०७. लक्खणसुत्तवण्णना

७. लक्खणसुत्तवण्णना

द्वत्तिंसमहापुरिसलक्खणवण्णना

१९९. अभिनीहारादिगुणमहत्तेन महन्तो पुरिसोति महापुरिसो, सो लक्खीयति एतेहीति महापुरिसलक्खणानि। तं महापुरिसं ब्यञ्जयन्ति पकासेन्तीति महापुरिसब्यञ्जनानि। महापुरिसो निमीयति अनुमीयति एतेहीति महापुरिसनिमित्तानि। तेनाह ‘‘अयं…पे॰… कारणानी’’ति।
२००. धारेन्तीति लक्खणपाठं धारेन्ति, तेन लक्खणानि ते सरूपतो जानन्ति, न पन समुट्ठानतोति दस्सेति। तेनाह ‘‘नो च खो’’तिआदि, तेन अनञ्ञसाधारणमेतं, यदिदं महापुरिसलक्खणानं कारणविभावनन्ति दस्सेति। कस्मा आहाति यथावुत्तस्स सुत्तस्स समुट्ठानकारणं पुच्छति, आचरियो ‘‘अट्ठुप्पत्तिया अनुरूपत्ता’’ति वत्वा तमेवस्स अट्ठुप्पत्तिं वित्थारतो दस्सेतुं ‘‘सा पना’’तिआदिमाह। सब्बपालिफुल्लोति सब्बसो समन्ततो विकसितपुप्फो। विकसनमेव हि पुप्फस्स निप्फत्ति। पारिच्छत्तको वियाति अनुस्सवलद्धमत्तं गहेत्वा वदन्ति। उप्पज्जतीति लब्भति, निब्बत्ततीति अत्थो।
येन कम्मेनाति येन कुसलकम्मुना। यं निब्बत्तन्ति यं यं लक्खणं निब्बत्तम्। दस्सनत्थन्ति तस्स तस्स कुसलकम्मस्स सरूपतो, किच्चतो, पवत्तिआकारविसेसतो, पच्चयतो, फलविसेसतो च दस्सनत्थं, एतेनेव पटिपाटिया उद्दिट्ठानं लक्खणानं असमुद्देसकारणविभावनाय कारणं दीपितं होति समानकारणानं लक्खणानं एकज्झं कारणदस्सनवसेनस्स पवत्तत्ता। एवमाहाति ‘‘बाहिरकापि इसयो धारेन्ती’’तिआदिना इमिना इमिना पकारेन आह।

सुप्पतिट्ठितपादतालक्खणवण्णना

२०१. ‘‘पुरिमं जातिन्ति पुरिमायं जातियं, भुम्मत्थे एतं उपयोगवचन’’न्ति वदन्ति। ‘‘पुब्बे निवुत्थक्खन्धसन्ताने ठितो’’ति वचनतो अच्चन्तसंयोगे वा उपयोगवचनम्। यत्थ यत्थ हि जातियं महासत्तो पुञ्ञकम्मं कातुं आरभति, आरभतो पट्ठाय अच्चन्तमेव तत्थ पुञ्ञकम्मप्पसुतो होति। तेनाह ‘‘दळ्हसमादानो’’तिआदि। सेसपदद्वयेपि एसेव नयो। निवुत्थक्खन्धा ‘‘जाती’’ति वुत्ता खन्धविनिमुत्ताय जातिया अभावतो, निब्बत्तिलक्खणस्स च विकारस्स इध अनुपयुज्जनतो। जातवसेनाति जायनवसेन। ‘‘तथा’’ति इमिना ‘‘पुब्बे निवुत्थक्खन्धा’’ति इमं पदं उपसंहरति। भवनवसेनाति पच्चयतो निब्बत्तनवसेन। निवुत्थवसेनाति निवुसिततावसेन। आलयट्ठेनाति आवसितभावेन। निवासत्थो हि निकेतत्थो।
तत्थाति देवलोकादिम्हि। आदि-सद्देन एकच्चं तिरच्छानयोनिं सङ्गण्हाति। न सुकरन्ति देवगतिया एकन्तसुखताय, दुग्गतिया एकन्तदुक्खताय, दुक्खबहुलताय च पुञ्ञकिरियाय ओकासो न सुलभरूपो पच्चयसमवायस्स दुल्लभभावतो, उप्पज्जमाना च सा उळारा, विपुला च न होतीति गतिवसेनापि खेत्तविसेसता इच्छितब्बा ‘‘तिरच्छानगते दानं दत्वा सतगुणा दक्खिणा पाटिकङ्खितब्बा, पुथुज्जनदुस्सीले दानं दत्वा सहस्सगुणा दक्खिणा पाटिकङ्खितब्बा’’ति (म॰ नि॰ ३.३७९) वचनतो । मनुस्सगतिया पन सुखबहुलताय पुञ्ञकिरियाय ओकासो सुलभरूपो पच्चयसमवायस्स च येभुय्येन सुलभभावतो। यञ्च तत्थ दुक्खं उप्पज्जति, तम्पि विसेसतो पुञ्ञकिरियाय उपनिस्सयो होति, दुक्खूपनिसा सद्धाति। यथा हि अयोघनेन सत्थके निप्फादियमाने तस्स एकन्ततो अग्गिम्हि तापनं, उदकेन वा तेमनं छेदनकिरियासमत्थताय न विसेसपच्चयो, तापेत्वा पन समानयोगतो उदकतेमनं तस्सा विसेसपच्चयो, एवमेव सत्तसन्तानस्स एकन्तदुक्खसमङ्गिता दुक्खबहुलता एकन्तसुखसमङ्गिता सुखबहुलता च पुञ्ञकिरियासमत्थताय न विसेसपच्चयो, सति पन समानयोगतो दुक्खसन्तापने, सुखुमब्रूहने च लद्धूपनिस्सया पुञ्ञकिरिया समत्थताय सम्भवति, तथा सति उप्पज्जमाना पुञ्ञकिरिया महाजुतिका महाविप्फारा पटिपक्खच्छेदनसमत्था होति। तस्मा मनुस्सभावो पुञ्ञकिरियाय विसेसपच्चयो। तेन वुत्तं ‘‘तत्थ न सुकरं, मनुस्सभूतस्सेव सुकर’’न्ति।
अथ ‘‘मनुस्सभूतस्सा’’ति एत्थ को वचनत्थो? ‘‘मनस्स उस्सन्नताय मनुस्साति, सूरभावसतिमन्तताब्रह्मचरिययोग्यतादिगुणवसेन उपचितमनका उक्कट्ठगुणचित्ताति अत्थो। के पन ते? जम्बुदीपवासिनो सत्तविसेसा। तेनाह भगवा –
‘तीहि, भिक्खवे, ठानेहि जम्बुदीपका मनुस्सा उत्तरकुरुके च मनुस्से अधिग्गण्हन्ति देवे च तावतिंसे। कतमेहि तीहि? सूरा सतिमन्तो इध ब्रह्मचरियवासो’ति (अ॰ नि॰ ९.२१; कथा॰ २७१)।
तथा हि बुद्धा भगवन्तो, पच्चेकबुद्धा, अग्गसावका , महासावका, चक्कवत्तिनो, अञ्ञे च महानुभावा सत्ता तत्थेव उप्पज्जन्ति। ते हि समानरूपादिताय पन सद्धिं परित्तदीपवासीहि इतरमहादीपवासिनोपि मनुस्सा त्वेव पञ्ञायिंसू’’ति केचि। अपरे पन भणन्ति ‘‘लोभादीहि, अलोभादीहि च सहितस्स मनस्स उस्सन्नताय मनुस्सा। ये हि सत्ता मनुस्सजातिका, तेसु विसेसतो लोभादयो, अलोभादयो च उस्सन्ना, ते लोभादिउस्सन्नताय अपायमग्गं, अलोभादिउस्सन्नताय सुगतिमग्गं, निब्बानगामिमग्गञ्च परिपूरेन्ति, तस्मा लोभादीहि, अलोभादीहि च सहितस्स मनस्स उस्सन्नताय परित्तदीपवासीहि सद्धिं चतुदीपवासिनो सत्तविसेसा मनुस्साति वुच्चन्ती’’ति। लोकिया पन ‘‘मनुनो अपच्चभावेन मनुस्सा’’ति वदन्ति। मनु नाम पठमकप्पिको लोकमरियादाय आदिभूतो सत्तानं हिताहितविधायको कत्तब्बाकत्तब्बतासु नियोजनतावसेन पितुट्ठानियो, यो सासने ‘‘महासम्मतो’’ति वुच्चति अम्हाकं महाबोधिसत्तो, पच्चक्खतो, परम्परा च तस्स ओवादानुसासनियं ठिता सत्ता पुत्तसदिसताय ‘‘मनुस्सा, मानुसा’’ति च वुच्चन्ति। ततो एव हि ते ‘‘मानवा, मनुजा’’ति च वोहरीयन्ति। मनुस्सभूतस्साति मनुस्सेसु भूतस्स जातस्स, मनुस्सभावं वा पत्तस्साति अत्थो। अयञ्च नयो लोकियमहाजनस्स वसेन वुत्तो। महाबोधिसत्तानं पन सन्तानस्स महाभिनीहारतो पट्ठाय कुसलधम्मपटिपत्तियं सम्मदेव अभिसङ्खतत्ता तेसं सुगतियं, अत्तनो उप्पज्जनदुग्गतियञ्च निब्बत्तानं कुसलकम्मं गरुतरमेवाति दस्सेतुं ‘‘अकारणं वा एत’’न्तिआदि वुत्तम्।
एवरूपे अत्तभावेति हत्थिआदिअत्तभावे। ठितेन कतकम्मं न सक्का सुखेन दीपेतुं लोके अप्पञ्ञातरूपत्ता। सुखेन दीपेतुं ‘‘असुकस्मिं देसे असुकस्मिं नगरे असुको नाम राजा, ब्राह्मणो हुत्वा इमं कुसलकम्मं अकासी’’ति एवं सुविञ्ञापयभावतो। थिरग्गहणोति असिथिलग्गाही थामप्पत्तग्गहणो। निच्चलग्गहणोति अचञ्चलग्गाही तत्थ केनचिपि असंहारियो । पटिकुटतीति संकुटति, जिगुच्छनवसेन विवट्टति वा। पसारियतीति वित्थतं होति वेपुल्लं पापुणाति।
तवेसो महासमुद्दसदिसोति एसो उदकोघो तेव महासमुद्दसदिसो।
दीयति एतेनाति दानं, परिच्चागचेतना। दिय्यनवसेनाति देय्यधम्मस्स परियत्तं कत्वा परिच्चजनवसेन दानम्। संविभागकरणवसेनाति तस्सेव अत्तना सद्धिं परस्स संविभजनवसेन संविभागो, तथापवत्ता चेतना। सीलसमादानेति सीलस्स सम्मदेव आदाने, गहणे पवत्तनेति अत्थो। तं पवत्तिकालेन दस्सेन्तो ‘‘पूरणकाले’’ति आह। मातु हितो मत्तेय्यो, यस्स पन धम्मस्स वसेन सो ‘‘मत्तेय्यो’’ति वुच्चति, सो मत्तेय्यताति आह ‘‘मातु कातब्बवत्ते’’ति। एसेव नयो ‘‘पेत्तेय्यताया’’तिआदीसु। अञ्ञतरञ्ञतरेसूति अञ्ञमञ्ञविसिट्ठेसु अञ्ञेसु, ते पन कुसलभावेन वुत्ता कुसलाति आह ‘‘एवरूपेसू’’ति। अधिकुसलेसूति अभिविसिट्ठेसु कुसलेसु, सा पन अभिविसिट्ठता उपादायुपादाय होति। यं पनेत्थ उक्कंसगतं अधिकुसलं, तदुक्कंसनयेन इधाधिप्पेतन्ति तं दस्सेतुं ‘‘अत्थि कुसला, अत्थि अधिकुसला’’तिआदि वुत्तम्। ननु पञ्ञापारमिसङ्गहञाणसम्भारभूता कुसला धम्मा निप्परियायेन सब्बञ्ञुतञ्ञाणपटिलाभपच्चया कुसला नाम, इमे पन महापुरिसलक्खणनिब्बत्तका पुञ्ञसम्भारभूता कस्मा तथा वुत्ताति? सब्बेसम्पि महाबोधिसत्तसन्तानगतानं पारमिधम्मानं सब्बञ्ञुतञ्ञाणपटिलाभपच्चयभावतो। महाभिनीहारतो पट्ठाय हि महापुरिसो यं किञ्चि पुञ्ञं करोति, सब्बं तं सम्मासम्बोधिसमधिगमायेव परिणामेति। तथा हि ससम्भाराब्यासो, दीघकालाब्यासो, निरन्तराब्यासो, सक्कच्चाब्यासोति चत्तारो अब्यासा चतुरधिट्ठानपरिपूरितसम्बन्धा अनुपुब्बेन महाबोधिट्ठाना सम्पज्जन्ति।
सकिम्पीति पि-सद्देन अनेकवारम्पि कतं विजातियेन अन्तरितं सङ्गण्हाति। अभिण्हकरणेनाति बहुलीकारेन। उपचितन्ति उपरूपरि वड्ढितम्। पिण्डीकतन्ति पिण्डसो कतम्। रासीकतन्ति रासिभावेन कतम्। अनेकक्खत्तुञ्हि पवत्तियमानं कुसलकम्मं सन्ताने तथालद्धपरिभावनं पिण्डीभूतं विय, रासीभूतं विय च होति। विपाकं पति संहच्चकारिभावत्ता चक्कवाळं अतिसम्बाधं भवग्गं अतिनीचं, सचे पने तं रूपं सियाति अधिप्पायो। विपुलत्ताति महन्तत्ता। यस्मा पन तं कम्मं मेत्ताकरुणासतिसम्पजञ्ञाहि परिग्गहितताय दुरसमुस्सारितं पमाणकरणधम्मन्ति पमाणरहितताय ‘‘अप्पमाण’’न्ति वत्तब्बतं अरहति, तस्मा ‘‘अप्पमाणत्ता’’ति वुत्तम्।
अधिभवतीति फलस्स उळारभावेन अभिभुय्य तिट्ठति। अत्थतो पणीतपणीतानं भोगानं पटिलाभो एवाति आह ‘‘अतिरेकं लभती’’ति। अधिगच्छतीति विन्दति, निब्बत्तमानोव तेन समन्नागतो होतीति अत्थो। एकदेसेन अफुसित्वा सब्बप्पदेसेहि फुसनतो सब्बप्पदेसेहि फुसन्तियो एतेसं पादतलानं सन्तीति ‘‘सब्बावन्तेहि पादतलेही’’ति वुत्तम्। यथा निक्खिपने सब्बे पादतलप्पदेसा संहच्चकारिनो अनिन्नताय समभावतो, एवं उद्धरणेपीति वुत्तं ‘‘समं फुसति, समं उद्धरती’’ति। इदानि इमस्स महापुरिसलक्खणस्स समधिगमेन लद्धब्बनिस्सन्दफलविभावनमुखेन आनुभावं विभावेतुं ‘‘सचेपि ही’’तिआदि वुत्तम्। तत्थ नरकन्ति आवाटम्। अन्तो पविसति समभावापत्तिया। ‘‘चक्कलक्खणेन पतिट्ठातब्बट्ठान’’न्ति इदं यं भूमिप्पदेसं पादतलं फुसति, तत्थ चक्कलक्खणम्पि फुसनवसेन पतिट्ठातीति कत्वा वुत्तम्। तस्स पन तथा पतिट्ठानं सुप्पतिट्ठितपादताय एवाति सुप्पतिट्ठितपादताय आनुभावकित्तने ‘‘लक्खणन्तरानयनं किमत्थिय’’न्ति न चिन्तेतब्बम्। सीलतेजेनाति सीलप्पभावेन। पुञ्ञतेजेनाति कुसलप्पभावेन। धम्मतेजेनाति ञाणप्पभावेन। तीहिपि पदेहि भगवतो बुद्धभूतस्स धम्मा गहिता, ‘‘दसन्नं पारमीन’’न्ति इमिना बुद्धकरधम्मा गहिता।
२०२. महासमुद्दोव सीमा सब्बभूमिस्सरभावतो। ‘‘अखिलमनिमित्तमकण्टक’’न्ति तीहिपि पदेहि थेय्याभावोव वुत्तोति आह ‘‘निच्चोर’’न्तिआदि । खरसम्फस्सट्ठेनाति घट्टनेन दुक्खसम्फस्सभावेन खिलाति। उपद्दवपच्चयट्ठेनाति अनत्थहेतुताय निमित्ताति। ‘‘अखिल’’न्तिआदिना एकचारीहि चोराभावो वुत्तो, ‘‘निरब्बुद’’न्ति इमिना पन गणबन्धवसेन विचरणचोराभावो वुत्तोति दस्सेतुं ‘‘गुम्बं गुम्बं हुत्वा’’तिआदि वुत्तम्। अविक्खम्भनीयोति न विबन्धनीयो केनचि अप्पटिबाहनीयो ठानतो अनिक्कड्ढनीयो। पटिपक्खं अनिट्ठं अत्थेतीति पच्चत्थिको, एतेन पाकटभावेन विरोधं अकरोन्तो वेरिपुग्गलो वुत्तो। पटिविरुद्धो अमित्तो पच्चामित्तो, एतेन पाकटभावेन विरोधं करोन्तो वेरिपुग्गलो वुत्तो। विक्खम्भेतुं नासक्खिंसु, अञ्ञदत्थु सयमेव विघातब्यसनं पापुणिंसु चेव सावकत्तञ्च पवेदेसुम्।
‘‘कम्म’’न्तिआदीसु कम्मं नाम बुद्धभावं उद्दिस्स कतूपचितो लक्खणसंवत्तनियो पुञ्ञसम्भारो। तेनाह ‘‘सतसहस्सकप्पाधिकानी’’तिआदि। कम्मसरिक्खकं नाम तस्सेव पुञ्ञसम्भारस्स करणकाले केनचि अकम्पनीयस्स दळ्हावत्थितभावस्स अनुच्छविको सुप्पतिट्ठितपादतासङ्खातस्स लक्खणस्स परेहि अविक्खम्भनीयताय ञापकनिमित्तभावो, स्वायं निमित्तभावो तस्सेव लक्खणस्साति अट्ठकथायं ‘‘कम्मसरिक्खकं नाम…पे॰… महापुरिसलक्खण’’न्ति वुत्तम्। ठानगमनेसु पादानं दळ्हावत्थितभावो लक्खणं नाम। पादानं भूमियं समं निक्खिपनं, पादतलानं सब्बभागेहि फुसनं, सममेव उद्धरणं, तस्मा सुट्ठु समं सब्बभागेहि पतिट्ठिता पादा एतस्साति सुप्पतिट्ठितपादो, तस्स भावो सुप्पतिट्ठितपादताति वुच्चति लक्खणम्। सुट्ठु समं भूमिया फुसनेनेव हि नेसं तत्थ दळ्हावत्थितभावो सिद्धो, यं ‘‘कम्मसरिक्खक’’न्ति वुत्तम्। लक्खणानिसंसोति लक्खणपटिलाभस्स उद्रयो, लक्खणसंवत्तनियस्स कम्मस्स आनिसंसफलन्ति अत्थो। निस्सन्दफलं पन हेट्ठा भावितमेव।
२०३. कम्मादिभेदेति कम्मकम्मसरिक्खकलक्खण लक्खणानिसंसविसञ्ञिते विभागे। गाथाबन्धं सन्धाय वुत्तं, अत्थो पन अपुब्बं नत्थीति अधिप्पायो। पोराणकत्थेराति अट्ठकथाचरिया। वण्णनागाथाति थोमनागाथा वुत्तमेवत्थं गहेत्वा थोमनावसेन पवत्तत्ता। अपरभागे थेरा नाम पाळिं, अट्ठकथञ्च पोत्थकारोपनवसेन समागता महाथेरा, ये साट्ठकथं पिटकत्तयं पोत्थकारुळ्हं कत्वा सद्धम्मं अद्धनियचिरट्ठितिकं अकंसु। एकपदिकोति ‘‘दळ्हसमादानो अहोसी’’तिआदिपाठे एकेकपदगाही। अत्थुद्धारोति तदत्थस्स सुखग्गहणत्थं गाथाबन्धवसेन उद्धरणतो अत्थुद्धारभूतो, तयिदं पाळियं आगतपदानि गहेत्वा गाथाबन्धवसेन तदत्थविचारणभावदस्सनं, न पन धम्मभण्डागारिकेन ठपितभावपटिक्खिपनन्ति दट्ठब्बम्।
कुसलधम्मानं वचीसच्चस्स बहुकारतं, तप्पटिपक्खस्स च मुसावादस्स महासावज्जतं दस्सेतुं अनन्तरमेव कुसलकम्मपथधम्मे वदन्तोपि ततो वचीसच्चं नीहरित्वा कथेति सच्चेति वा सन्निधानेव ‘‘धम्मे’’ति वुच्चमाना कुसलकम्मपथधम्मा एव युत्ताति वुत्तं ‘‘धम्मेति दसकुसलकम्मपथधम्मे’’ति। गोबलीबद्दञायेन वा एत्थ अत्थो वेदितब्बो। इन्द्रियदमनेति इन्द्रियसंवरे। कुसलकम्मपथग्ग्हणेनस्स वारित्तसीलमेव गहितन्ति इतरम्पि सङ्गहेत्वा दस्सेतुं संयमस्सेव गहणं कतन्ति ‘‘संयमेति सीलसंयमे’’ति वुत्तम्। सुचि वुच्चति पुग्गलो यस्स धम्मस्स वसेन, तं सोचेय्यं, कायसुचरितादि। एतस्सेव हि विभागस्स दस्सनत्थं वुत्तम्पि चेतं पुन वुत्तं, मनोसोचेय्यग्गहणेन वा झानादिउत्तरिमनुस्सधम्मानम्पि सङ्गण्हनत्थं सोचेय्यग्गहणम्। आलयभूतन्ति समथविपस्सनानं अधिट्ठानभूतम्। उपोसथकम्मन्ति उपोसथदिवसे समादियित्वा समाचरितब्बं पुञ्ञकम्मं उपोसथो सहचरणञायेन। ‘‘अविहिंसायाति सत्तानं अविहेठनाया’’ति वदन्ति, तं पन सीलग्गहणेनेव गहितम्। तस्मा अविहिंसायाति करुणायाति अत्थो। अविहिंसाग्गहणेनेव चेत्थ अप्पमञ्ञासामञ्ञेन चत्तारोपि ब्रह्मविहारा उपचारावत्था गहिता लक्खणहारनयेन। सकलन्ति अनवसेसं परिपुण्णम्। एवमेत्थ कामावचरत्तभावपरियापन्नत्ता लक्खणस्स तंसंवत्तनिककामावचरकुसलधम्मा एव पारमितासङ्गहपुञ्ञसम्भारभूतकायसुचरितादीहि द्वादसधा विभत्ता एव। गाथायं ‘‘सच्चे’’तिआदिना दसधा सङ्गय्ह दस्सिता। एस नयो सेसलक्खणेपि।
अंनुभीति गाथासुखत्थं अकारं सानुनासिकं कत्वा वुत्तम्। ब्यञ्जनानि लक्खणानि आचिक्खन्तीति वेयञ्जनिका। विक्खम्भेतब्बन्ति पटिबाहितब्बं तस्साति महापुरिसस्स, तस्स वा महापुरिसलक्खणस्स। लक्खणसीसेन चेत्थ तंसंवत्तनिकपुञ्ञसम्भारो वुच्चति।

पादतलचक्कलक्खणवण्णना

२०४. भयं नाम भीति, तं पन उब्बिज्जनाकारेन, उत्तसनाकारेन च पवत्तिया दुविधन्ति आह ‘‘उब्बेगभयञ्चेव उत्तासभयञ्चा’’ति। तदुभयम्पि भयं विभागेन दस्सेतुं ‘‘तत्था’’तिआदि वुत्तम्। अपनूदिताति यथा चोरादयो विलुप्पनबन्धनादीनि परस्स न करोन्ति, कतञ्च पच्चाहरणादिना पटिपाकतिकं होति, एवं यथा च चण्डहत्थिआदयो दूरतो परिवज्जिता होन्ति, अपरिवज्जिते तस्स यथा ठाने ठितेहि अभिभवो न होति, एवं अपनूदिता। अतिवाहेतीति अतिक्कामेति। तं ठानन्ति तं सासङ्कट्ठानम्। असक्कोन्तानन्ति उपयोगत्थे सामिवचनं, असक्कोन्तेति अत्थो। असक्कोन्तानन्ति वा अनादरे सामिवचनम्। सह परिवारेनाति सपरिवारम्। तत्थ किञ्चि देय्यधम्मं देन्तो यदा तस्स परिवारभावेन अञ्ञम्पि देय्यधम्मं देति, एवं तस्स तं दानमयं पुञ्ञं सपरिवारं नाम होति।
तमत्थं वित्थारेन दस्सेतुं ‘‘तत्थ अन्न’’न्तिआदि वुत्तम्। तत्थ यथा देय्यधम्मं तस्स अन्नदानस्स परिवारो, एवं तस्स सक्कच्चकरणं पीति दस्सेन्तो ‘‘अथ खो’’तिआदिमाह। यागुभत्तं दत्वाव अदासीति योजना। एस नयो इतो परतोपि। सुत्तं वट्टेतीति चीवरस्स सिब्बनसुत्तकं दुवट्टतिवट्टादिवसेन वट्टितं अकासि। रजनन्ति अल्लिआदिरजनवत्थुम्। पण्डुपलासन्ति रजनुपगमेव पण्डुवण्णं पलासम्।
हेट्ठिमानीति अन्नादीनि चत्तारि। निसदग्गहणेनेव निसदपोतोपि गहितो। चीनपिट्ठं सिन्धुरकचुण्णम्। कोजवन्ति उद्दलोमिएकन्तलोमिआदिकोजवत्थरण। सुविभत्तअन्तरानीति सुट्ठु विभत्तअन्तरानि, एतेन चक्कावयवट्ठानानं सुपरिच्छिन्नतं दस्सेति।
लद्धाभिसेका खत्तिया अत्तनो विजिते विसविताय ब्राह्मणादिके चतूहि सङ्गहवत्थूहि रञ्जेतुं सक्कोन्ति, न इतराति आह ‘‘राजानोति अभिसित्ता’’ति। राजतो यथालद्धगामनिगमादिं इस्सरवताय भुञ्जन्तीति भोजका, तादिसो भोगो एतेसं अत्थि , तत्थ वा नियुत्ताति भोगिका, ते एव ‘‘भोगिया’’ति वुत्ता। सपरिवारं दानन्ति वुत्तनयेन सपरिवारदानम्। जानातूति ‘‘सदेवको लोको जानातू’’ति इमिना विय अधिप्पायेन निब्बत्तं चक्कलक्खणन्ति लक्खणस्सेव कम्मसरिक्खता दस्सिता। एवं सति तिकमेव सिया, न चतुक्कं, तस्मा चक्कलक्खणस्स महापरिवारताय ञापकनिमित्तभावो कम्मसरिक्खकं नाम। तेनेवाह ‘‘सपरिवारं…पे॰… जानातूति निब्बत्त’’न्ति। ‘‘दीघायुकताय तं निमित्त’’न्ति (दी॰ नि॰ ३.२०७) च वक्खति, तथा ‘‘तं लक्खणं भवति तदत्थजोतक’’न्ति (दी॰ नि॰ ३.२२१) च। निस्सन्दफलं पन पटिपक्खाभिभवो दट्ठब्बो। तेनेवाह गाथायं ‘‘सत्तुमद्दनो’’ति।
२०५. एतन्ति एतं गाथाबन्धभूतं वचनं, तं पनत्थतो गाथा एवाति आह ‘‘इमा तदत्थपरिदीपना गाथा वुच्चन्ती’’ति।
पुरत्थाति वा ‘‘पुरे’’ति वुत्ततोपि पुब्बे। यस्मा महापुरिसो न अतीताय एकजातियं, नापि कतिपयजातीसु, अथ खो पुरिमपुरिमतरासु तथाव पटिपन्नो, तस्मा तत्थ पटिपत्तिं दस्सेतुं ‘‘पुरे पुरत्था’’ति वुत्तम्। इमिस्सापि जातियं अतीतकालवसेन ‘‘पुरेपुरत्था’’ति वत्तुं लब्भाति ततो विसेसनत्थं ‘‘पुरिमासु जातीसू’’ति वुत्तन्ति आह ‘‘इमिस्सा’’तिआदि। केचि ‘‘इमिस्सा जातिया पुब्बे तुसितदेवलोके कतकम्मपटिक्खेपवचन’’न्ति वदन्ति, तं तेसं मतिमत्तं तत्थ तादिसस्स कतकम्मस्स अभावतो। अपनूदनोति अपनेता। अधिमुत्तोति युत्तपयुत्तो।
पुञ्ञकम्मेनाति दानादिपुञ्ञकम्मेन। एवं सन्तेति सतमत्तेन पुञ्ञकम्मेन एकेकं लक्खणं निब्बत्तेय्य, एवं सति। न रोचयिंसूति केवलं सतमत्तेन पुञ्ञकम्मेन लक्खणनिब्बत्तिं न रोचयिंसु अट्ठकथाचरिया। कथं पन रोचयिंसूति आह ‘‘अनन्तेसु पना’’तिआदि। एकेकं कम्मन्ति एकेकं दानादिपुब्बकम्मम्। एकेकं सतगुणं कत्वाति अनन्तासु लोकधातूसु यत्तका सत्ता, तेहि सब्बेहि पच्चेकं सतक्खत्तुं कतानि दानादिपुञ्ञकम्मानि यत्तकानि, ततो एकेकं पुञ्ञकम्मं महासत्तेन सतगुणं कतं ‘‘सत’’न्ति अधिप्पेतं, तस्मा इध सत-सद्दो बहुभावपरियायो, न सङ्ख्यावचनोति दस्सेति ‘‘सतग्घि सतं देवमनुस्सा’’तिआदीसु विय। तेनाह ‘‘तस्मा सतपुञ्ञलक्खणोति इममत्थं रोचयिंसू’’ति।

आयतपण्हितादितिलक्खणवण्णना

२०६. सरसचुति नाम जातस्स सत्तस्स यावजीवं जीवित्वा पकतिया मरणम्। आकड्ढजियस्स धनुदण्डस्स विय पादानं अन्तोमुखं कुटिलताय अन्तोवङ्कपादता। बहिमुखं कुटिलताय बहिवङ्कपादता। पादतलस्स मज्झे ऊनताय उक्कुटिकपादता। अग्गपादेन खञ्जनका अग्गकोण्डा। पण्हिप्पदेसेन खञ्जनका पण्हिकोण्डा। उन्नतकायेनाति अनोनतभावेन समुस्सितसरीरेन । मुट्ठिकतहत्थाति आवुधादीनं गहणत्थं कतमुट्ठिहत्था। फणहत्थकाति अञ्ञमञ्ञं संसट्ठङ्गुलिहत्था। इदमेत्थ कम्मसरिक्खकन्ति इदं इमेसं तिण्णम्पि लक्खणानं तथागतस्स दीघायुकताय ञापकनिमित्तभावो एत्थ आयतपण्हिता, दीघङ्गुलिता ब्रह्मुजुगत्तताति एतस्मिं लक्खणत्तये कम्मसरिक्खकत्तम्। निस्सन्दफलं पन अनन्तरायतादि दट्ठब्बम्।
२०७. भायितब्बवत्थुनिमित्तं उप्पज्जमानम्पि भयं अत्तसिनेहहेतुकं पहीनसिनेहस्स तदभावतोति आह ‘‘यथा मय्हं मरणतो भयं मम जीवितं पिय’’न्ति। सुचिण्णेनाति सुट्ठु कतूपचितेन सुचरितकम्मुना।
चवित्वाति सग्गतो चवित्वा। ‘‘सुजातगत्तो सुभुजो’’ति आदयो सरीरावयवगुणा इमेहि लक्खणेहि अविनाभाविनोति दस्सेतुं वुत्ता। चिरयपनायाति अत्तभावस्स चिरकालं पवत्तनाय। तेनाह ‘‘दीघायुकभावाया’’ति। ततोति चक्कवत्ती हुत्वा यापनतो। वसिप्पत्तोति झानादीसु वसीभावञ्चेव चेतोवसिभावञ्च पत्तो हुत्वा, कथं इद्धिभावनाय इद्धिपादभावनायाति अत्थो। यापेति चिरतरन्ति योजना।

सत्तुस्सदतालक्खणवण्णना

२०८. रसो जातो एतेसन्ति रसितानि, महारसानि। तेनाह ‘‘रससम्पन्नान’’न्ति। पिट्ठखज्जकादीनीति पूपसक्खलिमोदकादीनि। आदि-सद्देन पन कदलिफलादिं सङ्गण्हाति। पिट्ठं पक्खिपित्वा पचितब्बपायसं पिट्ठपायसम्। आदि-सद्देन तथारूपभोज्जयागुआदिं सङ्गण्हाति।
इध कम्मसरिक्खकं नाम सत्तुस्सदतालक्खणस्स पणीतलाभिताय ञापकनिमित्तभावो। इमिना नयेन तत्थ तत्थ लक्खणे कम्मसरिक्खकं निद्धारेत्वा योजेतब्बम्।
२०९. उत्तमो अग्गरसदायकोति सब्बसत्तानं उत्तमो लोकनाथो अग्गानं पणीतानं रसानं दायको। उत्तमानं अग्गरसानन्ति पणीतेसुपि पणीतरसानम्। खज्जभोज्जादिजोतकन्ति खज्जभोज्जादिलाभजोतकम्। लाभसंवत्तनिकस्स कम्मस्स फलं ‘‘लाभसंवत्तनिक’’न्ति कारणूपचारेन वदति। तदत्थजोतकन्ति वा तस्स पणीतभोजनदायकत्तसङ्खातस्स अत्थस्स जोतकम्। तदाधिगच्छतीति एत्थ आ-कारो निपातमत्तन्ति आह ‘‘तं अधिगच्छती’’ति। लाभिरुत्तमन्ति र-कारो पदसन्धिकरो।

करचरणादिलक्खणवण्णना

२१०. पब्बजितपरिक्खारं पत्तचीवरादिं गिहिपरिक्खारं वत्थावुधयानसयनादिम्।
सब्बन्ति सब्बं उपकारम्। मक्खेत्वा नासेति मक्खिभावे ठत्वा। तेलेन विय मक्खेतीति सतधोततेलेन मक्खेति विय। अत्थसंवड्ढनकथायाति हितावहकथाय। कथागहणञ्चेत्थ निदस्सनमत्तम्। परेसं हितावहो कायपयोगोपि अत्थचरिया। अट्ठकथायं पन वचीपयोगवसेनेव अत्थचरिया वुत्ता।
समानत्ततायाति सदिसभावे समानट्ठाने ठपनेन, तं पनस्स समानट्ठाने ठपनं अत्तसदिसताकरणं, सुखेन एकसम्भोगता, अत्तनो सुखुप्पत्तियं; तस्स च दुक्खुप्पत्तियं तेन अत्तनो एकसम्भोगताति आह ‘‘समानसुखदुक्खभावेना’’ति। सा च समानसुखदुक्खता एकतो निसज्जादिना पाकटा होतीति तं दस्सेन्तो ‘‘एकासने’’तिआदिमाह। न हि सक्का एकपरिभोगो कातुं जातिया हीनत्ता। तथा अकरियमाने च सो कुज्झति भोगेन अधिकत्ता, तस्मा दुस्सङ्गहो। न हि सो एकपरिभोगं इच्छति जातिया हीनभावतो। न अकरियमाने च कुज्झति भोगेन हीनभावतो। उभोहीति जातिभोगेहि। सदिसोपि सुसङ्गहो एकसदिसभावेनेव इतरेन सह एकपरिभोगस्स पच्चासीसाय, अकरणे च तस्स कुज्झनस्साभावतो। अदीयमानेपि किस्मिञ्चि आमिसे अकरियमानेपि सङ्गहे। न पापकेन चित्तेन पस्सति पेसलभावतो। ततो एव परिभोगोपि…पे॰… होति। एवरूपन्ति गिही चे, उभोहि सदिसं; पब्बजितो चे, सीलवन्तन्ति अधिप्पायो।
सुसङ्गहिताव होन्तीति सुट्ठु सङ्गहिता एव होन्ति दळ्हभत्तिभावतो। तेनाह ‘‘न भिज्जन्ती’’ति।
दानादिसङ्गहकम्मन्ति दानादिभेदं परसङ्गण्हनवसेन पवत्तं कुसलकम्मम्।
२११. अनवञ्ञातेन अपरिभूतेन सम्भावितेन। पमोदो वुच्चति हासो, न अप्पमोदेनाति एत्थ पटिसेधद्वयेन सो एव वुत्तो। सो च ओदग्यसभावत्ता न दीनो धम्मूपसञ्हितत्ता न गब्भयुत्तोति आह ‘‘न दीनेन न गब्भितेनाति अत्थो’’ति। सत्तानं अगण्हनगुणेनाति योजना।
अतिरुचिरन्ति अतिविय रुचिरकतं, तं पन पस्सन्तानं पसादावहन्ति आह ‘‘सुपासादिक’’न्ति। सुट्ठु छेकन्ति अतिविय सुन्दरम्। विधातब्बोति विधातुं सन्दिसितुं सक्कुणेय्यो। पियं वदतीति पियवदू यथा ‘‘सब्बविदू’’ति। सुखमेव सुखता, तं सुखतम्। धम्मञ्च अनुधम्मञ्चाति लोकुत्तरधम्मञ्चेव तस्स अनुरूपपुब्बभागधम्मञ्च।

उस्सङ्खपादादिलक्खणवण्णना

२१२. ‘‘अत्थूपसंहित’’न्ति इमिना वट्टनिस्सिता धम्मकथा वुत्ताति आह ‘‘इधलोकपरलोकत्थनिस्सित’’न्ति। ‘‘धम्मूपसंहित’’न्ति इमिना विवट्टनिस्सिता, तस्मा दसकुसलकम्मपथा विवट्टसन्निस्सया वेदितब्बा। निदंसेसीति सन्दस्सेसि ते धम्मे पच्चक्खे कत्वा पकासेसि। निदंसनकथन्ति पाकटकरणकथम्। जेट्ठट्ठेन अग्गो, पासंसट्ठेन सेट्ठो, पमुखट्ठेन पामोक्खो, पधानट्ठेन उत्तमो, हितसुखत्थिकेहि पकारतो वरणीयतो रजनीयतो पवरोति एवं अत्थविसेसवाचीनम्पि ‘‘अग्गो’’तिआदीनं पदानं भावत्थस्स भेदाभावतो ‘‘सब्बानि अञ्ञमञ्ञवेवचनानी’’ति आह।
उद्धङ्गमनीयाति सुणन्तानं उपरूपरि विसेसं गमेन्तीति उद्धङ्गमनीया। सङ्खाय अधो पिट्ठिपादसमीपे एव पतिट्ठितत्ता अधोसङ्खा पादा एतस्साति अधोसङ्खपादो। सङ्खाति च गोप्फकानमिदं नामम्।
२१३. धम्मदानयञ्ञन्ति धम्मदानसङ्खातं यञ्ञम्।
सुट्ठु सण्ठिताति सम्मदेव सण्ठिता। पिट्ठिपादस्स उपरि पकतिअङ्गुलेन चतुरङ्गुले जङ्घापदेसे निगूळ्हा अपञ्ञायमानरूपा हुत्वा ठिताति अत्थो।

एणिजङ्घलक्खणवण्णना

२१४. सिप्पन्ति सिक्खितब्बट्ठेन ‘‘सिप्प’’न्ति लद्धनामं सत्तानं जीविकाहेतुभूतं आजीवविधिम्। जीविकत्थं, सत्तानं उपकारत्थञ्च वेदितब्बट्ठेन विज्जा, मन्तसत्थादि। चरन्ति तेन सुगतिं, सुखञ्च गच्छन्तीति चरणम्। कम्मस्सकताञाणं उत्तरपदलोपेन ‘‘कम्म’’न्ति वुत्तन्ति आह ‘‘कम्मन्ति कम्मस्सकताजाननपञ्ञा’’ति। तानि चेवाति पुब्बे वुत्तहत्थिआदीनि चेव। सत्त रतनानीति मुत्तादीनि सत्त रतनानि। च-सद्देन रञ्ञो उपभोगभूतानं वत्थसेय्यादीनं सङ्गहो। रञ्ञो अनुच्छविकानीति रञ्ञो परिभुञ्जनयोग्यानि। सब्बेसन्ति ‘‘राजारहानी’’तिआदिना वुत्तानं सब्बेसंयेव एकज्झं गहणम्। बुद्धानं परिसा नाम ओधिसो अनोधिसो च समितपापा, तथत्थाय पटिपन्ना च होतीति वुत्तं ‘‘समणानं कोट्ठासभूता चतस्सो परिसा’’ति।
सिप्पादिवाचनन्ति सिप्पानं सिक्खापनम्। पाळियम्पि हि ‘‘वाचेता’’ति वाचनसीसेन सिक्खापनं दस्सितम्। उक्कुटिकासनन्ति तंतंवेय्यावच्चकरणेन उक्कुटिकस्स निसज्जा। पयोजनवसेन गेहतो गेहं गामतो गामं जङ्घायो किलमेत्वा पेसनं जङ्घपेसनिका। लिखित्वा पातितं विय होति अपरिपुण्णभावतो। अनुपुब्बउग्गतवट्टितन्ति गोप्फकट्ठानतो पट्ठाय याव जाणुप्पदेसा मंसूपचयस्स अनुक्कमेन समन्ततो वड्ढितत्ता अनुपुब्बेन उग्गतं हुत्वा सुवट्टितम्। एणिजङ्घलक्खणन्ति सण्ठानमत्तेन एणिमिगजङ्घासदिसजङ्घलक्खणम्।
२१५. ‘‘यतुपघाताया’’ति एत्थ त-कारो पदसन्धिकरो, अनुनासिकलोपेन निद्देसोति आह ‘‘य’’न्तिआदि। ‘‘उद्धग्गलोमा सुखुमत्तचोत्थता’’ति वुत्तत्ता चोदकेन ‘‘किं पन अञ्ञेन कम्मेन अञ्ञं लक्खणं निब्बत्तती’’ति चोदितो, आचरियो ‘‘न निब्बत्तती’’ति वत्वा ‘‘यदि एवं इध कस्मा लक्खणन्तरं कथित’’न्ति अन्तोलीनमेव चोदनं परिहरन्तो ‘‘यं पन निब्बत्ततीति…पे॰… इध वुत्त’’न्ति आह। तत्थ यं पन निब्बत्ततीति यं लक्खणं वुच्चमानलक्खणनिब्बत्तकेन कम्मुना निब्बत्तति। तं अनुब्यञ्जनं होतीति तं लक्खणं वुच्चमानस्स लक्खणस्स अनुकूललक्खणं नाम होति। तस्मा तेन कारणेन इध एणिजङ्घलक्खणकथने ‘‘उद्धग्गलोमा सुखुमत्तचोत्थता’’ति लक्खणन्तरं वुत्तम्।

सुखुमच्छविलक्खणवण्णना

२१६. समितपापट्ठेन समणं, न पब्बज्जामत्तेन। बाहितपापट्ठेन ब्राह्मणं, न जातिमत्तेन।
महन्तानं अत्थानं परिग्गण्हनतो महती पञ्ञा एतस्साति महापञ्ञो। सेसपदेसुपि एसेव नयोति आह ‘‘महापञ्ञादीहि समन्नागतोति अत्थो’’ति। नानत्तन्ति याहि महापञ्ञादीहि समन्नागतत्ता भगवा ‘‘महापञ्ञो’’तिआदिना कित्तीयति, तासं महापञ्ञादीनं इदं नानत्तं अयं वेमत्तता।
यस्स कस्सचि विसेसतो अरूपधम्मस्स महत्तं नाम किच्चसिद्धिया वेदितब्बन्ति तदस्सा किच्चसिद्धिया दस्सेन्तो ‘‘महन्ते सीलक्खन्धे परिग्गण्हातीति महापञ्ञा’’तिआदिमाह। तत्थ हेतुमहन्तताय, पच्चयमहन्तताय, निस्सयमहन्तताय, पभेदमहन्तताय, किच्चमहन्तताय, फलमहन्तताय, आनिसंसमहन्तताय च सीलक्खन्धस्स महन्तभावो वेदितब्बो। तत्थ हेतु अलोभादयो। पच्चयो हिरोत्तप्पसद्धासतिवीरियादयो। निस्सयो सावकबोधिपच्चेकबोधिसम्मासम्बोधिनियतता, तंसमङ्गिनो च पुरिसविसेसा। पभेदो चारित्तवारित्तादिविभागो। किच्चं तदङ्गादिवसेन पटिपक्खविधमनम्। आनिसंसो पियमनापतादि। अयमेत्थ सङ्खेपो, वित्थारो पन विसुद्धिमग्गे, (विसुद्धि॰ १.६) आकङ्खेय्यसुत्तादीसु (म॰ नि॰ १.६५) च आगतनयेनेव वेदितब्बो। इमिना नयेन समाधिक्खन्धादीनम्पि महन्तता यथारहं वित्थारेत्वा वेदितब्बा। ठानाठानानं पन महाविसयताय, सा बहुधातुकसुत्ते आगतनयेन वेदितब्बा। विहारसमापत्तियो समाधिक्खन्धनिद्धारणनयेन वेदितब्बा। अरियसच्चानं सकलसासनसङ्गहतो, सो सच्चविभङ्ग- (विभ॰ १८९) तंसंवण्णनासु (विभ॰ अट्ठ॰ १८९) आगतनयेन, सतिपट्ठाना दीनं सतिपट्ठानविभङ्गादीसु, (विभ॰ ३५५) तंसंवण्णनासु (विभ॰ अट्ठ॰ ३५५) च आगतनयेन, सामञ्ञफलानं महतो हितस्स, महतो सुखस्स, महतो अत्थस्स, महतो योगक्खेमस्स निब्बत्तिभावतो, सन्तपणीतनिपुणअतक्कावचरपण्डितवेदनीयभावतो च; अभिञ्ञानं महासम्भारतो, महाविसयतो, महाकिच्चतो, महानुभावतो, महानिब्बत्तितो च, निब्बानस्स मदनिम्मदनादिमहत्तसिद्धितो महन्तता वेदितब्बा।
पुथुपञ्ञाति एत्थापि वुत्तनयानुसारेन अत्थो वेदितब्बो। अयं पन विसेसो – नानाखन्धेसु ञाणं पवत्ततीति ‘‘अयं रूपक्खन्धो नाम…पे॰… अयं विञ्ञाणक्खन्धो नामा’’ति एवं पञ्चन्नं खन्धानं नानाकरणं पटिच्च ञाणं पवत्तति। तेसुपि ‘‘एकविधेन रूपक्खन्धो, एकादसविधेन रूपक्खन्धो। एकविधेन वेदनाक्खन्धो, बहुविधेन वेदनाक्खन्धो। एकविधेन सञ्ञाक्खन्धो। एकविधेन सङ्खारक्खन्धो। एकविधेन विञ्ञाणक्खन्धो, बहुविधेन विञ्ञाणक्खन्धो’’ति एवं एकेकस्स खन्धस्स अतीतादिभेदवसेनापि नानाकरणं पटिच्च ञाणं पवत्तति। तथा ‘‘इदं चक्खायतनं नाम…पे॰..इदं धम्मायतनं नाम। तत्थ दसायतना कामावचरा, द्वे चतुभूमका’’ति एवं आयतनानं नानत्तं पटिच्च ञाणं पवत्तति। नानाधातूसूति ‘‘अयं चक्खुधातु नाम…पे॰… अयं मनोविञ्ञाणधातु नाम। तत्थ सोळस धातुयो कामावचरा, द्वे धातुयो चतुभूमिका’’ति एवं नानाधातूसु ञाणं पवत्तति, तयिदं उपादिन्नकधातुवसेन वुत्तम्। पच्चेकबुद्धानम्पि हि द्विन्नञ्च अग्गसावकानं उपादिन्नकधातूसु एवं नानाकरणं पटिच्च ञाणं पवत्तति, तञ्च खो एकदेसतोव, न निप्पदेसतो। अनुपादिन्नकधातूनं पन लक्खणादिमत्तमेव जानन्ति, न नानाकरणम्। सब्बञ्ञुबुद्धानमेव पन ‘‘इमाय नामधातुया उस्सन्नत्ता इमस्स रुक्खस्स खन्धो सेतो, इमस्स काळो, इमस्स मट्ठो, इमस्स बहलत्तचो , इमस्स तनुतचो। इमस्स पत्तं वण्णसण्ठानादिवसेन एवरूपम्। इमस्स पुप्फं नीलं, इमस्स पीतकं, लोहितकं, ओदातं, सुगन्धं, दुग्गन्धम्। फलं खुद्दकं, महन्तं, दीघं, वट्टं, सुसण्ठानं, दुस्सण्ठानं, मट्ठं, फरुसं, सुगन्धं, दुग्गन्धं, मधुरं, तित्तकं, अम्बिलं, कटुकं, कसावम्। कण्टको तिखिणो, अतिखिणो, उजुको, कुटिलो, कण्हो, नीलो, ओदातो होती’’ति धातुनानत्तं पटिच्च ञाणं पवत्तति।
नानापटिच्चसमुप्पादेसूति अज्झत्तबहिद्धाभेदतो च नानापभेदेसु पटिच्चसमुप्पादङ्गेसु। अविज्जादिअङ्गानि हि पच्चेकं पटिच्चसमुप्पादसञ्ञितानि। तेनाह सङ्खारपिटके ‘‘द्वादस पच्चया द्वादस पटिच्चसमुप्पादा’’ति। नानासुञ्ञतमनुपलब्भेसूति नानासभावेसु निच्चसारादिविरहितेसु सुञ्ञतभावेसु ततो एव इत्थिपुरिसअत्तत्तनियादिवसेन अनुपलब्भनसभावेसु पकारेसु। म-कारो हेत्थ पदसन्धिकरो। नानाअत्थेसूति अत्थपटिसम्भिदाय विसयभूतेसु पच्चयुप्पन्नादिवसेन नानाविधेसु अत्थेसु। धम्मेसूति धम्मपटिसम्भिदाय विसयभूतेसु पच्चयादिवसेन नानाविधेसु धम्मेसु। निरुत्तीसूति तेसंयेव अत्थधम्मानं निद्धारणवचनसङ्खातेसु नानानिरुत्तीसु। पटिभानेसूति अत्थपटिसम्भिदादीसु विसयभूतेसु ‘‘इमानि ञाणानि इदमत्थजोतकानी’’ति (विभ॰ ७२६, ७२९, ७३१, ७३२, ७३४, ७३६, ७३९) तथा तथा पटिभानतो उपतिट्ठनतो ‘‘पटिभानानी’’ति लद्धनामेसु नानाञाणेसु। ‘‘पुथुनानासीलक्खन्धेसू’’तिआदीसु सीलस्स पुथुत्तं वुत्तमेव, इतरेसं पन वुत्तनयानुसारेन सुविञ्ञेय्यत्ता पाकटमेव। यं पन अभिन्नं एकमेव निब्बानं, तत्थ उपचारवसेन पुथुत्तं गहेतब्बन्ति आह ‘‘पुथुज्जनसाधारणे धम्मे समतिक्कम्मा’’ति, तेनस्स मदनिम्मदनादिपरियायेन पुथुत्तं परिदीपितं होति।
एवं विसयवसेन पञ्ञाय महत्तं, पुथुत्तं दस्सेत्वा इदानि सम्पयुत्तधम्मवसेन हासभावं, पवत्तिआकारवसेन जवनभावं, किच्चवसेन तिक्खादिभावं दस्सेतुं ‘‘कतमा हासपञ्ञा’’तिआदि वुत्तम्। तत्थ हासबहुलोति पीतिबहुलो। सेसपदानि तस्सेव वेवचनानि। सीलं परिपूरेतीति हट्ठपहट्ठो उदग्गुदग्गो हुत्वा ठपेत्वा इन्द्रियसंवरं तस्स विसुं वुत्तत्ता अनवसेससीलं परिपूरेति। पीतिसोमनस्ससहगता हि पञ्ञा अभिरतिवसेन आरम्मणे फुल्लितविकसिता विय पवत्तति, न एवं उपेक्खासहगता। पुन सीलक्खन्धन्ति अरियसीलक्खन्धमाह। ‘‘समाधिक्खन्ध’’न्तिआदीसुपि एसेव नयो।
सब्बं तं रूपं अनिच्चतो खिप्पं जवतीति या रूपधम्मे ‘‘अनिच्चा’’ति सीघवेगेन पवत्तति, पटिपक्खदूरभावेन पुब्बाभिसङ्खारस्स सातिसयत्ता इन्देन विस्सट्ठवजिरं विय लक्खणं अविरज्झन्ती अदन्धायन्ती रूपक्खन्धे अनिच्चलक्खणं वेगसा पटिविज्झति, सा जवनपञ्ञा नामाति अत्थो। सेसपदेसुपि एसेव नयो। एवं लक्खणारम्मणिकविपस्सनावसेन जवनपञ्ञं दस्सेत्वा बलवविपस्सनावसेन दस्सेतुं ‘‘रूप’’न्तिआदि वुत्तम्। तत्थ खयट्ठेनाति यत्थ यत्थ उप्पज्जति, तत्थ तत्थेव भिज्जनतो खयसभावत्ता। भयट्ठेनाति भयानकभावतो। असारकट्ठेनाति असारकभावतो अत्तसारविरहतो, निच्चसारादिविरहतो च। तुलयित्वाति तुलनभूताय विपस्सनापञ्ञाय तुलेत्वा। तीरयित्वाति ताय एव तीरणभूताय तीरयित्वा। विभावयित्वाति याथावतो पकासेत्वा पच्चक्खं कत्वा। विभूतं कत्वाति पाकटं कत्वा। रूपनिरोधेति रूपक्खन्धनिरोधहेतुभूते निब्बाने निन्नपोणपब्भारभावेन। इदानि सिखाप्पत्तविपस्सनावसेन जवनपञ्ञं दस्सेतुं पुन ‘‘रूप’’न्तिआदि वुत्तम्। ‘‘वुट्ठानगामिनिविपस्सनावसेना’’ति केचि।
ञाणस्स तिक्खभावो नाम सविसेसं पटिपक्खपहानेन वेदितब्बोति। ‘‘खिप्पं किलेसे छिन्दतीति तिक्खपञ्ञा’’ति वत्वा ते पन किलेसे विभागेन दस्सेन्तो ‘‘उप्पन्नं कामवितक्क’’न्तिआदिमाह। तिक्खपञ्ञो खिप्पाभिञ्ञो होति, पटिपदा चस्स न चलतीति आह ‘‘एकस्मिं आसने चत्तारो अरियमग्गा…पे॰… अधिगता होन्ती’’तिआदि।
‘‘सब्बे सङ्खारा अनिच्चा दुक्खा विपरिणामधम्मा, सङ्खता पटिच्चसमुप्पन्ना खयधम्मा वयधम्मा विरागधम्मा निरोधधम्मा’’ति याथावतो दस्सनेन सच्चप्पटिवेधो इज्झति, न अञ्ञथाति कारणमुखेन निब्बेधिकपञ्ञं दस्सेतुं ‘‘सब्बसङ्खारेसु उब्बेगबहुलो होती’’तिआदि वुत्तम्। तत्थ उब्बेगबहुलोति वुत्तनयेन सब्बसङ्खारेसु अभिण्हपवत्तसंवेगो। उत्तासबहुलोति ञाणुत्तासवसेन सब्बसङ्खारेसु बहुसो उत्रासमानसो , एतेन आदीनवानुपस्सनमाह। ‘‘उक्कण्ठनबहुलो’’ति पन इमिना निब्बिदानुपस्सनमाह , ‘‘अरतिबहुलो’’तिआदिना तस्सा एव अपरापरुप्पत्तिम्। बहिमुखोति सब्बसङ्खारतो बहिभूतं निब्बानं उद्दिस्स पवत्तञाणमुखो, तथा वा पवत्तितविमोक्खमुखो। निब्बिज्झनं निब्बेधो, सो एतिस्सा अत्थि, निब्बिज्झतीति वा निब्बेधिका, सा एव पञ्ञा निब्बेधिकपञ्ञा। यं पनेत्थ अत्थतो अविभत्तं, तं हेट्ठा वुत्तनयत्ता, उत्तानत्थत्ता च सुविञ्ञेय्यमेव।
२१७. पब्बजितं उपासिताति एत्थ यादिसं पब्बजितं उपासतो पञ्ञापटिलाभो होति, तं दस्सेतुं ‘‘पण्डितं पब्बजित’’न्ति वुत्तम्। उपासनञ्चेत्थ उपट्ठानवसेन इच्छितं, न उपनिसीदनमत्तेनाति आह ‘‘पयिरुपासिता’’ति। अत्थन्ति हितम्। अब्भन्तरं करित्वाति अब्भन्तरगतं कत्वा। तेनाह ‘‘अत्थयुत्त’’न्ति। भावनपुंसकनिद्देसो चायं, हितूपसञ्हितं कत्वाति अत्थो। अन्तर-सद्दो वा चित्तपरियायो ‘‘यस्सन्तरतो न सन्ति कोपा’’तिआदीसु (उदा॰ २०) विय। तस्मा अत्थन्तरोति हितज्झासयोति अत्थो।
पटिलाभत्थाय गतेनाति पटिलाभत्थाय पवत्तेन, पटिलाभसंवत्तनियेनाति अत्थो। उप्पादे च निमित्ते च छेकाति उप्पादविधिम्हि चेव निमित्तविधिम्हि च कुसला। उप्पादनिमित्तकोविदतासीसेन चेत्थ लक्खणकोसल्लमेव दस्सेति। अथ वा सेसलक्खणानं निब्बत्तिया बुद्धानं, चक्कवत्तीनञ्च उप्पादो अनुमीयति, यानि तेहि लद्धब्बआनिसंसानि निमित्तानि , तस्मिं उप्पादे च निमित्ते च अनुमिननादिवसेन छेका निपुणाति अत्थो। ञत्वा पस्सिस्सतीति ञाणेन जानित्वा पस्सिस्सति, न चक्खुविञ्ञाणेनाति अधिप्पायो।
अत्थानुसासनीसूति अत्थानं हितानं अनुसासनीसु। यस्मा अनत्थपटिवज्जनपुब्बिका सत्तानं अत्थपटिपत्ति, तस्मा अनत्थोपि परिच्छिज्ज गहेतब्बो, जानितब्बो चाति वुत्तं ‘‘अत्थानत्थं परिग्गाहकानि ञाणानी’’ति, यतो ‘‘आयुपायकोसल्लं विय अपायकोसल्लम्पि इच्छितब्ब’’न्ति वुत्तम्।

सुवण्णवण्णलक्खणवण्णना

२१८. पटिसङ्खानबलेन कोधविनयेन अक्कोधनो, न भावनाबलेनाति दस्सेतुं ‘‘न अनागामिमग्गेना’’तिआदि वुत्तम्। एवं अक्कोधवसिकत्ताति एवं मघमाणवो विय न कोधवसं गतत्ता। नाभिसज्जीति कुज्झनवसेनेव न अभिसज्जि। यञ्हि कोधस्स उप्पत्तिट्ठानभूते आरम्मणे उपनाहस्स पच्चयभूतं कुज्झनवसेन अभिसज्जनं, तं इधाधिप्पेतं, न लुब्भनवसेन। तेनाह ‘‘कुटिलकण्टको विया’’तिआदि। सो हि यत्थ लग्गति, तं खोभेन्तो एव लग्गति। तत्थ तत्थाति तस्मिं तस्मिं मम्मट्ठाने। मम्मन्ति फुट्ठमत्तेपि रुज्जनट्ठानम्। पुब्बुप्पत्तिकोति पठमुप्पन्नो। ततो बलवतरो ब्यापादो लद्धासेवनताय चित्तस्स ब्यापज्जनतो। ततो बलवतरा पतित्थियनाति सातिसयं लद्धासेवनताय ततो ब्यापादावत्थायपि बलवतरा पतित्थियना पच्चत्थिकभावेन थामप्पत्तितो।
सुखुमत्थरणादीति आदि-सद्देन पणीतभोजनीयादीनम्पि सङ्गहो दट्ठब्बो भोजनदानस्सपि वण्णसम्पदानिमित्तभावतो। तेनाह भगवा ‘‘भोजनं भिक्खवे ददमानो दायको पटिग्गाहकानं…पे॰… आयुं देति, वण्णं देती’’ति (अ॰ नि॰ ५.३७) तथा च वक्खति ‘‘आमिसदानेन वा’’ति।
२१९. ति अदासि। देवोति मेघो, पज्जुन्नो एव वा। वरतरोति उत्तमतरो। पब्बज्जाय विसदिसावत्थादि भावतो न पब्बज्जाति अपब्बज्जा, गिहिभावो। अच्छादेन्ति कोपीनं पटिच्छादेन्ति एतेहीति अच्छादनानि, निवासनानि, तेसं अच्छादनानञ्चेव सेस वत्थानञ्च कोजवादि उत्तमपावुरणानञ्च। विनासोति कतस्स कम्मस्स अविपच्चित्वा विनासो।

कोसोहितवत्थगुय्हलक्खणवण्णना

२२०. समानेताति सम्मदेव आनेता समागमेता। रज्जे पतिट्ठितेन सक्का कातुं बहुभतिकस्सेव इज्झनतो। कत्ता नाम नत्थीति वज्जं पटिच्छादेन्तीति आनेत्वा सम्बन्धो, करोन्ति वज्जपटिच्छादनकम्मन्ति वा। ननु वज्जपटिच्छादनकम्मं नाम सावज्जन्ति? सच्चं सावज्जं संकिलिट्ठचित्तेन पटिच्छादेन्तस्स, इदं पन असंकिलिट्ठचित्तेन परस्स उप्पज्जनकअनत्थं परिहरणवसेन पवत्तं अधिप्पेतम्। ‘‘ञातिसङ्गहं करोन्तेना’’ति एतेन ञातत्थचरियावसेन तं कम्मं पवत्ततीति दस्सेति।
२२१. अमित्ततापनाति अमित्तानं तपनसीला, अमित्ततापनं होतु वा मा वा एवंसभावाति अत्थो। न हि चक्कवत्तिनो पुत्तानं अमित्ता नाम केचि होन्ति, ये ते भवेय्युं, चक्कानुभावेनेव सब्बेपि खत्तियादयो अनुवत्तका तेसं भवन्ति।
पठमभाणवारवण्णना निट्ठिता।

परिमण्डलादिलक्खणवण्णना

२२२. समन्ति समानम्। तेन तेन लोके विञ्ञातगुणेन समं समानं जानाति, यतो तत्थ पटिपज्जनविधिनाव इतरस्मिं पटिपज्जति। सयं जानातीति अपरनेय्यो हुत्वा सयमेव जानाति। पुरिसं जानातीति वा ‘‘अयं सेट्ठो, अयं मज्झिमो, अयं निहीनो’’ति तं तं पुरिसं याथावतो जानाति। पुरिसविसेसं जानातीति तस्मिं तस्मिं पुरिसे विज्जमानं विसेसं जानाति, यतो तत्थ तत्थ अनुरूपदानपदानादिपटिपत्तिया युत्तपत्तकारी होति। तेनाह ‘‘अयमिदमरहती’’तिआदि।
सम्पत्तिपटिलाभट्ठेनाति दिट्ठधम्मिकादिसम्पत्तीनं पटिलाभापनट्ठेन। समसङ्गहकम्मन्ति समं जानित्वा तदनुरूपं तस्स तस्स सङ्गण्हनकम्मम्।
२२३. तुलयित्वाति तीरयित्वा। पटिविचिनित्वाति वीमंसित्वा। निपुणयोगतो निपुणा, अतिविय निपुणा अतिनिपुणा, सा पन तेसं निपुणता सण्हसुखुमा पञ्ञाति आह ‘‘सुखुमपञ्ञा’’ति।

सीहपुब्बद्धकायादिलक्खणवण्णना

२२४. खेमकामोति अनुपद्दवकामो। कम्मस्सकताञाणं सत्तानं वड्ढिआवहं सब्बसम्पत्तिविधायकन्ति आह ‘‘पञ्ञायाति कम्मस्सकतापञ्ञाया’’ति।
समन्तपरिपूरानीति समन्ततो सब्बभागेहि परिपुण्णानि। ततो एव अहीनानि अनूनानि। धनादीहीति धनधञ्ञादीहि।
२२५. ओकप्पनसद्धा सद्धेय्यवत्थुं ओक्कन्दित्वा पक्खन्दित्वा सद्दहनसद्धा। सा एव पसादनीयवत्थुस्मिम्पि अभिप्पसीदनवसेन पवत्तिया पसादसद्धा। परियत्तिसवनेनाति सत्तानं हितसुखावहाय परियत्तिया सवनेन। धारणपरिचयादीनं तंमूलकत्ता तथा वुत्तम्। एतेसन्ति सद्धादीनम्। सह हानधम्मेनाति सहानधम्मो, न सहानधम्मोति असहानधम्मो, तस्स भावो असहानधम्मता, तं असहानधम्मतं, अपरिहानियसभावन्ति अत्थो।

रसग्गसग्गितालक्खणवण्णना

२२६. तिलफलमत्तम्पि भोजनम्। सब्बत्थ फरतीति सब्बा रसाहरणियो अनुस्सरन्तं सभावेन सब्बस्मिं काये फरति। समा हुत्वा वहन्तीति अविसमा उजुका हुत्वा पवत्तन्ति।
आरोग्यकरणकम्मन्ति अरोगभावकरं सत्तानं अविहेठनकम्मम्। मधुरादिभेदं रसं गसति हरति एतेहि, सयमेव वा तं गसन्ति गिलन्ति अन्तो पवेसेन्तीति रसग्गसा, रसग्गसानं अग्गा रसग्गसग्गा, ते एत्थ सन्तीति रसग्गसग्गी, तदेव लक्खणम्। भवति हि अभिन्नेपि वत्थुस्मिं तग्गतविसेसावबोधनत्थं भिन्नं विय कत्वा वोहारो यथा ‘‘सिलापुत्तकस्स सरीर’’न्ति । रसग्गसग्गितासङ्खातं वा लक्खणं रसग्गसग्गिलक्खणम्।
२२७. वध-सद्दो ‘‘अत्तानं वधित्वा वधित्वा रोदती’’तिआदीसु (पाचि॰ ८७९) बाधनत्थोपि होतीति ततो विसेसनत्थं ‘‘मारणवधेना’’ति वुत्तं, मारणसङ्खातेन वधेनाति अत्थो। बाधनत्थो एव वा वध-सद्दो, मारणेन, बाधनेन चाति अत्थो। उब्बाधनायाति बन्धनागारे पक्खिपित्वा उद्धं उद्धं बाधनेन। तेनाह ‘‘बन्धनागारप्पवेसनेना’’ति।

अभिनीलनेत्तादिलक्खणवण्णना

२२८. विसटन्ति कुज्झनवसेन विनिसटं कत्वा। तेनाह ‘‘कक्कटको विया’’तिआदि। विसाचीति विरूपं साचितकं, विजिम्हन्ति अत्थो। तेनाह ‘‘वङ्कक्खिकोटिया’’ति , कुटिलअक्खिकोटिपातेनाति अत्थो। विचेय्य पेक्खिताति उजुकं अनोलोकेत्वा दिट्ठिपातं विचारेत्वा ओलोकेत्वा। तेनाह ‘‘यो कुज्झित्वा’’तिआदि। परोति कुज्झितो। न ओलोकेति तं सम्मुखा गच्छन्तं कुज्झित्वा न ओलोकेति, परम्मुखा। वितेय्याति विरूपं तिरियं, विञ्ञूनं ओलोकनक्कमं वीतिक्कमित्वाति अत्थो। जिम्हं अनोलोकेत्वा उजुकं ओलोकनं नाम कुटिलभावकरानं पापधम्मानं अभाजनउजुकतचित्ततस्सेव होतीति आह ‘‘उजुमनो हुत्वा उजुं पेक्खिता’’ति। यथा च उजुं पेक्खिता होतीति आनेत्वा सम्बन्धो। पसटन्ति उम्मीलनवसेन सम्मदेव पत्थटम्। विपुलं वित्थतन्ति तस्सेव वेवचनम्। पियं पियायितब्बं दस्सनं ओलोकनं एतस्साति पियदस्सनो।
काणोति अक्खीनि निम्मीलेत्वा पेक्खनको। काकक्खीति केकरक्खो। वङ्कक्खीति जिम्हपेक्खनको। आविलक्खीति आकुलदिट्ठिपातो। नीलपीतलोहितसेतकाळवण्णानं वसेन पञ्चवण्णो। तत्थ पीतलोहितवण्णा सेतमण्डलगतराजिवसेन, नीलसेतकाळवण्णा पन तंतंमण्डलवसेनेव वेदितब्बा। ‘‘पसादोति पन तेसं वण्णानं पसन्नाकारं सन्धाय वुत्त’’न्ति केचि। पञ्चवण्णो पसादोति पन यथावुत्तपञ्चवण्णपरिवारो, तेहि वा पटिमण्डितो पसादोति अत्थो। नेत्तसम्पत्तिकरानीति ‘‘पञ्चवण्णपसादता तिरोहितविदूरगतदस्सनसमत्थता’’ति एवमादि चक्खुसम्पदाय कारणानि। लक्खणसत्थे युत्ताति लक्खणसत्थे आयुत्ता सुकुसला।

उण्हीससीसलक्खणवण्णना

२३०. पुब्बङ्गमोति एत्थ पुब्बङ्गमता नाम पमुखता, जेट्ठसेट्ठकभावो बहुजनस्स अनुवत्तनीयताति आह ‘‘गणजेट्ठको’’तिआदि।
पुब्बङ्गमताति पुब्बङ्गमस्स कम्मम्। यस्स हि कायसुचरितादिकम्मस्स वसेन महापुरिसो बहुजनस्स पुब्बङ्गमो अहोसि, तदस्स कम्मं ‘‘पुब्बङ्गमता’’ति अधिप्पेतं, न पुब्बङ्गमभावो। तेनाह ‘‘इध कम्मं नाम पुब्बङ्गमता’’ति। पीतिपामोज्जेन परिपुण्णसीसोति पीतिया, पामोज्जेन च सम्पुण्णपञ्ञासीसो बहुलं सोमनस्ससहगतञाणसम्पयुत्तचित्तसमङ्गी एव हुत्वा विचरति। महापुरिसोति महापुरिसजातिको।
२३१. बहुजनन्ति सामिअत्थे उपयोगवचनन्ति आह ‘‘बहुजनस्सा’’ति। परिभुञ्जनट्ठेन पटिभोगो, उपयोगवत्थु पटिभोगो, तस्स हिताति पटिभोगिया। देसकालं ञत्वा तदुपकरणूपट्ठानादि वेय्यावच्चकरा सत्ता। अभिहरन्तीति ब्याहरन्ति। तस्स तस्स वेय्यावच्चस्स पटिहरणतो पवत्तनकरणतो पटिहारो, वेय्यावच्चकरो, तस्स भावो पटिहारकन्ति आह ‘‘वेय्यावच्चकरभाव’’न्ति। विसवनं विसवो, कामकारो वसिता, सो एतस्स अत्थीति विसवीति आह ‘‘चिण्णवसी’’ति।

एकेकलोमतादिलक्खणवण्णना

२३२. उपवत्ततीति अनुकूलभावं उपेच्च वत्तति। तेनाह ‘‘अज्झासयं अनुवत्तती’’ति।
एकेकलोमलक्खणन्ति एकेकस्मिं लोमकूपे एकेकलोमतालक्खणम्। एकेकेहि लोमेहीति अञ्ञेसं सरीरे एकेकस्मिम्पि लोमकूपे अनेकानिपि लोमानि उट्ठहन्ति, न तथागतस्स। तेहि पुन पच्चेकं लोमकूपेसु एकेकेहेव उप्पन्नेहि कुण्डलावत्तेहि पदक्खिणावत्तकजातेहि निचितं विय सरीरं होतीति वुत्तं ‘‘एकेकलोमूपचितङ्गवा’’ति।

चत्तालीसादिलक्खणवण्णना

२३४. अभिन्दितब्बपरिसोति परेहि केनचि सङ्गहेन सङ्गहेत्वा, युत्तिकारणं दस्सेत्वा वा न भिन्दितब्बपरिसो।
अपिसुणवाचायाति उपयोगत्थे सामिवचनं, पेसुञ्ञस्स पटिपक्खभूतं कुसलकम्मम्। पिसुणा वाचा एतस्साति पिसुणवाचो, तस्स पिसुणवाचस्स पुग्गलस्स। अपरिपुण्णाति चत्तारीसतो ऊनभावेन न परिपुण्णा। विरळाति सविवरा।

पहूतजिव्हादिलक्खणवण्णना

२३६. आदेय्यवाचोति आदरगारववसेन आदातब्बवचनो। ‘‘एवमेत’’न्ति गहेतब्बवचनो सिरसा सम्पटिच्छितसासनो।
बद्धजिव्हाति यथा सुखेन परिवत्तति, एवं सिरादीहि पलिबुद्धजिव्हा। गूळ्हजिव्हाति रसबहलताय गूळ्हगण्डसदिसजिव्हा। द्विजिव्हाति अग्गे कप्पभावेन द्विधाभूतजिव्हा। मम्मनाति अप्परिप्पुटतलापा। खरफरुसकक्कसादिवसेन सद्दो भिज्जति भिन्नकारो होति। विच्छिन्दित्वा पवत्तस्सरताय छिन्नस्सरा वा। अनेकाकारताय भिन्नस्सरा वा। काकस्स विय अमनुञ्ञस्सरताय काकस्सरा वा। मधुरोति इट्ठे, कम्मफलेन वत्थुनो सुविसुद्धत्ता। पेमनीयोति पीतिसञ्जननो, पियायितब्बो वा।
२३७. अक्कोसयुत्तत्ताति अक्कोसुपसञ्हितत्ता अक्कोसवत्थुसहितत्ता। आबाधकरिन्ति घट्टनवसेन परेसं पीळावहम्। बहुनो जनस्स अवमद्दनतो, पमद्दाभावकरणतो वा बहुजनप्पमद्दनम्। अबाळ्हन्ति वा एत्थ अ-कारो वुद्धिअत्थो ‘‘असेक्खा धम्मा’’तिआदीसु (ध॰ स॰ तिकमातिका ११) विय, तस्मा अतिविय बाळ्हं फरुसं गिरन्ति एवमेत्थ अत्थो वेदितब्बो। न भणीति चेत्थ ‘‘न अभणि न भणी’’ति सरलोपेन निद्देसो। सुसंहितन्ति सुट्ठु संहितम्। केन पन सुट्ठु संहितं? ‘‘मधुर’’न्ति अनन्तरमेव वुत्तत्ता मधुरतायाति विञ्ञायति, का पनस्स मधुरताति आह ‘‘सुट्ठु पेमसंहित’’न्ति। उपयोगपुथुत्तविसयो यं वाचा-सद्दोति आह ‘‘वाचायो’’ति, सा चस्सा उपयोगपुथुत्तविसयता ‘‘हदयगामिनियो’’ति पदेन समानाधिकरणताय दट्ठब्बा। ‘‘कण्णसुख’’न्ति पाठे भावनपुंसकनिद्देसोयन्ति दस्सेतुं ‘‘यथा’’तिआदि वुत्तम्। वेदयथाति कालविपल्लासेनायं निद्देसोति आह ‘‘वेदयित्था’’ति। ब्रह्मस्सरतन्ति सेट्ठस्सरतं, ब्रह्मुनो सरसदिसस्सरतं वा। बहूनं बहुन्ति बहूनं जनानं बहुं सुभणितन्ति योजना।

सीहहनुलक्खणवण्णना

२३८. अप्पधंसिकोति अप्पधंसियो। य-कारस्स हि क-कारं कत्वा अयं निद्देसो यथा ‘‘निय्यानिका धम्मा’’ति (ध॰ स॰ दुकमातिका ९७) गुणतोति अत्तना अधिगतगुणतो। ठानतोति यथाठितट्ठानन्तरतो।
पलापकथायाति सम्फप्पलापकथाय। अन्तोपविट्ठहनुका एकतो, उभतो वा संकुचितविसुका। वङ्कहनुका एकपस्सेन कुटिलविसुका। पब्भारहनुका पुरतो ओलम्बमानविसुका।
२३९. विकिण्णवचना नाम सम्फप्पलापिनो, तप्पटिक्खेपेन अविकिण्णवचना महाबोधिसत्ता। वाचा एव तदत्थाधिगमुपायताय ‘‘ब्याप्पथो’’ति वुत्ताति आह ‘‘अविकिण्ण…पे॰… वचनपथो अस्सा’’ति। ‘‘द्वीहि द्वीही’’ति नयिदं आमेडितवचनं असमानाधिकरणतो, अथ खो द्वीहि दिगुणतादस्सनन्ति आह ‘‘द्वीहि द्वीहीति चतूही’’ति। तस्मा ‘‘द्विदुगमा’’ति चतुगमा वुत्ताति आह ‘‘चतुप्पदान’’न्ति। तथासभावोति यथास्स वुत्तनयेन केनचि अप्पधंसियता होति गुणेहि, तथासभावो।

समदन्तादिलक्खणवण्णना

२४०. विसुद्धसीलाचारताय परिसुद्धा समन्ततो सब्बथा वा सुद्धा पुग्गला परिवारा एतस्साति परिसुद्धपरिवारो।
२४१. पहासीति तदङ्गवसेन, विक्खम्भनवसेन च परिच्चजि। तिदिवं तावतिंसभवनं पुरं नगरं एतेसन्ति तिदिवपुरा, तावतिंसदेवा, तेसं वरो तिदिवपुरवरो, इन्दो। तेन तिदिवपुरवरेन। तेनाह ‘‘सक्केना’’ति। लपन्ति कथेन्ति एतेनाति लपनं, मुखन्ति आह ‘‘लपनजन्ति मुखज’’न्ति। सुट्ठु धवलताय सुक्का, ईसकम्पि असंकिलिट्ठताय सुचि। सुन्दरसण्ठानताय सुट्ठु भावनतो, विपस्सनतो च सोभना। कामं जनानं मनुस्सानं निवासनट्ठानादिभावेन पतिट्ठाभूतो देसविसेसो ‘‘जनपदो’’ति वुच्चति, इध पन सपरिवारचतुमहादीपसञ्ञितो सब्बो पदेसो तथा वुत्तोति आह ‘‘चक्कवाळपरिच्छिन्नो जनपदो’’ति। ननु च यथावुत्तो पदेसो समुद्दपरिच्छिन्नो, न चक्कवाळपब्बतपरिच्छिन्नोति? सो पदेसो चक्कवाळपरिच्छिन्नोपि होतीति तथा वुत्तम्। ये वा समुद्दनिस्सिता, चक्कवाळपादनिस्सिता च सत्ता, तेसं ते ते पदेसा पतिट्ठाति तेपि सङ्गण्हन्तो ‘‘चक्कवाळपरिच्छिन्नो’’ति अवोच। चक्कवाळपरिच्छिन्नोति च चक्कवाळेन परिच्छिन्नोति एवमेत्थ अत्थो दट्ठब्बो। तस्साति तस्स चक्कवत्तिनो। पुन तस्साति तस्स जनपदस्स। बहुजन सुखन्ति एत्थ पच्चत्तबहुवचनलोपेन बहुजनग्गहणन्ति आह ‘‘बहुजना’’ति। यथा पन ते हितसुखं चरन्ति, तं विधिं दस्सेतुं ‘‘समानसुखदुक्खा हुत्वा’’ति वुत्तम्। विगतपापोति सब्बसो समुच्छिन्दनेन विनिद्धुतपापधम्मो। दरथो वुच्चति कायिको, चेतसिको च परिळाहो। तत्थ चेतसिकपरिळाहो ‘‘विगतपापो’’ति इमिनाव वुत्तोति आह ‘‘विगतकायिकदरथकिलमथो’’ति। रागादयो यस्मिं सन्ताने उप्पन्ना, तस्स मलीनभावकरणेन मला। कचवरभावेन खिला। सत्तानं महानत्थकरत्ता विसेसतो दोसो कलीति वुत्तं ‘‘दोसकलीनञ्चा’’ति। पनूदेहीति समुच्छिन्दनवसेन ससन्तानतो नीहारकेहि, पजहनकेहीति अत्थो। सेसं सुविञ्ञेय्यमेव।
एत्थ च यस्मा सब्बेसम्पि लक्खणानं महापुरिससन्तानगतपुञ्ञसम्भारहेतुकभावेन सब्बंयेव तं पुञ्ञकम्मं सब्बस्स लक्खणस्स कारणं विसिट्ठरूपत्ता फलस्स। न हि अभिन्नरूपकारणं भिन्नसभावस्स फलस्स पच्चयो भवितुं सक्कोति, तस्मा यस्स यस्स लक्खणस्स यं यं पुञ्ञकम्मं विसेसकारणं, तं तं विभागेन दस्सेन्ती अयं देसना पवत्ता। तत्थ यथा यादिसं कायसुचरितादिपुञ्ञकम्मं सुप्पतिट्ठितपादताय कारणं वुत्तं, तादिसमेव ‘‘उण्हीससीसताय’’ कारणन्ति न सक्का वत्तुं दळ्हसमादानताविसिट्ठस्स तस्स सुप्पतिट्ठितपादताय कारणभावेन वुत्तत्ता, इतरस्स च पुब्बङ्गमताविसिट्ठस्स वुत्तत्ता, एवं यादिसं आयतपण्हिताय कारणं, न तादिसमेव दीघङ्गुलिताय, ब्रह्मुजुगत्तताय च कारणं विसिट्ठरूपत्ता फलस्स। न हि अभिन्नरूपकारणं भिन्नसभावस्स फलस्स पच्चयो भवितुं सक्कोति। तत्थ यथा एकेनेव कम्मुना चक्खादिनानिन्द्रियुप्पत्तियं अवत्थाभेदतो, सामत्थियभेदतो वा कम्मभेदो इच्छितब्बो। न हि यदवत्थं कम्मं चक्खुस्स कारणं, तदवत्थमेव सोतादीनं कारणं होति अभिन्नसामत्थियं वा, तस्मा पञ्चायतनिकत्तभावपत्थनाभूता पुरिमनिप्फन्ना कामतण्हा पच्चयवसेन विसिट्ठसभावा कम्मस्स विसिट्ठसभावफलनिब्बत्तनसमत्थतासाधनवसेन पच्चयो होतीति एकम्पि अनेकविधफलनिब्बत्तनसमत्थतावसेन अनेकरूपतं आपन्नं विय होति, एवमिधापि ‘‘एकम्पि पाणातिपाता वेरमणिवसेन पवत्तं कुसलकम्मं आयतपण्हितादीनं तिण्णम्पि लक्खणानं निब्बत्तकं होती’’ति वुच्चमानेपि न कोचि विरोधो। तेन वुत्तं ‘‘सो तस्स कम्मस्स कतत्ता…पे॰… इमानि तीणि महापुरिसलक्खणानि पटिलभती’’ति नानाकम्मुना पन तेसं निब्बत्तियं वत्तब्बमेव नत्थि, पाळियं पन ‘‘तस्स कम्मस्सा’’ति एकवचननिद्देसो सामञ्ञवसेनाति दट्ठब्बो। एवञ्च कत्वा सतपुञ्ञलक्खणवचनं समत्थितं होति। ‘‘इमानि द्वे महापुरिसलक्खणानि पटिलभती’’तिआदीसुपि एसेव नयोति।
लक्खणसुत्तवण्णनाय लीनत्थप्पकासना।