापदस्स अभावतो, तयिदं द्वारद्वये अकिरियसमुट्ठानाय आपत्तिया वसेन वेदितब्बम्। अवीतिक्कमोति यथावुत्ताय आपत्तिया अवीतिक्कमो मनोसुचरितम्। ‘‘सब्बस्सापि सिक्खापदस्स अवीतिक्कमो मनोसुचरित’’न्ति केचि। तदुभयञ्हि चारित्तसीलं उद्दिस्सपञ्ञत्तं सिक्खापदं, तस्स अवीतिक्कमो सिया कायसुचरितं, सिया वचीसुचरितन्ति।
पाणो अतिपातीयति एतायाति पाणातिपातो, तथापवत्ता चेतना, एवं अदिन्नादानादयोपीति आह ‘‘पाणातिपातादयो पन तिस्सो चेतना’’ति। वचीद्वारेपि उप्पन्ना कायदुच्चरितं द्वारन्तरे उप्पन्नस्सापि कम्मस्स सनामापरिच्चागतो येभुय्यवुत्तिया, तब्बहुलवुत्तिया च। तेनाहु अट्ठकथाचरिया –
‘‘द्वारे चरन्ति कम्मानि, न द्वारा द्वारचारिनो।
तस्मा द्वारेहि कम्मानि, अञ्ञमञ्ञं ववत्थिता’’ति॥ (ध॰ स॰ अट्ठ॰ कामावचरकुसलद्वारकथा)।
वचीदुच्चरितं कायद्वारेपि वचीद्वारेपि उप्पन्नाति आनेत्वा सम्बन्धितब्बम्। चेतनासम्पयुत्तधम्माति मनोकम्मभूताय चेतनाय सम्पयुत्तधम्मा। कायवचीकम्मभूताय पन चेतनाय सम्पयुत्ता अभिज्झादयो तं तं पक्खिका वा होन्ति अब्बोहारिका वाति। चेतनासम्पयुत्तधम्मा मनोसुचरितन्ति एत्थापि एसेव नयो। तिविधस्स दुच्चरितस्स अकरणवसेन पवत्ता तिस्सो चेतनापि विरतियोपि कायसुचरितं कायिकस्स वीतिक्कमस्स अकरणवसेन पवत्तनतो, कायेन पन सिक्खापदानं समादियने सीलस्स कायसुचरितभावे वत्तब्बमेव नत्थि। एसेव नयो वचीसुचरिते।
कामपटिसंयुत्तोति एत्थ द्वे कामा वत्थुकामो च किलेसकामो च। तत्थ वत्थुकामपक्खे आरम्मणकरणवसेन कामेहि पटिसंयुत्तो वितक्को कामवितक्को। किलेसकामपक्खे पन सम्पयोगवसेन कामेन पटिसंयुत्तोति योजेतब्बम्। ‘‘ब्यापादपटिसंयुत्तो’’तिआदीसु सम्पयोगवसेनेव अत्थो वेदितब्बो। ब्यापादवत्थुपटिसंयुत्तोपि ब्यापादपटिसंयुत्तोति गय्हमाने उभयथापि योजना लब्भतेव। विहिंसापटिसंयुत्तोति एत्थापि एसेव नयो। विहिंसन्ति एताय सत्ते, विहिंसनं वा एसा सत्तानन्ति विहिंसा, ताय पटिसंयुत्तो विहिंसापटिसंयुत्तोति एवं सद्दत्थो वेदितब्बो। अप्पिये अमनापे सङ्खारे आरब्भ ब्यापादवितक्कप्पवत्ति अट्ठानाघातवसेन दीपेतब्बा। ब्यापादवितक्कस्स अवधिं दस्सेतुं ‘‘याव विनासना’’ति वुत्तम्। विनासनं पन पाणातिपातो एवाति। ‘‘सङ्खारो’’ हि दुक्खापेतब्बो नाम नत्थी’’ति कस्मा वुत्तं, ननु ये ‘‘दुक्खापेतब्बा’’ति इच्छिता सत्तसञ्ञिता, तेपि अत्थतो सङ्खारा एवाति? सच्चमेतं, ये पन इन्द्रियबद्धा सविञ्ञाणकताय दुक्खं पटिसंवेदेन्ति, तस्मा ते विहिंसावितक्कस्स विसया इच्छिता सत्तसञ्ञिता। ये पन न दुक्खं पटिसंवेदेन्ति वुत्तलक्खणायोगतो, ते सन्धाय ‘‘विहिंसावितक्को सङ्खारेसु नुप्पज्जती’’ति वुत्तम्। यत्थ पन उप्पज्जति, यथा च उप्पज्जति, तं दस्सेतुं ‘‘इमे सत्ता’’तिआदि वुत्तम्।
नेक्खम्मं वुच्चति लोभतो निक्खन्तत्ता अलोभो, नीवरणेहि निक्खन्तत्तापि पठमज्झानं, सब्बाकुसलेहि निक्खन्तत्ता सब्बो कुसलो धम्मो, सब्बसङ्खतेहि पन निक्खन्तत्ता, निब्बानम्। उपनिस्सयतो, सम्पयोगतो, आरम्मणकरणतो च नेक्खम्मेन पटिसंयुत्तोति नेक्खम्मपटिसंयुत्तो। नेक्खम्मवितक्को सम्मासङ्कप्पो। इदानि तं भूमिविभागेन दस्सेतुं ‘‘सो’’तिआदि वुत्तम्। असुभपुब्बभागेति असुभज्झानस्स पुब्बभागे। असुभग्गहणञ्चेत्थ कामवितक्कस्स उजुविपच्चनीकदस्सनत्थं कतम्। कामवितक्कपटिपक्खो हि नेक्खम्मवितक्कोति। एवञ्च कत्वा उपरिवितक्कद्वयस्स भूमिं दस्सेन्तेन सपुब्बभागानि मेत्ताकरुणाझानादीनि उद्धटानि। असुभज्झानेति असुभारम्मणे पठमज्झाने। अवयवे हि समुदायवोहारं कत्वा निद्दिसति यथा ‘‘रुक्खे साखा’’ति। झानं पादकं कत्वाति निदस्सनमत्तम्। तं झानं सम्मसित्वा उप्पन्नमग्गफलकालेपि हि सो लोकुत्तरोति। ब्यापादस्स पटिपक्खो, किञ्चिपि न ब्यापादेति एतेनाति वा अब्यापादो, मेत्ता, ताय पटिसंयुत्तो अब्यापादपटिसंयुत्तो। मेत्ताझानेति मेत्ताभावनावसेन अधिगते पठमज्झाने। करुणाझानेति एत्थापि एसेव नयो। विहिंसाय पटिपक्खो, न विहिंसन्ति वा एताय सत्तेति अविहिंसा, करुणा।
ननु च अलोभादोसानं अञ्ञमञ्ञाविरहतो तेसं वसेन उप्पज्जनकानं इमेसं नेक्खम्मवितक्कादीनं अञ्ञमञ्ञं असङ्करणतो ववत्थानं न होतीति? नोति दस्सेतुं ‘‘यदा’’तिआदि आरद्धम्। अलोभो सीसं होतीति अलोभो पधानो होति। नियमितपरिणतसमुदाचारादिवसेन यदा अलोभप्पधानो नेक्खम्मगरुको चित्तुप्पादो होति, तदा लद्धावसरो नेक्खम्मवितक्को पतिट्ठहति। तंसम्पयुत्तस्स पन अदोसलक्खणस्स अब्यापादस्स वसेन यो तस्सेव अब्यापादवितक्कभावो सम्भवेय्य, सति च अब्यापादवितक्कभावे कस्सचिपि अविहेठनजातिकताय अविहिंसावितक्कभावो च सम्भवेय्य, ते इतरे द्वे। तदन्वयिकाति तस्सेव नेक्खम्मवितक्कस्स अनुगामिनो, सरूपतो अदिस्सनतो ‘‘तस्मिं सति होन्ति , असति न होन्ती’’ति तदनुमाननेय्या भवन्ति। सेसद्वयेपि इमिना नयेन अत्थो वेदितब्बो। वुत्तनयेनेवाति ‘‘कामपटिसंयुत्तो सङ्कप्पो कामसङ्कप्पो’’तिआदिना वितक्कत्तिके वुत्तनयेनेव (दी॰ नि॰ ३.२८८) वेदितब्बो अत्थतो अभिन्नत्ता। यदि एवं कस्मा पुन देसना कताति? तथा देसनाय बुज्झनकानं अज्झासयवसेन देसनामत्तमेवेतम्।
कामवितक्कादीनं विय उप्पज्जनाकारो वेदितब्बो ‘‘तासु द्वे सत्तेसुपि सङ्खारेसुपि उप्पज्जन्ती’’तिआदिना। तत्थ कारणमाह ‘‘तंसम्पयुत्तायेव हि एता’’ति। तथेवाति यथा नेक्खम्मवितक्कादीनं ‘‘असुभपुब्बभागे कामावचरो होती’’तिआदिना कामावचरादिभावो वुत्तो, तथेव तासम्पि नेक्खम्मसञ्ञादीनम्पि कामावचरादिभावो वेदितब्बो।
कामपटिसंयुत्तोति सम्पयोगवसेन कामेन पटिसंयुत्तो। तक्कनवसेन तक्को। विसेसतो तक्कनवसेन वितक्को। सङ्कप्पनपरिकप्पनवसेन सङ्कप्पो। अञ्ञेसुपि कामपटिसंयुत्तेसु धम्मेसु विज्जमानेसु वितक्के एव कामोपपदो धातु-सद्दो निरुळ्हो वेदितब्बो वितक्कस्स कामसङ्कप्पप्पवत्तिया सातिसयत्ता। एस नयो ब्यापादधातुआदीसु। सब्बेपि अकुसला धम्मा कामधातू हीनज्झासयेहि कामितब्बधातुभावतो किलेसकामस्स आरम्मणसभावत्ताति अत्थो। विहेठेतीति विबाधति। तत्थाति तस्मिं यथावुत्ते कामधातुत्तिके। सब्बाकुसलसङ्गाहिकाय कामधातुया इतरा द्वे सङ्गहेत्वा कथनं सब्बसङ्गाहिका कथा। तिस्सो धातुयो अञ्ञमञ्ञं असङ्करतो कथा असम्भिन्ना। इतरा द्वे गहिताव होन्तीति इतरा द्वे धातुयो गहिता एव होन्ति सब्बेपि अकुसला धम्मा कामधातू’’ति वुत्तत्ता सामञ्ञजोतनाय सविसयस्स अतिब्यापनेन। ततोति इतरधातुद्वयसङ्गाहिकाय कामधातुया। नीहरित्वाति निद्धारेत्वा। दस्सेतीति एवं भगवा दस्सेतीति वत्तुं वट्टति। ब्यापादधातुं…पे॰… कथेसि। कस्मा? पगेव अपवादा अभिनिविसन्ति, ततो परं उस्सग्गो पवत्तति, ठपेत्वा वा अपवादविसयं तं परिहरन्तोव उस्सग्गो पवत्ततीति, ञायो हेस लोके निरुळ्होति।
द्वे कथाति ‘‘सब्बसङ्गाहिका, असम्भिन्ना चा’’ति (दी॰ नि॰ अट्ठ॰ ३.३०५) अनन्तरत्तिके वुत्ता द्वे कथा। तत्थ वुत्तनयेन आनेत्वा कथनवसेन वेदितब्बा। तस्मा तत्थ वुत्तअत्थो इधापि आहरित्वा वेदितब्बो ‘‘नेक्खम्मधातुया गहिताय इतरा द्वे गहिताव होन्ती’’तिआदिना।
सुञ्ञतट्ठेनाति अत्तसुञ्ञताय। कामभवो कामो उत्तरपदलोपेन सुञ्ञतट्ठेन धातु चाति कामधातु। ब्रह्मलोकन्ति पठमज्झानभूमिसञ्ञितं ब्रह्मलोकम्। धातुया आगतट्ठानम्हीति ‘‘कामधातु रूपधातू’’तिआदिना धातुग्गहणे कते। भवेन परिच्छिन्दितब्बाति ‘‘कामभवो रूपभवो’’तिआदिना भववसेन तदत्थो परिच्छिन्दितब्बो, न याय कायचि धातुया वसेन। यदग्गेन च धातुया आगतट्ठाने भवेन परिच्छेदो कातब्बो, तदग्गेन भवस्स आगतट्ठाने धातुया परिच्छेदो कातब्बो भववसेन धातुया परिच्छिज्जनतो। निरुज्झति किलेसवट्टमेत्थाति निरोधो, सा एव सुञ्ञतट्ठेन धातूति निरोधधातु, निब्बानम्। निरुद्धे च किलेसवट्टे कम्मविपाकवट्टा निरुद्धा एव होन्ति।
हीनधातुत्तिको अभिधम्मे (ध॰ स॰ तिकमातिका १४) हीनत्तिकेन परिच्छिन्दितब्बोति वुत्तं ‘‘हीना धातूति द्वादस अकुसलचित्तुप्पादा’’ति। ते हि लामकट्ठेन हीनधातु। हीनपणीतानं मज्झे भवाति मज्झिमधातु, अवसेसा तेभूमकधम्मा। उत्तमट्ठेन अतप्पकट्ठेन च पणीतधातु, नवलोकुत्तरधम्मा।
पञ्चकामगुणा विसयभूता एतस्स सन्तीति पञ्चकामगुणिको, कामरागो। रूपारूपभवेसूति रूपारूपूपपत्तिभवेसु यथाधिगतेसु। अनधिगतेसु पन सो पत्थना नाम न होतीति भववसेन पत्थनाति इमिनाव गहितो। झाननिकन्तीति रूपारूपज्झानेसु निकन्ति। भववसेन पत्थनाति भवेसु पत्थनाति। एवं चतूहिपि पदेहि यथाक्कमं महग्गतूपपत्तिभवविसया, महग्गतकम्मभवविसया, भवदिट्ठिसहगता, भवपत्थनाभूता च तण्हा ‘‘भवतण्हा’’ति वुत्ता। विभवदिट्ठि विभवो उत्तरपदलोपेन, विभवसहगता तण्हा विभवतण्हा। रूपादिपञ्चवत्थु कामविसया बलवरागभूता तण्हा कामतण्हाति पठमनयो, ‘‘सब्बेपि तेभूमकधम्मा कामनीयट्ठेन कामा’’ति (महानि॰ १) वचनतो ते आरब्भ पवत्ता दिट्ठिविप्पयुत्ता सब्बापि तण्हा कामतण्हाति दुतियनयोति अयमेतेसं विसेसो।
अभिधम्मे पनाति पन-सद्दो विसेसत्थजोतनो, तेन पञ्चकामगुणिकरागतो अञ्ञोपि कामावचरधम्मविसयो लोभो अभिधम्मे (विभ॰ ९१५) ‘‘कामतण्हा’’ति आगतोति इमं विसेसं जोतेति। तिकन्तरम्पि समानं तण्हंयेव निस्साय पवत्तितदेसनानन्तरताय तं ‘‘वारो’’ति वत्तब्बतं अरहतीति ‘‘इमिना वारेना’’ति वुत्तम्। इमिना वारेनाति इमिना परियायेनाति अत्थो। रजनीयट्ठेनाति कामनीयट्ठेन। परियादियित्वाति परिग्गहेत्वा। ततोति कामतण्हाय। नीहरित्वाति निद्धारेत्वा। इतरा द्वे तण्हाति रूपतण्हं, अरूपतण्हञ्च दस्सेति। एतेन ‘‘कामतण्हा’’ति साधारणवचनमेतं सब्बस्सपि लोभस्स, तस्स पन ‘‘रूपतण्हा अरूपतण्हा’’ति विसेसवचनं यथा कामगुणिकरागो रूपरागो अरूपरागोति दस्सेति। निरोधतण्हाति भवनिरोधे भवसमुच्छेदे तण्हा। यस्मा हि उच्छेददिट्ठि मनुस्सत्तभावे, कामावचरदेवत्तभावे, रूपावचरअरूपावचरत्तभावे ठितस्स अत्तनो सम्मा समुच्छेदो होतीति भवनिरोधं आरब्भ पवत्तति, तस्मा तंसहगतापि तण्हा तमेव आरब्भ पवत्ततीति।
वट्टस्मिन्ति तिविधेपि वट्टे। यथा ते हि निस्सरितुं अप्पदानवसेन कम्मविपाकवट्टे तंसमङ्गिसत्तं तेसं परापरुप्पत्तिया पच्चयभावेन संयोजेन्ति, एवं किलेसवट्टेपीति। सतीति परमत्थतो विज्जमाने। रूपादिभेदेति रूपवेदनादिविभागे। कायेति खन्धसमूहे। विज्जमानाति सती परमत्थतो उपलब्भमाना। दिट्ठिया परिकप्पितो हि अत्तादि परमत्थतो नत्थि, दिट्ठि पन अयं अत्थेवाति। विचिनन्तोति धम्मसभावं वीमंसन्तो। किच्छतीति किलमति। परामसतीति परतो आमसति। ‘‘सीलेन सुद्धि, वतेन सुद्धी’’ति गण्हन्तो हि विसुद्धिमग्गं अतिक्कमित्वा तस्स परतो आमसति नाम। वीसतिवत्थुका दिट्ठीति रूपादि-धम्मे, पच्चेकं ते वा निस्सितं, तेसं वा निस्सयभूतं, सामिभूतं वा कत्वा परिकप्पनवसेन पवत्तिया वीसतिवत्थुका अत्तदिट्ठि वीसति। विमतीति धम्मेसु सम्मा, मिच्छा वा मननाभावतो संसयितट्ठेन अमति, अप्पटिपज्जनन्ति अत्थो। विपरियासग्गाहोति असुद्धिमग्गे ‘‘सुद्धिमग्गो’’ति विपरीतग्गाहो।
चिरपारिवासियट्ठेनाति चिरपरिवुत्थताय पुराणभावेन। आसवनट्ठेनाति सन्दनट्ठेन, पवत्तनट्ठेनाति अत्थो। सवतीति पवत्तति। अवधिअत्थो आ-कारो, अवधि च मरियादाभिविधिभेदतो दुविधो। तत्थ मरियादो किरियं बहि कत्वा पवत्तति यथा ‘‘आ पाटलिपुत्ता वुट्ठो देवो’’ति। अभिविधि किरियं ब्यापेत्वा पवत्तति यथा ‘‘आ भवग्गा भगवतो यसो पवत्तो’’ति। अभिविधिअत्थो अयं आ-कारो वेदितब्बो।
कत्थचि द्वे आसवा आगताति विनयपाळिं (पारा॰ ३९) सन्धायाह। तत्थ हि ‘‘दिट्ठधम्मिकानं आसवानं संवराय, सम्परायिकानं आसवानं पटिघाताया’’ति (पारा॰ ३९) द्विधा आसवा आगताति। कत्थचीति तिकनिपाते आसवसुत्ते, (इतिवु॰ ५६; सं॰ नि॰ ५.१६३) अञ्ञेसु च सळायतनसुत्तादीसु (सं॰ नि॰ ४.३२१)। सळायतनसुत्तेसुपि हि ‘‘तयोमे आवुसो आसवा कामासवो भवासवो अविज्जासवो’’ति तयो एव आगताति। निरयं गमेन्तीति निरयगामिनीया। यस्मा इध सासवं कुसलाकुसलं कम्मं आसवपरियायेन देसितं, तस्मा पञ्चगतिसंवत्तनीयभावेन आसवा आगता। इमस्मिं सङ्गीतिसुत्ते तयो आगताति। एत्थ यस्मा अञ्ञेसु च आ भवग्गं आ गोत्रभुं पवत्तन्तेसु मानादीसु विज्जमानेसु अत्तत्तनियादिग्गाहवसेन, अभिब्यापनमदकरणवसेन आसवसदिसता च एतेसंयेव, न अञ्ञेसं, तस्मा एतेस्वेव आसव-सद्दो निरुळ्हो दट्ठब्बो। न चेत्थ ‘‘दिट्ठासवो नागतो’’ति चिन्तेतब्बं भवतण्हाय, भवदिट्ठियापि भवासवग्गहणेनेव गहितत्ता। कामासवो नाम कामनट्ठेन, आसवनट्ठेन च। वुत्तायेव अत्थतो निन्नानाकरणतो।
कामे एसति गवेसति एतायाति कामेसना, कामानं अभिपत्थनावसेन, परियेट्ठिवसेन, परिभुञ्जनवसेन वा पवत्तरागो। भवेसना पन भवपत्थना, भवाभिरतिभवज्झोसानवसेन पवत्तरागो । दिट्ठिगतिकसम्मतस्साति अञ्ञतित्थियेहि परिकप्पितस्स, सम्भावितस्स च। ब्रह्मचरियस्साति तपोपक्कमस्स। तदेकट्ठन्ति ताहि रागदिट्ठीहि सहजेकट्ठम्। कम्मन्ति अकुसलकम्मम्। तम्पि हि कामादिके निब्बत्तनाधिट्ठानादिवसेन पवत्तं ‘‘एसती’’ति वुच्चति। अन्तग्गाहिका दिट्ठीति निदस्सनमत्तमेतम्। या काचि पन मिच्छादिट्ठि तपोपक्कमहेतुका ब्रह्मचरियेसना एव।
आकारसण्ठानन्ति विसिट्ठाकारावट्ठानं कथंविधन्ति हि केन पकारेन सण्ठितं, समवट्ठितन्ति अत्थो। सद्दत्थतो पन विदहनं विसिट्ठाकारेन अवट्ठानं विधा, विधीयति विसदिसाकारेन ठपीयतीति विधा, कोट्ठासो। विदहनतो हीनादिवसेन विविधेनाकारेन दहनतो उपधारणतो विधा, मानोव। सेय्यसदिसहीनानं वसेनाति सेय्यसदिसहीनभावानं याथावा’ याथावभूतानं वसेन। तयो माना वुत्ता सेय्यस्सेव उप्पज्जनका। एस नयो सदिसहीनेसुपि। तेनाह ‘‘अयञ्हि मानो’’तिआदि। इदानि यथाउद्दिट्ठे नवविधेपि माने वत्थुविभागेन दस्सेतुं ‘‘तत्था’’तिआदि वुत्तम्। राजूनञ्चेव पब्बजितानञ्च उप्पज्जति कस्मा? ते विसेसतो अत्तानं सेय्यतो दहन्तीति। इदानि तमत्थं वित्थारतो दस्सेन्तो ‘‘राजा ही’’तिआदिमाह। को मया सदिसो अत्थीति को-सद्दो पटिक्खेपत्थो, अञ्ञो सदिसो नत्थीति अधिप्पायो। एतेसंयेवाति राजूनं, पब्बजितानञ्च। उप्पज्जति सेट्ठवत्थुकत्ता तस्स। ‘‘हीनोहमस्मी’’ति मानेपि एसेव नयो।
‘‘को मया सदिसो अञ्ञो राजपुरिसो अत्थी’’ति वा ‘‘मय्हं अञ्ञेहि सद्धिं किं नानाकरण’’न्ति वा ‘‘अमच्चो ति नामामेव…पे॰… नामाह’’न्ति वाति सदिसस्स सेय्यमानादीनं तिण्णं पवत्तिआकारदस्सनम्।
दासादीनन्ति आदि-सद्देन भतिक कम्मकरादीनं पराधीनवुत्तिकानं गहणम्। आदि-सद्देन वा गहिते एव ‘‘पुक्कुसचण्डालादयोपी’’ति सयमेव दस्सेति। ननु च मानो नामायं संपग्गहरसो, सो कथं ओमाने सम्भवतीति? सोपि अवकरणमुखेन विधानवत्थुना पग्गण्हनवसेनेव पवत्ततीति नायं विरोधो। तेनेवाह ‘‘किं दासो नाम अहन्ति एते माने करोती’’ति। तथा हिस्स याथावमानता वुत्ता।
याथावमाना भवनिकन्ति विय, अत्तदिट्ठि विय च न महासावज्जा, तस्मा ते न अपायगमनीया। यथाभूतवत्थुकताय हि ते याथावमाना। ‘‘अरहत्तमग्गवज्झा’’ति च तस्स अनवसेसप्पहायिताय वुत्तम्। दुतियततियमग्गेहि च ते यथाक्कमं पहीयन्ति, ये ओळारिकतरा, ओळारिकतमा च। मानो हि ‘‘अहं अस्मी’’ति पवत्तिया उपरिमग्गेसु सम्मादिट्ठिया उजुविपच्चनीको हुत्वा पहीयति। अयाथावमाना नाम अयथाभूतवत्थुकताय, तेनेव ते महासावज्जभावेन पठममग्गवज्झा वुत्ता।
अतति सततं गच्छति पवत्ततीति अद्धा, कालोति आह ‘‘तयो अद्धाति तयो काला’’ति। सुत्तन्तपरियायेनाति भद्देकरत्तसुत्तादीसु (म॰ नि॰ ३.२८३) आगतनयेन। तत्थ हि ‘‘यो चावुसो मनो, ये च धम्मा, उभयमेतं पच्चुप्पन्नं, तस्मिं चे पच्चुप्पन्ने छन्दरागपटिबद्धं होति विञ्ञाणं, छन्दरागपटिबद्धत्ता विञ्ञाणस्स तदभिनन्दति, तदभिनन्दन्तो पच्चुप्पन्नेसु धम्मेसु संहीरती’’ति (म॰ नि॰ ३.२८४) अद्धापच्चुप्पन्नं सन्धाय एवं वुत्तम्। तेनाह ‘‘पटिसन्धितो पुब्बे’’तिआदि। तदन्तरन्ति तेसं चुतिपटिसन्धीनं वेमज्झं पच्चुप्पन्नो अद्धा, यो पुब्बन्तापरन्तानं वेमज्झताय ‘‘पुब्बन्तापरन्ते कङ्खति, (ध॰ स॰ ११२३) पुब्बन्तापरन्ते अञ्ञाण’’न्ति (ध॰ स॰ १०६७, ११०६, ११२८) एवमादीसु ‘‘पुब्बन्तापरन्तो’’ति च वुच्चति। भङ्गो धम्मो अतीतंसेन सङ्गहितोति आह ‘‘भङ्गतो उद्धं अतीतो अद्धा नामा’’ति। तथा अनुप्पन्नो धम्मो अनागतंसेन सङ्गहितोति आह ‘‘उप्पादतो पुब्बे अनागतो अद्धा नामा’’ति। खणत्तयेति उप्पादो, ठिति, भङ्गोति तीसु खणेसु। यदा हि धम्मो हेतुपच्चयस्स समवाये उप्पज्जति, यदा च वेति, इति द्वीसुपि खणेसु ठितिक्खणे विय पच्चुप्पन्नोति। धम्मानञ्हि पाकभावूपाधिकं पत्तब्बं उदयो, विद्धंसभावूपाधिकं वयो, तदुभयवेमज्झं ठिति। यदि एवं अद्धा नामायं धम्मो एव आपन्नोति? न धम्मो, धम्मस्स पन अवत्थाभेदो, तञ्च उपादाय लोके कालसमञ्ञाति दस्सेतुं ‘‘अतीतादिभेदो च नाम अय’’न्तिआदि वुत्तम्। इधाति इमस्मिं लोके। तेनेव वोहारेनाति तं तं अवत्थाविसेसं उपादाय धम्मो ‘‘अतीतो अनागतो पच्चुप्पन्नो’’ति येन वोहारेन वोहरीयति, धम्मप्पवत्तिमत्तताय हि परमत्थतो अविज्जमानोपि कालो तस्सेव धम्मस्स पवत्तिअवत्थाविसेसं उपादाय तेनेव वोहारेन ‘‘अतीतो अद्धा’’तिआदिना वुत्तो।
अन्त-सद्दो लोके परियोसाने, कोटियं निरुळ्होति तदत्थं दस्सेन्तो ‘‘अन्तोयेव अन्तो’’ति आह, कोटि अन्तोति अत्थो। परभागोति पारिमन्तो। अमति गच्छति भवप्पबन्धो निट्ठानं एत्थाति अन्तो, कोटि। अमनं निट्ठानगमनन्ति अन्तो, ओसानम्। सो पन ‘‘एसेवन्तो दुक्खस्सा’’ति (म॰ नि॰ ३.३९३; सं॰ नि॰ २.५१) वुत्तत्ता दुक्खण्णवस्स पारिमन्तोति आह ‘‘परभागो’’ति। अम्मति परिभुय्यति हीळीयतीति अन्तो, लामको। अम्मति भागसो ञायतीति अन्तो, अंसोति आह ‘‘कोट्ठासो अन्तो’’ति। सन्तो परमत्थतो विज्जमानो कायो धम्मसमूहोति सक्कायो, खन्धा, ते पन अरियसच्चभूता इधाधिप्पेताति वुत्तं ‘‘पञ्चुपादानक्खन्धा’’ति। पुरिमतण्हाति येसं निब्बत्तिका, तन्निब्बत्तितो पगेव सिद्धा तण्हा। अप्पवत्तिभूतन्ति नप्पवत्तति तदुभयं एत्थाति तेसं अप्पवत्तिट्ठानभूतम्। यदि ‘‘सक्कायो अन्तो’’तिआदिना अञ्ञमञ्ञं विभत्तिताय दुक्खसच्चादयो गहिता, अथ कस्मा मग्गो न गहितोति आह ‘‘मग्गो पना’’तिआदि। तत्थ उपायत्ताति उपायभावतो, सम्पापकहेतुभावतोति अत्थो।
यदि पन हेतुमन्तग्गहणेनेव हेतु गहितो होति, ननु एवं सक्कायग्गहणेनेव तस्स हेतुभूतो सक्कायसमुदयो गहितो होतीति? तस्स गहणे सङ्खतदुको विय, सप्पच्चयदुको विय च दुकोवायं आपज्जति, न तिको। यथा पन सक्कायं गहेत्वा सक्कायसमुदयोपि गहितो, एवं सक्कायनिरोधं गहेत्वा सक्कायनिरोधुपायो गय्हेय्य, एवं सति चतुक्को अयं आपज्जेय्य, न तिको, तस्मा हेतुमन्तग्गहणेन हेतुग्गहणं न चिन्तेतब्बम्। अयं पनेत्थ अधिप्पायो युत्तो सिया – इध सक्कायसक्कायसमुदया अनादिकालिका, असति मग्गभावनायं पच्चयानुपरमेन अपरियन्ता च, निब्बानं पन अप्पच्चयत्ता अत्तनो निच्चताय एव सब्बदाभावीति अनादिकालिको, अपरियन्तो च। इति इमानि तीणि सच्चानि महाथेरो इमाय सभागताय ‘‘तयो अन्ता’’ति तिकं कत्वा दस्सेति । अरियमग्गो पन कदाचि करहचि लब्भमानो न तथाति तस्स अतिविय दुल्लभपातुभावतं दीपेतुं तिकतो बहिकतोति अयमेत्थ अत्तनोमति।
दुक्खताति दुक्खभावो, दुक्खंयेव वा यथा देवो एव देवता। दुक्ख-सद्दो चायं अदुक्खसभावेसुपि सुखुपेक्खासु कञ्चि अनिट्ठताविसेसं उपादाय पवत्ततीति ततो निवत्तेन्तो सभावदुक्खवाचिना एकेन दुक्ख-सद्देन विसेसेत्वा ‘‘दुक्खदुक्खता’’ति आह। भवति हि एकन्ततो तंसभावेपि अत्थे अञ्ञस्स धम्मस्स येन केनचि सदिसतालेसेन ब्यभिचारासङ्काति विसेसितब्बता यथा ‘‘रूपरूपं तिलतेल’’न्ति (विभ॰ अट्ठ॰ पकिण्णकथा) च। सङ्खारभावेनाति सङ्खतभावेन। पच्चयेहि सङ्खरीयन्तीति सङ्खारा, अदुक्खमसुखवेदना। सङ्खरियमानत्ता एव हि असारकताय परिदुब्बलभावेन भङ्गभङ्गाभिमुखक्खणेसु विय अत्तलाभक्खणेपि विबाधप्पत्ता एव हुत्वा सङ्खारा पवत्तन्तीति आह ‘‘सङ्खतत्ता उप्पादजराभङ्गपीळिता’’ति। तस्माति यथावुत्तकारणतो। अञ्ञदुक्खसभावविरहतोति दुक्खदुक्खताविपरिणामदुक्खतासङ्खातस्स अञ्ञस्स दुक्खसभावस्स अभावतो। विपरिणामेति परिणामे, विगमेति अत्थो। तेनाह पपञ्चसूदनियं ‘‘विपरिणामदुक्खाति नत्थिभावो दुक्ख’’न्ति। अपरिञ्ञातवत्थुकानञ्हि सुखवेदनुपरमो दुक्खतो उपट्ठाति, स्वायमत्थो पियविप्पयोगेन दीपेतब्बो। तेनाह ‘‘सुखस्स ही’’तिआदि। पुब्बे वुत्तनयो पदेसनिस्सितो वेदनाविसेसमत्तविसयत्ताति अनवसेसतो सङ्खारदुक्खतं दस्सेतुं ‘‘अपिचा’’ति दुतियनयो वुत्तो। ननु च ‘‘सब्बे सङ्खारा दुक्खा’’ति (ध॰ प॰ २७८) वचनतो सुखदुक्खवेदनानम्पि सङ्खारदुक्खता आपन्नाति ? सच्चमेतं, सा पन सामञ्ञजोतनाअपवादभूतेन इतरदुक्खतावचनेन निवत्तीयतीति नायं विरोधो। तेनेवाह ‘‘ठपेत्वा दुक्खवेदनं सुखवेदनञ्चा’’ति।
मिच्छासभावोति ‘‘हितसुखावहो मे भविस्सती’’ति एवं आसीसितोपि तथा अभावतो, असुभादीसुयेव ‘‘सुभ’’न्तिआदिविपरीतप्पवत्तितो च मिच्छासभावो, मुसासभावोति अत्थो। मातुघातकादीसु पवत्तमानापि हि हितसुखं इच्छन्ताव पवत्तन्तीति ते धम्मा ‘‘हितसुखावहा मे भविस्सन्ती’’ति आसीसिता होन्ति। तथा असुभासुखानिच्चानत्तेसु सुभादिविपरियासदळ्हताय आनन्तरियकम्मनियतमिच्छादिट्ठीसु पवत्ति होतीति ते धम्मा असुभादीसु सुभादिविपरीतप्पवत्तिका होन्ति। विपाकदाने सति खन्धभेदानन्तरमेव विपाकदानतो नियतो, मिच्छत्तो च सो नियतो चाति मिच्छत्तनियतो। अनेकेसु आनन्तरियेसु कतेसु यं तत्थ बलवं, तं विपच्चति, न इतरानीति एकन्तविपाकजनकताय नियतता न सक्का वत्तुन्ति ‘‘विपाकदाने सती’’ति वुत्तम्। खन्धभेदानन्तरन्ति चुतिअनन्तरन्ति अत्थो। चुति हि मरणनिद्देसे ‘‘खन्धानं भेदो’’ति (दी॰ नि॰ २.३९०; म॰ नि॰ १.१२३; ३.३७३; विभ॰ १९३) वुत्ता, एतेन वचनेन सति फलदाने चुतिअनन्तरो एव एतेसं फलकालो, न अञ्ञोति फलकालनियमेन नियतता वुत्ता होति, न फलदाननियमेनाति नियतफलकालानं अञ्ञेसम्पि उपपज्जवेदनीयानं, दिट्ठधम्मवेदनीयानम्पि नियतता आपज्जति, तस्मा विपाकधम्मधम्मानं पच्चयन्तरविकलतादीहि अविपच्चमानानम्पि अत्तनो सभावेन विपाकधम्मता विय बलवता आनन्तरियेन विपाके दिन्ने अविपच्चमानानम्पि आनन्तरियानं फलदाने नियतसभावा, आनन्तरियसभावा च पवत्तीति अत्तनो सभावेन फलदाननियमेनेव नियतता, आनन्तरियता च वेदितब्बा। अवस्सञ्च नियतसभावा, आनन्तरियसभावा च तेसं पवत्तीति सम्पटिच्छितब्बमेतं अञ्ञस्स बलवतो आनन्तरियस्स अभावे चुतिअनन्तरं एकन्तेन फलदानतो।
ननु एवं अञ्ञेसम्पि उपपज्जवेदनीयानं अञ्ञस्मिं विपाकदायके असति चुतिअनन्तरमेव एकन्तेन फलदानतो आनन्तरियसभावा, नियतसभावा च पवत्ति आपज्जतीति? नापज्जति असमानजातिकेन चेतोपणिधिवसेन, उपघातकेन च निवत्तेतब्बविपाकत्ता अनन्तरेकन्तफलदायकत्ताभावा, न पन आनन्तरियानं पठमज्झानादीनं दुतियज्झानादीनि विय असमानजातिकं फलनिवत्तकं अत्थि सब्बानन्तरियानं अवीचिफलत्ता, न च हेट्ठूपपत्तिं इच्छतो सीलवतो चेतोपणिधि विय उपरूपपत्तिजनककम्मबलं आनन्तरियबलं निवत्तेतुं समत्थो चेतोपणिधि अत्थि अनिच्छन्तस्सेव अवीचिपातनतो, न च आनन्तरियुपघातकं किञ्चि कम्मं अत्थि। तस्मा तेसंयेव अनन्तरेकन्तविपाकजनकसभावा पवत्तीति। अनेकानि च आनन्तरियानि कतानि एकन्ते विपाके नियतत्ता उपरताविपच्चनसभावासङ्कत्ता निच्छितानि सभावतो नियतानेव। चुतिअनन्तरं पन फलं अनन्तरं नाम, तस्मिं अनन्तरे नियुत्तानि, तन्निब्बत्तनेन अनन्तरकरणसीलानि अनन्तरपयोजनानि चाति सभावतो आनन्तरियानेव च होन्ति। तेसु पन समानसभावेसु एकेन विपाके दिन्ने इतरानि अत्तना कातब्बकिच्चस्स तेनेव कतत्ता न दुतियं ततियञ्च पटिसन्धिं करोन्ति, न समत्थताविघातत्ताति नत्थि तेसं नियतानन्तरियतानिवत्तीति। न हि समानसभावं समानसभावस्स समत्थतं विहनतीति। एकस्स पन अञ्ञानिपि उपत्थम्भकानि होन्तीति दट्ठब्बानीति। सम्मासभावेति सच्चसभावे। नियतो एकन्तिको अनन्तरमेव फलदानेनाति सम्मत्तनियमतो। न नियतोति उभयथापि न नियतो। अवसेसानं धम्मानन्ति किलेसानन्तरियकम्मनिय्यानिकधम्मेहि अञ्ञेसं धम्मानम्।
तमन्धकारोति तमो अन्धकारोति पदविभागो। अविज्जा तमो नाम आरम्मणस्स छादनट्ठेन। तेनेवाह ‘‘तमो विहतो, आलोको उप्पन्नो (म॰ नि॰ १.३८५; पारा॰ १२), तमोक्खन्धो पदालितो’’ति (सं॰ नि॰ १.१६४) च आदि। अविज्जासीसेन विचिकिच्छा वुत्ता महता सम्मोहेन सब्बकालं अवियुज्जनतो। आगम्माति पत्वा। कङ्खतीति ‘‘अहोसिं नु खो अहं अतीतमद्धान’’न्तिआदिना (म॰ नि॰ १.१८; सं॰ नि॰ २.२०) कङ्खं उप्पादेति संसयं आपज्जति। अधिमुच्चितुं न सक्कोतीति पसादाधिमोक्खवसेन अधिमुच्चितुं न सक्कोति। तेनाह ‘‘न सम्पसीदती’’ति। यावत्तकञ्हि यस्मिं वत्थुस्मिं विचिकिच्छा न विगच्छति, ताव तत्थ सद्धाधिमोक्खो अनवसरोव। न केवलं सद्धाधिमोक्खो, निच्छयाधिमोक्खोपि तत्थ न पतिट्ठहति एव।
न रक्खितब्बानीति ‘‘इमानि मया रक्खितब्बानी’’ति एवं कत्थचि रक्खाकिच्चं नत्थि परतो रक्खितब्बस्सेव अभावतो। सतिया एव रक्खितानीति मुट्ठस्सच्चस्स बोधिमूले एव सवासनं समुच्छिन्नत्ता सतिया रक्खितब्बानि नाम सब्बदापि रक्खितानि एव। नत्थि तथागतस्स कायदुच्चरितन्ति तथागतस्स कायदुच्चरितं नाम नत्थेव, यतो सुपरिसुद्धो कायसमाचारो भगवतो। नो अपरिसुद्धा, परिसुद्धा एव अपरिसुद्धिहेतूनं किलेसानं पहीनत्ता। तथापि विनये अपकतञ्ञुतावसेन सिया तेसं अपारिसुद्धिलेसो, न भगवतोति दस्सेतुं ‘‘न पना’’तिआदि वुत्तम्। तत्थ विहारकारं आपत्तिन्ति एकवचनवसेन ‘‘आपत्तियो’’ति एत्थ आपत्ति-सद्दं आनेत्वा योजेतब्बम्। अभिधेय्यानुरूपञ्हि लिङ्गवचनानि होन्ति। एस नयो सेसेसुपि। ‘‘मनोद्वारे’’ति इदं तस्सा आपत्तिया अकिरियसमुट्ठानताय वुत्तम्। न हि मनोद्वारे पञ्ञत्ता आपत्ति अत्थीति। सउपारम्भवसेनाति सवत्तब्बतावसेन, न पन दुच्चरितलक्खणापत्तिवसेन, यतो नं भगवा पटिक्खिपति। यथा आयस्मतो महाकप्पिनस्सापि ‘‘गच्छेय्यं वाहं उपोसथं, न वा गच्छेय्यम्। गच्छेय्यं वाहं सङ्घकम्मं, न वा गच्छेय्य’’न्ति (महाव॰ १३७) परिवितक्कितम्। मनोदुच्चरितन्ति मनोद्वारिकं अप्पसत्थं चरितम्। सत्थारा अप्पसत्थताय हि तं दुच्चरितं नाम जातं, न सभावतो।
यस्मा महाकारुणिको भगवा सदेवकस्स लोकस्स हितसुखाय एव पटिपज्जमानो अच्चन्तविवेकज्झासयताय तब्बिधुरं धम्मसेनापतिनो चित्तुप्पादं पटिक्खिपन्तो ‘‘न खो ते…पे॰… उप्पादेतब्ब’’न्ति अवोच, तस्मा सो थेरस्स चित्तुप्पादो भगवतो न पासंसोति कत्वा मनोदुच्चरितं नाम जातो, तस्स च पटिक्खेपो उपारम्भोति आह ‘‘तस्मिं मनोदुच्चरिते उपारम्भं आरोपेन्तो’’ति। भगवतो पन एत्तकम्पि नत्थि, यतो पवारणासुत्ते ‘‘हन्द दानि, भिक्खवे, पवारेमि वो, न च मे किञ्चि गरहथ कायिकं वा वाचसिकं वा’’ति (सं॰ नि॰ १.२१५) वुत्तो भिक्खुसङ्घो ‘‘न खो मयं भन्ते भगवतो किञ्चि गरहाम कायिकं वा वाचसिकं वा’’ति सत्थु परिसुद्धकायसमाचारादिकं सिरसा सम्पटिच्छि। अयञ्हि लोकनाथस्स दुच्चरिताभावो बोधिसत्तभूमियम्पि चरियाचिरानुगतो अहोसि, पगेव बुद्धभूमियन्ति दस्सेन्तो ‘‘अनच्छरियञ्चेत’’न्तिआदिमाह।
बुद्धानंयेव धम्मा गुणा, न अञ्ञेसन्ति बुद्धधम्मा। तथा हि ते बुद्धानं आवेणिकधम्माति वुच्चन्ति। तत्थ ‘‘नत्थि तथागतस्स कायदुच्चरित’’न्तिआदिना कायवचीमनोदुच्चरिताभाववचनं यथाधिकारं कायकम्मादीनं ञाणानुपरिवत्तिताय लद्धगुणकित्तनं, न आवेणिकधम्मन्तरदस्सनम्। सब्बस्मिञ्हि कायकम्मादिके ञाणानुपरिवत्तिनि कुतो कायदुच्चरितादीनं सम्भवो। ‘‘बुद्धस्स अप्पटिहतञाण’’न्तिआदिना वुत्तानि सब्बञ्ञुतञ्ञाणतो विसुंयेव तीणि ञाणानि चतुयोनिपञ्चगतिपरिच्छेदकञाणानि विया’’ति वदन्ति। एकंयेव हुत्वा तीसु कालेसु अप्पटिहतञाणं नाम सब्बञ्ञुतञ्ञाणमेव। नत्थि छन्दस्स हानीति सत्तेसु हितछन्दस्स हानि नत्थि। नत्थि वीरियस्स हानीति खेमपविवेकवितक्कानुगतस्स वीरियस्स हानि नत्थि। ‘‘नत्थि दवाति खिड्डाधिप्पायेन किरिया नत्थि। नत्थि रवाति सहसा किरिया नत्थी’’ति वदन्ति, सहसा पन किरिया दवा ‘‘अञ्ञं करिस्सामी’’ति अञ्ञकरणं रवा। खलितन्ति विरज्झनं ञाणेन अप्फुटम्। सहसाति वेगायितत्तं तुरितकिरिया। अब्यावटो मनोति निरत्थको चित्तसमुदाचारो। अकुसलचित्तन्ति अञ्ञाणुपेक्खमाह, अयञ्च दीघभाणकानं पाठो आकुलो विय। अयं पन पाठो अनाकुलो –
अतीतंसे बुद्धस्स भगवतो अप्पटिहतञाणं, अनागतंसे, पच्चुप्पन्नंसे। इमेहि तीहि धम्मेहि समन्नागतस्स बुद्धस्स भगवतो सब्बं कायकम्मं ञाणपुब्बङ्गमं ञाणानुपरिवत्ति, सब्बं वचीकम्मं, सब्बं मनोकम्मम्। इमेहि छहि धम्मेहि समन्नागतस्स बुद्धस्स भगवतो नत्थि छन्दस्स हानि, नत्थि धम्मदेसनाय, नत्थि वीरियस्स, नत्थि समाधिस्स , नत्थि पञ्ञाय, नत्थि विमुत्तिया। इमेहि द्वादसहि धम्मेहि समन्नागतस्स बुद्धस्स भगवतो नत्थि दवा, नत्थि रवा, नत्थि अप्फुटं, नत्थि वेगायितत्तं, नत्थि अब्यावटमनो, नत्थि अप्पटिसङ्खानुपेक्खाति।
तत्थ अप्पटिसङ्खानुपेक्खाति अञ्ञाणुपेक्खा। सेसं वुत्तनयमेव। एत्थ च तथागतस्स आजीवपारिसुद्धिं कायवचीमनोसमाचारपारिसुद्धियाव सङ्गहेत्वा समाचारत्तयवसेन महाथेरेन तिको देसितो।
किञ्चनाति किञ्चिक्खा। इमे पन रागादयो पलिबुन्धनट्ठेन किञ्चना वियाति किञ्चना। तेनाह ‘‘किञ्चनाति पलिबोधा’’ति।
अनुदहनट्ठेनाति अनु अनु दहनट्ठेन। रागादयो अरूपधम्मा इत्तरक्खणा कथं अनुदहन्तीति आसङ्कं निवत्तेतुं ‘‘तत्थ वत्थूनी’’ति वुत्तं, दट्ठब्बानीति वचनसेसो। तत्थाति तस्मिं रागादीनं अनुदहनट्ठे। वत्थूनीति सासने, लोके च पाकटत्ता पच्चक्खभूतानि कारणानि। रागो उप्पन्नो तिखिणकरो हुत्वा। तस्मा तंसमुट्ठाना तेजोधातु अतिविय तिखिणभावेन सद्धिं अत्तना सहजातधम्मेहि हदयप्पदेसं झापेसि यथा तं बाहिरा तेजोधातु सनिस्सयम्। तेन सा भिक्खुनी सुपतो विय ब्याधि झायित्वा मता। तेनाह ‘‘तेनेव झायित्वा कालमकासी’’ति। दोसस्स निस्सयानं दहनता पाकटा एवाति इतरं दस्सेतुं ‘‘मोहवसेन ही’’तिआदि वुत्तम्। अतिवत्तित्वाति अतिक्कमित्वा।
कामं आहुनेय्यग्गिआदयो तयो अग्गी ब्राह्मणेहि इच्छिता सन्ति, ते पन तेहि इच्छितमत्ता, न सत्तानं तादिसा अत्थसाधका। ये पन सत्तानं अत्थसाधका, ते दस्सेतुं ‘‘आहुनं वुच्चती’’तिआदि वुत्तम्। तत्थ आदरेन हुननं पूजनं आहुनन्ति सक्कारो ‘‘आहुन’’न्ति वुच्चति, तं आहुनं अरहन्ति। तेनाह भगवा ‘‘आहुनेय्याति भिक्खवे मातापितूनमेतं अधिवचन’’न्ति (इतिवु॰ १०६)। यदग्गेन च ते पुत्तानं बहुकारताय आहुनेय्याति तेसु सम्मापटिपत्ति नेसं हितसुखावहा, तदग्गेन तेसु मिच्छापटिपत्ति अहितदुक्खावहाति आह ‘‘तेसु…पे॰… निब्बत्तन्ती’’ति। स्वायमत्थोति यो मातापितूनं अत्तनो उपरि विप्पटिपन्नानं पुत्तानं अनुदहनस्स पच्चयभावेन अनुदहनट्ठो, सो अयमत्थो। मित्तविन्दकवत्थुनाति मित्तविन्दकस्स नाम मातरि विप्पटिपन्नस्स पुरिसस्स ताय एव विप्पटिपत्तिया चिरतरं कालं आपायिकदुक्खानुभवनदीपनेन वत्थुना वेदितब्बो।
इदानि तमत्थं कस्सपस्स भगवतो काले पवत्तं विभावेतुं ‘‘मित्तविन्दको ही’’तिआदि वुत्तम्। धनलोभेन, न धम्मच्छन्देनाति अधिप्पायो। अकुतोभयं केनचि अनुट्ठापनीयताय। निवारेसि समुद्दपयाता नाम बह्वन्तरायाति अधिप्पायेन। अन्तरं कत्वाति अतिक्कमनवसेन द्विन्नं पादानं अन्तरे कत्वा।
नावा अट्ठासि तस्स पापकम्मबलेन वातस्स अवायनतो। एकदिवसं रक्खितउपोसथकम्मानुभावेन सम्पत्तिं अनुभवन्तो। यथा पुरिमाहि परतो मा अगमासीति वुत्तो, एवं अपरापराहिपीति आह ‘‘ताहि ‘परतो परतो मा अगमासी’ति वुच्चमानो’’ति। खुरचक्कधरन्ति खुरधारूपमचक्कधरं एकं पुरिसम्। उपट्ठासि पापकम्मस्स बलेन।
चतुब्भीति चतूहि अच्छरासदिसीहि विमानपेतीहि, सम्पत्तिं अनुभवित्वाति वचनसेसो। अट्ठज्झगमाति रूपादिकामगुणेहि ततो विसिट्ठतरा अट्ठ विमानपेतियो अधिगच्छि। अत्रिच्छन्ति अत्रिच्छासङ्खातेन अतिलोभेन समन्नागतत्ता अत्र अत्र कामगुणे इच्छन्तो। चक्कन्ति खुरचक्कम्। आसदोति अनत्थावहभावेन आसादेति।
सोति गेहसामिको भत्ता। पुरिमनयेनेवाति अनुदहनस्स पच्चयताय।
अतिचारिनीति सामिकं अतिक्कमित्वा चारिनी मिच्छाचारिनी। रत्तिं दुक्खन्ति अत्तनो पापकम्मानुभावसमुपट्ठितेन सुनखेन खादितब्बतादुक्खम्। वञ्चेत्वाति तं अजानापेत्वाव कारणट्ठानगमनं सन्धाय वुत्तम्। पटपटन्तीति पटपटा कत्वा। अनुरवदस्सनञ्हेतम्। मुट्ठियोगो किरायं तस्स सुनखन्तरधानस्स, यदिदं खेळपिण्डं भूमियं निट्ठुभित्वा पादेन घंसनम्। तेन वुत्तं ‘‘सो तथा अकासि। सुनखा अन्तरधायिंसू’’ति।
दक्खिणाति चत्तारो पच्चया दिय्यमाना दक्खन्ति एतेहि हितसुखानीति। तं दक्खिणं अरहतीति दक्खिणेय्यो, भिक्खुसङ्घो। रेवतीवत्थु विमानवत्थुपेतवत्थूसु (वि॰ व॰ ८६१ आदयो) तेसं अट्ठकथायञ्च (वि॰ व॰ ९७७-९८०; पे॰ व॰ अट्ठ॰ ७१४-७३६) आगतनयेन वेदितब्बम्।
‘‘तिविधेन रूपसङ्गहो’’ति एत्थ ननु सङ्गहो एकविधोव, सो कस्मा ‘‘चतुब्बिधो’’ति वुत्तोति? ‘‘सङ्गहो’’ति अत्थं अवत्वा अनिद्धारितत्थस्स सद्दस्सेव वुत्तत्ता। ‘‘तिविधेन रूपसङ्गहो’’तिआदीसु (ध॰ स॰ रूपकण्ड-तिके) पदेसु सङ्गह-सद्दो ताव अत्तनो अत्थवसेन चतुब्बिधोति अयञ्हेत्थ अत्थो। अत्थोपि वा अनिद्धारितविसेसो सामञ्ञेन गहेतब्बतं पत्तो ‘‘तिविधेन रूपसङ्गहो’’तिआदीसु (ध॰ स॰ रूपकण्ड-तिके) ‘‘सङ्गहो’’ति वुत्तोति न कोचि दोसो। निद्धारिते हि विसेसे तस्स एकविधता सिया, न ततो पुब्बेति। ‘‘जातिसङ्गहो’’ति वुत्तेपि जाति-सद्दस्स सापेक्खसद्दत्ता अत्तनो जातिया सङ्गहोति अयमत्थो विञ्ञायतेव सम्बन्धारहस्स अञ्ञस्स अवुत्तत्ता यथा ‘‘मातापितु उपट्ठान’’न्ति (खु॰ पा॰ ५.६; सु॰ नि॰ २६५)। अट्ठकथायं पन यथाधिप्पेतमत्थं अपरिपुण्णं कत्वा दस्सेतुं ‘‘जातिसङ्गहो’’ इच्चेव वुत्तम्। समानजातिकानं सङ्गहो, समानजातिया वा सङ्गहो सजातिसङ्गहो। सञ्जायति एत्थाति सञ्जाति, सञ्जातिया सङ्गहो सञ्जातिसङ्गहो, सञ्जातिदेसेन सङ्गहोति अत्थो। किरियाय एवरूपाय सङ्गहो किरियासङ्गहो। रूपक्खन्धगणनन्ति ‘‘रूपक्खन्धो’’ति गणनं सङ्ख्यं गच्छति रुप्पनसभावत्ता। तीहि कोट्ठासेहि रूपगणनाति वक्खमानेहि तीहि भागेहि रूपस्स सङ्गहो, गणेतब्बताति अत्थो।
रूपायतनं निपस्सति पच्चक्खतो विजानातीति निदस्सनं , चक्खुविञ्ञाणं, निदस्सतीति वा निदस्सनं, दट्ठब्बभावो, चक्खुविञ्ञाणस्स गोचरभावो, तस्स च रूपायतनतो अनञ्ञत्तेपि अञ्ञेहि धम्मेहि रूपायतनं विसेसेतुं अञ्ञं विय कत्वा ‘‘सह निदस्सनेनाति सनिदस्सन’’न्ति एवमेत्थ अत्थो वेदितब्बो। धम्मसभावसामञ्ञेन हि एकीभूतेसु धम्मेसु यो नानत्तकरो सभावो, सो अञ्ञो विय कत्वा उपचरितुं युत्तो। एवञ्हि अत्थविसेसावबोधो होतीति। चक्खुपटिहननसमत्थतोति चक्खुनो घट्टनसमत्थताय। घट्टनं विय च घट्टनं दट्ठब्बम्। दुतियेन अत्थविकप्पेन दट्ठब्बभावसङ्खातं नास्स निदस्सनन्ति अनिदस्सनन्ति योजना। एत्थ च दसन्नं आयतनानं यथारहं सयं, निस्सयवसेन च सम्पत्तानं, असम्पत्तानञ्च पटिमुखभावो अञ्ञमञ्ञपतनं पटिहननं, येन ब्यापारादिविकारपच्चयन्तरसन्निधाने चक्खादीनं विसयेसु विकारुप्पत्ति। तत्थ ब्यापारो चक्खादीनं सविसयेसु आविच्छन्नं, रूपादीनं इट्ठानिट्ठता, तत्थ च चित्तस्स आभुजनन्ति इमे आदिसद्दसङ्गहिता। तेहि विकारप्पत्तिया पच्चयन्तरब्यापारतो अञ्ञन्ति कत्वा अनुग्गहूपघातो विकारो। उपनिस्सयो पन अप्पधानस्स पच्चयो इध गहितो। कारणकारणम्पि कारणमेवाति गय्हमाने सिया तस्सापि सङ्गहोति। वुत्तप्पकारन्ति ‘‘चक्खुविञ्ञाणसङ्खात’’न्ति वुत्तप्पकारम्। नास्स पटिघोति एत्थापि ‘‘वुत्तप्पकार’’न्ति आनेत्वा सम्बन्धो। अवसेसं सोळसविधं सुखुमरूपम्।
सङ्खरोन्तीति सम्पिण्डेन्ति। चेतना हि आयूहनरसताय यथा सम्पयुत्तधम्मे यथासकं किच्चेसु संविदहन्ती विय अभिसन्दहन्ती वत्तमाना तेनेव किच्चविसेसेन ते सम्पिण्डेन्ती विय होति, एवं अत्तनो विपाकधम्मेपि पच्चयसमवाये सङ्खरोन्ती सम्पिण्डेन्ती विय होति। तेनाह ‘‘सहजात…पे॰… रासी करोन्ती’’ति। अभिसङ्खरोतीति अभिविसिट्ठं कत्वा सङ्खरोति। पुञ्ञाभिसङ्खारो हि अत्तनो फलं इतरस्स फलतो अतिविय विसिट्ठं भिन्नं कत्वा सङ्खरोति पच्चयतो, सभावतो, पवत्तिआकारतो च सयं इतरेहि विसिट्ठसभावत्ता। एस नयो इतरेहिपि। पुज्जभवफलनिब्बत्तनतो, अत्तनो सन्तानस्स पुननतो च पुञ्ञो।
महाचित्तचेतनानन्ति असङ्ख्येय्यायुनिप्फादनादिमहानुभावताय महाचित्तेसु पवत्तचेतनानम्। अट्ठेव चेतना होन्ति, या कामावचरा कुसला। ‘‘तेरसपी’’ति कस्मा वुत्तं, ननु ‘‘नवा’’ति वत्तब्बम्। न हि भावना ञाणरहिता युत्ताति अनुयोगं सन्धायाह ‘‘यथा ही’’तिआदि। कसिणपरिकम्मं करोन्तस्साति कसिणेसु झानपरिकम्मं करोन्तस्स। ‘‘पथवी पथवी’’तिआदि भावना हि कसिणपरिकम्मम्। तस्स हि परिकम्मस्स सुपगुणभावतो अनुयुत्तस्स तत्थ आदराकरणेन सिया ञाणरहितचित्तम्। झानपच्चवेक्खणायपि एसेव नयो। केचि मण्डलकरणम्पि भावनं भजापेन्ति।
दानवसेन पवत्तचित्तचेतसिकधम्मा दानं, तत्थ ब्यापारभूता आयूहनचेतना दानं आरब्भ, दानञ्च अधिकिच्च उप्पज्जतीति वुत्ता। एवं इतरेसुपि। अयं सङ्खेपदेसनाति अयं पुञ्ञाभिसङ्खारे सङ्खेपतो अत्थदेसना, अत्थवण्णनाति अत्थो।
सोमनस्सचित्तेनाति अनुमोदनापवत्तिदस्सनमत्तमेतं दट्ठब्बम्। उपेक्खासहगतेनापि हि अनुस्सरति एवाति। कामं निच्चसीलं, उपोसथसीलं, नियमसीलम्पि सीलमेव, परिपुण्णं पन सब्बङ्गसम्पन्नं सीलं दस्सेतुं ‘‘सीलपूरणत्थाया’’तिआदि वुत्तम्। नयदस्सनं वा एतं, तस्मा ‘‘निच्चसीलं, उपोसथसीलं, नियमसीलं समादियिस्सामी’’ति विहारं गच्छन्तस्स, समादियित्वा समादिन्नसीले च तस्मिं, ‘‘साधु सुट्ठू’’ति आवज्जन्तस्स, तं सीलं सोधेन्तस्स च पवत्ता चेतना सीलमयाति एवमेत्थ योजना वेदितब्बा।
पुब्बे समथवसेन भावनानयो गहितोति इदानि सम्मसननयेन तं दस्सेतुं ‘‘पटिसम्भिदायं वुत्तेना’’तिआदि वुत्तम्। तत्थ अनिच्चतोति अनिच्चभावतो। दुक्खतो, अनत्ततोति एत्थापि एसेव नयो।
तत्थ ये पञ्चुपादानक्खन्धा नामरूपभावेन परिग्गहिता, ते यस्मा द्वारारम्मणेहि सद्धिं द्वारप्पवत्तधम्मवसेन विभागं लभन्ति, तस्मा द्वारछक्कादिवसेन छ छक्का गहिता। यस्मा पन लक्खणेसु अनत्तलक्खणं दुब्बिभावं, तस्मा तस्स विभावनाय छ धातुयो गहिता। ततो येसु कसिणेसु इतो बाहिरकानं अत्ताभिनिवेसो, तानि इमेसं झानानं आरम्मणभावेन उपट्ठानाकारमत्तानि, इमानि पन तानि झानानीति दस्सनत्थं दस कसिणानि गहितानि। ततो दुक्खानुपस्सनाय परिवारभावेन पटिक्कूलाकारवसेन द्वत्तिंस कोट्ठासा गहिता। पुब्बे खन्धवसेन सङ्खेपतो इमे धम्मा गहिता, इदानि नातिसङ्खेपवित्थारनयेन च मनसि कातब्बाति दस्सनत्थं द्वादसायतनानि, अट्ठारस धातुयो च गहिता। तेसु इमे धम्मा सतिपि सुञ्ञानिरीहअब्यापारभावे धम्मसभावतो आधिपच्चभावेन पवत्तन्तीति अनत्तभावविभावनत्थं इन्द्रियानि गहितानि। एवं अनेकभेदभिन्नापि इमे धम्मा भूमित्तयपरियापन्नताय तिविधाव होन्तीति दस्सनत्थं तिस्सो धातुयो गहिता। एत्तावता निमित्तं दस्सेत्वा पवत्तं दस्सेतुं कामभवादयो नव भवा गहिता। एत्तके अभिञ्ञेय्यविसेसे पवत्तमनसिकारकोसल्लेन सण्हसुखुमेसु निब्बत्तितमहग्गतधम्मेसु मनसिकारो पवत्तेतब्बोति दस्सनत्थं झानअप्पमञ्ञारूपानि गहितानि। तत्थ झानानि नाम वुत्तावसेसारम्मणानि रूपावचरज्झानानि। पुन पच्चयपच्चयुप्पन्नविभागतो इमे धम्मा विभज्ज मनसिकातब्बाति दस्सनत्थं पटिच्चसमुप्पादङ्गानि गहितानि। पच्चयाकारमनसिकारो हि सुखेन, सुट्ठुतरञ्च लक्खणत्तयं विभावेति, तस्मा सो पच्छतो गहितो। एवं एते सम्मसनीयभावेन गहिता खन्धादिवसेन कोट्ठासतो पञ्चवीसतिविधा, पभेदतो पन अतीतादिभेदं अनामसित्वा गय्हमाना द्वीहि ऊनानि द्वेसतानि होन्ति। इदं तावेत्थ पाळिववत्थानं, अत्थविचारं पन इच्छन्तेहि परमत्थमञ्जूसायं विसुद्धिमग्गसंवण्णनायं वुत्तनयेनेव वेदितब्बम्।
न पुञ्ञोति अपुञ्ञो। तस्स पुञ्ञ-सद्दे वुत्तविपरियायेन अत्थो वेदितब्बो। सन्तानस्स इञ्जनहेतूनं नीवरणादीनं सुविक्खम्भनतो रूपतण्हासङ्खातस्स इञ्जितस्स अभावतो अनिञ्जं, अनिञ्जमेव ‘‘आनेञ्ज’’न्ति वुत्तम्। तथा हि रूपारम्मणं रूपनिमित्तारम्मणं सब्बम्पि चतुत्थज्झानं निप्परियायेन ‘‘आनेञ्ज’’न्ति वुच्चति।
चत्तारो मग्गट्ठा, हेट्ठिमा तयो फलट्ठाति एवं सत्तविधो। तिस्सो सिक्खाति अधिसीलादिका तिस्सो सिक्खा। तासु जातोति वा सेक्खो, अरियपुग्गलो हि अरियाय जातिया जायमानो सिक्खासु जायति, न योनियम्। सिक्खनसीलोति वा सेक्खो। पुग्गलाधिट्ठानाय वा कथाय सेक्खस्स अयन्ति अञ्ञासाधारणमग्गफलत्तयधम्मा सेक्खपरियायेन वुत्ता। असेक्खोति च यत्थ सेक्खभावासङ्का अत्थि, तत्थायं पटिसेधोति लोकियनिब्बानेसु असेक्खभावनापत्ति दट्ठब्बा। सीलसमाधिपञ्ञासङ्खाता हि सिक्खा अत्तनो पटिपक्खकिलेसेहिविप्पमुत्ता परिसुद्धा उपक्किलेसानं आरम्मणभावम्पि अनुपगमनतो एता ‘‘सिक्खा’’ति वत्तुं युत्ता अट्ठसुपि मग्गफलेसु विज्जन्ति, तस्मा चतुमग्गहेट्ठिमफलत्तयसमङ्गिनो विय अरहत्तफलसमङ्गीपि तासु सिक्खासु जातोति च तंसमङ्गिनो अरहतो इतरेसं विय सेक्खत्ते सति सेक्खस्स अयन्ति च सिक्खा सीलं एतस्साति च ‘‘सेक्खो’’ति वत्तब्बो सियाति तन्निवत्तनत्थं असेक्खोति यथावुत्तसेक्खभावपटिसेधो कतो। अरहत्तफले हि पवत्तमाना सिक्खा परिनिट्ठितसिक्खाकिच्चत्ता न सिक्खाकिच्चं करोन्ति, केवलं सिक्खाफलभावेनेव पवत्तन्ति, तस्मा न ता सिक्खावचनं अरहन्ति, नापि तंसमङ्गी सेक्खवचनं, न च ‘‘सिक्खनसीलो, सिक्खासु जातो’’ति च वत्तब्बतं अरहति। हेट्ठिमफलेसु पन सिक्खा सकदागामिमग्गविपस्सनादीनं उपनिस्सयभावतो सिक्खाकिच्चं करोन्तीति सिक्खावचनं अरहन्ति, तंसमङ्गिनो च सेक्खवचनं, ‘‘सिक्खनसीला, सिक्खासु जाता’’ति च वत्तब्बतं अरहन्ति।
‘‘सिक्खतीति सेक्खो’’ति च अपरियोसितसिक्खो दस्सितोति। अनन्तरमेव ‘‘खीणासवो’’ति आदिं वत्वा ‘‘न सिक्खतीति असेक्खो’’ति वुत्तत्ता परियोसितसिक्खो दस्सितो, न सिक्खारहितो तस्स ततियपुग्गलभावेन गहितत्ता। वुद्धिप्पत्तसिक्खो वा असेक्खोति एतस्मिं अत्थे सेक्खधम्मेसु एव ठितस्स कस्सचि अरियस्स असेक्खभावापत्तीति अरहत्तमग्गधम्मा वुद्धिप्पत्ता, यथावुत्तेहि च अत्थेहि सेक्खोति कत्वा तंसमङ्गिनो अग्गमग्गट्ठस्स असेक्खभावो आपन्नोति? न तंसदिसेसु तब्बोहारतो। अरहत्तमग्गतो हि निन्नानाकरणं अरहत्तफलं ठपेत्वा परिञ्ञादिकिच्चकरणं, विपाकभावञ्च, तस्मा ते एव सेक्खधम्मा ‘‘अग्गफलधम्मभावं आपन्ना’’ति सक्का वत्तुं, कुसलसुखतो च विपाकसुखं सन्ततरताय पणीततरन्ति, वुद्धिप्पत्ता च ते धम्मा होन्तीति तंसमङ्गी ‘‘असेक्खो’’ति वुच्चतीति।
जातिमहल्लकोति जातिया वुड्ढतरो अद्धगतो वयोअनुप्पत्तो। सो हि रत्तञ्ञुताय येभुय्येन जातिधम्मकुलधम्मपदेसु थावरियप्पत्तिया जातिथेरो नाम। थेरकरणा धम्माति सासने थिरभावकरा गुणा पटिपक्खनिम्मदनका। थेरोति वक्खमानेसु धम्मेसु थिरभावप्पत्तो। सीलवाति पासंसेन सातिसयेन सीलेन समन्नागतो, सीलसम्पन्नोति अत्थो, एतेन दुस्सील्यसङ्खातस्स बाल्यस्स अभावमाह। सुत्तगेय्यादि बहु सुतं एतेनाति बहुस्सुतो, एतेनास्स सुतविरहसङ्खातस्स बाल्यस्स अभावं, पटिसङ्खानबलेन च पतिट्ठितभावं वदति। ‘‘चतुन्नं झानानं लाभी’’ति इमिना नीवरणादिसङ्खातस्स बाल्यस्स अभावं, भावनाबलेन च पतिट्ठितभावं कथेति। ‘‘आसवानं खया’’तिआदिना अविज्जासङ्खातस्स बाल्यस्स सब्बसो अभावं, खीणासवत्थेरभावेन पतिट्ठितभावञ्चस्स दस्सेति। न चेत्थ समुदाये वाक्यपरिसमापनं, अथ खो पच्चेकं वाक्यपरिसमापनन्ति दस्सेन्तो ‘‘एवं वुत्तेसु धम्मेसू’’तिआदिमाह। थेरनामको वा ‘‘थेरो’’ति एवं नामको वा।
अनुग्गहवसेन, पूजावसेन वा अत्तनो सन्तकं परस्स दीयति एतेनाति दानं, परिच्चागचेतना। दानमेव दानमयम्। पदपूरणमत्तं मय-सद्दो। पुञ्ञञ्च तं यथावुत्तेनत्थेन किरिया च कम्मभावतोति पुञ्ञकिरिया। परेसं पियमनापतासेवनीयतादीनं आनिसंसानम्। पुब्बे…पे॰… वसेनेवाति सङ्खारत्तिके (दी॰ नि॰ ३.३०५; दी॰ नि॰ अट्ठ॰ ३.३०५) वुत्तदानमयसीलमयभावनामयचेतनावसेनेव। इमानि वेदितब्बानीति सम्बन्धो। एत्थाति एतेसु पुञ्ञकिरियवत्थूसु। कायेन करोन्तस्साति अत्तनो कायेन परिच्चागपयोगं पवत्तेन्तस्स। तदत्थन्ति दानत्थम्। ‘‘इमं देय्यधम्मं देही’’ति वाचं निच्छारेन्तस्स। दानपारमिं आवज्जेत्वा वाति यथा केवलं ‘‘अन्नदानादीनि देमी’’ति दानकाले तं दानमयं पुञ्ञकिरियवत्थु होति, एवं ‘‘इमं दानमयं सम्मासम्बोधिया पच्चयो होतू’’ति दानपारमिं आवज्जेत्वा दानकालेपि दानसीसेनेव पवत्तितत्ता। वत्तसीसे ठत्वाति ‘‘एतं दानं नाम मय्हं कुलवंसो कुलतन्ति कुलपवेणी कुलचारित्त’’न्ति चारित्तसीले ठत्वा ददतो चारित्तसीलमयम्। यथा देय्यधम्मपरिच्चागवसेन पवत्तमानापि दानचेतना वत्तसीसे ठत्वा ददतो सीलमयं पुञ्ञकिरियवत्थु होति पुब्बाभिसङ्खारस्स, अपरभागचेतनाय च तथा पवत्तत्ता, एवं देय्यधम्मे खयतो, वयतो सम्मसनं पट्ठपेत्वा ददतो भावनामयं पुञ्ञकिरियवत्थु होति पुब्बभागचेतनाय, देय्यधम्मे अपरभागचेतनाय च तथा पवत्तत्ता।
अपचीतिचेतना अपचितिसहगतं अपचीयति एतायाति यथा नन्दीरागो एव नन्दीरागसहगता, यथावुत्ताय वा अपचितिया सहगतं सहपवत्तन्ति अपचितिसहगतम्। अपचायनवसेन पवत्तं पुञ्ञकिरियवत्थु। वयसा गुणेहि च वुड्ढतरानं वत्तपटिपत्तीसु ब्यावटो होति याय चेतनाय, सा वेय्यावच्चं, वेय्यावच्चमेव वेय्यावच्चसहगतम्। वेय्यावच्चसङ्खाताय वा वत्तपटिपत्तिया समुट्ठापनवसेनेव सहगतं पवत्तन्ति वेय्यावच्चसहगतं, तथापवत्तं पुञ्ञकिरियवत्थु। अत्तनो सन्ताने पत्तं पुञ्ञं अनुप्पदीयति एतेनाति पत्तानुप्पदानम्। तथा परेन अनुप्पदिन्नताय पत्तं अब्भनुमोदति एतेनाति पत्तब्भनुमोदनम्। अननुप्पदिन्नं पन केवलं अब्भनुमोदीयति एतेनाति अब्भनुमोदनम्। धम्मं देसेति एतायाति देसना, देसनाव देसनामयम्। सुणाति एतेनाति सवनं, सवनमेव सवनमयम्। दिट्ठिया ञाणस्स उजुगमनं दिट्ठिजुगतम्। सब्बत्थ ‘‘पुञ्ञकिरियवत्थू’’ति पदं अपेक्खित्वा नपुंसकलिङ्गता।
पूजावसेन सामीचिकिरिया अपचायनं अपचिति। वयसा गुणेहि च जेट्ठानं गिलानानञ्च तंतंकिच्चकरणं वेय्यावच्चम्। अयमेतेसं विसेसोति आह ‘‘तत्था’’तिआदि। चत्तारो पच्चये दत्वा सब्बसत्तानन्ति च एकदेसतो उक्कट्ठनिद्देसो, यं किञ्चि देय्यधम्मं दत्वा, पुञ्ञं वा कत्वा ‘‘कतिपयानं, एकस्सेव वा पत्ति होतू’’ति परिणामनम्पि पत्तानुप्पदानमेव। तं न महप्फलं तण्हाय परामट्ठत्ता। परेसं देसेति हितफरणेन मुदुचित्तेनाति आनेत्वा सम्बन्धितब्बम्। एवन्ति एवं इमं धम्मं सुत्वा बहुस्सुतो हुत्वा परे धम्मदेसनाय अनुग्गण्हिस्सामीति हितफरणेन मुदुचित्तेन धम्मं सुणाति। एवञ्हिस्स सवनं अत्तनो, परेसञ्च सम्मापटिपत्तिया पच्चयभावतो महप्फलं भविस्सतीति। सब्बेसन्ति सब्बेसम्पि दसन्नं पुञ्ञकिरियवत्थूनम्। नियमलक्खणन्ति महप्फलभावस्स नियामकसभावम्। दिट्ठिया उजुभावेनेवाति ‘‘अत्थि, नत्थी’’ति अन्तद्वयस्स दुरसमुस्सारितताय ‘‘अत्थि दिन्न’’न्तिआदि (म॰ नि॰ २.९४; ३.१३६; विभ॰ ७९३) नयप्पवत्ताय सम्मादिट्ठिया उजुकमेव पवत्तिया। दानादीसु हि यं किञ्चि इमाय एव सम्मादिट्ठिया परिसोधितं महाजुतिकं महाविप्फारं भवति।
पुरिमेहेव तीहीति पाळियं आगतेहेव तीहि। सीलमये पुञ्ञकिरियवत्थुम्हि सङ्गहं गच्छन्ति चारित्तसीलभावतो। दानमये सङ्गहं गच्छन्ति दानसभावत्ता, दानविसयत्ता च। कामं देसना धम्मदानसभावतो दानमये सङ्गहं गच्छतीति वत्तुं युत्ता, कुसलधम्मासेवनभावतो पन विमुत्तायतनसीसे ठत्वा पवत्तिता विय सवनेन सद्धिं भावनामये सङ्गहं गच्छन्तीति वुत्तम्। ‘‘दिट्ठिजुगतं भावनामये’’ति केचि। दिट्ठिजुगते एव च अत्तना कतस्स पुञ्ञस्स अनुस्सरणं, तस्स च परेसं अत्थाय परिणामनं, गुणपसंसा, अञ्ञेहि करियमानाय पुञ्ञकिरियाय, सम्मापटिपत्तिया च अनुमोदनं सरणगमनन्ति एवं आदयो पुञ्ञविसेसा सङ्गहं गच्छन्ति दिट्ठिजुकम्मवसेनेव तेसं इज्झनतो।
परस्स पटिपत्तिया सोधनत्थो अनुयोगो चोदना, सा यानि निस्साय पवत्तति, तानि चोदनावत्थूनि दिट्ठसुतपरिसङ्कितानि। तेनाह ‘‘चोदनाकारणानी’’ति। दिट्ठेनाति च हेतुम्हि करणवचनं , दिट्ठेन हेतुनाति अत्थो। किं पन तं दिट्ठन्ति आह ‘‘वीतिक्कम’’न्ति । दिस्वाति च दस्सनहेतूति अयमेत्थ अत्थो यथा ‘‘पञ्ञाय चस्स दिस्वा’’ति। ‘‘सुतेना’’तिआदीसुपि इमिना नयेन अत्थो वेदितब्बो। परस्साति परतो, परस्स वा वचनं सुत्वा। दिट्ठपरिसङ्कितेनाति दिट्ठानुगतेन परिसङ्कितेन, तथा परिसङ्कितेन वा वीतिक्कमेन। सेसपदद्वयेपि एसेव नयो। चोदेति वत्थुसन्दस्सनेन वा संवासप्पटिक्खेपेन वा सामीचिप्पटिक्खेपेन वा। इमस्मिं पन अत्थे वित्थारियमाने अतिप्पपञ्चो होतीति आह ‘‘अयमेत्थ सङ्खेपो’’ति। वित्थारं पन इच्छन्तानं तस्स अधिगमुपायं दस्सेन्तो ‘‘वित्थारो पन…पे॰… वेदितब्बो’’ति आह।
कामूपपत्तियोति कामेहि उपपन्नता, समन्नागतताति अत्थो। समन्नागमो च तेसं पटिसेवनं, समधिगमो चाति आह ‘‘कामूपसेवना कामपटिलाभा वा’’ति। पच्चुपट्ठितकामाति दुतियततियरासीनं विय सयं, परेहि च अनिम्मिता। उट्ठानकम्मफलूपजीविभावतो पन तदुभयवसेन पच्चुपट्ठिता कामा एतेसन्ति पच्चुपट्ठितकामा। ते पन तेसं येभुय्येन निबद्धानि होन्तीति ‘‘निबद्धकामा’’ति वुत्तम्। चतुदेवलोकवासिनोति चातुमहाराजिकतो पट्ठाय याव तुसिता देवा। विनिपातिकाति आपायिका। परनिम्मिता कामा एतेसन्ति परनिम्मितकामा।
पकतिसेवनवसेनाति अनुमानतो जाननं वदति, न पच्चक्खतो। वसं वत्तेन्तीति यथारुचि पातब्यतं आपज्जन्ति। ‘‘मेथुनं पटिसेवन्ती’’ति इदं पन केचिवादपटिसेधनत्थं वुत्तम्। तेनाह ‘‘केचि पना’’तिआदि। ते ‘‘यामानं अञ्ञमञ्ञं आलिङ्गितमत्तेन , तुसितानं हत्थामसनमत्तेन, निम्मानरतीनं हसितमत्तेन, परनिम्मितवसवत्तीनं ओलोकितमत्तेन कामकिच्चं इज्झती’’ति वदन्ति। ‘‘इतरेसं द्विन्नं द्वयंद्वयसमापत्तिया वा’’ति वदन्ति तादिसस्स कामेसु विरज्जनस्स तेसु अभावतो, कामानञ्च उत्तरुत्तरि पणीतपणीततरपणीततमभावतो। केवलं पन निस्सन्दाभावो तेसं वत्तब्बो। कामकिच्चन्ति तङ्खणिकपरिळाहूपसमावहं फस्ससुखम्। कामाति कामूपभोगा। पाकतिका एवाति हेट्ठिमेहि एकसदिसा एव। एकसङ्खातन्ति एकरूपं समानरूपन्ति, समञ्ञातं समानभावन्ति वा अत्थो।
सुखपटिलाभाति सुखसमधिगमा। हेट्ठाति पठमज्झानभूमितो हेट्ठा मनुस्सेसु, देवेसु वा। पठमज्झानसुखन्ति कुसलपठमज्झानम्। भूमिवसेनपि हेट्ठुपरिभावो लब्भतेव ब्रह्मकायिकेसु, ब्रह्मपुरोहितेसु वा कुसलज्झानं निब्बत्तेत्वा ब्रह्मपुरोहितेसु, महाब्रह्मेसु वा विपाकसुखानुभवनस्स लब्भनतो। एत्थ च दुतियततियज्झानभूमिवसेन दुतियततियसुखूपपत्तीनं वुच्चमानत्ता पठमज्झानभूमिवसेनेव पठमज्झानसुखूपपत्ति वुत्ता। तिन्ताति तेमिता, झानसुखेन चेव झानसमुट्ठानपणीतरूपफुट्ठकायेन च पणीता वित्ताति अत्थो। तेनेवाह ‘‘समन्ततो तिन्ता’’तिआदि। यस्मा कुसलसुखतो विपाकसुखं सन्ततरताय पणीततरं बहुलञ्च पवत्तति, तस्मा वुत्तं ‘‘इदम्पि विपाकज्झानसुखं एव सन्धाय वुत्त’’न्ति। तेसन्ति आभस्सरानम्। सप्पीतिकस्स सुखस्स अतिविय उळारभावतो तेन अज्झोत्थतचित्तानं भवलोभो महा उप्पज्जति। सन्तमेवाति वितक्कविचारसङ्खोभपीतिउब्बिलाविविगमेन अतिविय उपसन्तंयेव। तथा सन्तभावेनेव हि तं अत्तनो पच्चयेहि पधानभावं नीतताय ‘‘पणीत’’न्ति वुच्चति। तेनाह ‘‘पणीतमेवा’’ति। अतप्पकेन सुखपारमिप्पत्तेन सुखेन संयुत्ताय तुसाय पीतिया इता पवत्ताति तुसिता। यस्मा ते ततो उत्तरि सुखस्स अभावतो एव न पत्थेन्ति, तस्मा वुत्तं ‘‘ततो…पे॰… सन्तुट्ठा हुत्वा’’ति। ततियज्झानसुखन्ति ततियज्झानविपाकसुखम्।
सत्त अरियपञ्ञाति अट्ठमकतो पट्ठाय सत्तन्नं अरियानं तेसं तेसं आवेणिकपञ्ञा। ठपेत्वा लोकुत्तरं पञ्ञं अवसेसा पञ्ञा नाम। सब्बापि तेभूमिका पञ्ञा ‘‘सेक्खा’’तिपि न वत्तब्बा, ‘‘असेक्खा’’तिपि न वत्तब्बाति नेवसेक्खानासेक्खा, पुथुज्जनपञ्ञा।
योगविहितेसूति पञ्ञाविहितेसु पञ्ञापरिणामितेसु उपायपञ्ञाय सम्पादितेसु। कम्मायतनेसूति एत्थ कम्ममेव कम्मायतनं, कम्मञ्च तं आयतनञ्च आजीवादीनन्ति वा कम्मायतनम्। एस नयो सिप्पायतनेसुपि। तत्थ च दुविधं कम्मं हीनञ्च वड्ढकिकम्मादि, उक्कट्ठञ्च कसिवाणिज्जादि। सिप्पम्पि दुविधं हीनञ्च नळकारसिप्पादि, उक्कट्ठञ्च मुद्दगणनादि। विज्जाव विज्जाट्ठानं, तं धम्मिकमेव नागमण्डलपरित्तफुधमनकमन्तसदिसं वेदितब्बम्। तानि पनेतानि एकच्चे पण्डिता बोधिसत्तसदिसा मनुस्सानं फासुविहारं आकङ्खन्ता नेव अञ्ञेहि करियमानानि पस्सन्ति, न वा कतानि उग्गण्हन्ति। न करोन्तानं सुणन्ति, अथ खो अत्तनो धम्मताय चिन्ताय करोन्ति। पञ्ञवन्तेहि अत्तनो धम्मताय चिन्ताय कतानिपि अञ्ञेहि उग्गण्हित्वा करोन्तेहि कतसदिसानेव होन्ति। कम्मस्सकतन्ति ‘‘इदं कम्मं सत्तानं सकं, इदं नो सक’’न्ति एवं जाननञाणम्। सच्चानुलोमिकन्ति विपस्सनाञाणम्। तञ्हि सच्चपटिवेधस्स अनुलोमनतो ‘‘सच्चानुलोमिक’’न्ति वुच्चति। इदानिस्स पवत्तनाकारं दस्सेतुं ‘‘रूपं अनिच्चन्ति वा’’तिआदि वुत्तम्। तत्थ वा-सद्देन अनियमत्थेन दुक्खानत्तलक्खणानिपि गहितानेवाति दट्ठब्बं नानन्तरियकभावतो। यञ्हि अनिच्चं, तं दुक्खम्। यं दुक्खं, तदनत्ताति [(सिज्झनतो) अधिकपाठो विय दिस्सति]। यं एवरूपन्ति यं एवं हेट्ठा निद्दिट्ठसभावम्। ‘‘अनुलोमिकं खन्ति’’न्तिआदीनि पञ्ञावेवचनानि । सा हि हेट्ठा वुत्तानं कम्मायतनादीनं पञ्चन्नं कारणानं अपच्चनीकदस्सनेन अनुलोमनतो, तथा सत्तानं हितचरियाय मग्गसच्चस्स, परमत्थसच्चस्स च निब्बानस्स अविलोमनतो अनुलोमेतीति च अनुलोमिका। सब्बानिपि एतानि कारणानि खमति सहति दट्ठुं सक्कोतीति खन्ति। पस्सतीति दिट्ठि। रोचेतीति रुचि। मुनातीति मुति। पेक्खतीति पेक्खा। ते च कम्मायतनादयो धम्मा निज्झायमाना एताय निज्झानं खमन्तीति धम्मनिज्झानक्खन्ति। परतो असुत्वा पटिलभतीति अञ्ञस्स उपदेसवचनं असुत्वा सयमेव चिन्तेन्तो पटिलभति। अयं वुच्चतीति अयं चिन्तामया पञ्ञा नाम वुच्चति। सा पनेसा अभिञ्ञातानं बोधिसत्तानमेव उप्पज्जति। तत्थापि सच्चानुलोमिकञाणं द्विन्नमेव बोधिसत्तानं अन्तिमभविकानं, सेसपञ्ञा सब्बेसम्पि पूरितपारमीनं महापञ्ञानं उप्पज्जति।
परतो सुत्वा पटिलभतीति कम्मायतनादीनि परेन करियमानानि, परेन कतानि वा दिस्वापि परस्स कथयमानस्स वचनं सुत्वापि आचरियसन्तिके उग्गहेत्वापि पटिलद्धा सब्बा परतो सुत्वा पटिलद्धनामाति वेदितब्बा। समापन्नस्साति समापत्तिसमङ्गिस्स, निदस्सनमत्तमेतम्। विपस्सनामग्गपञ्ञा हि इध ‘‘भावनापञ्ञा’’ति विसेसतो इच्छिताति।
आवुधं नाम पटिपक्खविमथनत्थं इच्छितब्बं, रागादिसदिसो च पटिपक्खो नत्थि, तस्स च विमथनं बुद्धवचनमेवाति ‘‘सुतमेव आवुध’’न्ति वत्वा ‘‘तं अत्थतो तेपिटकं बुद्धवचन’’न्ति आह। इदानि तमत्थं विवरन्तो ‘‘तं ही’’ति आदिं वत्वा ‘‘सुतावुधो’’तिआदिना (अ॰ नि॰ ७.६७) सुत्तपदेन समत्थेति। तत्थ अकुसलं पजहतीति तदङ्गादिवसेन अकुसलं परिच्चजति। कुसलं भावेतीति समथविपस्सनादिकुसलं धम्मं उप्पादेति वड्ढेति च। सुद्धं अत्तानं परिहरतीति तेन अकुसलप्पहानेन, ताय च कुसलभावनाय रागादिसंकिलेसतो विसुद्धं अत्तभावं पवत्तेति।
विवेकट्ठकायानन्ति गणसङ्गणिकं वज्जेत्वा ततो अपकड्ढितकायानम्। स्वायं कायविवेको न केवलं एकाकीभावो, अथ खो पठमज्झानादि नेक्खम्मयोगतोति आह ‘‘नेक्खम्माभिरतान’’न्ति। चित्तविवेकोति किलेससङ्गणिकं पहाय ततो चित्तस्स विवित्तता। सा पन झानविमोक्खादीनं वसेन होतीति आह ‘‘परिसुद्धचित्तानं परमवोदानप्पत्तान’’न्ति। उपधिविवेकोति निब्बानम्। तदधिगमेन हि पुग्गलस्स निरुपधिता। तेनाह ‘‘निरुपधीनं पुग्गलान’’न्ति, विसङ्खारगतानं अधिगतनिब्बानानं, फलसमापत्तिसमङ्गीनञ्चाति अत्थो। सुतम्पि अवस्सयट्ठेनेव आवुधं वुत्तन्ति आह ‘‘अयम्पी’’ति। तथा हि वुत्तं ‘‘तञ्हि निस्साया’’ति। कामञ्चेत्थ सुतपविवेकापि पञ्ञावसेनेव यथाधिप्पेतआवुधत्तसाधका , पञ्ञा पन सुतेन, एकच्चपविवेकेन वा विनापि इधाधिप्पेतआवुधत्तसाधनीति ततो पञ्ञा सामत्थियदस्सनत्थं विसुं आवुधभावेन वुत्ता। तेनाह ‘‘यस्स सा अत्थि, सो न कुतोची’’तिआदि।
नाञ्ञातं अविदितं धम्मन्ति अनमतग्गे संसारवट्टे न अञ्ञातं अविदितं अमतधम्मं, चतुसच्चधम्ममेव वा जानिस्सामीति पटिपन्नस्स इमिना पुब्बाभोगेन उप्पन्नं इन्द्रियम्। यं पाळियं सङ्गहवारे ‘‘नव इन्द्रियानि होन्ती’’ति वुत्तं, तं पुब्बाभोगसिद्धं पवत्तिआकारविसेसं दीपेतुं वुत्तं, अत्थतो पन मग्गसम्मादिट्ठि एव साति आह ‘‘सोतापत्तिमग्गञाणस्सेतं अधिवचन’’न्ति। अञ्ञिन्द्रियन्ति आजाननकइन्द्रियं, पठममग्गेन ञातमरियादं अनतिक्कमित्वा तेसंयेव तेन मग्गेन ञातानं चतुसच्चधम्मानं जाननकइन्द्रियन्ति वुत्तं होति। तेनाह ‘‘अञ्ञाभूतं आजाननभूतं इन्द्रिय’’न्ति। आजानातीति अञ्ञो, अञ्ञस्स भूतं, आजाननवसेन वा भूतन्ति अञ्ञभूतम्। अञ्ञातावीसूति जानितब्बं चतुअरियसच्चं आजानित्वा ठितेसु। तेनाह ‘‘जाननकिच्चपरियोसानप्पत्तेसू’’ति, परिञ्ञादिभेदस्स जाननकिच्चस्स परिनिट्ठानप्पत्तेसु।
मंसचक्खु चक्खुपसादोति मंसचक्खु नाम चतस्सो धातुयो, वण्णो, गन्धो, रसो, ओजा, सम्भवो, सण्ठानं, जीवितं, भावो, कायप्पसादो, चक्खुपसादोति एवं चुद्दससम्भारो मंसपिण्डो।
कसिणालोकं वड्ढेत्वा तत्थ रूपदस्सनतो ‘‘दिब्बचक्खु आलोकनिस्सितं ञाण’’न्ति वुत्तम्। दिब्बचक्खुपञ्ञाविनिमुत्ता एव लोकियपञ्ञा पञ्ञाचक्खूति अयमत्थो अवुत्तसिद्धो दिब्बचक्खुस्स विसुं गहितत्ताति वुत्तं ‘‘पञ्ञाचक्खु लोकियलोकुत्तरपञ्ञा’’ति।
अधिकं विसिट्ठं सीलन्ति अधिसीलम्। सिक्खितब्बतोति आसेवितब्बतो। अधिसीलं नाम अनवसेसकायिकवाचसिकसंवरभावतो, मग्गसीलस्स पदट्ठानभावतो च। अधिचित्तं मग्गसमाधिस्स अधिट्ठानभावतो। अधिपञ्ञा मग्गपञ्ञाय अधिट्ठानभावतो। इदानि नेसं अधिसीलादिभावं कारणेन पटिपादेतुं ‘‘अनुप्पन्नेपि ही’’तिआदि वुत्तम्। तत्थ अनुप्पन्नेति अप्पवत्ते। अधिसीलमेव निब्बानाधिगमस्स पच्चयभावतो। समापन्नाति एत्थ ‘‘निब्बानं पत्थयन्तेना’’ति पदं आनेत्वा सम्बन्धितब्बम्।
‘‘कल्याणकारी कल्याणं, पापकारी च पापकम्।
अनुभोति द्वयम्पेतुं, अनुबन्धञ्हि कारक’’न्ति॥ (सं॰ नि॰ १.२५६)।
एवं अतीते, अनागते च वट्टमूलकदुक्खसल्लक्खणवसेन संवेगवत्थुताय विमुत्तिआकङ्खाय पच्चयभूता कम्मस्सकतापञ्ञा अधिपञ्ञा’’ति वदन्ति। लोकियसीलादीनं अधिसीलादिभावो परियायेनाति निप्परियायमेव तं दस्सेतुं ‘‘सब्बं वा’’तिआदि वुत्तम्।
पञ्चद्वारिककायोति पञ्चद्वारेसु कायो फस्सादिधम्मसमूहो। कायो च सो भावितभावेन भावना चाति कायभावना नाम। यस्मा खीणासवानं अग्गमग्गाधिगमनेन सब्बसंकिलेसा पहीनाति पहीनकालतो पट्ठाय सब्बसो आसेवनाभावतो नत्थि तेसं भाविनियापि चक्खुसोतविञ्ञेय्या धम्मा, पगेव काळका, तस्मा पञ्चद्वारिककायो सुभावितो एव होति। तेन वुत्तं ‘‘खीणासवस्स हि…पे॰… सुभावितो होती’’ति। न अञ्ञेसं विय दुब्बला दुब्बलभावकरानं किलेसानं सब्बसो पहीनत्ता।
विपस्सना दस्सनानुत्तरियं अनिच्चानुपस्सनादिवसेन सङ्खारानं सम्मदेव दस्सनतो। मग्गो पटिपदानुत्तरियं तदुत्तरिपटिपदाय अभावतो। फलं विमुत्तानुत्तरियं अकुप्पभावतो। फलं वा दस्सनानुत्तरियं दिवसम्पि निब्बानं पच्चक्खतो दिस्वा पवत्तनतो। निब्बानं विमुत्तानुत्तरियं सब्बसङ्खतविनिस्सटत्ता। दस्सन-सद्दं कम्मसाधनं गहेत्वा निब्बानस्स दस्सनानुत्तरियता वुत्ताति दस्सेन्तो ‘‘ततो उत्तरञ्हि दट्ठब्बं नाम नत्थी’’ति आह। नत्थि इतो उत्तरन्ति अनुत्तरं, अनुत्तरमेव अनुत्तरियन्ति आह ‘‘उत्तमं जेट्ठक’’न्ति।
सेसोति वुत्तावसेसो पञ्चकनयेन, चतुक्कनयेन च तिविधो समाधि, इमिना एव च समाधित्तयापदेसेन सुत्तन्तेसुपि पञ्चकनयो आगतो एवाति वेदितब्बम्। तत्थ यं वत्तब्बं, तं परमत्थमञ्जूसायं विसुद्धिमग्गसंवण्णनायं (विसुद्धि॰ टी॰ १.३८) वुत्तमेव, तस्मा तत्थ वुत्तनयेनेव वेदितब्बम्।
आगच्छति नामं एतस्माति आगमनं, ततो आगमनतो। सगुणतोति सरसतो। आरम्मणतोति आरम्मणधम्मतो। अनत्ततो अभिनिविसित्वाति ‘‘सब्बे सङ्खारा अनत्ता’’ति विपस्सनं पट्ठपेत्वा। अनत्ततो दिस्वाति पठमं सङ्खारानं ‘‘अनत्ता’’ति अनत्तलक्खणं पटिविज्झित्वा। अनत्ततो वुट्ठातीति वुट्ठानगामिनिविपस्सनाय अनत्ताकारतो पवत्ताय मग्गवुट्ठानं पापुणाति। असुञ्ञतत्तकारकानं किलेसानं अभावाति अत्ताभिनिवेसपच्चयानं दिट्ठेकट्ठानं किलेसानं विक्खम्भनतो विपस्सना सुञ्ञता नाम अत्तसुञ्ञताय याथावतो गहणतो। ननु एवं विपस्सनाय सगुणतो सुञ्ञता, न आगमनतोति निप्परियायतो नत्थीति? सच्चमेतं नामलाभे, न पन नामदानेति नायं दोसो। अथ वा सुत्तन्तकथा नाम परियायकथा, न अभिधम्मकथा विय निप्परियायाति भिय्योपि न कोचि दोसो।
यस्मा सगुणतो, आरम्मणतो च नामलाभे सङ्करो होति एकस्सेव नामन्तरलाभसम्भवतो। आगमनतो पन नामलाभे सङ्करो नत्थि नामन्तरलाभाभावतो, असम्भवतो च, तस्मा ‘‘अपरो’’तिआदि वुत्तम्। निमित्तकारककिलेसाभावाति निच्चनिमित्तादिग्गाहकपच्चयानं किलेसानं विक्खम्भनतो। कामञ्चायं विपस्सना निच्चनिमित्तादिं उग्घाटेन्ती पवत्तति, सङ्खारनिमित्तस्स पन अविस्सज्जनतो न निप्परियायतो अनिमित्तनामं लभतीति। परियायेन पनेतं वुत्तम्। तथा हि निप्परियायदेसनत्ता अभिधम्मे मग्गस्स अनिमित्तनामं उद्धटम्। सुत्ते च –
‘‘अनिमित्तञ्च भावेहि, मानानुसयमुज्जह।
ततो मानाभिसमया, उपसन्तो चरिस्ससी’’ति॥ (सु॰ नि॰ ३४४; सं॰ नि॰ १.२१२)।
अनिमित्तपरियायो आगतो। पणिधिकारककिलेसाभावाति सुखपणिधिआदिपच्चयानं किलेसानं विक्खम्भनतो।
रागादीहि सुञ्ञत्ताति समुच्छेदवसेन पजहनतो रागादीहि विवित्तत्ता। रागादयो एव रागनिमित्तादीनि। पुरिमुप्पन्ना हि रागादयो परतो उप्पज्जनकरागादीनं कारणं होति। रागादयो एव तथा पणिधानस्स पच्चयभावतो रागपणिधिआदयो। निब्बानं विसङ्खारभावेनेव सब्बसङ्खारविनिस्सटत्ता रागादीहि सुञ्ञं, रागादिनिमित्तपणिधिविरहितञ्चाति दट्ठब्बम्। एत्थ च सङ्खारुपेक्खा सानुलोमा वुट्ठानगामिनिविपस्सना, सा सुञ्ञतो विपस्सन्ती ‘‘सुञ्ञता’’ति वुच्चति, दुक्खतो पस्सन्ती तण्हापणिधिसोसनतो ‘‘अप्पणिहिता’’ति। सा मग्गाधिगमाय आगमनपटिपदाठाने ठत्वा मग्गस्स ‘‘सुञ्ञतं अनिमित्तं अप्पणिहित’’न्ति नामं देति। आगमनतो च नामे लद्धे सगुणतो च आरम्मणतो च नामं सिद्धमेव होति, न पन सगुणारम्मणेहि नामलाभे सब्बत्थ आगमनतो नामं सिद्धं होतीति परिपुण्णनामसिद्धिहेतुत्ता, ‘‘सगुणारम्मणेहि सब्बेसम्पि नामत्तययोगो, न आगमनतो’’ति ववत्थानकरत्ता च निप्परियायतो आगमनतोव नामलाभो पधानं, न इतरेहि, परियायतो पन तिधा नामलाभो इच्छितब्बोति अट्ठकथायं ‘‘तिविधा कथा’’तिआदिना अयं विचारो कतोति दट्ठब्बम्।
सुचिभावोति किलेसासुचिविगमेन सुद्धभावो असंकिलिट्ठभावो। तेनाह ‘‘तिण्णं सुचरितानं वसेन वेदितब्बो’’ति।
मुनिनो एतानीति मोनेय्यानि। येहि धम्मेहि उभयहितमुननतो मुनि नाम होति, ते एवं वुत्ताति आह ‘‘मुनिभावकरा मोनेय्यपटिपदा धम्मा’’ति। तत्थ यस्मा कायेन अकत्तब्बस्स अकरणं, कत्तब्बस्स च करणं, ‘‘अत्थि इमस्मिं काये केसा’’तिआदिना (दी॰ नि॰ २.३७७; म॰ नि॰ १.११०; ३.१५३; अ॰ नि॰ ६.२९; १०.६०; विभ॰ ३५६; खु॰ पा॰ ३.१; नेत्ति॰ ४७) कायसङ्खातस्स आरम्मणस्स जाननं, कायस्स च समुदयतो अत्थङ्गमतो अस्सादतो आदीनवतो निस्सरणतो च याथावतो परिजाननं, तथा परिजाननवसेन पवत्तो विपस्सनामग्गो, तेन च काये छन्दरागस्स पजहनं, कायसङ्खारं निरोधेत्वा पत्तब्बसमापत्ति चाति सब्बे एते कायमुखेन पवत्ता मोनेय्यपटिपदा धम्मा कायमोनेय्यं नाम। तस्मा तमत्थं दस्सेतुं ‘‘तिविधकायदुच्चरितस्स पहान’’न्तिआदिना पाळि आगता। सेसद्वयेपि एसेव नयो। तत्थ चोपनवाचञ्चेव सद्दवाचञ्च आरब्भ पवत्ता पञ्ञा वाचारम्मणे ञाणम्। तस्स वाचाय समुदयादितो परिजाननं वाचापरिञ्ञा। एकासीतिविधं लोकियचित्तं आरब्भ पवत्तञाणं मनारम्मणे ञाणम्। तस्स समुदयादितो परिजाननं मनोपरिञ्ञाति अयमेव विसेसो।
अयन्ति इतो सम्पत्तियोति आयो, कुसलानं धम्मानं अभिबुद्धीति आह ‘‘आयोति वुड्ढी’’ति। अपेन्ति सम्पत्तियो एतेनाति अपायो, कुसलानं धम्मानं हानीति आह ‘‘अपायोति अवुड्ढी’’ति। तस्स तस्साति आयस्स च अपायस्स च। कारणं उपायो उपेति उपगच्छति एतेन आयो, अपायो चाति। तत्थ दुविधा वुड्ढि अनत्थहानितो, अत्थुप्पत्तितो च, तथा अवुड्ढि अत्थहानितो, अनत्थुप्पत्तितो च। तेसं पजाननाति तेसं आयापायसञ्ञितानं यथावुत्तप्पभेदानं वुड्ढिअवुड्ढीनं याथावतो पजानना। कोसल्लं कुसलता निपुणता। तदुभयम्पि पाळिवसेनेव दस्सेतुं ‘‘वुत्तञ्हेत’’न्तिआदि वुत्तम्।
तत्थ इदं वुच्चतीति या इमेसं अकुसलधम्मानं अनुप्पत्तिनिरोधेसु, कुसलधम्मानञ्च उप्पत्तिभिय्योभावेसु पञ्ञा, इदं आयकोसल्लं नाम वुच्चति। इदानि अपायकोसल्लम्पि पाळिवसेनेव दस्सेतुं ‘‘तत्थ कतम’’न्तिआदि वुत्तम्। तत्थ इदं वुच्चतीति या इमेसं कुसलधम्मानं अनुप्पज्जननिरुज्झनेसु, अकुसलधम्मानञ्च उप्पत्तिभिय्योभावेसु पञ्ञा, इदं अपायकोसल्लं नाम वुच्चतीति। एत्थाहआयकोसल्लं ताव पञ्ञा होतु, अपायकोसल्लं कथं पञ्ञा नाम जाताति एवं मञ्ञति ‘‘अपायुप्पादनसमत्थता अपायकोसल्लं नामा’’ति, तं पन तस्स मतिमत्तम्। पञ्ञवा एव हि ‘‘मय्हं एवं मनसि करोतो अनुप्पन्ना कुसला धम्मा नुप्पज्जन्ति, उप्पन्ना निरुज्झन्ति। अनुप्पन्ना अकुसला धम्मा उप्पज्जन्ति, उप्पन्ना वड्ढन्ती’’ति पजानाति, सो एवं ञत्वा अनुप्पन्ने अकुसले धम्मे न उप्पादेति, उप्पन्ने पजहति। अनुप्पन्ने कुसले धम्मे उप्पादेति, उप्पन्ने भावनापारिपूरिं पापेति। एवं अपायकोसल्लम्पि पञ्ञा एवाति। सब्बापीति आयकोसल्लपक्खिकापि अपायकोसल्लपक्खिकापि। तत्रुपायाति तत्र तत्र करणीये उपायभूता।
तस्स तिकिच्छनत्थन्ति अच्चायिकस्स किच्चस्स, भयस्स वा परिहरणत्थं ठानुप्पत्तियकारणजाननवसेनेवाति ठाने तङ्खणे एव उप्पत्ति एतस्स अत्थीति ठानुप्पत्तिकं, ठानसो उप्पज्जनककारणं, तस्स जाननवसेनेव।
मज्जनाकारवसेन पवत्तमानाति अत्तनो वत्थुनो मदनीयताय मदस्स आपज्जनाकारेन पवत्तमाना उण्णतियो। निरोगोति अरोगो। मानकरणन्ति मानस्स उप्पादनम्। योब्बने ठत्वाति योब्बने पतिट्ठाय, योब्बनं अपस्सायाति अत्थो। सब्बेसम्पि जीवितं नाम मरणपभङ्गुरं दुक्खानुबन्धञ्च, तदुभयं अनोलोकेत्वा, पबन्धट्ठितिपच्चया सुलभतञ्च निस्साय उप्पज्जनकमदो जीवितमदोति दस्सेतुं ‘‘चिरं जीवि’’न्तिआदि वुत्तम्।
अधिपति वुच्चति जेट्ठको, इस्सरोति अत्थो। ततो अधिपतितो आगतं आधिपतेय्यम्। किं तं? पापस्स अकरणम्। तेनाह ‘‘एत्तकोम्ही’’तिआदि। तत्थ सीलादयो लोकिया एव दट्ठब्बा, तस्मा विमुत्तियाति लोकियविमुत्तिया। जेट्ठकन्ति इस्सरं, गरुन्ति अत्थो। एत्थ च अत्तानं, धम्मञ्च अधिपतिं कत्वा पापस्स अकरणं हिरिया वसेन वेदितब्बम्। लोकं अधिपतिं कत्वा अकरणं ओत्तप्पस्स वसेन।
कथावत्थूनीति कथाय पवत्तिट्ठानानि। यस्मा तेहि विना कथा नप्पवत्तति, तस्मा ‘‘कथाकारणानी’’ति वुत्तम्। अद्धान-सद्दस्स अत्थो हेट्ठा वुत्तो एव, सो पनत्थतो धम्मप्पवत्तिमत्तम्। धम्मा चेत्थ खन्धा एव, तब्बिनिमुत्ता च तेसं गति नत्थीति आह ‘‘अतीतं धम्मं, अतीतक्खन्धेति अत्थो’’ति। अयञ्च अद्धा नाम दिसादि विय अत्थतो धम्मप्पवत्तिं उपादाय पञ्ञत्तिमत्तं, न उपादा न भूतधम्मोति तमत्थं दस्सेतुं ‘‘अपिचा’’तिआदि वुत्तम्।
‘‘तमविज्झनट्ठेन विदितकरणट्ठेना’’ति सङ्खेपतो वुत्तमत्थं विवरितुं ‘‘पुब्बेनिवासा’’तिआदि वुत्तम्। पुब्बेनिवासन्ति पुब्बे निवुत्थक्खन्धे। तमन्ति मोहतमम्। विज्झतीति विहनति, पजहतीति अत्थो। तेनेव च पटिच्छादकतमविज्झनेन पुब्बेनिवासञ्च विदितं पाकटं करोतीति विज्जाति। तन्ति चुतूपपातम्।
उपपत्तिदेवविसेसभावावहो विहारोति कत्वा दिब्बो विहारो। ननु एवं अञ्ञमञ्ञानम्पि दिब्बविहारभावो आपज्जतीति? न तासं सत्तेसु हितूपसंहारादिवसेन पवत्तिया सविसेसं निद्दोसट्ठेन, सेट्ठट्ठेन च ब्रह्मविहारसमञ्ञाय निरुळ्हभावतो। सुविसुद्धितो पटिपक्खसमुच्छिन्दनवसेन अरणीयतो पत्तब्बतो, अरियभावप्पत्तिया वा अनन्तरं अरियो। अरियानं अयन्ति वा अरियो विहारो।
सेसं हेट्ठा वुत्तनयमेव।
तिकवण्णना निट्ठिता।
चतुक्कवण्णना
३०६. पुब्बेति हेट्ठा महासतिपट्ठानवण्णनायम्।
यो छन्दोति यो छन्दियनवसेन छन्दो। छन्दिकताति छन्दभावो, छन्दिकरणाकारो वा। कत्तुकम्यताति कत्तुकामता। कुसलोति छेको कोसल्लसम्भूतो । धम्मच्छन्दोति सभावच्छन्दो। अयञ्हि छन्दो नाम तण्हाछन्दो, दिट्ठिछन्दो, वीरियछन्दो, धम्मच्छन्दोति बहुविधो। इध कत्तुकम्यताकुसलधम्मच्छन्दो अधिप्पेतो। छन्दं जनेतीति तं छन्दं उप्पादेति। तं पवत्तेन्तो हि जनेति नाम। वायामं करोतीति पयोगं परक्कमं करोति। वीरियं आरभतीति कायिकचेतसिकवीरियं पवत्तेति। चित्तं उपत्थम्भेतीति तेनेव सहजातवीरियेन चित्तं उक्खिपति। पदहतीति पधानं वीरियं करोति। पटिपाटिया पनेतानि पदानि उप्पादनासेवनाभावनाबहुलीकम्मसातच्चकिरियाहि योजेतब्बानि। वित्थारं परिहरन्तो ‘‘अयमेत्थ सङ्खेपो’’तिआदिमाह।
छन्दं निस्सायाति ‘‘छन्दवतो चेतोसमाधि होति, मय्हं एवं होती’’ति एवं छन्दं निस्साय छन्दं धुरं जेट्ठकं पुब्बङ्गमं कत्वा पवत्तो समाधि छन्दसमाधि। पधानभूताति पधानजाता, पधानभावं वा पत्ता। सङ्खाराति चतुकिच्चसाधकं सम्मप्पधानवीरियं वदति। तेहि धम्मेहीति यथावुत्तसमाधिवीरियेहि उपेतं सम्पयुत्तम्। इद्धिया पादन्ति निप्फत्तिपरियायेन इज्झनट्ठेन, इज्झन्ति एताय सत्ता इद्धा वुद्धा उक्कंसगता होन्तीति इमिना वा परियायेन ‘‘इद्धी’’ति सङ्ख्यं गतानं उपचारज्झानादिकुसलचित्तसम्पयुत्तानं छन्दसमाधिपधानसङ्खारानं अधिट्ठानट्ठेन पादभूतम्। यस्मा पुरिमा इद्धि पच्छिमाय इद्धिया पादो पादकं पदट्ठानं होति, तस्मा ‘‘इद्धिभूतं वा पाद’’न्ति च वुत्तम्। सेसेसुपीति दुतियइद्धिपादादीसु। कामञ्चेत्थ जनवसभसुत्तेपि इद्धिपादविचारो आगतो, सोपि सङ्खेपतो एवाति आह ‘‘वित्थारो पन…पे॰… दीपितो’’ति।
३०७. दिट्ठधम्मो वुच्चति पच्चक्खभूतो अत्तभावोति आह ‘‘इमस्मिंयेव अत्तभावे’’ति। सुखविहारत्थायाति निक्किलेसताय निरामिसेन सुखेन विहरणत्थाय। फलसमापत्तिझानानीति चत्तारिपि फलसमापत्तिझानानि। अपरभागेति आसवक्खयाधिगमतो अपरभागे। निब्बत्तितज्झानानीति अधिगतरूपारूपज्झानानि।
सूरियचन्दपज्जोतमणिआदीनन्ति पज्जोतग्गहणेन पदीपं वदति। आदि-सद्देन उक्काविज्जुलतादीनं सङ्गहो। आलोकोति मनसि करोतीति सूरियचन्दालोकादिं दिवा, रत्तिञ्च उपलद्धं यथालद्धवसेनेव मनसि करोति चित्ते ठपेति। तथाव नं मनसि करोति, यथास्स सुभावितालोककसिणस्स विय कसिणालोको यदिच्छकं यावदिच्छकम्। सो आलोको रत्तियं उपतिट्ठति, येन तत्थ दिवासञ्ञं ठपेति दिवा विय विगतथिनमिद्धो होति। तेनाह ‘‘यथा दिवा तथा रत्ति’’न्ति। यथा रत्तिं आलोको दिट्ठोति यथा रत्तिया चन्दालोकादिआलोको दिट्ठो उपलद्धो। एवमेव दिवा मनसि करोतीति रत्तिं दिट्ठाकारेनेव दिवा तं आलोकं मनसि करोति चित्ते ठपेति। अपिहितेनाति थिनमिद्धपिधानेन न पिहितेन। अनद्धेनाति असञ्छादितेन। सओभासन्ति सञाणोभासम्। थिनमिद्धविनोदनआलोकोपि वा होतु कसिणालोकोपि वा परिकम्मालोकोपि वा, उपक्किलेसालोको विय सब्बायं आलोको ञाणसमुट्ठानो वाति। ञाणदस्सनपटिलाभत्थायाति दिब्बचक्खुञाणपटिलाभत्थाय। दिब्बचक्खुञाणञ्हि रूपगतस्स दिब्बस्स, इतरस्स च दस्सनट्ठेन इध ‘‘ञाणदस्सन’’न्ति अधिप्पेतम्। ‘‘आलोकसञ्ञं मनसि करोती’’ति एत्थ वुत्तआलोको थिनमिद्धविनोदनआलोको। परिकम्मआलोकोति दिब्बचक्खुञाणाय परिकम्मकरणवसेन पवत्तितआलोको। तत्थ पुरिमस्स वसेन ‘‘खीणासवस्सा’’ति विसेसेत्वा वुत्तम्। तस्स हि थिनमिद्धं सुप्पहीनं होति, न अञ्ञेसम्। दुतियस्स वसेन ‘‘तस्मिं वा आगतेपी’’तिआदि वुत्तम्। तत्थ तस्मिन्ति दिब्बचक्खुञाणे। आगतेपीति पटिलद्धेपि। अनागतेपीति अप्पटिलद्धेपि। यस्मा तथारूपस्स पादकज्झानस्सेव वसेन परिकम्मआलोकस्स सम्भवो, यतो तं परिसुद्धपरियोदाततादिगुणविसेसुपसंहितं, तस्मा आह ‘‘पादक…पे॰… भावेतीति वुत्त’’न्ति।
सत्तट्ठानिकस्साति ‘‘अभिक्कन्ते पटिक्कन्ते सम्पजानकारी होती’’तिआदिना (दी॰ नि॰ १.२१४; २.६९; म॰ नि॰ १.१०२) वुत्तस्स सत्तट्ठानिकस्स। सतिपि सेक्खानं परिञ्ञातभावे एकन्ततो परिञ्ञातवत्थुका नाम अरहन्तो एवाति वुत्तं ‘‘खीणासवस्स वत्थु विदितं होती’’तिआदि। वत्थारम्मणविदिततायाति वत्थुनो, आरम्मणस्स च याथावतो विदितभावेन। यथा हि सप्पपरियेसनं चरन्तेन तस्स आसये विदिते सोपि विदितो एव च होति मन्तागदबलेन तस्स गहणस्स सुकरत्ता, एवं वेदनाय आसयभूते वत्थुम्हि, आरम्मणे च विदिते आदिकम्मिकस्सपि वेदना विदिता एव होति सलक्खणतो, सामञ्ञलक्खणतो च तस्सा गहणस्स सुकरत्ता, पगेव परिञ्ञातवत्थुकस्स खीणासवस्स। तस्स हि उप्पादक्खणेपि ठितिक्खणेपि भङ्गक्खणेपि वेदना विदिता पाकटा होन्ति। तेनाह ‘‘एवं वेदना उप्पज्जन्ती’’तिआदि। निदस्सनमत्तञ्चेतं, यदिदं पाळियं वेदनासञ्ञावितक्कग्गहणन्ति दस्सेन्तो ‘‘न केवल’’न्तिआदिमाह , तेन अवसेसतो सब्बधम्मानम्पि उप्पादादितो विदितभावं दस्सेति।
इदानि न केवलं खणतो एव, अथ खो पच्चयतोपि अनिच्चादितोपि न केवलं खीणासवानंयेव वसेन, अथ खो एकच्चानं सेक्खानम्पि वसेन वेदनादीनं विदितभावं दस्सेतुं ‘‘अपिचा’’तिआदि वुत्तम्। तत्थ अविज्जासमुदयाति अविज्जाय उप्पादा, अत्थिभावाति अत्थो। निरोधविरोधी हि उप्पादो अत्थिभाववाचकोपि होतीति तस्मा पुरिमभवसिद्धाय अविज्जाय सति इमस्मिं भवे वेदनाय उप्पादो होतीति अत्थो। अविज्जादीहि अतीतकालिकादीहि तेसं सहकारणभूतानि उप्पादादीनिपि गहितानेवाति वेदितब्बम्। वेदनाय पवत्तिपच्चयेसु फस्सस्स बलवभावतो सो एव गहितो ‘‘फस्ससमुदया’’ति। तस्मिं पन गहिते पवत्तिपच्चयतासामञ्ञेन वत्थारम्मणादीनिपि गहितानेव होन्तीति सब्बस्सापि वेदनाय अनवसेसतो पच्चयतो उदयदस्सनं विभावितन्ति दट्ठब्बम्। ‘‘निब्बत्तिलक्खण’’न्तिआदिना खणवसेन उदयदस्सनमाह। उप्पज्जति एतस्माति उप्पादो, उप्पज्जनं उप्पादोति पच्चयलक्खणं, खणलक्खणञ्च उभयं एकज्झं गहेत्वा आह ‘‘एवं वेदनाय उप्पादो विदितो होती’’ति।
अनिच्चतो मनसि करोतोति वेदना नामायं अनच्चन्तिकताय आदिअन्तवती उदयब्बयपरिच्छिन्ना खणभङ्गुरा तावकालिका, तस्मा ‘‘अनिच्चा’’ति अनिच्चतो मनसि करोतो। तस्सा खयतो, वयतो च उपट्ठानं विदितं पाकटं होति। दुक्खतो मनसि करोतोति अनिच्चत्ता एव वेदना उदयब्बयपटिपीळितताय, दुक्खमताय, दुक्खवत्थुताय च ‘‘दुक्खा’’ति मनसि करोतो भयतो भायितब्बतो तस्सा उपट्ठानं विदितं पाकटं होतीति। तथा अनिच्चत्ता, दुक्खत्ता एव च वेदना अत्तरहिता असारा निस्सारा अवसवत्तिनी तुच्छाति वेदनं अनत्ततो मनसि करोतो सुञ्ञतो रित्ततो असामिकतो उपट्ठानं विदितं पाकटं होति। ‘‘खयतो’’तिआदि वुत्तस्सेव अत्थस्स निगमनम्। तस्मा वेदनं खयतो भयतो सुञ्ञतो जानातीति अत्थवसेन विभत्तिपरिणामो वेदितब्बो। अविज्जानिरोधा वेदनानिरोधोति अग्गमग्गेन अविज्जाय अनुप्पादनिरोधतो वेदनाय अनुप्पादनिरोधो होति पच्चयाभावे अभावतो। सेसं समुदयवारे वुत्तनयानुसारेन वेदितब्बम्। इध समाधिभावनाति सिखाप्पत्ता अरियानं विपस्सनासमाधिभावना। तस्सा पादकभूता झानसमापत्ति वेदितब्बा।
वुत्तनयमेव महापदाने (दी॰ नि॰ २.६२)।
३०८. पमाणं अग्गहेत्वाति असुभभावना विय पदेसं अग्गहेत्वा। एकस्मिम्पि सत्ते पमाणाग्गहणेन अनवसेसफरणेन। नत्थि एतासं गहेतब्बं पमाणन्ति हि अप्पमाणा, अप्पमाणा एव अप्पमञ्ञा।
अपस्सयितब्बट्ठेन अपस्सेनानि, इध भिक्खु यानि अपस्साय तिस्सो सिक्खा सिक्खितुं समत्थो होति, तेसमेव अधिवचनम्। तानि पनेतानि पच्चयानं सङ्खाय सेविता अधिवासनक्खन्ति, वज्जनीयवज्जनं, विनोदेतब्बविनोदनञ्च। तेनाह ‘‘सङ्खायेकं अधिवासेती’’तिआदि । तत्थ सम्मदेव खायति उपट्ठाति पटिभातीति सङ्खा, ञाणन्ति आह ‘‘सङ्खायाति ञाणेना’’ति। सङ्खाय सेविता नाम यं सेवतो अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ति, तस्स सेवनाति आह ‘‘सेवितब्बयुत्तकमेव सेवती’’ति। अधिवासनादीसुपि एसेव नयो। अन्तो पविसितुन्ति अब्भन्तरे अत्तनो चित्ते पवत्तितुं न देति।
अरियवंसचतुक्कवण्णना
३०९. वंस-सद्दो ‘‘पिट्ठिवंसं अतिक्कमित्वा निसीदती’’तिआदीसु द्विन्नं द्विन्नं गोपानसीनं सन्धानट्ठाने ठपेतब्बदण्डके आगतो।
‘‘वंसो विसालोव यथा विसत्तो,
पुत्तेसु दारेसु च या अपेक्खा।
वंसे कळीरोव असज्जमानो,
एको चरे खग्गविसाणकप्पो’’तिआदीसु॥ (अप॰ १.१.९४)।
अकण्डके। ‘‘भेरिसद्दो मुदिङ्गसद्दो वंससद्दो कंसताळसद्दो’’तिआदीसु तूरियविसेसे, यो ‘‘वेणू’’ तिपि वुच्चति। ‘‘अभिन्नेन पिट्ठिवंसेन मतो हत्थी’’तिआदीसु हत्थिआदीनं पिट्ठिवेमज्झे पदेसे। ‘‘कुलवंसं ठपेस्सामी’’तिआदीसु (दी॰ नि॰ ३.२६७) कुलवंसे। ‘‘वंसानुरक्खको पवेणीपालको’’तिआदीसु (विसुद्धि॰ १.४२) गुणानुपुब्बियं गुणानं पबन्धप्पवत्तियम्। इध पन चतुपच्चयसन्तोसभावनारामतासङ्खातगुणानं पबन्धे दट्ठब्बो। तस्स पन वंसस्स कुलन्वयं, गुणन्वयञ्च निदस्सनवसेन दस्सेतुं ‘‘यथा ही’’तिआदि वुत्तम्। तत्थ खत्तियवंसोति खत्तियकुलन्वयो । एसेव नयो सेसपदेसुपि। समणवंसो पन समणतन्ति समणपवेणी। मूलगन्धादीनन्ति आदि-सद्देन यथा सारगन्धादीनं सङ्गहो, एवमेत्थ गोरसादीनम्पि सङ्गहो दट्ठब्बो। दुतियेन पन आदि-सद्देन कासिकवत्थसप्पिमण्डादीनम्। अरिय-सद्दो अमिलक्खूसुपि मनुस्सेसु वत्तति, येसं पन निवासनट्ठानं ‘‘अरियं आयतन’’न्ति वुच्चति। यथाह ‘‘यावता, आनन्द, अरियं आयतन’’न्ति (दी॰ नि॰ २.१५२; उदा॰ ७६) लोकियसाधुजनेसुपि ‘‘ये हि वो अरिया परिसुद्धकायकम्मन्ता…पे॰… तेसं अहं अञ्ञतरो’’तिआदीसु (म॰ नि॰ १.३५)। इध पन ये ‘‘आरका किलेसेही’’तिआदिना लद्धनिब्बचना पटिविद्धअरियसच्चा, ते एव अधिप्पेताति दस्सेतुं ‘‘के पन ते अरिया’’ति पुच्छं कत्वा ‘‘अरिया वुच्चन्ती’’तिआदि वुत्तम्।
तत्थ ये महापणिधानकप्पतो पट्ठाय यावायं कप्पो, एत्थन्तरे उप्पन्ना सम्मासम्बुद्धा, ते ताव सरूपतो दस्सेत्वा तदञ्ञेपि सम्मासम्बुद्धे, पच्चेकबुद्धे, बुद्धसावके च सङ्गहेत्वा अनवसेसतो अरिये दस्सेतुं ‘‘अपिचा’’तिआदि वुत्तम्। तत्थ याव सासनं न अन्तरधायति, ताव सत्था धरति एव नामाति इममेव भगवन्तं, ये चेतरहि बुद्धसावका, ते च सन्धाय पच्चुप्पन्नग्गहणम्। तस्मिं तस्मिं वा काले ते ते पच्चुप्पन्नाति चे, अतीतानागतग्गहणं न कत्तब्बं सिया। इदानि यथा भगवा ‘‘धम्मं वो, भिक्खवे, देसेस्सामि आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्जनं केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेस्सामि, यदिदं छछक्कानी’’ति छक्कदेसनाय (म॰ नि॰ ३.४२०) अट्ठहि पदेहि वण्णं अभासि, एवं महाअरियवंसदेसनाय अरियानं वंसानं ‘‘चत्तारोमे, भिक्खवे, अरियवंसा अग्गञ्ञा रत्तञ्ञा वंसञ्ञा पोराणा असंकिण्णा असंकिण्णपुब्बा न सङ्कीयन्ति न सङ्कीयिस्सन्ति अप्पटिकुट्ठा समणेहि ब्राह्मणेहि विञ्ञूही’’ति (अ॰ नि॰ ४.२८) येहि नवहि पदेहि वण्णं अभासि, तानि ताव आनेत्वा थोमनावसेनेव वण्णेन्तो ‘‘ते खो पनेते’’तिआदिमाह। अग्गाति जानितब्बा सब्बवंसेहि सेट्ठभावतो, सेट्ठभावसाधनतो च। दीघरत्तं पवत्ताति जानितब्बा रत्तञ्ञूहि, बुद्धादीहि तेहि च तथा अनुट्ठितत्ता। वंसाति जानितब्बा बुद्धादीनं अरियानं वंसाति जानितब्बा। पोराणाति पुरातना। न अधुनुप्पत्तिकाति न अधुनातना। असंकिण्णाति न खित्ता न छड्डिता। तेनाह ‘‘अनपनीता’’ति। न अपनीतपुब्बाति न छड्डितपुब्बा तिस्सन्नं सिक्खानं परिपूरणूपायभावतो न परिचत्तपुब्बा। ततो एव इदानिपि न अपनीयन्ति, अनागतेपि न अपनीयिस्सन्ति। ये धम्मसभावस्स विजाननेव विञ्ञू समितपापसमणा चेव बाहितपापब्राह्मणा च, तेहि अप्पटिकुट्ठा अप्पटिक्खित्ता। ये हि न पटिक्कोसितब्बा, ते अनिन्दितब्बा अगरहितब्बा। अपरिच्चजितब्बताय अप्पटिक्खिपितब्बा होन्तीति।
सन्तुट्ठोति एत्थ यथाधिप्पेतसन्तोसमेव दस्सेन्तो ‘‘पच्चयसन्तोसवसेन सन्तुट्ठो’’ति वुत्तम्। झानविपस्सनादिवसेनपि इध भिक्खुनो सन्तुट्ठता होतीति। इतरीतरेनाति इतरेन इतरेन। इतर-सद्दोयं अनियमवचनो, द्विक्खत्तुं वुच्चमानो यंकिञ्चि-सद्देहि समानत्थो होतीति वुत्तं ‘‘येन केनची’’ति। स्वायं अनियमवाचिताय एव यथा थूलादीनं अञ्ञतरवचनो, एवं यथालद्धादीनम्पि अञ्ञतरवचनोति तत्थ दुतियपक्खस्सेव इध इच्छितभावं दस्सेन्तो ‘‘अथ खो’’तिआदिमाह । ननु च यथालद्धादयोपि थूलादयो एव? सच्चमेतं, तथापि अत्थि विसेसो। यो हि यथालद्धेसु थूलादीसु सन्तोसो, सो यथालाभसन्तोसो एव, न इतरो। न हि सो पच्चयमत्तसन्निस्सयो इच्छितो, अथ खो अत्तनो कायबलसारुप्पभावसन्निस्सयोपि। थूलदुकादयो च तयोपि चीवरे लब्भन्ति। मज्झिमो चतुपच्चयसाधारणो, पच्छिमो पन चीवरे, सेनासने च लब्भतीति दट्ठब्बम्। ‘‘इमे तयो सन्तोसे’’ति इदं सब्बसङ्गाहिकवसेन वुत्तम्। ये हि परतो गिलानपच्चयं पिण्डपाते एव पक्खिपित्वा चीवरे वीसति, पिण्डपाते पन्नरस, सेनासने पन्नरसाति समपण्णाससन्तोसा वुच्चन्ति, ते सब्बेपि यथारहं इमेसु एव तीसु सन्तोसेसु सङ्गहं समोसरणं गच्छन्तीति।
चीवरं जानितब्बन्ति ‘‘इदं नाम चीवरं कप्पिय’’न्ति जातितो चीवरं जानितब्बम्। चीवरक्खेत्तन्ति चीवरस्स उप्पत्तिक्खेत्तम्। पंसुकूलन्ति पंसुकूलचीवरं, पंसुकूललक्खणप्पत्तं चीवरं जानितब्बन्ति अत्थो। चीवरसन्तोसोति चीवरे लब्भमानो सब्बो सन्तोसो जानितब्बो। चीवरपटिसंयुत्तानि धुतङ्गानि जानितब्बानि, यानि तोसन्तो चीवरसन्तोसेन सम्मदेव सन्तुट्ठो होतीति। खोमकप्पासिककोसेय्यकम्बलसाणभङ्गानि खोमादीनि। तत्थ खोमं नाम खोमसुत्तेहि वायितं खोमपटचीवरं, तथा सेसानिपि। साणन्ति साणवाकसुत्तेहि कतचीवरम्। भङ्गन्ति पन खोमसुत्तादीनि सब्बानि एकच्चानि वोमिस्सेत्वा कतचीवरम्। ‘‘भङ्गम्पि वाकमयमेवा’’ति केचि। छाति गणनपरिच्छेदो। यदि एवं इतो अञ्ञा वत्थजाति नत्थीति? नो नत्थि, सा पन एतेसं अनुलोमाति दस्सेतुं ‘‘दुकूलादीनी’’तिआदि वुत्तम्। आदि-सद्देन पट्टुण्णं, सोमारपट्टं, चीनपट्टं , इद्धिजं, देवदिन्नन्ति एतेसं सङ्गहो। तत्थ दुकूलं साणस्स अनुलोमं वाकमयत्ता। पट्टुण्णदेसे सञ्जातवत्थं पट्टुण्णम्। ‘‘पट्टुण्णं कोसेय्यविसेसो’’ति हि अमरकोसे वुत्तम्। सोमारदेसे, चीनदेसे च जातवत्थानि सोमारचीनपट्टानि। पट्टुण्णादीनि तीणि कोसेय्यस्स अनुलोमानि पाणकेहि कतसुत्तमयत्ता। इद्धिजं एहिभिक्खूनं पुञ्ञिद्धिया निब्बत्तं चीवरं, तं खोमादीनं अञ्ञतरं होतीति तेसमेव अनुलोमञ्च। देवताहि दिन्नं चीवरं देवदिन्नं, तं कप्परुक्खे निब्बत्तं जालिनिया देवकञ्ञाय अनुरुद्धत्थेरस्स दिन्नवत्थसदिसं, तम्पि खोमादीनंयेव अनुलोमं होति तेसु अञ्ञतरभावतो। इमानीति अन्तोगधावधारणवचनं, इमानि एवाति अत्थो। बुद्धादीनं परिभोगयोग्यताय कप्पियचीवरानि।
इदानि अवधारणेन निवत्तितानि एकदेसेन दस्सेतुं ‘‘कुसचीर’’न्तिआदि वुत्तम्। तत्थ कुसतिणेहि, अञ्ञेहि वा तादिसेहि तिणेहि कतचीवरं कुसचीरम्। पोतकीवाकादीहि वाकेहि कतचीवरं वाकचीरम्। चतुक्कोणेहि, तिकोणेहि वा फलकेहि कतचीवरं फलकचीरम्। मनुस्सानं केसेहि कतकम्बलं केसकम्बलम्। चामरीवालअस्सवालादीहि कतं वालकम्बलम्। मकचितन्तूहि वायितो पोत्थको। चम्मन्ति मिगचम्मादि यं किञ्चि चम्मम्। उलूकपक्खेहि गन्थेत्वा कतचीवरं उलूकपक्खम्। भुजतचादिमयं रुक्खदुस्सं, तिरीटकन्ति अत्थो। सुखुमतराहि लतावाकेहि वायितं लतादुस्सम्। एरकवाकेहि कतं एरकदुस्सम्। तथा कदलिदुस्सम्। सुखुमेहि वेळुविलीवेहि कतं वेळुदुस्सम्। आदि-सद्देन वक्कलादीनं सङ्गहो। अकप्पियचीवरानि तित्थियद्धजभावतो।
अट्ठन्नञ्च मातिकानं वसेनाति ‘‘सीमाय देति, कतिकाय देती’’तिआदिना (महाव॰ ३७९) आगतानं अट्ठन्नं चीवरुप्पत्तिमातिकानं वसेन। चीवरानं पटिलाभक्खेत्तदस्सनत्थञ्हि भगवता ‘‘अट्ठिमा, भिक्खवे, मातिका’’तिआदिना मातिका ठपिता। मातिकाति हि मातरो चीवरुप्पत्तिजनिकाति। सोसानिकन्ति सुसाने पतितकम्। पापणिकन्ति आपणद्वारे पतितकम्। रथियन्ति पुञ्ञत्थिकेहि वातपानन्तरेन रथिकाय छड्डितचोळकम्। सङ्कारकूटकन्ति सङ्कारट्ठाने छड्डितचोळकम्। सिनानन्ति न्हानचोळं, यं भूतवेज्जेहि सीसं न्हापेत्वा ‘‘काळकण्णीचोळक’’न्ति छड्डेत्वा गच्छन्ति। तित्थन्ति तित्थचोळकं सिनानतित्थे छड्डितपिलोतिका। अग्गिदड्ढन्ति अग्गिना दड्ढप्पदेसम्। तञ्हि मनुस्सा छड्डेन्ति। गोखायितकादीनि पाकटानेव। तानिपि हि मनुस्सा छड्डेन्ति।
धजं उस्सापेत्वाति नावं आरोहन्तेहि वा युद्धं पविसन्तेहि वा धजयट्ठिं उस्सापेत्वा तत्थ बद्धं पारुतचीवरं, तेहि छड्डितन्ति अधिप्पायो।
सादकभिक्खुनाति गहपतिचीवरस्स सादियनभिक्खुना। एकमासमत्तन्ति चीवरमाससञ्ञितं एकमासमत्तम्। वितक्केतुं वट्टति, न ततो परन्ति अधिप्पायो। सब्बस्सापि हि तण्हानिग्गहत्थाय सासने पटिपत्तीति। पंसुकूलिको अद्धमासेनेव करोतीति अपरपटिबद्धत्ता पटिलाभस्स। इतरस्स पन परपटिबद्धत्ता मासमत्तं अनुञ्ञातम्। इति मासद्ध…पे॰… वितक्कसन्तोसो वितक्कनस्स परिमितकालिकत्ता।
महाथेरं तत्थ अत्तनो सहायं इच्छन्तोपि गरुगारवेन गामद्वारं ‘‘भन्ते गमिस्सामि’’ इच्चेवमाह। महाथेरोपिस्स अज्झासयं ञत्वा ‘‘अहं पावुसो गमिस्सामी’’ति आह। ‘‘इमस्स भिक्खुनो वितक्कस्स अवसरो मा होतू’’ति पञ्हं पुच्छमानो गामं पाविसि। उच्चारपलिबुद्धोति उच्चारेन पीळितो। तदा भगवतो दुक्करकिरियानुस्सरणमुखेन तथागते उप्पन्नपीतिसोमनस्सवेगस्स बलवभावेन किलेसानं विक्खम्भितत्ता तस्मिंयेव…पे॰… तीणि फलानि पत्तो।
‘‘कत्थ लभिस्सामी’’ति चिन्तनापि लाभासापुब्बिकाति तथा ‘‘अचिन्तेत्वा’’ति वुत्तं, ‘‘सुन्दरं लभिस्सामि, मनापं लभिस्सामी’’ति एवमादिचिन्तनाय का नाम कथा। कथं पन वत्तब्बन्ति आह ‘‘कम्मट्ठानसीसेनेव गमन’’न्ति, तेन चीवरं पटिच्च किञ्चिपि न चिन्तेतब्बं एवाति दस्सेति।
अपेसलो अप्पतिरूपायपि परियेसनाय पच्चयो भवेय्याति ‘‘पेसलं भिक्खुं गहेत्वा’’ति वुत्तम्।
आहरियमानन्ति सुसानादीसु पतितकं वत्थं ‘‘इमे भिक्खू पंसुकूलपरियेसनं चरन्ती’’ति ञत्वा केनचि पुरिसेन ततो आनीयमानम्।
एवं लद्धं गण्हन्तस्सापीति एवं पटिलाभसन्तोसं अकोपेत्वाव लद्धं गण्हन्तस्सापि। अत्तनो पहोनकमत्तेनेवाति यथालद्धानं पंसुकूलवत्थानं एकपट्टदुपट्टानं अत्थाय अत्तनो पहोनकपमाणेनेव, अवधारणेन उपरिपच्चासं निवत्तेति।
गामे भिक्खाय आहिण्डन्तेन सपदानचारिना विय द्वारपटिपाटिया चरणं लोलुप्पविवज्जनं नाम चीवरलोलुप्पस्स दूरसमुस्सारितत्ता।
यापेतुन्ति अत्तभावं पवत्तेतुम्।
धोवनुपगेनाति धोवनयोग्गेन।
पण्णानीति अम्बजम्बादिपण्णानि।
अकोपेत्वाति सन्तोसं अकोपेत्वा । पहोनकनीहारेनेवाति अन्तरवासकादीसु यं कातुकामो, तस्स पहोनकनियामेनेव यथालद्धं थूलसुखुमादिं गहेत्वा करणम्।
तिमण्डलपटिच्छादनमत्तस्सेवाति ‘‘निवासनं चे नाभिमण्डलं; जाणुमण्डलं, इतरं चे गलवाटमण्डलं, जाणुमण्डल’’न्ति एवं तिमण्डलपटिच्छादनमत्तस्सेव करणं; तं पन अत्थतो तिण्णं चीवरानं हेट्ठिमन्तेन वुत्तपरिमाणमेव होति।
अविचारेत्वाति न विचारेत्वा।
कुसिबन्धनकालेति मण्डलानि योजेत्वा सिब्बनकाले। सत्तवारेति सत्तसिब्बनवारे।
कप्पबिन्दुअपदेसेन कस्सचि विकारस्स अकरणं कप्पसन्तोसो।
सीतपटिघातादि अत्थापत्तितो सिज्झतीति मुख्यमेव चीवरपरिभोगे पयोजनं दस्सेतुं ‘‘हिरिकोपीनपटिच्छादनमत्तवसेना’’ति वुत्तम्। तेनाह भगवा ‘‘यावदेव हिरिकोपीनपटिच्छादनत्थ’’न्ति (म॰ नि॰ १.२३; अ॰ नि॰ ६.६८; महानि॰ १६२)।
वट्टति , न तावता सन्तोसो कुप्पति सम्भारानं, दक्खिणेय्यानञ्च अलाभतो।
सारणीयधम्मे ठत्वाति सीलवन्तेहि भिक्खूहि साधारणतो परिभोगे ठत्वा।
‘‘इती’’तिआदिना पठमस्स अरियवंसस्स पंसुकूलिकङ्गतेचीवरिकङ्गानं, तेसञ्च तस्स पच्चयतं दस्सेन्तो इति इमे धम्मा अञ्ञमञ्ञस्स समुट्ठापका, उपत्थम्भका चाति दीपेति। एस नयो इतो परतोपि।
‘‘सन्तुट्ठो होति वण्णवादी’’ति एत्थ चतुक्कोटिकं सम्भवति, तत्थ चतुत्थोयेव पक्खो सत्थारा वण्णितो थोमितोति महाथेरेन तथा देसना कता। एको सन्तुट्ठो होति, सन्तोसस्स वण्णं न कथेति सेय्यथापि थेरो नालको (सुत्तनिपाते नालकसुत्ते वित्थारो) एको न सन्तुट्ठो होति, सन्तोसस्स वण्णवादी सेय्यथापि उपनन्दो सक्यपुत्तो (पारा॰ ५१५, ५२७, ५३२, ५३७ वाक्यखन्धेसु वित्थारो)। एको नेव सन्तुट्ठो होति, न सन्तोसस्स वण्णं कथेति। सेय्यथापि थेरो लाळुदायी (थेरगा॰ अट्ठ॰ २.उदायित्थेरगाथावण्णना) एको सन्तुट्ठो चेव होति, सन्तोसस्स च वण्णवादी सेय्यथापि थेरो महाकस्सपो।
अनेसनन्ति अयुत्तं एसनम्। तेनाह ‘‘अप्पतिरूप’’न्ति, सासने ठितानं न पतिरूपं असारुप्पं अयोग्यम्। कोहञ्ञं करोन्तोति चीवरुप्पादनिमित्तं परेसं कुहनं विम्हापनं करोन्तो। उत्तसतीति तण्हासन्तासेन उपरूपरि तसति। परितसतीति परितो तसति। यथा सब्बे कायवचीपयोगा तदत्था एव जायन्ति, एवं सब्बभागेहि तसति। गधितं वुच्चति गद्धो, सो चेत्थ अभिज्झालक्खणो अधिप्पेतो। गधितं एतस्स नत्थीति अगधितोति आह ‘‘अगधितो…पे॰… लोभगिद्धो’’ति। मुच्छन्ति तण्हावसेन मुय्हनं, तस्स वा समुस्सयं अधिगतम्। अनापन्नो अनुपगतो। अनोत्थतोति अनज्झोत्थतो। अपरियोनद्धोति तण्हाछदनेन अच्छादितो। आदीनवं पस्समानोति दिट्ठधम्मिकं, सम्परायिकञ्च दोसं पस्सन्तो। गधितपरिभोगतो निस्सरति एतेनाति निस्सरणं, इदमत्थिकता, तं पजानातीति निस्सरणपञ्ञो। तेनाह ‘‘यावदेव…पे॰… पजानन्तो’’ति।
नेवत्तानुक्कंसेतीति अत्तानं नेव उक्कंसेति न उक्खिपति न उक्कट्ठतो दहति। ‘‘अह’’न्तिआदि उक्कंसनाकारदस्सनम्। न वम्भेतीति न हीळयति निहीनतो न दहति। तस्मिं चीवरसन्तोसेति तस्मिं यथावुत्ते वीसतिविधे चीवरसन्तोसे । कामञ्चेत्थ वुत्तप्पकारसन्तोसग्गहणेन चीवरहेतु अनेसनापज्जनादिपि गहितमेव तस्मिं सति तस्स भावतो, असति च अभावतो, वण्णवादितानत्तुक्कंसना परवम्भनानि पन गहितानि न होन्तीति ‘‘वण्णवादितादीसु वा’’ति विकप्पो वुत्तो। एत्थ च ‘‘दक्खो’’तिआदि येसं धम्मानं वसेनस्स यथावुत्तसन्तोसादि इज्झति, तं दस्सनम्। तत्थ ‘‘दक्खो’’ति इमिना तेसं समुट्ठापनपञ्ञं दस्सेति, ‘‘अनलसो’’ति इमिना पग्गण्हनवीरियं, ‘‘सम्पजानो’’ति इमिना पाटिहारियपञ्ञं ‘‘पटिस्सतो’’ति इमिना तत्थ असम्मोसवुत्तिं दस्सेति।
पिण्डपातो जानितब्बोति पभेदतो पिण्डपातो जानितब्बो। पिण्डपातक्खेत्तन्ति पिण्डपातस्स उप्पत्तिट्ठानम्। पिण्डपातसन्तोसो जानितब्बोति पिण्डपाते सन्तोसो पभेदतो जानितब्बो। इध भेसज्जम्पि पिण्डपातगतिकमेव। आहरितब्बतो हि सप्पिआदीनम्पि गहणं कतम्।
पिण्डपातक्खेत्तं पिण्डपातस्स उप्पत्तिट्ठानम्। खेत्तं विय खेत्तम्। उप्पज्जति एत्थ, एतेनाति च उप्पत्तिट्ठानम्। सङ्घतो वा हि भिक्खुनो पिण्डपातो उप्पज्जति उद्देसादिवसेन वा। तत्थ सकलस्स सङ्घस्स दातब्बं भत्तं सङ्घभत्तम्। कतिपये भिक्खू उद्दिसित्वा उद्देसेन दातब्बं भत्तं उद्देसभत्तम्। निमन्तेत्वा दातब्बं भत्तं निमन्तनम्। सलाकदानवसेन दातब्बं भत्तं सलाकभत्तम्। एकस्मिं पक्खे एकदिवसं दातब्बं भत्तं पक्खिकम्। उपोसथे दातब्बं भत्तं उपोसथिकम्। पाटिपददिवसे दातब्बं भत्तं पाटिपदिकम्। आगन्तुकानं दातब्बं भत्तं आगन्तुकभत्तम्। धुरगेहे एव ठपेत्वा दातब्बं भत्तं धुरभत्तम्। कुटिं उद्दिस्स दातब्बं भत्तं कुटिभत्तम्। गामवासीआदीहि वारेन दातब्बं भत्तं वारभत्तम्। विहारं उद्दिस्स दातब्बं भत्तं विहारभत्तम्। सेसानि पाकटानेव।
वितक्केति ‘‘कत्थ नु खो अहं अज्ज पिण्डाय चरिस्सामी’’ति। ‘‘कत्थ पिण्डाय चरिस्सामा’’ति थेरेन वुत्ते ‘‘असुकगामे भन्ते’’ति काममेतं पटिवचनदानं , येन पन चित्तेन ‘‘चिन्तेत्वा’’ति वुत्तं, तं सन्धायाह ‘‘एत्तकं चिन्तेत्वा’’ति। ततो पट्ठायाति वितक्कमाळके ठत्वा वितक्कितकालतो पट्ठाय। ‘‘ततो परं वितक्केन्तो अरियवंसा चुतो होती’’ति इदं तिण्णम्पि अरियवंसिकानं वसेन गहेतब्बं, न एकचारिकस्सेव। सब्बोपि हि अरियवंसिको एकवारमेव वितक्केतुं लभति, न ततो परम्। परिबाहिरोति अरियवंसिकभावतो बहिभूतो। स्वायं वितक्कसन्तोसो कम्मट्ठानमनसिकारेन न कुप्पति, विसुज्झति च। इतो परेसुपि एसेव नयो। तेनेवाह ‘‘कम्मट्ठानसीसेन गन्तब्ब’’न्ति।
गहेतब्बमेवाति अट्ठानप्पयुत्तो एव-सद्दो। यापनमत्तमेव गहेतब्बन्ति योजेतब्बम्।
एत्थाति एतस्मिं पिण्डपातपटिग्गहणे। अप्पन्ति अत्तनो यापनपमाणतोपि अप्पम्। गहेतब्बं दायकस्स चित्ताराधनत्थम्। पमाणेनेवाति अत्तनो यापनप्पमाणेनेव अप्पं गहेतब्बम्। ‘‘पमाणेन गहेतब्ब’’न्ति एत्थ कारणं दस्सेतुं ‘‘पटिग्गहणस्मिञ्ही’’तिआदि वुत्तम्। मक्खेतीति विद्धंसेति अपनेति। विनिपातेतीति विनासेति अट्ठानविनियोगेन। सासनन्ति सत्थु सासनं अनुसिट्ठिम्। न करोति नप्पटिपज्जति।
सपदानचारिनो विय द्वारपटिपाटिया चरणं लोलुप्पविवज्जनसन्तोसोति आह ‘‘द्वारपटिपाटिया गन्तब्ब’’न्ति।
हरापेत्वाति अधिकं अपनेत्वा।
आहारगेधतो निस्सरति एतेनाति निस्सरणम्। जिघच्छाय पटिविनोदनत्थं कथा, कायस्सठितिआदिपयोजनं पन अत्थापत्तितो आगतं एवाति आह ‘‘जिघच्छाय…पे॰… सन्तोसो नामा’’ति।
निदहित्वा न परिभुञ्जितब्बं तदहुपीति अधिप्पायो। इतरत्था पन सिक्खापदेनेव वारितम्। सारणीयधम्मे ठितेनाति सीलवन्तेहि भिक्खूहि साधारणभोगिभावे ठितेन।
सेनासनेनाति सयनेन, आसनेन च। यत्थ यत्थ हि मञ्चादिके, विहारादिके च सेति, तं सेनम्। यत्थ यत्थ पीठादिके आसति, तं आसनम्। तदुभयं एकतो कत्वा ‘‘सेनासन’’न्ति वुत्तम्। तेनाह ‘‘मञ्चो’’तिआदि। तत्थ मञ्चो मसारकादि, तथा पीठम्। मञ्चभिसि, पीठभिसीति दुविधा भिसि। विहारो पाकारपरिच्छिन्नो सकलो आवासो। ‘‘दीघमुखपासादो’’ति केचि। अड्ढयोगोति दीघपासादो। ‘‘एकपस्सच्छदनकसेनासन’’न्ति केचि। पासादोति चतुरस्सपासादो। ‘‘आयतचतुरस्सपासादो’’ति केचि। हम्मियं मुण्डच्छदनपासादो। गुहाति केवला पब्बतगुहा। लेणं द्वारबन्धम्। अट्टो बहलभित्तिकं गेहं, यस्स गोपानसियो अग्गहेत्वा इट्ठकाहि एव छदनं होति। ‘‘अट्टालकाकारेन करियती’’तिपि वदन्ति। माळो एककूटसङ्गहितो अनेककोणो पतिस्सयविसेसो ‘‘वट्टाकारेन कतसेनासन’’न्ति केचि।
पिण्डपाते वुत्तनयेनेवाति ‘‘सादको भिक्खु ‘अज्ज कत्थ वसिस्सामी’ति वितक्केती’’तिआदिना यथारहं पिण्डपाते वुत्तनयेन वेदितब्बा, ‘‘ततो परं वितक्केन्तो अरियवंसा चुतो होति परिबाहिरो’’ति, ‘‘सेनासनं गवेसन्तेनापि’कुहिं लभिस्सामी’ति अचिन्तेत्वा कम्मट्ठानसीसेनेव गन्तब्ब’’न्ति च एवमादि सब्बं पुरिमनयेनेव।
कस्मा पनेत्थ पच्चयसन्तोसं दस्सेन्तेन महाथेरेन गिलानपच्चयसन्तोसो न गहितोति? न खो पनेतं एवं दट्ठब्बन्ति दस्सेन्तो ‘‘गिलानपच्चयो पन पिण्डपाते एव पविट्ठो’’ति आह, आहरितब्बतासामञ्ञेनाति अधिप्पायो। यदि एवं तत्थ पिण्डपाते विय वितक्कसन्तोसादयोपि पन्नरस सन्तोसा इच्छितब्बाति? नोति दस्सेन्तो आह ‘‘तत्था’’तिआदि। ननु चेत्थ द्वादसेव धुतङ्गानि विनियोगं गतानि, एकं पन नेसज्जिकङ्गं न कत्थचि विनियुत्तन्ति आह ‘‘नेसज्जिकङ्गं भावनारामअरियवंसं भजती’’ति। अयञ्च अत्थो अट्ठकथारुळ्हो एवाति दस्सेन्तो ‘‘वुत्तम्पि चेत’’न्तिआदिमाह।
‘‘पथविं पत्थरमानो विया’’तिआदि अरियवंसदेसनाय सुदुक्करभावदस्सनं महाविसयताय तस्सा देसनाय। यस्मा नयसहस्सपटिमण्डिता होति अरियमग्गाधिगमाय वित्थारतो पवत्तियमाना देसना यथा तं चित्तुप्पादकण्डे, अयञ्च भावनारामअरियवंसकथा अरियमग्गाधिगमाय वित्थारतो पवत्तियमाना एवं होतीति वुत्तं ‘‘सहस्सनयप्पटिमण्डितं…पे॰… देसनं आरभी’’ति। पटिपक्खविधमनतो अभिमुखभावेन रमणं आरमणं आरामोति आह ‘‘अभिरतीति अत्थो’’ति। ब्यधिकरणानम्पि पदानं वसेन भवति बाहिरत्थसमासो यथा ‘‘उरसिलोमो, कण्ठेकाळोति आह ‘‘पहाने आरामो अस्साति पहानारामो’’ति। आरमितब्बट्ठेन वा आरामो, पहानं आरामो अस्साति पहानारामोति एवमेत्थ समासयोजना वेदितब्बा। ‘‘पजहन्तो रमती’’ति एतेन पहानारामसद्दानं कत्तुसाधनतं, कम्मधारयसमासञ्च दस्सेति। ‘‘भावेन्तो रमती’’ति वुत्तत्ता भावनारामोति एत्थापि एसेव नयो।
कामं ‘‘नेसज्जिकङ्गं भावनारामअरियवंसं भजती’’ति वुत्तं भावनानुयोगस्स अनुच्छविकत्ता, नेसज्जिकङ्गवसेन पन नेसज्जिकस्स भिक्खुनो एकच्चाहि आपत्तीहि अनापत्तिभावोति तम्पि सङ्गण्हन्तो ‘‘तेरसन्नं धुतङ्गान’’न्ति वत्वा ‘‘विनयं पत्वा गरुके ठातब्ब’’न्ति इच्छितत्ता सल्लेखस्स अपरिच्चजनवसेन पटिपत्ति नाम विनये ठितस्सेवाति आह ‘‘तेरसन्नं…पे॰… कथितं होती’’ति। कामं सुत्ताभिधम्मपिटकेसुपि (दी॰ नि॰ १.७.१९४; विभ॰ ५०८) तत्थ तत्थ सीलकथा आगता एव, येहि पन गुणेहि सीलस्स वोदानं होति, तेसु कथितेसु यथा सीलकथाबाहुल्लं विनयपिटकं कथितं होति, एवं भावनाकथाबाहुल्लं सुत्तन्तपिटकं, अभिधम्मपिटकञ्च चतुत्थेन अरियवंसेन कथितमेव होतीति वुत्तं ‘‘भावनारामेन अवसेसं पिटकद्वयं कथितं होती’’ति। ‘‘सो नेक्खम्मं भावेन्तो रमती’’ति नेक्खम्मपदं आदिं कत्वा तत्थ देसनाय पवत्तत्ता, सब्बेसम्पि वा समथविपस्सनामग्गधम्मानं यथासकंपटिपक्खतो निक्खमनेन नेक्खम्मसञ्ञितानं तत्थ आगतत्ता सो पाठो ‘‘नेक्खम्मपाळी’’ति वुच्चतीति आह ‘‘नेक्खम्मपाळिया कथेतब्बो’’ति। तेनाह अट्ठकथायं ‘‘सब्बेपि कुसला धम्मा नेक्खम्मन्ति पवुच्चरे’’ति (इतिवु॰ अट्ठ॰ १०९)। दसुत्तरसुत्तन्त परियायेनाति दसुत्तरसुत्तन्तधम्मेन, दसुत्तरसुत्तन्ते (दी॰ नि॰ ३.३५०) आगतनयेनाति वा अत्थो। सेसद्वयेपि एसेव नयो।
सोति जागरियं अनुयुत्तो भिक्खु। नेक्खम्मन्ति कामेहि निक्खन्तभावतो नेक्खम्मसञ्ञितं पठमज्झानूपचारम्। ‘‘सो अभिज्झं लोके पहाया’’तिआदिना (विभ॰ ५०८, ५३८) आगता पठमज्झानस्स पुब्बभागभावनाति इधाधिप्पेता , तस्मा ‘‘अब्यापाद’’न्तिआदीसुपि एवमेव अत्थो वेदितब्बो। यं पनेत्थ वत्तब्बं, तं ब्रह्मजालटीकायं वुत्तनयेन वेदितब्बम्। सउपायासानञ्हि अट्ठन्नं समापत्तीनं, अट्ठारसन्नं महाविपस्सनानं, चतुन्नं अरियमग्गानञ्च वसेनेत्थ देसना पवत्ताति।
‘‘एकं धम्मं भावेन्तो रमति, एकं धम्मं पजहन्तो रमती’’ति च न इदं दसुत्तरसुत्ते आगतनियामेन वुत्तं, तत्थ पन ‘‘एको धम्मो भावेतब्बो, एको धम्मो पहातब्बो’’ति (दी॰ नि॰ ३.३५१) च देसना आगता। एवं सन्तेपि यस्मा अत्थतो भेदो नत्थि, तस्मा पटिसम्भिदामग्गे नेक्खम्मपाळियं (पटि॰ म॰ १.२४, ३.४१) आगतनीहारेनेव ‘‘एकं धम्मं भावेन्तो रमति, एकं धम्मं पजहन्तो रमती’’ति वुत्तम्। एस नयो सेसवारेसुपि। यस्मा चायं अरियवंसदेसना नाम सत्थु पञ्ञत्ताव सत्थारा हि देसितं देसनं आयस्मा धम्मसेनापति सारिपुत्तत्थेरो सङ्गायनवसेन इधानेसि , तस्मा महाअरियवंससुत्ते सत्थुदेसनानीहारेन निगमनं दस्सेन्तो ‘‘एवं खो, भिक्खवे, भिक्खु भावनारामो होती’’ति आह। एसेव नयो इतो परेसु सतिपट्ठानपरियायअभिधम्मनिद्देसपरियायेसुपि। कामञ्चेत्थ कायानुपस्सनावसेनेव सङ्खिपित्वा योजना कता, एकवीसतिया पन ठानानं वसेन वित्थारतो योजना वेदितब्बा। ‘‘अनिच्चतो’’ (विसुद्धि॰ टी॰ २.६९८) तिआदीसु यं वत्तब्बं, तं विसुद्धिमग्गसंवण्णनासु वुत्तनयेन वेदितब्बम्।
३१०. संवरादीनं साधनवसेन पदहति एत्थ, एतेहीति च पधानानि। उत्तमवीरियानीति सेट्ठवीरियानि विसिट्ठस्स अत्थस्स साधनतो। संवरन्तस्स उप्पन्नवीरियन्ति यथा अभिज्झादयो न उप्पज्जन्ति, एवं सतिया उपट्ठापने चक्खादीनं पिदहने अनलसस्स उप्पन्नवीरियम्। पजहन्तस्साति विनोदेन्तस्स। उप्पन्नवीरियन्ति तस्सेव पजहनस्स साधनवसेन पवत्तवीरियम्। भावेन्तस्स उप्पन्नवीरियन्ति एत्थापि एसेव नयो। समाधिनिमित्तन्ति समाधि एव। पुरिमुप्पन्नसमाधि हि परतो उप्पज्जनकसमाधिपविवेकस्स कारणं होतीति ‘‘समाधिनिमित्त’’न्ति वुत्तम्।
उपधिविवेकत्ताति खन्धूपधिआदिउपधीहि विवित्तत्ता विनिस्सटत्ता। तं आगम्माति तं निब्बानं मग्गेन अधिगमहेतु। रागादयो विरज्जन्ति एत्थ, एतेनाति वा विरागो। एवं निरोधोपि दट्ठब्बो। यस्मा इध बोज्झङ्गा मिस्सकवसेन इच्छिता, तस्मा ‘‘आरम्मणवसेन अधिगन्तब्बवसेन वा’’ति वुत्तम्। तत्थ अधिगन्तब्बवसेनाति तंनिन्नतावसेन। वोस्सग्गपरिणामिन्ति वोस्सज्जनवसेन परिणामितं परिच्चजनवसेन चेव पक्खन्दनवसेन च परिणमनसीलम्। तेनाह ‘‘द्वे वोस्सग्गा’’तिआदि। खन्धानं परिच्चजनं नाम तप्पटिबद्धकिलेसप्पहानवसेनाति येनाकारेन विपस्सना किलेसे पजहति, तेनेवाकारेन तंनिमित्तके, खन्धे च ‘‘पजहती’’ति वत्तब्बतं अरहतीति आह ‘‘विपस्सना…पे॰… परिच्चजती’’ति। यस्मा विपस्सना वुट्ठानगामिनिभावं पापुणन्ती निन्नपोणपब्भारभावेन एकंसतो निब्बानं ‘‘पक्खन्दती’’ति वत्तब्बतं लभति, मग्गो च समुच्छेदवसेन किलेसे, खन्धे च परिच्चजति, तस्मा यथाक्कमं विपस्सनामग्गानं वसेन पक्खन्दनपरिच्चागवोस्सग्गापि वेदितब्बा। वोस्सग्गत्थायाति परिच्चागवोस्सग्गत्थाय चेव पक्खन्दनवोस्सग्गत्थाय च। परिणमतीति परिपच्चति। तं परिणमनं वुट्ठानगामिनिभावप्पत्तिया चेव अरियमग्गभावप्पत्तिया च इच्छितन्ति आह ‘‘विपस्सनाभावञ्चेव मग्गभावञ्च पापुणाती’’ति। सेसपदेसूति ‘‘धम्मविचयसम्बोज्झङ्गं भावेती’’तिआदीसु सेससम्बोज्झङ्गकोट्ठासेसु।
भद्दकन्ति अभद्दकानं नीवरणादिपापधम्मानं विक्खम्भनेन रागविधमनेन एकन्तहितत्ता, दुल्लभत्ता च भद्दकं सुन्दरम्। न हि अञ्ञं समाधिनिमित्तं एवंदुल्लभं, रागस्स च उजुविपच्चनीकभूतं अत्थि। अनुरक्खतीति एत्थ अनुरक्खना नाम अधिगतसमाधितो यथा न परिहानि होति, एवं पटिपत्ति, सा पन तप्पटिपक्खविधमनेनाति आह ‘‘समाधी’’तिआदि। अट्ठिकसञ्ञादिकाति अट्ठिकज्झानादिका। सञ्ञासीसेन हि झानं वदति।
एकपटिवेधवसेन चतुसच्चधम्मे ञाणन्ति चतूसु अरियसच्चेसु एकाभिसमयवसेन पवत्तञाणं, मग्गञाणन्ति अत्थो। चतुसच्चन्तोगधत्ता चतुसच्चब्भन्तरे निरोधधम्मे निब्बाने ञाणं, तेन फलञाणं वदति। यस्मा मग्गानन्तरस्स फलस्स मग्गानुगुणा पवत्ति, यतो तंसमुदयपक्खियेसु धम्मेसु पटिप्पस्सद्धिप्पहानवसेन पवत्तति, तस्मा निरोधसच्चेपि यो मग्गस्स सच्छिकिरियाभिसमयो, तदनुगुणा पवत्तीति फलञाणस्सेव धम्मे ञाणता वुत्ता, न यस्स कस्सचि निब्बानारम्मणस्स ञाणस्स । तेन वुत्तं ‘‘यथाहा’’तिआदि। एत्थ च मग्गपञ्ञा ताव चतुसच्चधम्मस्स पटिविज्झनतो धम्मेञाणं नाम होतु, फलपञ्ञा पन कथन्ति चोदना सोधिता होति निरोधधम्मं आरब्भ पवत्तनतो। दुविधापि हि पञ्ञा अपरप्पच्चयताय अत्तपच्चक्खतो अरियसच्चधम्मे किच्चतो च आरम्मणतो च पवत्तत्ता ‘‘धम्मेञाण’’न्ति वेदितब्बा। अरियसच्चेसु हि अयं धम्म-सद्दो तेसं अविपरीतसभावत्ता, सङ्खतप्पवरो वा अरियमग्गो, तस्स च फलधम्मो। तत्थ पञ्ञा तंसहगता धम्मेञाणम्।
अन्वयेञाणन्ति अनुगमनञाणम्। पच्चक्खतो दिस्वाति चत्तारि सच्चानि मग्गञाणेन पच्चक्खतो पटिविज्झित्वा। यथा इदानीति यथा एतरहि पञ्चुपादानक्खन्धा दुक्खसच्चं, एवं अतीतेपि अनागतेपि पञ्चुपादानक्खन्धा दुक्खसच्चमेवाति च सरिक्खट्ठेन वुत्तम्। एस नयो समुदयसच्चे, मग्गसच्चे च। अयमेवाति अवधारणे। निरोधसच्चे पन सरिक्खट्ठो नत्थि तस्स निच्चत्ता, एकसभावत्ता च। एवं तस्स ञाणस्स अनुगतियं ञाणन्ति तस्स धम्मेञाणस्स ‘‘एवं अतीतेपी’’तिआदिना अनुगतियं अनुगमने अन्वये ञाणम्। इदं अन्वये ञाणन्ति योजना। ‘‘तेनाहा’’तिआदिना यथावुत्तमत्थं पाळिया विभावेति। सोति धम्मञाणं पत्वा ठितो भिक्खु। इमिना धम्मेनाति धम्मगोचरत्ता गोचरवोहारेन ‘‘धम्मो’’ति वुत्तेनमग्गञाणेन, उपयोगत्थे वा करणवचनं, इमिना धम्मेन ञातेनाति इमं चतुसच्चधम्मं ञाणेन जानित्वा ठितेन मग्गञाणेनाति अत्थो। दिट्ठेनाति दस्सनेन सच्चधम्मं पस्सित्वा ठितेन। पत्तेनाति सच्चानं पत्वा ठितेन। विदितेनाति सच्चानि विदित्वा ठितेन। परियोगाळ्हेनाति चतुसच्चधम्मं परियोगाहेत्वा ठितेनाति एवं तावेत्थ अभिधम्मट्ठकथायं (विभ॰ अट्ठ॰ ७९६) अत्थो वुत्तो। दुविधम्पि पन मग्गफलञाणं धम्मेञाणम्। पच्चवेक्खणाय च मूलं, कारणञ्च नयनयनस्साति दुविधेनापि तेन धम्मेनाति न न युज्जति। तथा चतुसच्चधम्मस्स ञातत्ता, मग्गफलसङ्खातस्स वा धम्मस्स सच्चपटिवेधसम्पयोगं गतत्ता नयनयनं होतीति तेन इमिना धम्मेन ञाणविसयभावेन, ञाणसम्पयोगेन वा ञातेनाति च अत्थो न न युज्जतीति। अतीतानागते नयं नेतीति अतीते, अनागते च नयं नेति हरति पेसेति। इदं पन न मग्गञाणस्स किच्चं, पच्चवेक्खणञाणकिच्चं, सत्थारा पन मग्गञाणं अतीतानागते नयनयनसदिसं कतं मग्गमूलकत्ता। भावितमग्गस्स हि पच्चवेक्खणा नाम होति। नयिदं अञ्ञं ञाणुप्पादनं नयनयनं, ञाणस्सेव पन पवत्तिविसेसोति।
परेसं चेतसो परितो अयनं परिच्छिन्दनं परियो, तस्मिं परिये। तेनाह ‘‘परेसं चित्तपरिच्छेदे’’ति। अवसेसं सम्मुतिम्हिञाणं नाम ‘‘ञाण’’न्ति सम्मतत्ता। वचनत्थतो पन सम्मुतिम्हि ञाणन्ति सम्मुतिम्हिञाणम्। धम्मेञाणादीनं विय हि सातिसयस्स पटिवेधकिच्चस्स अभावा विसयोभासनसङ्खातजाननसामञ्ञेन ‘‘ञाण’’न्ति सम्मतेसु अन्तोगधन्ति अत्थो। सम्मुतिवसेन वा पवत्तं सम्मुतिम्हिञाणं सम्मुतिद्वारेन अत्थस्स गहणतो। अवसेसं वा इतरञाणत्तयविसभागं ञाणं तब्बिसभागसामञ्ञेन सम्मुतिम्हिञाणम्हि पविट्ठत्ता सम्मुतिम्हिञाणं नाम होतीति।
कामं सोतापत्तिमग्गञाणादीनि दुक्खञाणादीनियेव, उक्कट्ठनिद्देसेन पनेवमाह ‘‘अरहत्तं पापेत्वा’’ति। वट्टतो निग्गच्छति एतेनाति निग्गमनं, चतुसच्चकम्मट्ठानम्। पुरिमानि द्वे सच्चानि वट्टं पवत्तिपवत्तिहेतुभावतो। इतरानि पन द्वे विवट्टं निवत्तिनिवत्तिहेतुभावतो। अभिनिवेसोति विपस्सनाभिनिवेसो होति लोकियस्स ञाणस्स विसभागूपगमनतो। नो विवट्टेति विवट्टे अभिनिवेसो नो होति अविसयभावतो। परियत्तीति कम्मट्ठानतन्ति। उग्गहेत्वाति वाचुग्गतं कत्वा। उग्गहेत्वाति वा पाळितो, अत्थतो च यथारहं सवनधारणपरिपुच्छनमनसानुपेक्खनादिवसेन चित्तेन उद्धं उद्धं गण्हित्वा। कम्मं करोतीति नामरूपपरिग्गहादिक्कमेन योगकम्मं करोति।
यदि पुरिमेसु द्वीसु एव विपस्सनाभिनिवेसो, तेसु एव उग्गहादि, कथमिदं चतुसच्चकम्मट्ठानं जातन्ति आह ‘‘द्वीसू’’तिआदि। कामं पच्छिमानिपि द्वे सच्चानि अभिञ्ञेय्यानि, परिञ्ञेय्यता पन तत्थ नत्थीति न विपस्सनाब्यापारो। केवलं पन अनुस्सवमत्ते ठत्वा अच्चन्तपणीतभावतो इट्ठं, आतप्पकनिरामिसपीतिसञ्जननतो कन्तं, उपरूपरि अभिरुचिजननेन मनस्स वड्ढनतो मनापन्ति मनसिकारं पवत्तेति। तेनाह ‘‘निरोधसच्चं नामा’’तिआदि। द्वीसु सच्चेसूति द्वीसु सच्चेसु विसयभूतेसु , तानि च उद्दिस्स असम्मोहपटिवेधवसेन पवत्तमानो हि मग्गो ते उद्दिस्स पवत्तो नाम होतीति। तीणि दुक्खसमुदयमग्गसच्चानि। किच्चवसेनाति असम्मुय्हनवसेन। एकन्ति निरोधसच्चम्। आरम्मणवसेनाति आरम्मणकरणवसेनपि असम्मुय्हनकिच्चवसेनपि तत्थ पटिवेधो लब्भतेव। द्वे सच्चानीति दुक्खसमुदयसच्चानि। दुद्दसत्ताति दट्ठुं असक्कुणेय्यत्ता। ओळारिका हि दुक्खसमुदया, तिरच्छानगतानम्पि दुक्खं, आहारादीसु च अभिलासो पाकटो। पीळनादिआयूहनादिवसेनपि ‘‘इदं दुक्खं, इदं अस्स कारण’’न्ति याथावतो ञाणेन ओगाहितुं असक्कुणेय्यत्ता तानि गम्भीरानि। द्वेति निरोधमग्गसच्चानि। तानि सण्हसुखुमभावतो सभावेनेव गम्भीरताय याथावतो ञाणेन दुरोगाहत्ता ‘‘दुद्दसानी’’ति।
सोतापत्तियङ्गादिचतुक्कवण्णना
३११. सोतो नाम अरियसोतो पुरिमपदलोपेन, तस्स आदितो सब्बपठमं पज्जनं सोतापत्ति, पठममग्गपटिलाभो। तस्स अङ्गानि अधिगमूपायभूतानि कारणानि सोतापत्तियङ्गानि। तेनाह ‘‘सोता…पे॰… अत्थो’’ति। सन्तकायकम्मादिताय सन्तधम्मसमन्नागमतो, सन्तधम्मपवेदनतो च सन्तो पुरिसाति सप्पुरिसा। तत्थ येसं वसेन चतुसच्चसम्पटिवेधावहं सद्धम्मस्सवनं लब्भति, ते एव दस्सेन्तो ‘‘बुद्धादीनं सप्पुरिसान’’न्ति आह । सन्तो सतं वा धम्मोति सद्धम्मो। सो हि यथानुसिट्ठं पटिपज्जमाने अपायदुक्खे, संसारदुक्खे च अपतन्ते धारेतीति एवमादि गुणातिसययोगवसेन सन्तो संविज्जमानो, पसत्थो, सुन्दरो वा धम्मो, सतं वा अरियानं धम्मो, तेसं वा तब्भावसाधको धम्मोति सद्धम्मो, ‘‘इध भिक्खु धम्मं परियापुणाती’’तिआदिना (अ॰ नि॰ ५.७३) वुत्ता परियत्ति। सा पन महाविसयताय न सब्बा सब्बस्स विसेसावहाति तस्स तस्स अनुच्छविकमेव दस्सेन्तो आह ‘‘सप्पायस्स तेपिटकधम्मस्स सवन’’न्ति। योनिसोमनसिकारो हेट्ठा वुत्तो एव। पुब्बभागपटिपत्तियाति विपस्सनानुयोगस्स।
अवेच्चप्पसादेनाति सच्चसम्पटिवेधवसेन बुद्धादीनं गुणे ञत्वा उप्पन्नप्पसादेन, सो पन पसादो देवादीसु केनचिपि अकम्पियताय निच्चलोति आह ‘‘अचलप्पसादेना’’ति। एत्थाति एतस्मिं चतुक्कत्तये आहारचतुक्के। लूखपणीतवत्थुवसेनाति ओदनकुम्मासादिकस्स लूखस्स चेव पणीतस्स च वत्थुनो वसेन। सा पनायं आहारस्स ओळारिकसुखुमता ‘‘कुम्भिलानं आहारं उपादाय मोरानं आहारो सुखुमो’’तिआदिना (सं॰ नि॰ अट्ठ॰ २.२.११) अट्ठकथायं वित्थारतो आगता एव।
आरम्मणट्ठितिवसेनाति आरम्मणसङ्खातस्स पवत्तिपच्चयट्ठानस्स वसेन। तिट्ठति एत्थाति ठिति, आरम्मणमेव ठिति आरम्मणट्ठिति। तेनेवाह ‘‘रूपारम्मण’’न्तिआदि। आरम्मणत्थो चेत्थ उपत्थम्भनत्थो वेदितब्बो, न विसयलक्खणोव। उपत्थम्भनभूतं रूपं उपेतीति रूपूपायम्। तेनाह ‘‘रूपं उपगतं हुत्वा’’तिआदि। रूपक्खन्धं निस्साय तिट्ठति तेन विना अप्पवत्तनतो। तन्ति रूपक्खन्धं निस्साय ठानप्पवत्तनम्। एतन्ति ‘‘रूपूपाय’’न्ति एतं वचनम्। रूपक्खन्धो गोचरो पवत्तिट्ठानं पच्चयो एतस्साति रूपक्खन्धगोचरं रूपं सहकारीकारणभावेन पतिट्ठा एतस्साति रूपप्पतिट्ठम्। इति तीहि पदेहि अभिसङ्खारविञ्ञाणं पति रूपक्खन्धस्स सहकारीकारणभावोयेवेत्थ वुत्तो। उपसित्तं विय उपसित्तं, यथा ब्यञ्जनेहि उपसित्तं सिनेहितं ओदनं रुचितं, परिणामयोग्यञ्च, एवं नन्दिया उपसित्तं सिनेहितं कम्मविञ्ञाणं अभिरुचितं हुत्वा विपाकयोग्यं होतीति। इतरन्ति दोससहगतादिअकुसलं, कुसलञ्च उपनिस्सयकोटिया उपसित्तं हुत्वाति योजना। एवं पवत्तमानन्ति एवं रूपूपायन्ति देसनाभावेन पवत्तमानम्। विपाकधम्मताय वुद्धिं…पे॰… आपज्जति। तत्थापि निप्परियायफलनिब्बत्तनवसेन वुद्धिं, परियायफलनिब्बत्तनवसेन विरुळ्हिं, निस्सन्दफलनिब्बत्तनवसेन वेपुल्लम्। दिट्ठधम्मवेदनीयफलनिब्बत्तनेन वा वुद्धिं, उपपज्जवेदनीयफलनिब्बत्तनवसेन विरुळ्हिं, अपरापरियायफलनिब्बत्तनवसेन वेपुल्लं आपज्जतीति योजना। एकन्ततो वेदनुपायादिवसेन पत्ति नाम अरूपभवे येवाति आह ‘‘इमेहि पना’’तिआदि। एवञ्च कत्वा पाळियं कतं वा-सद्दग्गहणञ्च समत्थितं होति। ‘‘रूपूपाय’’न्तिआदिना यथा अभिसङ्खारविञ्ञाणस्स उपनिस्सयभूता रूपादयो गय्हन्ति, एवं तेन निब्बत्तेतब्बापि ते गय्हन्तीति अधिप्पायेन ‘‘चतुक्कवसेन…पे॰… न वुत्त’’न्ति आह। विपाकोपि हि धम्मो विपाकधम्मविञ्ञाणं उपगतं नाम होति तथा नन्दिया उपसित्तत्ता। तेनाह ‘‘नन्दूपसेचन’’न्ति। वित्थारितानेव सिङ्गालसुत्ते।
भवति एतेन आरोग्यन्ति भवो, गिलानपच्चयो। परिवुद्धो भवो अभवो। वुद्धिअत्थो हि अयं अकारो यथा ‘‘संवरासंवरो, (पारा॰ पठममहासङ्गीतिकथा; दी॰ नि॰ अट्ठ॰ १.पठममहासङ्गीतिकथावण्णना; ध॰ स॰ अट्ठ॰ निदानकथा) फलाफलं’’ति च । तेलमधुफाणितादीनीति आदि-सद्देन सप्पिनवनीतानं गहणं, तेलादीनं गहणञ्चेत्थ निदस्सनमत्तम्। सब्बस्सापि गिलानपच्चयस्स सङ्गहो दट्ठब्बो। अथ वा भवाभवोति खुद्दको चेव महन्तो च उपपत्तिभवो वेदितब्बो। एवञ्च सति ‘‘इमेसं पना’’तिआदिवचनं समत्थितं होति। भवूपपत्तिपहानत्थो हि विसेसतो चतुत्थअरियवंसो। तण्हुप्पादानन्ति तण्हुप्पत्तीनं, चीवरादिहेतु उप्पज्जनकतण्हानन्ति अत्थो। पधानकरणकालेति भावनानुयोगक्खणे। सीतादीनि न खमतीति भावनाय पुब्बभागकालं सन्धाय वुत्तम्। खमतीति सहति अभिभवति। वितक्कसमनन्ति निदस्सनमत्तम्। सब्बेसम्पि किलेसानं समनवसेन पवत्ता पटिपदा।
समाधिझानादिभेदो धम्मो पज्जति पटिपज्जीयति एतेनाति धम्मपदम्। अनभिज्झाव धम्मपदं अनभिज्झाधम्मपदम्। अयं ताव अलोभपक्खे नयो, इतरपक्खे पन अनभिज्झापधानो धम्मकोट्ठासो अनभिज्झाधम्मपदम्। अकोपोति अदोसो, मेत्ताति अत्थो। सुप्पट्ठितसतीति कायादीसु सम्मदेव उपट्ठिता सति। सतिसीसेनाति सतिपधानमुखेन। समाधिपधानत्ता झानानं ‘‘समापत्ति वा’’ति वुत्तम्। कामं सविञ्ञाणकअसुभेपि झानभावना अलोभप्पधाना होति कायस्स जिगुच्छनेन, पटिक्कूलाकारग्गहणवसेन च पवत्तनतो, सत्तविधउग्गहकोसल्लादिवसेन पनस्सा पवत्ति सतिपधानाति ततियधम्मपदेनेव नं सङ्गण्हितुकामो ‘‘दस असुभवसेन वा’’ति आह। हितूपसंहारादिवसेन पवत्तनतो ब्रह्मविहारभावना ब्यापादविरोधिनी अब्यापादप्पधानाति आह ‘‘चतुब्रह्म…पे॰… धम्मपद’’न्ति। तत्थ अधिगतानि झानादीनीति योजना। गमनादितो आहारस्स पटिक्कूलभावसल्लक्खणं सञ्ञाय थिरभावेनेव होति तस्सा थिरसञ्ञापदट्ठानत्ताति आहारे पटिक्कूलसञ्ञापि ततियधम्मपदे एव सङ्गहं गता। आरुप्पसमाधिअभिञ्ञानं अधिट्ठानभावतो कसिणभावना, सत्तविधबोज्झङ्गविज्जाविमुत्तिपारिपूरिहेतुतो आनापानेसु पठमआनापानभावना विसेसतो समाधिपधानाति सा चतुत्थधम्मपदेन सङ्गहिता। चतुधातुववत्थानवसेन अधिगतानिपि एत्थेव सङ्गहेतब्बानि सियुं, पञ्ञापधानताय पन न सङ्गहितानि।
धम्मसमादानेसु पठमं अचेलकपटिपदा एतरहि च दुक्खभावतो, अनागतेपि अपायदुक्खवट्टदुक्खावहतो। अचेलकपटिपदाति च निदस्सनमत्तं दट्ठब्बं छन्नपरिब्बाजकानम्पि उभयदुक्खावहपटिपत्तिदस्सनतो। दुतियं…पे॰… ब्रह्मचरियचरणं एतरहि सतिपि दुक्खे आयतिं सुखावहत्ता। कामेसु पातब्यता यथाकामं कामपरिभोगो। अलभमानस्सापीति पि-सद्देन को पन वादो लभमानस्साति दस्सेति।
दुस्सील्यादिपापधम्मानं खम्भनं पटिबन्धनं खन्धट्ठो, सो पन सीलादि एवाति आह ‘‘गुणट्ठो खन्धट्ठो’’ति। गुणविसयताय खन्ध-सद्दस्स गुणत्थता वेदितब्बा। विमुत्तिक्खन्धोति पटिपक्खतो सुट्ठु विमुत्ता गुणधम्मा अधिप्पेता, न अविमुत्ता, नापि विमुच्चमानाति तेहि सह देसनं आरुळ्हा सीलक्खन्धादयोपि तयोति आह ‘‘फलसीलं अधिप्पेतं, चतूसुपि ठानेसु फलमेव वुत्त’’न्ति च। एतेनेव चेत्थ विमुत्तिक्खन्धोति फलपरियापन्ना सम्मासङ्कप्पवायामसतियो अधिप्पेताति वेदितब्बम्।
उपत्थम्भनट्ठेन सम्पयुत्तधम्मानं तत्थ थिरभावेन पवत्तनतो, एतेनेव अहिरिकअनोत्तप्पानम्पि सविसये बलट्ठो सिद्धो वेदितब्बो। न हि तेसं पटिपक्खेहि अकम्पियट्ठो एकन्तिको। हिरोत्तप्पानञ्हि अकम्पियट्ठो सातिसयो कुसलधम्मानं महाबलभावतो, अकुसलानञ्च दुब्बलभावतो। तेनाह भगवा ‘‘अबला नं बलीयन्ति, मद्दन्ते नं परिस्सया’’ति (सु॰ नि॰ ७७६; महानि॰ ५; नेत्ति॰ पटिनिद्देसवारे ५) बोधिपक्खियधम्मवसेनायं देसनाति ‘‘समथविपस्सनामग्गवसेना’’ति वुत्तम्।
अधीति उपसग्गमत्तं, न ‘‘अधिचित्त’’न्तिआदीसु (ध॰ प॰ १८५) विय अधिकारादिअत्थम्। करणाधिकरणभावसाधनवसेन अधिट्ठान-सद्दस्स अत्थं दस्सेन्तो ‘‘तेन वा’’तिआदिमाह। तेन अधिट्ठानेन तिट्ठन्ति अत्तनो सम्मापटिपत्तियं गुणाधिका पुरिसा, ते एव तत्थ अधिट्ठाने तिट्ठन्ति सम्मापत्तिया, ठानमेव अधिट्ठानमेव सम्मापटिपत्तियन्ति योजना। पठमेन अधिट्ठानेन। अग्गफलपञ्ञाति उक्कट्ठनिद्देसोयम्। किलेसूपसमोति किलेसानं अच्चन्तवूपसमो । पठमेन नयेन अधिट्ठानानि एकदेसतोव गहितानि, न निप्पदेसतोति निप्पदेसतोव तानि दस्सेतुं ‘‘पठमेन चा’’तिआदि वुत्तम्। ‘‘आदिं कत्वा’’ति एतेन झानाभिञ्ञापञ्ञञ्चेव मग्गपञ्ञञ्च सङ्गण्हाति। वचीसच्चं आदिं कत्वाति आदि-सद्देन विरतिसच्चं सङ्गण्हाति। ततियेन आदि-सद्देन किलेसानं वीतिक्कमपरिच्चागं, परियुट्ठानपरिच्चागं, हेट्ठिममग्गेहि अनुसयपरिच्चागञ्च सङ्गण्हाति। ‘‘विक्खम्भिते किलेसे’’ति एतेन समापत्तीहि किलेसानं विक्खम्भनवसेन वूपसमं वत्वा आदि-सद्देन हेट्ठिममग्गेहि कातब्बं तेसं समुच्छेदवसेन वूपसमं सङ्गण्हाति। अरहत्तफलपञ्ञा कथिता उक्कट्ठनिद्देसतोव, अञ्ञथा वचीसच्चादीनम्पि गहणं सिया। निब्बानञ्च असम्मोसधम्मताय उत्तमट्ठेन सच्चं, सब्बसंकिलेसपरिच्चागनिमित्तताय चागो, सब्बसङ्खारूपसमभावतो उपसमोति च विसेसतो वत्तब्बतं अरहतीति थेरस्स अधिप्पायो। पकट्ठजाननफलताय पञ्ञा, अनवसेसतो किलेसानञ्चजन्ते च वूपसन्ते च उप्पन्नत्ता चागो, उपसमोति च विसेसतो अग्गफलञाणं वुच्चतीति थेरो आह ‘‘सेसेहि अरहत्तफलपञ्ञा कथिता’’ति।
पञ्हब्याकरणादिचतुक्कवण्णना
३१२. काळकन्ति मलीनं, चित्तस्स अपभस्सरभावकरणन्ति अत्थो। तं पनेत्थ कम्मपथप्पत्तमेव अधिप्पेतन्ति आह ‘‘दसअकुसलकम्मपथकम्म’’न्ति। कण्हाभिजातिहेतुतो वा कण्हम्। तेनाह ‘‘कण्हविपाक’’न्ति। अपायूपत्ति, मनुस्सेसु च दोभग्गियं कण्हविपाको। अयं तस्स तमभावो वुत्तो। निब्बत्तनतोति निब्बत्तापनतो। पण्डरन्ति ओदातं, चित्तस्स पभस्सरभावकरणन्ति अत्थो। सुक्काभिजातिहेतुतो वा सुक्कम्। तेनाह ‘‘सुक्कविपाक’’न्ति। सग्गूपपत्ति, मनुस्सेसु सोभग्गियञ्च सुक्कविपाको। अयं तस्स जोतिभावो वुत्तो। उक्कट्ठनिद्देसेन पन ‘‘सग्गे निब्बत्तनतो’’ति वुत्तं, निब्बत्तापनतोति अत्थो। मिस्सककम्मन्ति कालेन कण्हं, कालेन सुक्कन्ति एवं मिस्सकवसेन कतकम्मम्। ‘‘सुखदुक्खविपाक’’न्ति वत्वा तत्थ सुखदुक्खानं पवत्तिआकारं दस्सेतुं ‘‘मिस्सककम्मञ्ही’’तिआदि वुत्तम्। कम्मस्स कण्हसुक्कसमञ्ञा कण्हसुक्काभिजातिहेतुतायाति अपचयगामिताय तदुभयविद्धंसकस्स कम्मक्खयकरकम्मस्स इध सुक्कपरियायोपि न इच्छितोति आह ‘‘उभय…पे॰… अयमेत्थ अत्थो’’ति। तत्थ उभयविपाकस्साति यथाधिगतस्स उभयविपाकस्स। सम्पत्तिभवपरियापन्नो हि विपाको इध ‘‘सुक्कविपाको’’ति अधिप्पेतो, न अच्चन्तपरिसुद्धो अरियफलविपाको।
पुब्बेनिवासो सत्तानं चुतूपपातो च पच्चक्खकरणेन सच्छिकातब्बा; इतरे पटिलाभेन असम्मोहपटिवेधवसेन पच्चक्खकरणेन च सच्छिकातब्बा। ननु च पच्चवेक्खणापेत्थ पच्चक्खतो पवत्ततीति? सच्चं पच्चक्खतो पवत्तति सरूपदस्सनतो, न पन पच्चक्खकरणवसेन पवत्तति पच्चक्खकारीनं पिट्ठिवत्तनतो। तेनाह ‘‘कायेना’’तिआदि।
ओहनन्तीति हेट्ठा कत्वा हनन्ति गमेन्ति। तथाभूता च अधो सीदेन्ति नामाति आह ‘‘ओसीदापेन्ती’’ति। कामनट्ठेन कामो च सो यथावुत्तेनत्थेन ओघो चाति, कामेसु ओघोति वा कामोघो। भवोघो नाम भवरागोति दस्सेतुं ‘‘रूपारूपभवेसू’’तिआदि वुत्तम्। तत्थ पठमो उपपत्तिभवेसु रागो, दुतियो कम्मभवेसु, ततियो भवदिट्ठिसहगतो। यथा रञ्जनट्ठेन रागो, एवं ओहनट्ठेन ‘‘ओघो’’ति वुत्तो।
योजेन्तीति कम्मं विपाकेन, भवादिं भवन्तरादीहि दुक्खे सत्ते योजेन्ति घट्टेन्तीति योगा। ओघा विय वेदितब्बा अत्थतो कामयोगादिभावतो।
विसंयोजेन्तीति पटिपन्नं पुग्गलं कामयोगादितो वियोजेन्ति। संकिलेसकरणं योजनं योगो, गन्थिकरणं (गन्थकरणं ध॰ स॰ मूलटी॰ २०-२५), सङ्खलिकचक्कलिकानं विय पटिबद्धताकरणं वा गन्थनं गन्थो, अयं एतेसं विसेसो। पलिबुन्धतीति निस्सरितुं अप्पदानवसेन न मुञ्चेति विबन्धति। इदमेवाति अत्तनो यथाउपट्ठितं सस्सतवादादिकं वदति। सच्चन्ति भूतम्।
भुसं , दळ्हञ्च आरम्मणं आदीयति एतेहीति उपादानानि। यं पन तेसं तथागहणं, तम्पि अत्थतो आदानमेवाति आह ‘‘उपादानानीति आदानग्गहणानी’’ति। गहणट्ठेनाति कामनवसेन दळ्हं गहणट्ठेन। पुन गहणट्ठेनाति मिच्छाभिनिविसनवसेन दळ्हं गहणट्ठेन। इमिनाति इमिना सीलवतादिना। सुद्धीति संसारसुद्धि। एतेनाति एतेन दिट्ठिगाहेन। ‘‘अत्ता’’ति पञ्ञापेन्तो वदति चेव अभिनिवेसनवसेन उपादियति च।
यवन्ति ताहि सत्ता अमिस्सितापि समानजातिताय मिस्सिता विय होन्तीति योनियो, ता पन अत्थतो अण्डादिउप्पत्तिट्ठानविसिट्ठा खन्धानं भागसो पवत्तिविसेसाति आह ‘‘योनियोति कोट्ठासा’’ति। सयनस्मिन्ति पुप्फसन्थरादिसयनस्मिम्। तत्थ वा ते सयिता जायन्तीति सयनग्गहणम्। तयिदं मनुस्सानं, भुम्मदेवानञ्च वसेन गहेतब्बम्। पूतिमच्छादीसु किमयो निब्बत्तन्ति। उपपतिता वियाति उपपज्जवसेन पतिता विय। बाहिरपच्चयनिरपेक्खताय वा उपपतने साधुकारिनो ओपपातिनो, ते एव इध ‘‘ओपपातिका’’ति वुत्ता। देवमनुस्सेसूति एत्थ ये देवे सन्धाय देवग्गहणं, ते दस्सेन्तो ‘‘भुम्मदेवेसू’’ति आह।
अत्तनो सतिसम्मोसेन आहारप्पयोगेन मरणतो ‘‘पठमो खिड्डापदोसिकवसेना’’ति वुत्तम्। अत्तनो परस्स च मनोपदोसवसेन मरणतो ‘‘ततियो मनोपदोसिकवसेना’’ति वुत्तम्। नेव अत्तसञ्चेतनाय मरन्ति, न परसञ्चेतनाय केवलं पुञ्ञक्खयेनेव मरणतो, तस्मा चतुत्थो…पे॰… वेदितब्बो।
दक्खिणाविसुद्धादिचतुक्कवण्णना
३१३. दानसङ्खाता दक्खिणा, न देय्यधम्मसङ्खाता। विसुज्झना महाजुतिकता, सा पन महाफलताय वेदितब्बाति आह ‘‘महप्फला होन्ती’’ति।
अनरियानन्ति असाधूनम्। ते पन निहीनाचारा होन्तीति आह ‘‘लामकान’’न्ति। वोहाराति सब्बोहारा अभिलापा वा, अत्थतो तथापवत्ता चेतना। तेनाह ‘‘एत्थ चा’’तिआदि।
अत्तन्तपादिचतुक्कवण्णना
३१४. तेसु अचेलकोति निदस्सनमत्तं छन्नपरिब्बाजकानम्पि अत्तकिलमथं अनुयुत्तानं लब्भनतो।
न सीलादिसम्पन्नोति सीलादीहि गुणेहि अपरिपुण्णो।
तमोति अप्पकासभावेन तमोभूतो। तेनाह ‘‘अन्धकारभूतो’’ति, अन्धकारं विय भूतो जातो अप्पकासभावेन, अन्धकारत्तं वा पत्तोति अत्थो। तममेवाति वुत्तलक्खणं तममेव। परं परतो अयनं गति निट्ठाति अत्थो। ‘‘नीचे…पे॰… निब्बत्तित्वा’’ति एतेन तस्स तमभावं दस्सेति, ‘‘तीणि दुच्चरितानि परिपूरेती’’ति एतेन तमपरायनभावं अप्पकासभावापत्तितो। तथाविधो हुत्वाति नीचे…पे॰… निब्बत्तेत्वा। ‘‘तीणि सुचरितानि परिपूरेती’’ति एतेन तस्स जोतिपरायनभावं दस्सेति पकासभावापत्तितो। इतरद्वये वुत्तनयानुसारेन अत्थो वेदितब्बो।
म-कारो पदसन्धिमत्तं ‘‘अञ्ञमञ्ञ’’न्तिआदीसु (सु॰ नि॰ ६०५) विय। चतूहि वातेहीति चतूहि दिसाहि उट्ठितवातेहि। परप्पवादेहीति परेसं दिट्ठिगतिकानं वादेहि। ‘‘अकम्पियो’’ति वत्वा तत्थ कारणमाह ‘‘अचलसद्धाया’’ति, मग्गेनागतसद्धाय। पतनुभूतत्ताति एत्थ द्वीहि कारणेहि पतनुभावो वेदितब्बो अधिच्चुप्पत्तिया, परियुट्ठानमन्दताय च। सकदागामिस्स हि वट्टानुसारिमहाजनस्स विय किलेसा अभिण्हं न उप्पज्जन्ति, कदाचि करहचि उप्पज्जन्ति। उप्पज्जमाना च वट्टानुसारिमहाजनस्स विय मद्दन्ता अभिभवन्ता न उप्पज्जन्ति, द्वीहि पन मग्गेहि पहीनत्ता मन्दा मन्दा तनुकाकारा उप्पज्जन्ति। इति किलेसानं पतनुभावेन गुणसोभाय गुणसोरच्चेन सकदागामी समणपदुमो नाम। रागदोसानं अभावाति गुणविकासविबन्धानं सब्बसो रागदोसानं अभावेन। खिप्पमेव पुप्फिस्सतीति अग्गमग्गविकसनेन नचिरस्सेव अनवसेसगुणसोभापारिपूरिया पुप्फिस्सति। तस्मा अनागामी समणपुण्डरीको नाम। ‘‘पुण्डरीक’’न्ति हि रत्तकमलं वुच्चति। तं किर लहुं पुप्फिस्सति। ‘पदुम’न्ति सेतकमलं, तं चिरेन पुप्फिस्सती’’ति वदन्ति। गन्थकारकिलेसानन्ति चित्तस्स बद्धभावकरानं उद्धम्भागियकिलेसानं सब्बसो अभावा समणसुखुमालो नाम समणभावेन परमसुखुमालभावप्पत्तितो।
चतुक्कवण्णना निट्ठिता।
निट्ठिता च पठमभाणवारवण्णना।
पञ्चकवण्णना
३१५. सच्चेसु विय अरियसच्चानि खन्धेसु उपादानक्खन्धा अन्तोगधाति खन्धेसु लोकियलोकुत्तरवसेन विभागं दस्सेत्वा इतरेसु तदभावतो ‘‘उपादानक्खन्धा लोकिया वा’’ति आह।
गन्तब्बाति उपपज्जितब्बा। यथा हि कम्मभवो परमत्थतो असतिपि कारके पच्चयसामग्गिया सिद्धो ‘‘तंसमङ्गिना सन्तानलक्खणेन सत्तेन कतो’’ति वोहरीयति, एवं उपपत्तिभवलक्खणा गतियो परमत्थतो असतिपि गमके तंतंकम्मवसेन येहि तानि कम्मानि ‘‘कतानी’’ति वुच्चन्ति, तेहि ‘‘गन्तब्बा’’ति वोहरीयन्ति। यस्स उप्पज्जति, तं ब्रूहन्तो एव उप्पज्जतीति अयो, सुखम्। नत्थि एत्थ अयोति निरयो। ततो एव अस्सादेतब्बमेत्थ नत्थीति ‘‘निरस्सादो’’ति आह। अवीचिआदिओकासेपि निरयसद्दो निरुळ्होति आह ‘‘सहोकासेन खन्धा कथिता’’ति। सूरियविमानादि ओकासविसेसेपि लोके देव-सद्दो निरुळ्होति आह ‘‘चतुत्थे ओकासोपी’’ति।
आवासेति विसये भुम्मम्। पेतो वा अजगरो वा हुत्वा निब्बत्तति लग्गचित्तताय, हीनज्झासयताय च। तेहि तेहि कारणेहि आदीनवं दस्सेत्वा यथा अञ्ञे न लभन्ति, एवं करोति अत्तनो विसमनिस्सितताय, बलवनिस्सितताय च। वण्णमच्छरियेन अत्तनो एव वण्णं वण्णेति, परेसं वण्णो ‘‘किं वण्णो एसो’’ति तं तं दोसं वदति। पटिवेधधम्मो अरियानंयेव होति, ते च तं न मच्छरायन्ति मच्छरियस्स सब्बसो पहीनत्ताति तस्स असम्भवो एवाति आह ‘‘परियत्तिधम्मे’’तिआदि। ‘‘अयं इमं धम्मं उग्गहेत्वा अञ्ञथा अत्थं विपरिवत्तेत्वा नस्सेस्सती’’ति धम्मानुग्गहेन न देति। ‘‘अयं इमं धम्मं उग्गहेत्वा उद्धतो उन्नळो अवूपसन्तचित्तो अपुञ्ञं पसविस्सती’’ति पुग्गलानुग्गहेन न देति। न तं अदानं मच्छरियं मच्छरियलक्खणस्सेव अभावतो।
चित्तं निवारेन्तीति झानादिवसेन उप्पज्जनकं कुसलचित्तं निसेधेन्ति तथास्स उप्पज्जितुं न देन्ति। नीवरणप्पत्तोति नीवरणावत्थो। ‘‘अरहत्तमग्गवज्झो’’ति एतेन भवरागानुसयस्सपि नीवरणभावं अनुजानाति, तं विचारेतब्बम्। किमेत्थ विचारेतब्बं? ‘‘आरुप्पे कामच्छन्दनीवरणं पटिच्च थिनमिद्धनीवरण’’न्ति (पट्ठा॰ ३.नीवरणगोच्छके ८) आदिवचनतो न यिदं ‘‘परियायेन वुत्त’’न्ति सक्का वत्तुं, सब्बेसम्पि तेभूमकधम्मानं कामनीयट्ठेन कामभावतो भवरागस्सपि कामच्छन्दभावस्स इच्छितत्ता। तस्मा ‘‘कामच्छन्दो नीवरणप्पत्तो’’ति भवरागानुसयमाह। सो हि अरहत्तमग्गवज्झो। ‘‘या तस्मिं समये चित्तस्स अकल्यता’’ति (ध॰ स॰ ११६२) आदिवचनतो थिनं चित्तगेलञ्ञम्। तथा ‘‘या तस्मिं समये वेदनाक्खन्धस्सा’’ति (ध॰ स॰ ४४) आदिवचनतो मिद्धं खन्धत्तयगेलञ्ञम्। एत्थ च चित्तगेलञ्ञेन चित्तस्सेव अकल्यता, खन्धत्तयगेलञ्ञेन पन रूपकायस्सपि थिनमिद्धस्स निद्दाहेतुत्ता। तथा उद्धच्चन्ति उद्धच्चस्स अरहत्तमग्गवज्झतं उपसंहरति तथा-सद्देन , न उभयतम्। न हि तस्स तादिसी उभयता अत्थि। यं पन केचि वदन्ति ‘‘पुथुज्जनसन्तानवुत्ति सेक्खसन्तानवुत्ती’’ति, तं इध अनुपयोगि सेक्खसन्तानवुत्तिनो एव चेत्थ अधिप्पेतत्ता।
तेहीति संयोजनेहि। ‘‘ओरम्भागियानि उद्धम्भागियानी’’ति विसेसं अनामसित्वा ‘‘संयोजनानी’’ति साधारणतो पदुद्धारो इदानि वुच्चमानचतुक्कानुच्छविकतावसेन, कस्सचिपि किलेसस्स अविक्खम्भितत्ता कथञ्चिपि अविनिपातेय्यतामुत्तो कामभवो अज्झत्तग्गहणस्स विसेसपच्चयत्ता इमेसं सत्तानं अब्भन्तरट्ठेन अन्तो नाम। रूपारूपभवो तब्बिपरियायतो बहि नाम। तथा हि यस्स ओरम्भागियानि संयोजनानि अप्पहीनानि, सो अज्झत्तसंयोजनो वुत्तो, यस्स तानि पहीनानि, सो बहिद्धासंयोजनो, तस्मा अन्तो असमुच्छिन्नबन्धनताय, बहि च पवत्तमानभवङ्गसन्तानताय अन्तोबद्धा बहिसयिता नाम। निरन्तरप्पवत्तभवङ्गसन्तानवसेन हि सयितवोहारो। कामं नेसं बहिबन्धनम्पि असमुच्छिन्नं, अन्तोबन्धनस्स पन थूलताय एवं वुत्तम्। तेनाह ‘‘तेसञ्हि कामभवे बन्धन’’न्ति। इमिना नयेन सेसद्वयेपि अत्थो वेदितब्बो। असमुच्छिन्नेसु च ओरम्भागियसंयोजनियेसु लद्धप्पच्चयेसु उद्धम्भागियसंयोजनानि अगणनूपगानि होन्तीति। अरियानंयेव वसेनेत्थ चतुक्कस्स उद्धटत्ता लब्भमानापि पुथुज्जना न उद्धटा।
सिक्खाकोट्ठासोति सिक्खितब्बभागो। पज्जति सिक्खा एतेनाति सिक्खापदं, सिक्खाय अधिगमुपायोति। आगतायेव, तस्मा तत्थ आगतनयेनेव वेदितब्बाति अधिप्पायो।
अभब्बट्ठानादिपञ्चकवण्णना
३१६. देसनासीसमेवाति देसनापदेसो एव, तस्मा सोतापन्नादयोपि अभब्बा। यदि एवं कस्मा तथा देसनाति आह ‘‘पुथुज्जनखीणासवान’’न्तिआदि।
ञातिब्यसने येसं ञातीनं विनासो, तेसं हितसुखं विद्धंसेति, तस्मा ब्यसतीति ब्यसनम्। भोगब्यसनेपि एसेव नयो। रोगब्यसनादीसु पन ‘‘यस्स रोगो’’तिआदिना योजेतब्बम्। नेव अकुसलानि असंकिलिट्ठसभावत्ता। न तिलक्खणाहतानि अभावधम्मत्ता। इतरं पन वुत्तविपरियायतो अकुसलं, तिलक्खणाहतञ्च।
गुणेहि समिद्धभावा सम्पदा।
वत्थुसन्दस्सनाति यस्मिं वत्थुस्मिं तस्स आपत्ति, तस्स सरूपतो दस्सना। आपत्तिसन्दस्सनाति यं आपत्तिं सो आपन्नो, तस्सा दस्सना। संवासपटिक्खेपोति उपोसथपवारणादिसंवासस्स पटिक्खिपनं अकरणम्। सामीचिपटिक्खेपो अभिवादनादिसामीचिकिरियाय अकरणम्। चोदयमानेनाति चोदेन्तेन। चुदितकस्स कालोति चुदितकस्स पुग्गलस्स चोदेतब्बकालो। पुग्गलन्ति चोदेतब्बं पुग्गलम्। उपपरिक्खित्वाति ‘‘अयं चुदितकलक्खणे तिट्ठति, न तिट्ठती’’ति वीमंसित्वा। अयसं आरोपेति ‘‘इमे मं अभूतेन अब्भाचिक्खन्ता अनयब्यसनं आपादेन्ती’’ति भिक्खूनं अयसं उप्पादेति।
पधानियङ्गपञ्चकवण्णना
३१७. पदहतीति पदहनो; भावनं अनुयुत्तो योगी, तस्स भावो भावनानुयोगो पदहनभावो। पधानं अस्स अत्थीति पधानिको, क-कारस्स य-कारं कत्वा ‘‘पधानियो’’ति वुत्तम्। ‘‘अभिनीहारतो पट्ठाय आगतत्ता’’ति वुत्तत्ता पच्चेकबोधिसत्तसावकबोधिसत्तानम्पि पणिधानतो पभुति आगता सद्धा आगमनसद्धा एव, उक्कट्ठनिद्देसेन पन ‘‘सब्बञ्ञुबोधिसत्तान’’न्ति वुत्तम्। अधिगमतो समुदागतत्ता अग्गमग्गफलसम्पयुत्तापि अधिगमनसद्धा नाम, या सोतापन्नस्स अङ्गभावेन वुत्ता। अचलभावेनाति पटिपक्खेन अनभिभवनीयत्ता निच्चलभावेन। ओकप्पनन्ति ओक्कन्तित्वा पक्खन्दित्वा अधिमुच्चनम्। पसादुप्पत्ति पसादनीये वत्थुस्मिं पसीदनमेव। सुप्पटिविद्धन्ति सुट्ठु पटिविद्धं, यथा तेन पटिवेधेन सब्बञ्ञुतञ्ञाणं हत्थगतं अहोसि, तथा पटिविद्धम्। यस्स बुद्धसुबुद्धताय सद्धा अचला असम्पवेधी, तस्स धम्मसुधम्मताय, सङ्घसुप्पटिपन्नताय च सद्धा न तथाति अट्ठानमेतं अनवकासो। तेनाह भगवा ‘‘यो, भिक्खवे, बुद्धे पसन्नो, धम्मे सो पसन्नो, सङ्घे सो पसन्नो’’तिआदि। पधानवीरियं इज्झति ‘‘अद्धा इमाय पटिपदाय जरामरणतो मुच्चिस्सामी’’ति सक्कच्चं पदहनतो।
अप्प-सद्दो अभावत्थो ‘‘अप्प-सद्दस्स…पे॰… खो पना’’तिआदीसु वियाति आह ‘‘अरोगो’’ति। समवेपाकिनियाति यथाभुत्तं आहारं समाकारेनेव पच्चनसीलाय। दळ्हं कत्वा पच्चन्ती हि गहणी घोरभावेन पित्तविकारादिवसेन रोगं जनेति, सिथिलं कत्वा पच्चन्ती मन्दभावेन वातविकारादिवसेन। तेनाह ‘‘नातिसीताय नाच्चुण्हाया’’ति। गहणीतेजस्स मन्दतिक्खतावसेन सत्तानं यथाक्कमं सीतुण्हसहगताति आह ‘‘अतिसीतगहणिको’’तिआदि। याथावतो अच्चयदेसना अत्तनो आविकरणं नामाति आह ‘‘यथाभूतं अत्तनो अगुणं पकासेता’’ति। उदयत्थगामिनियाति सङ्खारानं उदयं, वयञ्च पटिविज्झन्तियाति अयमेत्थ अत्थोति आह ‘‘उदयञ्चा’’तिआदि। परिसुद्धायाति निरुपक्किलेसाय। निब्बिज्झितुं समत्थायाति तदङ्गवसेन अवसेसं पजहितुं समत्थाय। तस्स तस्स दुक्खस्स खयगामिनियाति यं दुक्खं इमस्मिं ञाणे अनधिगते पवत्तारहं, अधिगते न पवत्तति, तं सन्धाय वदति। तथा हेस योगावचरो ‘‘चूळसोतापन्नो’’ति वुच्चति।
सुद्धावासादिपञ्चकवण्णना
३१८. ‘‘सुद्धा आवसिंसू’’तिआदिना अद्धत्तयेपि तेसं सुद्धावासपरियायो अब्यभिचारीति दस्सेति। किलेसमलरहिताति नामकायपरिसुद्धिं वदन्तो एव रूपकायपरिसुद्धिम्पि अत्थतो दस्सेति। तेनाह ‘‘अनागामिखीणासवा’’ति।
आयुनो मज्झन्ति अविहादीसु यत्थ यत्थ उप्पन्नो, तत्थ तत्थ आयुनो मज्झं अनतिक्कमित्वा। अन्तरा वाति तस्स अन्तराव ओरमेव। मज्झं उपहच्चाति आयुनो मज्झं अतिच्च। तेनाह ‘‘अतिक्कमित्वा’’ति। अप्पयोगेनाति अनुस्सहनेन। अकिलमन्तोति अकिलन्तो। सुखेनाति अकिच्छेन। उद्धं वाहिभावेन उद्धं अस्स तण्हासोतं, वट्टसोतञ्चाति उद्धंसोतो; उद्धं वा गन्त्वा पटिलभितब्बतो उद्धं अस्स मग्गसोतन्ति उद्धंसोतो। अकनिट्ठं गच्छतीति अकनिट्ठगामी। सोधेत्वाति तत्थ तत्थ उप्पज्जन्तो ते ते देवलोके सोधेन्तो विय होतीति वुत्तं ‘‘चत्तारो देवलोके सोधेत्वा’’ति। तत्थ तत्थ वा उप्पज्जित्वा पुन अनुप्पज्जनारहभावेनेव ततोपि गच्छन्तो देवूपपत्तिभवसञ्ञिते अत्तनो खन्धलोके भवरागमलं विसोधेत्वा विक्खम्भेत्वा। अयञ्हि अविहेसु कप्पसहस्सं वसन्तो अरहत्तं पत्तुं असक्कुणित्वा अतप्पं गच्छति, तत्थापि द्वे कप्पसहस्सानि वसन्तो अरहत्तं पत्तुं असक्कुणित्वा सुदस्सं गच्छति, तत्थापि चत्तारिकप्पसहस्सानि वसन्तो अरहत्तं पत्तुं असक्कुणित्वा सुदस्सिं गच्छति, तत्थापि अट्ठकप्पसहस्सानि वसन्तो अरहत्तं पत्तुं असक्कुणित्वा अकनिट्ठं गच्छति, तत्थ वसन्तो अग्गमग्गं अधिगच्छति।
चेतोखिलपञ्चकवण्णना
३१९. चेतोखिला नाम अत्थतो विचिकिच्छा कोधो च, ते पन यस्मिं सन्ताने उप्पज्जन्ति, तस्स खरभावो कक्खळभावो हुत्वा उपतिट्ठन्ति, पगेव अत्तना सम्पयुत्तचित्तस्साति आह ‘‘चित्तस्स थद्धभावो’’ति। यथा लक्खणपारिपूरिया गहिताय सब्बा सत्थुरूपकायसिरी गहिताव नाम होति, एवं सब्बञ्ञुताय सब्बा धम्मकायसिरी’’ गहिता एव नाम होतीति तदुभयवत्थुकमेव कङ्खं दस्सेन्तो ‘‘सरीरे कङ्खमानो’’तिआदिमाह। आतपति किलेसेति आतप्पं , सम्मावायामोति आह ‘‘आतप्पायाति वीरियकरणत्थाया’’ति। पुनप्पुनं योगायाति भावनं पुनप्पुनं युञ्जनाय। सततकिरियायाति भावनाय निरन्तरप्पयोगाय। ‘‘पटिवेधधम्मे कङ्खमानो’’ति एत्थ कथं लोकुत्तरधम्मे कङ्खा पवत्ततीति? न आरम्मणकरणवसेन, अनुस्सवाकारपरिवितक्कलद्धे परिकप्पितरूपे कङ्खा पवत्ततीति दस्सेन्तो आह ‘‘विपस्सना…पे॰… वदन्ति, तं अत्थि नु खो नत्थीति कङ्खती’’ति। सिक्खाति चेत्थ पुब्बभागसिक्खा वेदितब्बा। ‘‘कामञ्चेत्थ विसेसुप्पत्तिया महासावज्जताय चेव संवासनिमित्तघट्टनाहेतु अभिण्हुप्पत्तिकताय च ‘सब्रह्मचारीसू’ति कोपस्स विसयो विसेसेत्वा वुत्तो, ततो अञ्ञत्थापि पन कोपो ‘न चेतोखिलो’ति न सक्का विञ्ञातु’’न्ति केचि। यदि एवं विचिकिच्छायपि अयं नयो आपज्जति, तस्मा यथारुतवसेनेव गहेतब्बम्।
चेतसोविनिबन्धादिपञ्चकवण्णना
३२०. पवत्तितुं अप्पदानवसेन कुसलचित्तं विनिबन्धन्तीति चेतसोविनिबन्धा। तं पन विनिबन्धन्ता मुट्ठिगाहं गण्हन्ती विय होन्तीति आह ‘‘चित्तं बन्धित्वा’’तिआदि। कामगिद्धो पुग्गलो वत्थुकामे विय किलेसकामेपि अस्सादेति अभिनन्दतीति वुत्तं ‘‘वत्थुकामेपि किलेसकामेपी’’ति। अत्तनो कायेति अत्तनो करजकाये, अत्तभावे वा। बहिद्धारूपेति परेसं काये, अनिन्द्रियबद्धरूपे च। उदरं अवदिहति उपचिनोति परिपूरेतीति उदरावदेहकम्। सेय्यसुखन्ति सेय्याय सयनवसेन उप्पज्जनकसुखम्। संपरिवत्तकन्ति संपरिवत्तेत्वा। पणिधायाति तण्हावसेन पणिदहित्वा। इति पञ्चविधोपि लोभविसेसो एव चेतोविनिबन्धो वुत्तोति वेदितब्बो।
लोकियानेव कथितानि रूपिन्द्रियानंयेव कथितत्ता। पठमदुतियचतुत्थानि लोकियानि परित्तभूमकत्ता। ततियपञ्चमानि कामरूपग्गभूमिकत्ता, कामरूपारूपग्गभूमिकत्ता च। लोकियलोकुत्तरानि कथितानीति आनेत्वा योजना। ‘‘समथविपस्सनामग्गफलवसेना’’ति वत्तब्बम्। ‘‘समथविपस्सनामग्गवसेना’’ति वुत्तम्।
निस्सरणियपञ्चकवण्णना
३२१. निस्सरन्तीति निस्सरणीयाति वत्तब्बे रस्सं कत्वा निद्देसो। कत्तरि हेस अनीय-सद्दो यथा ‘‘निय्यानिका’’ति। तेनाह ‘‘निस्सटा’’ति। कुतो पन निस्सटाति? यथासकं पटिपक्खतो। निज्जीवट्ठेन धातुयोति आह ‘‘अत्तसुञ्ञसभावा’’ति। अत्थतो पन धम्मधातुमनोविञ्ञाणधातुविसेसा। तादिसस्स भिक्खुनो किलेसवसेन कामेसु मनसिकारो नाम नत्थीति आह ‘‘वीमंसनत्थ’’न्ति। ‘‘नेक्खम्मनिस्सितं इदानि मे चित्तं, किं नु खो कामवितक्कोपि उप्पज्जती’’ति वीमंसन्तस्साति अत्थो। पक्खन्दनं नाम अनुप्पवेसो, सो पन तत्थ नत्थीति आह ‘‘न पविसती’’ति। पसादं नाम अभिरुचिसन्तिट्ठानं , विमुच्चनं अधिमुच्चनन्ति तं सब्बं पक्खिपन्तो वदति ‘‘पसादं नापज्जती’’तिआदि। एवंभूतं पनस्स चित्तं तत्थ कथं तिट्ठतीति आह ‘‘यथा पना’’तिआदि। तन्ति पठमज्झानम्। अस्साति भिक्खुनो। चित्तं पक्खन्दतीति परिकम्मचित्तेन सद्धिं झानचित्तं एकट्ठवसेन एकज्झं गहेत्वा वदति। गोचरे गतत्ताति अत्तनो आरम्मणे एव पवत्तत्ता। अहानभागियत्ताति ठितिभागियत्ता, विसेसभागियत्ता वा। सुट्ठु विमुत्तन्ति विक्खम्भनविमुत्तिया सम्मदेव विमुत्तम्। चित्तस्स कायस्स च हननतो विघातो, दुक्खम्। परिदहनतो परिळाहो, कामदरथो। न वेदयति अनुप्पज्जनतो। निस्सरन्ति ततोति निस्सरणम्। के निस्सरन्ति? कामा। एवञ्च कत्वा कामानन्ति कत्तरि सामिवचनं सुट्ठु युज्जति। यदग्गेन कामा ततो ‘‘निस्सटा’’ति वुच्चन्ति, तदग्गेन झानम्पि कामतो ‘‘निस्सट’’न्ति वत्तब्बतं लभतीति वुत्तं ‘‘कामेहि निस्सटत्ता’’ति। एवं विक्खम्भनवसेन कामनिस्सरणं वत्वा इदानि समुच्छेदवसेन अच्चन्ततोव निस्सरणं दस्सेतुं ‘‘यो पना’’तिआदि वुत्तम्।
सेसपदेसूति सेसकोट्ठासेसु। अयं पन विसेसोति विसेसं वदन्तेन ‘‘तं झानं पादकं कत्वा’’तिआदिको अविसेसोति वत्वा दुतियततियवारेसु सब्बसो अनामट्ठो, चतुत्थवारे पन अयम्पि विसेसोति दस्सेतुं ‘‘अच्चन्तनिस्सरणे चेत्थ अरहत्तफलं योजेतब्ब’’न्ति वुत्तम्।
यस्मा अरूपज्झानं पादकं कत्वा अग्गमग्गं अधिगन्त्वा अरहत्ते ठितस्स चित्तं सब्बसो रूपेहि निस्सटं नाम होति। तस्स हि फलसमापत्तितो वुट्ठाय वीमंसनत्थं रूपाभिमुखं चित्तं पेसेन्तस्स इदमक्खातन्ति समथयानिकानं वसेन हेट्ठा चत्तारो वारा कथिता, इदं पन सुक्खविपस्सकस्स वसेनाति आह ‘‘सुद्धसङ्खारे’’तिआदि। पुन सक्कायो नत्थीति उप्पन्नन्ति इदानि मे सक्कायप्पबन्धो नत्थीति वीमंसन्तस्स उप्पन्नम्।
विमुत्तायतनपञ्चकवण्णना
३२२. विमुत्तिया वट्टदुक्खतो विमुच्चनस्स आयतनानि कारणानि विमुत्तायतनानीति आह ‘‘विमुच्चनकारणानी’’ति। पाळिअत्थं जानन्तस्साति ‘‘इध सीलं आगतं, इध समाधि, इध पञ्ञा’’तिआदिना तं तं पाळिअत्थं याथावतो जानन्तस्स। पाळिं जानन्तस्साति तदत्थजोतनं पाळिं याथावतो उपधारेन्तस्स। तरुणपीतीति सञ्जातमत्ता मुदुका पीति जायति। कथं जायति? यथादेसितधम्मं उपधारेन्तस्स तदनुच्छविकमेव अत्तनो कायवचीमनोसमाचारं परिग्गण्हन्तस्स सोमनस्सप्पत्तस्स पमोदलक्खणं पामोज्जं जायति। तुट्ठाकारभूता बलवपीतीति पुरिमुप्पन्नाय पीतिया वसेन लद्धासेवनत्ता अतिविय तुट्ठाकारभूता कायचित्तदरथपस्सम्भनसमत्थाय पस्सद्धिया पच्चयो भवितुं समत्था बलप्पत्ता पीति जायति। यस्मा नामकाये पस्सद्धे रूपकायोपि पस्सद्धो एव होति, तस्मा ‘‘नामकायो पटिपस्सम्भति’’ इच्चेव वुत्तम्। सुखं पटिलभतीति वक्खमानस्स चित्तसमाधानस्स पच्चयो भवितुं समत्थं चेतसिकं निरामिसं सुखं पटिलभति विन्दति। ‘‘समाधियती’’ति एत्थ न यो कोचि समाधि अधिप्पेतो, अथ खो अनुत्तरसमाधीति दस्सेन्तो ‘‘अरहत्त फलसमाधिना समाधियती’’ति आह। ‘‘अयञ्ही’’तिआदि तस्सा देसनाय तादिसस्स पुग्गलस्स यथावुत्तसमाधिपटिलाभस्स कारणभावविभावनम्। तस्स विमुत्तायतनभावो। ओसक्कितुन्ति नयितुम्। समाधियेव समाधिनिमित्तन्ति कम्मट्ठानपाळिआरुळ्हो समाधियेव परतो उप्पज्जनकभावनासमाधिस्स कारणभावतो समाधिनिमित्तम्। तेनाह ‘‘आचरियसन्तिके’’तिआदि।
विमुत्ति वुच्चति अरहत्तं सब्बसो किलेसेहि पटिप्पस्सद्धिविमुत्तीति कत्वा। परिपाचेन्तीति साधेन्ति निप्फादेन्ति। अनिच्चानुपस्सनाञाणे निस्सयपच्चयभूते उप्पन्नसञ्ञा, तेन ञाणेन सहगताति अत्थो। सेसेसुपि एसेव नयो। यं पनेत्थ वत्तब्बं, तं विसुद्धिमग्गसंवण्णनायं (विसुद्धि॰ टी॰ १.३७, ३०६) वुत्तनयेन वेदितब्बम्।
पञ्चकवण्णना निट्ठिता।
छक्कवण्णना
३२३. अत्तानं अधि अज्झत्ता, अधि-सद्दो समासविसये अधिकारत्थं, पवत्तिअत्थञ्च गहेत्वा पवत्ततीति अत्तानं अधिकिच्च उद्दिस्स पवत्ता अज्झत्ता; अज्झत्तेसु भवानि अज्झत्तिकानीति नियकज्झत्तेसुपि अब्भन्तरानि चक्खादीनि वुच्चन्ति, तानि पन येन अज्झत्तभावेन ‘‘अज्झत्तिकानी’’ति वुच्चन्ति, तमत्थं पाकटं कत्वा दस्सेन्तो ‘‘अज्झत्तिकानी’’ति आह। सद्दत्थतो पन अज्झत्तज्झत्तानियेव अज्झत्तज्झत्तिकानि यथा ‘‘वेनयिको’’ति (म॰ नि॰ १.२४६; अ॰ नि॰ ८.११; पारा॰ ८) दट्ठब्बम्। ततो अज्झत्ततोति ततो अज्झत्तज्झत्ततो, यानि अज्झत्तिकानि वुत्तानि। अज्झत्तिकानञ्हि पटियोगीनि बाहिरानि अज्झत्तधम्मानं विय बहिद्धाधम्मा। ‘‘अज्झत्तिकानी’’ति हि सपरसन्तानिकानि चक्खादीनि वुच्चन्ति, तथा रूपादीनि ‘‘बाहिरानी’’ति। अज्झत्तानि पन ससन्तानिका एव चक्खुरूपादयो, ततो अञ्ञेव बहिद्धाति। ‘‘विञ्ञाणसमूहा’’ति एत्थ यदिपि तेसं विञ्ञाणानं समोधानं नत्थि भिन्नकालिकत्ता, चित्तेन पन एकज्झं अभिसंयूहनवसेन समूहता वुत्ता यथा ‘‘वेदनाक्खन्धो’’ति। चक्खुपसादनिस्सितन्ति चक्खुपसादं निस्साय पच्चयं लभित्वा उप्पन्नं कुसलाकुसलविपाकविञ्ञाणं चक्खुविञ्ञाणतासामञ्ञेन एकज्झं कत्वा वुत्तम्। चक्खुसन्निस्सितो सम्फस्सो, न चक्खुद्वारिको। इमे दस सम्फस्सेति इमे पसादवत्थुके दस विपाकसम्फस्से ठपेत्वा। एतेनेव नयेनाति एतेन फस्से वुत्तेनेव नयेन। तण्हाछक्के तण्हं आरब्भ पवत्तापि तण्हा धम्मतण्हाति वेदितब्बा।
अप्पटिस्सयोति अप्पटिस्सवो, व-कारस्स य-कारं कत्वा निद्देसो। गरुना किस्मिञ्चि वुत्ते गारववसेन पटिस्सवनं पटिस्सवो, पटिस्सवभूतं, तंसभागञ्च यं किञ्चि गारवं, नत्थि एतस्मिं पटिस्सवोति अप्पटिस्सवो, गारवरहितो। तेनाह ‘‘अनीचवुत्ती’’ति। यथा चेतियं उद्दिस्स कतं सत्थु कतसदिसं, एवं चेतियस्स पुरतो कतं सत्थु पुरतो कतसदिसं एवाति आह ‘‘परिनिब्बुते पना’’तिआदि। सक्कच्चं न गच्छतीति आदरं गारवं उप्पादेत्वा न उपसङ्कमति। यथा सिक्खाय एकदेसे कोपिते, अगारवे च कते सब्बा सिक्खा कुप्पति, सब्बत्थ च अगारवं कतं नाम होति समुदायतो संवरसमादानं अवयवतो भेदोति। एवं एकभिक्खुस्मिंपि…पे॰… अगारवो कतोव होति। अनादरियमत्तेनपि सिक्खाय अपरिपूरियेवाति आह ‘‘अपूरयमानोव सिक्खाय अगारवो नामा’’ति। अप्पमादलक्खणं सम्मापटिपत्ति। दुविधन्ति धम्मामिसवसेन दुविधम्।
सोमनस्सूपविचाराति सोमनस्ससहगता विचारा अधिप्पेता, उपसद्दो च निपातमत्तन्ति आह ‘‘सोमनस्ससम्पयुत्ता विचारा’’ति। तथा हिस्स अभिधम्मे (ध॰ स॰ ८) ‘‘चारो विचारो…पे॰… उपविचारो’’ति निद्देसो पवत्तो। सोमनस्सकारणभूतन्ति सभावतो, सङ्कप्पतोपि सोमनस्सस्स उप्पत्तिया पच्चयभूतम्। कामं परित्तभूमका वितक्कविचारा अञ्ञमञ्ञमवियोगिनो , किरियाभेदतो पन पठमाभिनिपातताय वितक्कस्स ब्यापारो सातिसयो। ततो परं विचारस्साति तं सन्धाय ‘‘वितक्केत्वा’’ति पुब्बकालकिरियावसेन वत्वा ‘‘विचारेन परिच्छिन्दती’’ति वुत्तम्। लद्धपुब्बासेवनस्स विचारस्स ब्यापारो पञ्ञा विय होति। तथा हि ‘‘विचारो विचिकिच्छाय पटिपक्खो’’ति पेटके वुत्तम्। ‘‘दिट्ठिसामञ्ञगतो’’ति एत्थ याय दिट्ठिया पुग्गलो दिट्ठिसामञ्ञं गतो वुत्तो, सा पठममग्गसम्मादिट्ठि कोसम्बकसुत्ते अधिप्पेतोति आह ‘‘कोसम्बकसुत्ते पठममग्गो कथितो’’ति। इधाति इमस्मिं सुत्ते। चतूसुपि मग्गेसु सम्मादिट्ठि दिट्ठिग्गहणेन गहिताति आह ‘‘चत्तारोपि मग्गा कथिता’’ति।
विवादमूलछक्कवण्णना
३२५. कोधनोति कुज्झनसीलो। यस्मा सो अप्पहीनकोधताय विगतकोधनो नाम न होति, तस्मा ‘‘कोधेन समन्नागतो’’ति आह। उपनाहो एतस्स अत्थि, उपनय्हनसीलोति वा उपनाही। विवादो नाम उप्पज्जमानो येभुय्येन पठमं द्विन्नं वसेन उप्पज्जतीति वुत्तं ‘‘द्विन्नं भिक्खूनं विवादो’’ति। सो पन यथा बहूनं अनत्थावहो होति, तं निदस्सनमुखेन दस्सेन्तो ‘‘कथ’’न्तिआदिमाह। अब्भन्तरपरिसायाति परिसब्भन्तरे।
परगुणमक्खनाय पवत्तोपि अत्तनो कारकं गूथेन पहरन्तं गूथो विय पठमतरं मक्खेतीति मक्खो, सो एतस्स अत्थीति मक्खी। पलासतीति पलासो, परस्स गुणे डंसित्वा विय अपनेतीति अत्थो, सो एतस्स अत्थीति पलासी। पलासी पुग्गलो हि दुतियस्स धुरं न देति, समं पसारेत्वा तिट्ठति। तेनाह ‘‘युगग्गाहलक्खणेन पलासेन समन्नागतो’’ति। ‘‘इस्सुकी’’तिआदीनं पदानमत्थो हेट्ठा वुत्तनयत्ता सुविञ्ञेय्योव। कम्मपथप्पत्ताय मिच्छादिट्ठिया वसेनेत्थ मिच्छादिट्ठि वेदितब्बाति आह ‘‘नत्थिकवादी अहेतुकवादी अकिरियवादी’’ति।
निस्सरणियछक्कवण्णना
३२६. हापेत्वाति कुसलचित्तं परिहापेत्वा पवत्तितुमेव अप्पदानवसेन। अभूतं ब्याकरणं ब्याकरोति ‘‘मेत्ता हि खो मे चेतोविमुत्ति भाविता’’तिआदिना (अ॰ नि॰ ६.१३) अत्तनि अविज्जमानं गुणब्याहारं ब्याहरति। चेतोविमुत्ति-सद्दं अपेक्खित्वा ‘‘निस्सटा’’ति वुत्तम्। पुन ब्यापादो नत्थीति इदानि मम ब्यापादो नाम नत्थि सब्बसो नत्थीति ञत्वा।
‘‘अनिमित्ता’’ति वत्वा येसं निमित्तानं अभावेन अरहत्तफलसमापत्तिया अनिमित्तता, तं दस्सेतुं ‘‘सा ही’’तिआदि वुत्तम्। तत्थ रागस्स निमित्तं, रागो एव वा निमित्तन्ति रागनिमित्तम्। आदि-सद्देन दोसनिमित्तादीनं सङ्गहो दट्ठब्बो। रूपवेदनादिसङ्खारनिमित्तं रूपनिमित्तादि। तेसञ्ञेव निच्चादिवसेन उपट्ठानं निच्चनिमित्तादि। तयिदं निमित्तं यस्मा सब्बेन सब्बं अरहत्तफले नत्थि, तस्मा वुत्तं ‘‘सा हि…पे॰… अनिमित्ताति वुत्ता’’ति। निमित्तं अनुसरतीति तं निमित्तं अनुगच्छति आरब्भ पवत्तति।
अस्मिमानोति ‘‘अस्मी’’ति पवत्तो अत्तविसयो मानो। अयं नाम अहं अस्मीति रूपलक्खणो, वेदनादीसु वा अञ्ञतरलक्खणो अयं नाम अत्ता अहं अस्मि। ‘‘अस्मी’’ति मानो समुग्घाटीयति एतेनाति अस्मिमानसमुग्घातो, अरहत्तमग्गो। पुन अस्मिमानो नत्थीति तस्स अनुप्पत्तिधम्मतापादनं कित्तेन्तो समुग्घातत्तमेव विभावेति।
अनुत्तरियादिछक्कवण्णना
३२७. नत्थि एतेसं उत्तरानि विसिट्ठानीति अनुत्तरानि, अनुत्तरानि एव अनुत्तरियानि यथा अनन्तमेव आनन्तरियन्ति आह ‘‘अनुत्तरियानीति अनुत्तरानी’’ति। दस्सनानुत्तरियं नाम अनुत्तरफलविसेसावहत्ता। एस नयो सेसेसुपि। सत्तविधअरियधनलाभोति सत्तविधसद्धादिलोकुत्तरधनलाभो। सिक्खत्तयपूरणन्ति अधिसीलसिक्खादीनं तिस्सन्नं सिक्खानं परिपूरणम्। तत्थ परिपूरणं निप्परियायतो असेक्खानं वसेन वेदितब्बम्। कल्याणपुथुज्जनतो पट्ठाय हि सत्त सेक्खा तिस्सो सिक्खा पूरेन्ति नाम, अरहा पन परिपुण्णसिक्खोति। इति इमानि अनुत्तरियानि लोकियलोकुत्तरानि कथितानि।
अनुस्सतियो एव दिट्ठधम्मिकसम्परायिकादिहितसुखानं कारणभावतो ठानानीति अनुस्सतिट्ठानानि। एवं अनुस्सरतोति यथा बुद्धानुस्सति विसेसाधिगमस्स ठानं होति, एवं ‘‘इतिपि सो भगवा’’तिआदिना (दी॰ नि॰ १.१५७, २५५) बुद्धगुणे अनुस्सरन्तस्स। उपचारकम्मट्ठानन्ति पच्चक्खतो उपचारज्झानावहं कम्मट्ठानं, परम्पराय पन याव अरहत्ता लोकियलोकुत्तरविसेसावहम्।
सततविहारछक्कवण्णना
३२८. निच्चविहाराति सब्बदा पवत्तनकविहारा। ठपेत्वा हि समापत्तिवेलं, भवङ्गवेलञ्च खीणासवा इमिनाव छळङ्गुपेक्खाविहारेन सब्बकालं विहरन्ति। चक्खुना रूपं दिस्वाति निस्सयवोहारेन वुत्तम्। ससम्भारकथा हेसा यथा ‘‘धनुना विज्झती’’ति। तस्मा निस्सयसीसेन निस्सितस्स गहणं दट्ठब्बन्ति आह ‘‘चक्खुविञ्ञाणेन दिस्वा’’ति। इट्ठे अरज्जन्तोति इट्ठे आरम्मणे रागं अनुप्पादेन्तो मग्गेन समुच्छिन्नत्ता। नेव सुमनो होति गेहसितपेमवसेनपि। न दुम्मनो पसादञ्ञथत्तवसेनपि। असमपेक्खनेति इट्ठेपि अनिट्ठेपि मज्झत्तेपि आरम्मणे न समं न सम्मा अयोनिसो गहणे। यो अखीणासवानं मोहो उप्पज्जति, तं अनुप्पादेन्तो मग्गेनेव तस्स समुग्घाटितत्ता। ञाणुपेक्खावसेनेव उपेक्खको विहरति मज्झत्तो। अयञ्चस्स पटिपत्तिवेपुल्लप्पत्तिया , पञ्ञावेपुल्लप्पत्तिया वाति आह ‘‘सतिया’’तिआदि। छळङ्गुपेक्खाति छसु द्वारेसु पवत्ता सतिसम्पजञ्ञस्स वसेन छावयवा उपेक्खा। ञाणसम्पयुत्तचित्तानि लब्भन्ति तेहि विना सम्पजानताय असम्भवतो। महाचित्तानीति अट्ठपि महाकिरियचित्तानि लब्भन्ति। सततविहाराति ञाणुप्पत्तिपच्चयरहितकालेपि पवत्तिभेदनतो। दस चित्तानीति अट्ठ महाकिरियचित्तानि हसितुप्पादवोट्ठब्बनचित्तेहि सद्धिं दस चित्तानि लब्भन्ति। अरज्जनादुस्सनवसेन पवत्ति तेसम्पि साधारणाति।‘‘उपेक्खको विहरती’’ति वचनतो छळङ्गुपेक्खावसेन आगतानं इमेसं सततविहारानं ‘‘सोमनस्सं कथं लब्भती’’ति चोदेत्वा ‘‘आसेवनतो लब्भती’’ति सयमेव परिहरतीति। किञ्चापि खीणासवो इट्ठानिट्ठेपि आरम्मणे मज्झत्ते विय बहुलं उपेक्खको विहरति अत्तनो परिसुद्धपकतिभावाविजहनतो, कदाचि पन तथा चेतोभिसङ्खाराभावे यं तं सभावतो इट्ठं आरम्मणं, तत्थ याथावसभावग्गहणवसेनपि अरहतो चित्तं सोमनस्ससहगतं हुत्वा पवत्ततेव, तञ्च खो पुब्बासेवनवसेन। तेनाह ‘‘आसेवनतो लब्भती’’ति।
अभिजातिछक्कवण्णना
३२९. ‘‘अभिजातियो’’ति एत्थ अभि-सद्दो उपसग्गमत्तं, न अत्थविसेसजोतकोति आह ‘‘जातियो’’ति। अभिजायतीति एत्थापि एसेव नयो। जायतीति च अन्तोगधहेतुअत्थपदं, उप्पादेतीति अत्थो। जातिया, तंनिब्बत्तककम्मानञ्च कण्हसुक्कपरियायताय यं वत्तब्बं, तं हेट्ठा वुत्तमेव। पटिप्पस्सम्भनवसेन किलेसानं निब्बापनतो निब्बानं सचे कण्हं भवेय्य यथा तं दसविधं दुस्सील्यकम्मम्। सचे सुक्कं भवेय्य यथा तं दानसीलादिकुसलकम्मम्। द्विन्नम्पि कण्हसुक्कविपाकानम्। अरहत्तं अधिप्पेतं ‘‘अभिजायती’’ति वचनतो। तं किलेसनिब्बानन्ते जातत्ता निब्बानं यथा रागादीनं खयन्ते जातत्ता रागक्खयो दोसक्खयो मोहक्खयोति।
निब्बेधभागियछक्कवण्णना
निब्बेधो वुच्चति निब्बानं मग्गञाणेन निब्बिज्झितब्बट्ठेन, पटिविज्झितब्बट्ठेनाति अत्थो। निरोधानुपस्सनाञाणेति निरोधानुपस्सनाञाणे निस्सयपच्चयभूते उप्पन्ना सञ्ञा, तेन सहगताति अत्थो।
छक्कवण्णना निट्ठिता।
सत्तकवण्णना
३३०. सम्पत्तिपटिलाभट्ठेनाति सीलसम्पत्तिआदीनं सम्मासम्बोधिपरियोसानानं सम्पत्तीनं पटिलाभापनट्ठेन, सम्पत्तीनं वा पटिलाभो सम्पत्तिपटिलाभो, तस्स कारणं सम्पत्तिपटिलाभट्ठो, तेन सम्पत्तिपटिलाभट्ठेन। तेनेवाह ‘‘सम्पत्तीनं पटिलाभकारणतो’’ति। सद्धाव उभयहितत्थिकेहि धनायितब्बट्ठेन धनं सद्धाधनम्। एत्थाति एतेसु धनेसु। सब्बसेट्ठं सब्बेसं पटिलाभकारणभावतो, तेसञ्च संकिलेसविसोधनेन महाजुतिकमहाविप्फारभावापादनतो। तेनाह ‘‘पञ्ञाय ही’’तिआदि। तत्थ पञ्ञाय ठत्वाति कम्मस्सकतापञ्ञाय पतिट्ठाय सुचरितादीनि पूरेत्वा सग्गूपगा होन्ति। तत्थ चेव पारमिता पञ्ञाय च ठत्वा सावकपारमिञाणादीनि पटिविज्झन्ति।
समाधिं परिक्खरोन्ति अभिसङ्खरोन्तीति समाधिपरिक्खारा, समाधिस्स सम्भारभूता सम्मादिट्ठिआदयो। इध पन सहकारीकारणभूता अधिप्पेताति आह ‘‘समाधिपरिवारा’’ति।
असतं असाधूनं धम्मा तेसं असाधुभावसाधनतो। असन्ताति असुन्दरा गारय्हा। तेनाह ‘‘लामका’’ति। ‘‘विपस्सकस्सेव कथिता’’ति वत्वा तस्स विपस्सनानिब्बत्तिं दस्सेतुं ‘‘तेसुपी’’तिआदि वुत्तम्। चतुन्नम्पि हि सच्चानं विसेसेन दस्सनतो मग्गपञ्ञा सातिसयं ‘‘विपस्सना’’ति वत्तब्बा, तंसमङ्गी च अरियो विपस्सनकोति।
सप्पुरिसानं धम्माति सप्पुरिसानंयेव धम्मा, न असप्पुरिसानम्। धम्मानुधम्मपटिपत्तिया एव हि धम्मञ्ञुआदिभावो , न पाळिधम्मपठनादिमत्तेन। भासितस्साति सुत्तगेय्यादिभासितस्स चेव तदञ्ञस्स च अत्तत्थपरत्थबोधकस्स पदस्स। अत्थकुसलतावसेन अत्थं जानातीति अत्थञ्ञू । अत्तानं जानातीति याथावतो अत्तनो पमाणजाननवसेन अत्तानं जानाति। पटिग्गहणपरिभोगमत्तञ्ञुताहि एव परियेसनविस्सज्जनमत्तञ्ञुतापि बोधिता होन्तीति ‘‘पटिग्गहणपरिभोगेसु’’ इच्चेव वुत्तम्। एवञ्हि ता अनवज्जा होन्तीति। योगस्स अधिगमायाति भावनाय अनुयुञ्जनस्स। अतिसम्बाधन्ति अतिखुद्दकं अतिक्खपञ्ञस्स तावता कालेन तीरेतुं असक्कुणेय्यत्ता। अट्ठविधं परिसन्ति खत्तियपरिसादिकं अट्ठविधं परिसम्। भिक्खुपरिसादिकं चतुब्बिधं खत्तियपरिसादिकं मनुस्सपरिसंयेव पुन चतुब्बिधं गहेत्वा अट्ठविधं वदन्ति अपरे। ‘‘इमं मे सेवन्तस्स अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ति, तस्मा सेवितब्बो, विपरियायतो तदञ्ञो असेवितब्बो’’ति एवं सेवितब्बासेवितब्बं पुग्गलं जानातीति पुग्गलञ्ञू। एवं तेसं पुग्गलानम्पि बोधनं उक्कट्ठं, निहीनं वा जानाति नाम।
३३१. ‘‘निद्दसवत्थूनी’’ति। ‘‘आदि-सद्दलोपेनायं निद्देसो’’ति आह ‘‘निद्दसादिवत्थूनी’’ति। नत्थि दानि इमस्स दसाति निद्दसो। पञ्होति ञातुं इच्छितो अत्थो। पुन दसवस्सो न होतीति तेसं मतिमत्तन्ति दस्सेतुं ‘‘सो किरा’’ति किरसद्दग्गहणम्। ‘‘निद्दसो’’ति चेतं देसनामत्तं, तस्स निब्बीसादिभावस्स विय निन्नवादिभावस्स च इच्छितत्ताति दस्सेतुं ‘‘न केवलञ्चा’’तिआदि वुत्तम्। गामे विचरन्तोति गामे पिण्डाय विचरन्तो।
न इदं तित्थियानं अधिवचनं तेसु तन्निमित्तस्स अभावा। सासनेपि सेक्खस्सापि न इदं अधिवचनं, किमङ्गं पन पुथुज्जनस्स। यस्स पनेतं अधिवचनं, येन च कारणेन, तं दस्सेतुं ‘‘खीणासवस्सेत’’न्तिआदि वुत्तम्। अप्पटिसन्धिकभावो हिस्स पच्चक्खतो कारणम्। परम्पराय इतरानि, यानि पाळियं आगतानि।
सिक्खाय सम्मदेव आदानं सिक्खासमादानं, तं पनस्सा पारिपूरिया वेदितब्बन्ति आह ‘‘सिक्खत्तयपूरणे’’ति। सिक्खाय वा सम्मदेव आदितो पट्ठाय रक्खणं सिक्खासमादानं, तञ्च अत्थतो पूरणे परिच्छिन्नं अरक्खणे सब्बेन सब्बं अभावतो, रक्खणे च परिपूरणतो। बहलच्छन्दोति दळ्हच्छन्दो। आयतिन्ति अनन्तरानागतदिवसादिकालो अधिप्पेतो , न अनागतभवोति आह ‘‘अनागते पुनदिवसादीसुपी’’ति। सिक्खं परिपूरेन्तस्स तत्थ निविट्ठअत्थिता अविगतपेमता, तेभूमकधम्मानं अनिच्चादिवसेन सम्मदेव निज्झानं धम्मनिसामनाति आह ‘‘विपस्सनायेतं अधिवचन’’न्ति। तण्हाविनयनेति विरागानुपस्सनादिविपस्सनाञाणानुभावसिद्धे तण्हाविक्खम्भने। एकीभावेति गणसङ्गणिकाकिलेससङ्गणिकाविगमसिद्धे विवेकभावे। वीरियारम्भेति सम्मप्पधानवीरियस्स पग्गण्हने, तं पन सब्बसो वीरियस्स परिब्रूहनं होतीति आह ‘‘कायिकचेतसिकस्स वीरियस्स पूरणे’’ति। सतियञ्चेव नेपक्कभावे चाति सतोकारिताय चेव सम्पजानकारिताय च। सतिसम्पजञ्ञबलेनेव वीरियारम्भो इज्झति। दिट्ठिपटिवेधेति सम्मादिट्ठिया पटिविज्झने। तेनाह ‘‘मग्गदस्सने’’ति। सच्चसम्पटिवेधे हि इज्झमाने मग्गसम्मादिट्ठि सिद्धा एव होति।
असुभानुपस्सनाञाणेति दसविधस्स, एकादसविधस्सापि वा असुभस्स अनुपस्सनावसेन पवत्तञाणे। इदञ्हि दुक्खानुपस्सनाय परिचयञाणम्। आदीनवानुपस्सनाञाणेति सङ्खारानं अनिच्चदुक्खविपरिणामतासंसूचितस्स आदीनवस्स अनुपस्सनावसेन पवत्तञाणे। अप्पहीनट्ठेनाति मग्गेन असमुच्छिन्नभावेन। अनुसेन्तीति सन्ताने अनु अनु सयन्ति। कारणलाभे हि सति उप्पन्नारहा किलेसा सन्ताने अनु अनु सयिता विय होन्ति, तस्मा ते तदवत्था ‘‘अनुसया’’ति वुच्चन्ति। थामगतोति थामप्पत्तो। थामगमनञ्च अञ्ञेहि असाधारणो कामरागादीनमेव आवेणिको सभावो दट्ठब्बो। तथा हि वुत्तं अभिधम्मे ‘‘थामगतानुसयं पजहती’’ति। कामरागो एव अनुसयो कामरागानुसयो। ये पन ‘‘कामरागस्स अनुसयो कामरागानुसयो’’ति वदन्ति, तं तेसं मतिमत्तम्। न हि कामरागविनिमुत्तो कामरागानुसयो नाम कोचि अत्थि। यदि ‘‘तस्स बीज’’न्ति वदेय्युं, तम्पि तब्बिनिमुत्तं परमत्थतो न उपलब्भतेवाति। एसेव नयो सेसेसुपि।
अधिकरणसमथसत्तकवण्णना
अधिकरीयन्ति एत्थाति अधिकरणानि। के अधिकरीयन्ति? समथा। कथं अधिकरीयन्तीति? समनवसेन, तस्मा ते तेसं समनवसेन पवत्तन्तीति आह ‘‘अधिकरणानि समेन्ती’’तिआदि। उप्पन्नानं उप्पन्नानन्ति उट्ठितानं उट्ठितानम्। समथत्थन्ति समनत्थम्।
‘‘अट्ठारसहि वत्थूही’’ति लक्खणवचनमेतं यथा ‘‘यदि मे ब्याधी दाहेय्युं दातब्बमिदमोसध’’न्ति, तस्मा तेसु अञ्ञतरञ्ञतरेन विवदन्ता ‘‘अट्ठारसहि वत्थूहि विवदन्ती’’ति वुच्चन्ति। उपवदनाति अक्कोसो। चोदनाति अनुयोगो।
अधिकरणस्स सम्मुखाव विनयनतो सम्मुखाविनयो । सन्निपतितपरिसाय धम्मवादीनं येभुय्यताय येभुय्यसिककम्मस्स करणं येभुय्यसिका। अयन्ति अयं यथावुत्ता चतुब्बिधा सम्मुखता सम्मुखाविनयो नाम।
सङ्घसामग्गिवसेन सम्मुखीभावो, न यथा तथा कारकपुग्गलानं सम्मुखाता। भूतताति तच्छता। सच्चपरियायो हि इध धम्म-सद्दो ‘‘धम्मवादी’’तिआदीसु (दी॰ नि॰ १.९, १९४) विय। विनेति एतेनाति विनयो, तस्स तस्स अधिकरणस्स वूपसमनाय भगवता वुत्तविधि, तस्स विनयस्स सम्मुखता विनयसम्मुखता। तेनाह ‘‘यथा तं…पे॰… सम्मुखता’’ति। येनाति येन पुग्गलेन। विवादवत्थुसङ्खाते अत्थे पच्चत्थिका अत्थपच्चत्थिका। सङ्घसम्मुखता परिहायति सम्मतपुग्गलेहेव वूपसमनतो।
नन्ति विवादाधिकरणम्। ‘‘न छन्दागतिं गच्छती’’तिआदिना वुत्तं पञ्चङ्गसमन्नागतम्। गुळ्हकादीसु अलज्जुस्सन्नाय परिसाय गुळ्हको सलाकग्गाहो कातब्बो लज्जुस्सन्नाय विवटको, बालुस्सन्नाय सकण्णजप्पको। यस्सा किरियाय धम्मवादिनो बहुतरा, सा येभुय्यसिकाति आह ‘‘धम्मवादीनं येभुय्यताया’’तिआदि।
‘‘चतूहि समथेहि सम्मती’’ति इदं सब्बसङ्गाहिकवसेन वुत्तम्। तत्थ पन द्वीहि द्वीहि एव वूपसमनं दट्ठब्बम्। एवं विनिच्छितन्ति सचे आपत्ति नत्थि, उभो खमापेत्वा, अथ अत्थि, आपत्तिं दस्सेत्वा रोपनवसेन विनिच्छितम्। पटिकम्मं पन आपत्ताधिकरणसमथे परतो आगमिस्सति।
न समणसारुप्पं अस्सामणकं, समणेहि अकत्तब्बं, तस्मिम्। अज्झाचारे वीतिक्कमे सति।
पटिचरतोति पटिच्छादेन्तस्स। पापुस्सन्नताय पापियो, पुग्गलो, तस्स कत्तब्बकम्मं तस्स पापियसिकम्। सम्मुखाविनयेनेव वूपसमो नत्थि पटिञ्ञाय तथारूपाय, खन्तिया वा विना अवूपसमनतो।
एत्थाति आपत्तिदेसनाय। पटिञ्ञाते आपन्नभावादिके करणं किरिया ‘‘आयतिं संवरेय्यासी’’ति, परिवासदानादिवसेन च पवत्तं वचीकम्मं पटिञ्ञातकरणम्।
यथानुरूपन्ति ‘‘द्वीहि समथेहि चतूहि तीहि एकेना’’ति एवं वुत्तनयेन यथानुरूपम्। एत्थाति इमस्मिं सुत्ते, इमस्मिं वा समथविचारे। विनिच्छयनयोति विनिच्छये नयमत्तम्। तेनाह ‘‘वित्थारो पना’’तिआदि। समन्तपासादिकायं विनयट्ठकथाय (चूळव॰ अट्ठ॰ १८४-१८७) वुत्तो, तस्मा वुत्तनयेनेव वेदितब्बोति अधिप्पायो।
सत्तकवण्णना निट्ठिता।
निट्ठिता च दुतियभाणवारवण्णना।
अट्ठकवण्णना
३३३. अयाथावाति न याथावा। अनिय्यानिकताय मिच्छासभावा। विपरीतवुत्तिकताय याथावा। निय्यानिकताय सम्मासभावा अविपरीतवुत्तिका।
३३४. कुच्छितं सीदतीति कुसीतो द-कारस्स त-कारं कत्वा। यस्स धम्मस्स वसेन पुग्गलो ‘‘कुसीतो’’ति वुच्चति, सो कुसीतभावो इध कुसीत-सद्देन वुत्तो। विनापि हि भावजोतनं सद्दं भावत्थो विञ्ञायति यथा ‘‘पटस्स सुक्क’’न्ति, तस्मा कुसीतभाववत्थूनीति अत्थो। तेनाह ‘‘कोसज्जकारणानीति अत्थो’’ति। कम्मं नाम समणसारुप्पं ईदिसन्ति आह ‘‘चीवरविचारणादी’’ति। वीरियन्ति पधानवीरियं, तं पन चङ्कमनवसेन करणे ‘‘कायिक’’न्तिपि वत्तब्बतं लभतीति आह ‘‘दुविधम्पी’’ति। पत्तियाति पापुणनत्थम्। ओसीदनन्ति भावनानुयोगे सङ्कोचो। मासेहि आचितं निचितं वियाति मासाचितं, तं मञ्ञे। यस्मा मासा तिन्ताविसेसेन गरुका होन्ति, तस्मा ‘‘यथा तिन्तमासो’’तिआदि वुत्तम्। वुट्ठितो होति गिलानभावाति अधिप्पायो।
३३५. तेसन्ति आरम्भवत्थूनम्। इमिनाव नयेनाति इमिना कुसीतवत्थूसु वुत्तेनेव नयेन। ‘‘दुविधम्पि वीरियं आरभती’’तिआदिना, ‘‘इदं पठमन्ति इदं हन्दाहं वीरियं आरभामीति एवं भावनाय अब्भुस्सहनं पठमं आरम्भवत्थू’’तिआदिना च अत्थो वेदितब्बो। यथा तथा पठमं पवत्तं अब्भुस्सहनञ्हि उपरि वीरियारम्भस्स कारणं होति। अनुरूपपच्चवेक्खणासहितानि हि अब्भुस्सहनानि, तम्मूलकानि वा पच्चवेक्खणानि अट्ठ आरम्भवत्थूनि वेदितब्बानि।
३३६. आसज्जाति यस्स देति, तस्स आमोदनहेतु तेन समागमनिमित्तम्। तेनाह ‘‘एत्थ आसादनं दानकारणं नामा’’ति। भयाति भयहेतु। ननु भयं नाम लद्धुकामता रागादयो विय चेतनाय अविसुद्धिकरं, तं कस्मा इध गहितन्ति? न इदं तादिसं चोरभयादिं सन्धाय वुत्तन्ति दस्सेतुं ‘‘तत्था’’तिआदि वुत्तम्। अदासि मेति यं पुब्बे कतं उपकारं चिन्तेत्वा दीयति, तं सन्धाय वुत्तम्। दस्सति मेति पच्चुपकारासीसाय यं दीयति, तं सन्धाय वदति। साहु दानन्ति ‘‘दानं नामेतं पण्डितपञ्ञत्त’’न्ति साधुसमाचारे ठत्वा देति। अलङ्कारत्थन्ति उपसोभनत्थम्। परिवारत्थन्ति परिक्खारत्थम्। दानञ्हि दत्वा तं पच्चवेक्खन्तस्स पामोज्जपीतिसोमनस्सादयो उप्पज्जन्ति, लोभदोसइस्सामच्छेरादयो विदूरी भवन्ति। इदानि दानं अनुकूलधम्मपरिब्रूहनेन, पच्चनीकधम्मविदूरीभावकरणेन च भावनाचित्तस्स उपसोभनाय च परिक्खाराय च होतीति ‘‘अलङ्कारत्थं, परिवारत्थञ्च देती’’ति वुत्तम्। तेनाह ‘‘दानञ्हि चित्तं मुदुकं करोती’’तिआदि। मुदुचित्तो होति लद्धा दायके ‘‘इमिना मय्हं सङ्गहो कतो’’ति, दातापि लद्धरि। तेन वुत्तं ‘‘उभिन्नम्पि चित्तं मुदुकं करोती’’ति।
अदन्तदमनन्ति अदन्ता अनस्सवापिस्स दानेन दन्ता अस्सवा होन्ति वसे वत्तन्ति। अदानं दन्तदूसकन्ति अदानं पन पुब्बे दन्तानं अस्सवानम्पि विघातुप्पादनेन चित्तं दूसेति। उन्नमन्ति दायका, पियंवदा च परेसं गरुचित्तीकारट्ठानताय । नमन्ति पटिग्गाहका दानेन, पियवाचाय लद्धसङ्गहा सङ्गाहकानम्।
चित्तालङ्कारदानमेव उत्तमं अनुपक्किलिट्ठताय, सुपरिसुद्धताय, गुणविसेसपच्चयताय च।
३३७. दानपच्चयाति दानकारणा, दानमयपुञ्ञस्स कतत्ता उपचितत्ताति अत्थो। उपपत्तियोति मनुस्सेसु, देवेसु च निब्बत्तियो। ठपेतीति एकवारमेव अनुप्पज्जित्वा यथा उपरूपरि तेनेवाकारेन पवत्तति, एवं ठपेति। तदेव चस अधिट्ठानन्ति आह ‘‘तस्सेव वेवचन’’न्ति। वड्ढेतीति ब्रूहेति, न हापेति। विमुत्तन्ति अधिमुत्तं, निन्नं पोणं पब्भारन्ति अत्थो। विमुत्तन्ति वा विसिट्ठम्। निप्परियायतो उत्तरि नाम पणीतं मज्झेपि हीनमज्झिमविभागस्स लब्भनतोति वुत्तं ‘‘उत्तरि अभावितन्ति ततो उपरि मग्गफलत्थाय अभावित’’न्ति। संवत्तति तथा पणिहितं दानमयचित्तम्। यं पन पाळियं ‘‘तञ्च खो’’तिआदि वुत्तं, तं तत्रूपपत्तिया विबन्धकारदुस्सील्याभावदस्सनपरं दट्ठब्बं, न दानमयस्स पुञ्ञस्स केवलस्स तंसंवत्तनतादस्सनपरन्ति दट्ठब्बम्।
समुच्छिन्नरागस्साति समुच्छिन्नकामरागस्स। तस्स हि सिया ब्रह्मलोके उपपत्ति, न समुच्छिन्नभवरागस्स। वीतरागग्गहणेन चेत्थ कामेसु वीतरागता अधिप्पेता, याय ब्रह्मलोकूपपत्ति सिया। तेनाह ‘‘दानमत्तेनेवा’’तिआदि। यदि एवं दानं तत्थ किं अत्थियन्ति आह ‘‘दानं पना’’तिआदि। दानेन मुदुचित्तोति बद्धाघाते वेरीपुग्गलेपि अत्तनो दानसम्पटिच्छनेन मुदुभूतचित्तो।
परिसीदति परितो इतो चितो च समागच्छतीति परिसा, समूहो।
लोकस्स धम्माति सत्तलोकस्स अवस्सम्भावी धम्मा। तेनाह ‘‘एतेहि मुत्तो नाम नत्थी’’तिआदि। यस्मा ते लोकधम्मा अपरापरं कदाचि लोकं अनुपतन्ति, कदाचि ते लोको, तस्मा तञ्चेत्थ अत्थं दस्सेन्तो ‘‘अट्ठिमे’’ति सुत्तपदं (अ॰ नि॰ ८.६) आहरि। घासच्छादनादीनं लद्धि लाभो, तानि एव वा लद्धब्बतो लाभो। तदभावो अलाभो। लाभग्गहणेन चेत्थ तब्बिसयो अनुरोधो गहितो, अलाभग्गहणेन विरोधो। यस्मा लोहिते सति तदुपघातवसेन पुब्बो विय अनुरोधे सति विरोधो लद्धावसरो एव होति, तस्मा वुत्तं ‘‘लाभे आगते अलाभो आगतो एवा’’ति। एस नयो यसादीसुपि।
अट्ठकवण्णना निट्ठिता।
नवकवण्णना
३४०. वसति तत्थ फलं तन्निमित्तकताय पवत्ततीति वत्थु, कारणन्ति वुत्तोवायमत्थो। तेनाह ‘‘आघातवत्थूनीति आघातकारणानी’’ति। कोपो नामायं यस्मिं वत्थुस्मिं उप्पज्जति, न तत्थ एकवारमेव उप्पज्जति, अथ खो पुनपि उप्पज्जतेवाति वुत्तं ‘‘बन्धती’’ति। अथ वा यो पच्चयविसेसेन उप्पज्जमानो आघातो सविसये बद्धो विय न विगच्छति, पुनपि उप्पज्जेय्येव, तं सन्धायाह ‘‘आघातं बन्धती’’ति। तं पनस्स पच्चयवसेन निब्बत्तनं उप्पादनमेवाति वुत्तं ‘‘करोति उप्पादेती’’ति।
तं कुतेत्थ लब्भाति एत्थ तन्ति किरियापरामसनं, पदज्झाहारेन च अत्थो वेदितब्बोति दस्सेन्तो ‘‘तं अनत्थचरणं मा अहोसी’’तिआदिमाह। केन कारणेन लद्धब्बं निरत्थकभावतो। कम्मस्सका हि सत्ता, ते कस्स रुचिया दुक्खिता, सुखिता वा भवन्ति, तस्मा केवलं तस्मिं मय्हं कुज्झनमत्तं एवाति अधिप्पायो। अथ वा तं कोपकरणमेत्थ पुग्गले कुतो लब्भा परमत्थतो कुज्झितब्बस्स, कुज्झनकस्स च अभावतो। सङ्खारमत्तञ्हेतं, यदिदं खन्धपञ्चकम्। यं ‘‘सत्तो’’ति वुच्चति, ते सङ्खारा इत्तरकाला खणिका, कस्स को कुज्झतीति अत्थो। लाभा नाम के सियुं अञ्ञत्र अनुप्पत्तितो।
३४१. सत्ता आवसन्ति एतेसूति सत्तावासा। नानत्तकाया नानत्तसञ्ञी आदिभेदा सत्तनिकाया। यस्मा ते ते सत्तनिकाया तप्परियापन्नानं सत्तानं ताय एव तप्परियापन्नताय आधारो विय वत्तब्बतं अरहन्ति समुदायाधारताय अवयवस्स यथा ‘‘रुक्खे साखा’’ति , तस्मा ‘‘सत्तानं आवासा, वसनट्ठानानीति अत्थो’’ति वुत्तम्। सुद्धावासापि सत्तावासोव ‘‘न सो, भिक्खवे, सत्तावासो सुलभरूपो, यो मया अनावुत्थपुब्बो इमिना दीघेन अद्धुना अञ्ञत्र सुद्धावासेहि देवेही’’ति वचनतो। यदि एवं कस्मा इध न गहिताति तत्थ कारणमाह ‘‘असब्बकालिकत्ता’’तिआदि। वेहप्फलो पन चतुत्थंयेव सत्तावासं भजतीति दट्ठब्बम्।
३४२. ओपसमिकोति वट्टदुक्खस्स उपसमावहो, तं पन वट्टदुक्खं किलेसेसु उपसन्तेसु उपसमति, न अञ्ञथा, तस्मा ‘‘किलेसूपसमकरो’’ति वुत्तम्। तक्करं सम्बोधं गमेतीति सम्बोधगामी।
यस्मिं देवनिकाये धम्मदेसना न वियुज्जति सवनस्सेव अभावतो, सो पाळियं ‘‘दीघायुको देवनिकायो’’ति अधिप्पेतोति आह ‘‘असञ्ञभवं वा अरूपभवं वा’’ति।
३४३. अनुपुब्बतो विहरितब्बाति अनुपुब्बविहारा। अनुपटिपाटियाति अनुक्कमेन। समापज्जितब्बविहाराति समापज्जित्वा समङ्गिनो हुत्वा विहरितब्बविहारा।
३४४. अनुपुब्बनिरोधाति अनुपुब्बेन अनुक्कमेन पवत्तेतब्बनिरोधा। तेनाह ‘‘अनुपटिपाटिया निरोधा’’ति।
नवकवण्णना निट्ठिता।
दसकवण्णना
३४५. येहि सीलादीहि समन्नागतो भिक्खु धम्मसरणताय धम्मेनेव नाथति ईसति अभिभवतीति नाथोति वुच्चति, ते तस्स नाथभावकरा धम्मा ‘‘नाथकरणा’’ति वुत्ताति आह ‘‘सनाथा…पे॰… पतिट्ठाकरा धम्मा’’ति। तत्थ अत्तनो पतिट्ठाकराति यस्स नाथभावकरा, तस्स अत्तनो पतिट्ठाविधायिनो। अप्पतिट्ठो अनाथो, सप्पतिट्ठो सनाथोति पतिट्ठत्थो नाथत्थो।
कल्याणगुणयोगतो कल्याणाति दस्सेन्तो ‘‘सीलादिगुणसम्पन्ना’’ति आह। मिज्जनलक्खणा मित्ता एतस्स अत्थीति मित्तो, सो वुत्तनयेन कल्याणो अस्स अत्थीति तस्स अत्थितामत्तं कल्याणमित्तपदेन वुत्तम्। अस्स तेन सब्बकालं अविजहितवासोति तं दस्सेतुं ‘‘कल्याणसहायो’’ति वुत्तन्ति आह ‘‘तेवस्सा’’तिआदि। तेवस्साति ते एव कल्याणमित्ता अस्स भिक्खुनो। सह अयनतोति सह वत्तनतो। असमोधाने चित्तेन, समोधाने पन चित्तेन चेव कायेन च सम्पवङ्को।
सुखं वचो एतस्मिं अनुकूलगाहिम्हि आदरगारववति पुग्गलेति सुवचो। तेनाह ‘‘सुखेन वत्तब्बो’’तिआदि। खमोति खन्ता, तमेवस्स खमभावं दस्सेतुं ‘‘गाळ्हेना’’तिआदि वुत्तम्। वामतोति मिच्छा, अयोनिसो वा गण्हाति। पटिप्फरतीति पटाणिकभावेन तिट्ठति। पदक्खिणं गण्हातीति सम्मा योनिसो वा गण्हाति।
उच्चावचानीति विपुलखुद्दकानि। तत्रुपगमनीयाति तत्र तत्र महन्ते, खुद्दके च कम्मे साधनवसेन उपायेन उपगच्छन्तिया, तस्स तस्स कम्मस्स निप्फादनेन समत्थायाति अत्थो। तत्रुपायायाति वा तत्र तत्र कम्मे साधेतब्बे उपायभूताय।
धम्मे अस्स कामोति धम्मकामोति ब्यधिकरणानंपि बाहिरत्थो समासो होतीति कत्वा वुत्तम्। कामेतब्बतो वा पियायितब्बतो कामो, धम्मो; धम्मो कामो अस्साति धम्मकामो। धम्मोति परियत्तिधम्मो अधिप्पेतोति आह ‘‘तेपिटकं बुद्धवचनं पियायतीति अत्थो’’ति। समुदाहरणं कथनं समुदाहारो, पियो समुदाहारो एतस्साति पियसमुदाहारो। सयञ्चाति एत्थ च-सद्देन ‘‘सक्कच्च’’न्ति पदं अनुकड्ढति, तेन सयञ्च सक्कच्चं देसेतुकामो होतीति योजना। अभिधम्मो सत्तप्पकरणानि अधिको अभिविसिट्ठो च परियत्तिधम्मोति कत्वा। विनयो उभतोविभङ्गा विनयनतो कायवाचानम्। अभिविनयो खन्धकपरिवारा विसेसतो आभिसमाचारिकधम्मकित्तनतो। आभिसमाचारिकधम्मपारिपूरिवसेनेव हि आदिब्रह्मचरियकधम्मपारिपूरी। धम्मो एव पिटकद्वयस्सापि परियत्तिधम्मभावतो। मग्गफलानि अभिधम्मो निब्बानधम्मस्स अभिमुखोति कत्वा। किलेसवूपसमकारणं पुब्बभागिया तिस्सो सिक्खा सङ्खेपतो विवट्टनिस्सितो समथो विपस्सना च। बहुलपामोज्जोति बलवपामोज्जो।
कारणत्थेति निमित्तत्थे। कुसलधम्मनिमित्तं हिस्स वीरियारम्भो। तेनाह ‘‘तेसं अधिगमत्थाया’’ति। कुसलेसु धम्मेसूति वा निप्फादेतब्बे भुम्मं यथा ‘‘चेतसो अवूपसमे अयोनिसोमनसिकारपदट्ठान’’न्ति।
३४६. सकलट्ठेनाति निस्सेसट्ठेन, अनवसेसफरणवसेन चेत्थ सकलट्ठो वेदितब्बो, असुभनिमित्तादीसु विय एकदेसे अट्ठत्वा अनवसेसतो गहेतब्बट्ठेनाति अत्थो। तदारम्मणानं धम्मानन्ति तं कसिणं आरब्भ पवत्तनकधम्मानम्। खेत्तट्ठेनाति उप्पत्तिट्ठानट्ठेन। अधिट्ठानट्ठेनाति पवत्तिट्ठानभावेन। यथा खेत्तं सस्सानं उप्पत्तिट्ठानं वड्ढिट्ठानञ्च , एवमेतं झानं तंसम्पयुत्तानं धम्मानन्ति, योगिनो वा सुखविसेसानं कारणभावेन। ‘‘परिच्छिन्दित्वा’’ ति इदं उद्धं अधोति एत्थापि योजेतब्बम्। परिच्छिन्दित्वा एव हि सब्बत्थ कसिणं वड्ढेतब्बम्। तेन तेन वा कारणेनाति तेन तेन उपरिआदीसु कसिणवड्ढनकारणेन। यथा किन्ति आह ‘‘आलोकमिव रूपदस्सनकामो’’ति। यथा दिब्बचक्खुना उद्धं चे रूपं दट्ठुकामो, उद्धं आलोकं पसारेति, अधो चे अधो, समन्ततो चे रूपं दट्ठुकामो समन्ततो आलोकं पसारेति; एवमयं कसिणन्ति अत्थो।
एकस्साति पथवीकसिणादीसु एकेकस्स। अञ्ञभावानुपगमनत्थन्ति अञ्ञकसिणभावानुपगमनदीपनत्थं, अञ्ञस्स वा कसिणभावानुपगमनदीपनत्थं, न हि अञ्ञेन पसारितकसिणं ततो अञ्ञेन पसारितकसिणभावं उपगच्छति, एवम्पि नेसं अञ्ञकसिणसम्भेदाभावो वेदितब्बो। न अञ्ञं पथवीआदि। न हि उदके ठितट्ठाने ससम्भारपथवी अत्थि। अञ्ञो कसिणसम्भेदोति आपोकसिणादिना सङ्करो। सब्बत्थाति सब्बेसु सेसकसिणेसु। एकदेसे अट्ठत्वा अनवसेसफरणं पमाणस्स अग्गहणतो अप्पमाणम्। तेनेव हि नेसं कसिणसमञ्ञा। तथा चाह ‘‘तञ्ही’’तिआदि। चेतसा फरन्तोति भावनाचित्तेन आरम्मणं करोन्तो। भावनाचित्तञ्हि कसिणं परित्तं वा विपुलं वा सकलमेव मनसि करोति, न एकदेसम्।
कसिणुग्घाटिमाकासे पवत्तविञ्ञाणं फरणअप्पमाणवसेन ‘‘विञ्ञाणकसिण’’न्ति वुत्तम्। तथा हि तं ‘‘विञ्ञाणञ्च’’न्ति वुच्चति। कसिणवसेनाति यथाउग्घाटितकसिणवसेन। कसिणुग्घाटिमाकासे उद्धंअधोतिरियता वेदितब्बा। यत्तकञ्हि ठानं कसिणं पसारितं, तत्तकं आकासभावनावसेन आकासो होतीति; एवं यत्तकं ठानं आकासं हुत्वा उपट्ठितं, तत्तकं सकलमेव फरित्वा विञ्ञाणस्स पवत्तनतो आगमनवसेन विञ्ञाणकसिणेपि उद्धंअधोतिरियता वुत्ताति आह ‘‘कसिणुग्घाटिं आकासवसेन तत्थ पवत्तविञ्ञाणे उद्धंअधोतिरियता वेदितब्बा’’ति।
अकुसलकम्मपथदसकवण्णना
३४७. पथभूतत्ताति तेसं पवत्तनुपायत्ता मग्गभूतत्ता। मेथुनसमाचारेसूति सदारसन्तोसपरदारगमनवसेन दुविधेसु मेथुनसमाचारेसु। तेपि हि कामेतब्बतो कामा नाम। मेथुनवत्थूसूति मेथुनस्स वत्थूसु तेसु सत्तेसु। मिच्छाचारोति गारय्हाचारो। गारय्हता चस्स एकन्तनिहीनताय एवाति आह ‘‘एकन्तनिन्दितो लामकाचारो’’ति। असद्धम्माधिप्पायेनाति असद्धम्मसेवनाधिप्पायेन।
सगोत्तेहि रक्खिता गोत्तरक्खिता। सहधम्मिकेहि रक्खिता धम्मरक्खिता। सस्सामिका सारक्खा। यस्सा गमने रञ्ञा दण्डो ठपितो, सा सपरिदण्डा। भरियाभावत्थं धनेन कीता धनक्कीता। छन्देन वसन्ती छन्दवासिनी। भोगत्थं वसन्ती भोगवासिनी। पटत्थं वसन्ती पटवासिनी। उदकपत्तं आमसित्वा गहिता ओदपत्तकिनी। चुम्बटं अपनेत्वा गहिता ओभतचुम्बटा। करमरानीता धजाहटा। तङ्खणिका मुहुत्तिका। अभिभवित्वा वीतिक्कमे मिच्छाचारो महासावज्जो, न तथा द्विन्नं समानच्छन्दताय। ‘‘अभिभवित्वा वीतिक्कमने सतिपि मग्गेनमग्गपटिपत्तिअधिवासने पुरिमुप्पन्नसेवनाभिसन्धिपयोगाभावतो मिच्छाचारो न होति अभिभुय्यमानस्सा’’ति वदन्ति। सेवनचित्ते सति पयोगाभावो अप्पमाणं येभुय्येन इत्थिया सेवनपयोगस्स अभावतो। तस्मिं असति पुरेतरं सेवनचित्तस्स उपट्ठापनेपि तस्सा मिच्छाचारो न सिया, तथा पुरिसस्सपि सेवनपयोगाभावेति। तस्मा अत्तनो रुचिया पवत्तितस्स वसेन तयो बलक्कारेन पवत्तितस्स वसेन तयोति सब्बेपि अग्गहितग्गहणेन ‘‘चत्तारो सम्भारा’’ति वुत्तम्।
उपसग्गवसेन अत्थविसेसवाचिनो धातुसद्दाति ‘‘अभिज्झायती’’ति पदस्स ‘‘परभण्डाभिमुखी’’तिआदिना अत्थो वुत्तो। तत्थ तन्निन्नतायाति तस्मिं परभण्डे लुब्भनवसेन निन्नतायाति अयमेत्थ अधिप्पायो वेदितब्बो। अभिपुब्बो वा झा-सद्दो लुब्भने निरुळ्हो दट्ठब्बो। उपसग्गवसेन अत्थविसेसवाचिनो एव धातुसद्दा। अदिन्नादानस्स अप्पसावज्जमहासावज्जता ब्रह्मजालवण्णनायं (दी॰ नि॰ अट्ठ॰ चूळसीलवण्णना) वुत्ताति आह ‘‘अदिन्नादानं विय अप्पसावज्जा, महासावज्जा चा’’ति। तस्मा ‘‘यस्स भण्डं अभिज्झायति, तस्स अप्पगुणताय अप्पसावज्जता, महागुणताय महासावज्जता’’तिआदिना अप्पसावज्जमहासावज्जविभागो वेदितब्बो। अत्तनो परिणामनं चित्तेनेवाति वेदितब्बम्।
हितसुखं ब्यापादयतीति यो नं उप्पादेति, तस्स यं पति चित्तं उप्पादेति, तस्स तस्स सति समवाये हितसुखं विनासेति। फरुसवाचाय अप्पसावज्जमहासावज्जता ब्रह्मजालवण्णनायं विभाविताति आह ‘‘फरुसवाचा विया’’तिआदि। तस्मा ‘‘यं पति चित्तं ब्यापादेति, तस्स अप्पगुणताय अप्पसावज्जो, महागुणताय महासावज्जो’’तिआदिना तदुभयविभागो वेदितब्बो। ‘‘अहो वता’’ति इमिना परस्स अच्चन्ताय विनासचिन्तनं दीपेति। एवञ्हि स्स दारुणप्पवत्तिया कम्मपथप्पवत्ति।
यथाभुच्चगहणाभावेनाति याथावगहणस्स अभावेन अनिच्चादिसभावस्स निच्चादितो गहणेन। मिच्छा पस्सतीति वितथं पस्सति। ‘‘सम्फप्पलापो विया’’ति इमिना आसेवनस्स मन्दताय अप्पसावज्जतं, महन्तताय महासावज्जतं दस्सेति। गहिताकारविपरीतताति मिच्छादिट्ठिया गहिताकारविपरीतभावो। वत्थुनोति तस्स अयथाभूतसभावमाह। तथाभावेनाति गहिताकारेनेव विपरीताकारेनेव। तस्स दिट्ठिगतिकस्स, तस्स वा वत्थुनो उपट्ठानं, ‘‘एवमेतं न इतो अञ्ञथा’’ति।
धम्मतोति सभावतो। कोट्ठासतोति फस्सपञ्चमकादीसु चित्तङ्गकोट्ठासेसु ये कोट्ठासा होन्ति, ततोति अत्थो।
चेतनाधम्माति चेतनासभावा।
‘‘पटिपाटिया सत्ता’’ति एत्थ ननु चेतना अभिधम्मे कम्मपथेसु न वुत्ताति पटिपाटिया सत्तन्नं कम्मपथभावो न युत्तोति? न, अवचनस्स अञ्ञहेतुकत्ता। न हि तत्थ चेतनाय अकम्मपथप्पत्तत्ता (ध॰ स॰ मूलटी॰ अकुसलकम्मपथकथावण्णना) कम्मपथरासिम्हि अवचनं, कदाचि पन कम्मपथो होति, न सब्बदाति कम्मपथभावस्स अनियतत्ता अवचनम्। यदा पन कम्मपथो होति, तदा कम्मपथरासिसङ्गहो न निवारितो।
एत्थाह – यदि चेतनाय सब्बदा कम्मपथभावाभावतो अनियतो कम्मपथभावोति कम्मपथरासिम्हि अवचनं, ननु अभिज्झादीनम्पि कम्मपथभावं अप्पत्तानं अत्थिताय अनियतो कम्मपथभावोति तेसम्पि कम्मपथरासिम्हि अवचनं आपज्जतीति? नापज्जति कम्मपथतातंसभागता हि तेसं तत्थ वुत्तत्ता। यदि एवं चेतनापि तत्थ वत्तब्बा सियाति? सच्चमेतं, सा पन पाणातिपातादिकावाति पाकटो तस्सा कम्मपथभावोति न वुत्तं सिया। चेतनाय हि ‘‘चेतनाहं, भिक्खवे, कम्मं वदामि (अ॰ नि॰ ६.६३; कथा॰ ५३९), तिविधा, भिक्खवे, कायसञ्चेतना अकुसलं कायकम्म’’न्ति (कथा॰ ५३९) वचनतो कम्मभावो पाकटो; कम्मंयेव च सुगतिदुग्गतीनं, तदुप्पज्जनसुखदुक्खानञ्च पथभावेन पवत्तं ‘‘कम्मपथो’’ति वुच्चतीति पाकटो तस्सा कम्मपथभावो। अभिज्झादीनं पन चेतनासमीहनभावेन सुचरितदुच्चरितभावो, चेतनाजनितभावेन [चेतनाजनिततंबन्धतिभावेन (ध॰ स॰ अनुटी॰ अकुसलकम्मपथावण्णना)] सुगतिदुग्गतितदुप्पज्जनसुखदुक्खानं पथभावो चाति न तथा पाकटो कम्मपथभावोति ते एव तेन सभावेन दस्सेतुं अभिधम्मे चेतना कम्मपथभावे न वुत्ता, अतथाजातियत्ता वा चेतना तेहि सद्धिं न वुत्ताति दट्ठब्बम्। मूलं पत्वाति मूलदेसनं पत्वा, मूलसभावेसु धम्मेसु देसियमानेसूति अत्थो।
‘‘अदिन्नादानं सत्तारम्मण’’न्ति इदं ‘‘पञ्चसिक्खापदा परित्तारम्मणा एवा’’ति इमाय पञ्हपुच्छकपाळिया (विभ॰ ७१५) विरुज्झति। यञ्हि पाणातिपातादिदुस्सील्यस्स आरम्मणं , तदेव तंवेरमणिया आरम्मणम्। वीतिक्कमितब्बवत्थुतो एव हि विरतीति। सत्तारम्मणन्ति वा सत्तसङ्खातसङ्खारारम्मणं, तमेव उपादाय वुत्तन्ति न कोचि विरोधो। तथा हि वुत्तं सम्मोहविनोदनियं ‘‘यानि सिक्खापदानि एत्थ ‘सत्तारम्मणानी’ति वुत्तानि, तानि यस्मा सत्तोति सङ्खं गते सङ्खारेयेव आरम्मणं करोन्ती’’ति। (विभ॰ अट्ठ॰ ७१४) एस नयो इतो परेसुपि। विसभागवत्थुनो ‘‘इत्थी पुरिसो’’ति गहेतब्बतो ‘‘सत्तारम्मणो’’ति एके। ‘‘एको दिट्ठो, द्वे सुता’’तिआदिना सम्फप्पलापेन दिट्ठसुतमुतविञ्ञातवसेन। तथा अभिज्झाति एत्थ तथा-सद्दो ‘‘दिट्ठसुतमुतविञ्ञातवसेना’’ तिदम्पि उपसंहरति, न सत्तसङ्खारारम्मणतमेव दस्सनादिवसेन अभिज्झायनतो। ‘‘नत्थि सत्ता ओपपातिका’’ति (दी॰ नि॰ १.१७१) पवत्तमानापि मिच्छादिट्ठि तेभूमकधम्मविसया एवाति अधिप्पायेनस्सा सङ्खारारम्मणता वुत्ता। कथं पन मिच्छादिट्ठिया सब्बे तेभूमकधम्मा आरम्मणं होतीति? साधारणतो। ‘‘नत्थि सुकतदुक्कटानं कम्मानं फलं विपाको’’ति (दी॰ नि॰ १.१७१; म॰ नि॰ २.९४) पवत्तमानाय अत्थतो रूपारूपावचरधम्मापि गहिता एव होन्तीति।
सुखबहुलताय राजानो हसमानापि ‘‘घातेथा’’ति वदन्ति , हासो पन नेसं अत्तवूपसमादिअञ्ञविसयोति आह ‘‘सन्निट्ठापक…पे॰… होती’’ति। मज्झत्तवेदनो न होति, सुखवेदनोव एत्थ सम्भवतीति। मुसावादो लोभसमुट्ठानो सुखवेदनो वा सिया मज्झत्तवेदनो वा, दोससमुट्ठानो दुक्खवेदनो वाति मुसावादो तिवेदनो। इमिना नयेन सेसेसुपि यथारहं वेदनाभेदो वेदितब्बो।
दोसमोहवसेन द्विमूलकोति सम्पयुत्तमूलमेव सन्धाय वुत्तम्। तस्स हि मूलट्ठेन उपकारकभावो। निदानमूले पन गय्हमाने ‘‘लोभमोहवसेनपी’’ति वत्तब्बं सिया। आमिसकिञ्जक्खहेतुपि पाणं हनन्ति। तेनेवाह – ‘‘लोभो निदानं कम्मानं समुदयाया’’तिआदि (अ॰ नि॰ ३.३४)। सेसेसुपि एसेव नयो।
कुसलकम्मपथदसकवण्णना
पाणातिपाता …पे॰… वेदितब्बानि लोकियलोकुत्तरमिस्सकवसेनेत्थ कुसलकम्मपथानं देसितत्ता। वेरहेतुताय वेरसञ्ञितं पाणातिपातादिपापधम्मं मणति ‘‘मयि इध ठिताय कथं आगच्छसी’’ति तज्जन्ती विय नीहरतीति वेरमणी, विरमति एतायाति वा ‘‘विरमणी’’ति वत्तब्बे निरुत्तिनयेन ‘‘वेरमणी’’ति वुत्तम्। समादानवसेन उप्पन्ना विरति समादानविरति। असमादिन्नसीलस्स सम्पत्ततो यथाउपट्ठितवीतिक्कमितब्बवत्थुतो विरति सम्पत्तविरति। किलेसानं समुच्छिन्दनवसेन पवत्ता मग्गसम्पयुत्ता विरति समुच्छेदविरति। कामञ्चेत्थ पाळियं विरतियेव आगता, सिक्खापदविभङ्गे (विभ॰ ७०३) पन चेतनापि आहरित्वा दस्सिताति तदुभयम्पि गण्हन्तो ‘‘चेतनापि वत्तन्ति विरतियोपी’’ति आह। अनभिज्झा हि मूलं पत्वाति कम्मपथकोट्ठासे ‘‘अनभिज्झा’’ति वुत्तधम्मो मूलतो अलोभो कुसलमूलं होतीति एवमेत्थ अत्थो दट्ठब्बो। सेसपदद्वयेपि एसेव नयो।
दुस्सील्यारम्मणा तदारम्मणजीवितिन्द्रियादिआरम्मणा कथं दुस्सील्यानि पजहन्तीति तं दस्सेतुं ‘‘यथा पना’’तिआदि वुत्तम्। पजहन्तीति वेदितब्बा पाणातिपातादीहि विरमणवसेनेव पवत्तनतो। अथ तदारम्मणभावे, न सो तानि पजहति। न हि तदेव आरब्भ तं पजहितुं सक्का ततो अविनिस्सटभावतो।
अनभिज्झा…पे॰… विरमन्तस्साति अभिज्झं पजहन्तस्साति अत्थो। न हि मनोदुच्चरिततो विरति अत्थि अनभिज्झादीहेव तप्पहानसिद्धितो।
अरियवासदसकवण्णना
३४८. अरियानमेव वासाति अरियवासा अनरियानं तादिसानं असम्भवतो। अरियाति चेत्थ उक्कट्ठनिद्देसेन खीणासवा गहिता, ते च यस्मा तेहि सब्बकालं अविरहितवासा एव, तस्मा वुत्तं ‘‘अरिया एव वसिंसु वसन्ति वसिस्सन्ती’’ति। तत्थ वसिंसूति निस्साय वसिंसु। पञ्चङ्गविप्पहीनत्तादयो हि अरियानं अपस्सया। तेसु पञ्चङ्गविप्पहानपच्चेकसच्चपनोदनएसनासमवयविस्सज्जनानि ‘‘सङ्खायेकं पटिसेवति, अधिवासेति, परिवज्जेति, विनोदेती’’ति वुत्तेसु अपस्सेनेसु विनोदनञ्च मग्गकिच्चानेव, इतरे मग्गेनेव समिज्झन्ति।
ञाणादयोति ञाणञ्चेव तंसम्पयुत्तधम्मा च। तेनाह ‘‘ञाणन्ति वुत्ते’’तिआदि। तत्थ वत्तब्बं हेट्ठा वुत्तमेव।
आरक्खकिच्चं साधेति सतिवेपुल्लप्पत्तत्ता। ‘‘चरतो’’तिआदिना निच्चसमादानं दस्सेति, तं विक्खेपाभावेन दट्ठब्बम्।
पब्बज्जुपगताति यं किञ्चि पब्बज्जं उपगता, न समितपापा। भोवादिनोति जातिमत्तब्राह्मणे वदति। पाटेक्कसच्चानीति तेहि तेहि दिट्ठिगतिकेहि पाटियेक्कं गहितानि ‘‘इदमेव सच्च’’न्ति (म॰ नि॰ २.१८७, २०३, ४२७; ३.२७; उदा॰ ५५; नेत्ति॰ ५९) अभिनिविट्ठानि दिट्ठिसच्चादीनि। दिट्ठिगतानिपि हि ‘‘इदमेव सच्च’’न्ति (म॰ नि॰ २.१८७, २०२, ४२७; ३.२७, २९; नेत्ति॰ ५९) गहणं उपादाय ‘‘सच्चानी’’ति वोहरीयन्ति। तेनाह ‘‘इदमेवा’’तिआदि। नीहटानीति अत्तनो सन्तानतो नीहरितानि अपनीतानि। गहितग्गहणस्साति अरियमग्गाधिगमतो पुब्बे गहितस्स दिट्ठिगाहस्स। विस्सट्ठभाववेवचनानीति अरियमग्गेन सब्बसो परिच्चागभावस्स अधिवचनानि।
नत्थि एतासं वयो वेकल्यन्ति अवयाति आह ‘‘अनूना’’ति, अनवसेसाति अत्थो। एसनाति हेट्ठा वुत्तकामेसनादयो।
मग्गस्स किच्चनिप्फत्ति कथिता रागादीनं पहीनभावदीपनतो।
पच्चवेक्खणाय फलं कथितन्ति पच्चवेक्खणमुखेन अरियफलं कथितम्। अधिगते हि अग्गफले सब्बसो रागादीनं अनुप्पादधम्मतं पजानाति, तञ्च पजाननं पच्चवेक्खणञाणन्ति।
असेक्खधम्मदसकवण्णना
फलञ्च ते सम्पयुत्तधम्मा चाति फलसम्पयुत्तधम्मा, अरियफलसभावा सम्पयुत्ता धम्माति अत्थो। फलसम्पयुत्तधम्माति फलधम्मा चेव तंसम्पयुत्तधम्मा चाति एवमेत्थ अत्थो वेदितब्बो। द्वीसुपि ठानेसु पञ्ञाव कथिता सम्मा दस्सनट्ठेन सम्मादिट्ठि, सम्मा जाननट्ठेन सम्माञाणन्ति च। अत्थि हि दस्सनजाननानं सविसये पवत्तिआकारविसेसो, स्वायं हेट्ठा दस्सितो एव। फलसमापत्तिधम्माति फलसमापत्तियं धम्मा, फलसमापत्तिसहगतधम्माति अत्थो। अरियफलसम्पयुत्तधम्मापि हि सब्बसो पटिपक्खतो विमुत्ततं उपादाय ‘‘विमुत्ती’’ति वत्तब्बतं लभन्ति। केनचि पन यथा असेक्खा फलपञ्ञा दस्सनकिच्चं उपादाय ‘‘सम्मादिट्ठी’’ति वुत्ता, जाननकिच्चं उपादाय ‘‘सम्माञाण’’न्तिपि वुत्ता एव; एवं अरियफलसमाधि समादानट्ठं उपादाय ‘‘सम्मासमाधी’’ति वुत्तो, विमुच्चनट्ठं उपादाय ‘‘सम्माविमुत्ती’’ तिपि वुत्तो। एवञ्च कत्वा ‘‘अनासवं चेतोविमुत्ति’’न्ति दुतियविमुत्तिग्गहणञ्च समत्थितं होतीति।
दसकवण्णना निट्ठिता।
पञ्हसमोधानवण्णना
समोधानेतब्बाति समाहरितब्बा।
३४९. ओकप्पनाति बलवसद्धा। आयतिं भिक्खूनं अविवादहेतुभूतं तत्थ तत्थ भगवता देसितानं अत्थानं सङ्गायनं सङ्गीति, तस्स च कारणं अयं सुत्तदेसना तथा पवत्तत्ताति वुत्तं ‘‘सङ्गीतिपरियायन्ति सामग्गिया कारण’’न्ति। समनुञ्ञो सत्था अहोसि ‘‘पटिभातु तं सारिपुत्त, भिक्खूनं धम्मिं कथा’’ति उस्साहेत्वा आदितो पट्ठाय याव परियोसाना सुणन्तो, सा पनेत्थ भगवतो समनुञ्ञता ‘‘साधु, साधू’’ति अनुमोदनेन पाकटा जाताति वुत्तं ‘‘अनुमोदनेन समनुञ्ञो अहोसी’’ति। जिनभासितो नाम जातो, न सावकभासितो। यथा हि राजयुत्तेहि लिखितपण्णं याव राजमुद्दिकाय न लञ्जितं होति, न ताव ‘‘राजपण्ण’’न्ति सङ्ख्यं गच्छति, लञ्जितमत्तं पन राजपण्णं नाम होति। एवमेव ‘‘साधु, साधु सारिपुत्ता’’तिआदि अनुमोदनवचनसंसूचिताय समनुञ्ञासङ्खाताय जिनवचनमुद्दाय लञ्जितत्ता अयं सुत्तन्तो जिनभासितो नाम जातो आहच्चवचनो। यं पनेत्थ अत्थतो न विभत्तं, तं सुविञ्ञेय्यमेवाति।
सङ्गीतिसुत्तवण्णनाय लीनत्थप्पकासना।