३. चक्कवत्तिसुत्तवण्णना
अत्तदीपसरणतावण्णना
८०. उत्तानं वुच्चति पाकटं, तप्पटिक्खेपेन अनुत्तानं अपाकटं, पटिच्छन्नं, अपचुरं, दुविञ्ञेय्यञ्च। अनुत्तानानं पदानं वण्णना अनुत्तानपदवण्णना। उत्तानपदवण्णनाय पयोजनाभावतो अनुत्तानग्गहणम्। ‘‘मातुला’’ति इत्थिलिङ्गवसेन लद्धनामो एको रुक्खो, तस्सा आसन्नप्पदेसे मापितत्ता नगरम्पि ‘‘मातुला’’ त्वेव पञ्ञायित्थ। तेन वुत्तं ‘‘मातुलायन्ति एवं नामके नगरे’’ति। अविदूरेति तस्स नगरस्स अविदूरे।
कामञ्चेत्थ सुत्ते ‘‘भूतपुब्बं, भिक्खवे, राजा दळ्हनेमि नाम अहोसी’’तिआदिना अतीतवंसदीपिका कथा आदितो पट्ठाय आगता, ‘‘अड्ढतेय्यवस्ससतायुकानं मनुस्सानं वस्ससतायुका पुत्ता भविस्सन्ती’’तिआदिना पन सविसेसं अनागतत्थपटिसंयुत्ता कथा आगताति वुत्तं ‘‘अनागतवंसदीपिकाय सुत्तन्तकथाया’’ति। अनागतत्थदीपनञ्हि अच्छरियं, तत्थापि अनागतस्स सम्मासम्बुद्धस्स पटिपत्तिकित्तनं अच्छरियतमम्। समागमेनाति सन्निपातेन।
‘‘भत्तग्गं अमनाप’’न्तिआदि केवलं तेसं परिवितक्कमत्तम्। अमनापन्ति अमनुञ्ञम्। बुद्धेसु कतो अप्पकोपि अपराधो अप्पको कारो विय गरुतरविपाकोति आह ‘‘बुद्धेहि सद्धिं…पे॰… सदिसं होती’’ति। तत्राति तस्मिं मातुलनगरस्स समीपे, तस्सं वा परिसायम्।
अत्तदीपाति एत्थ कामं यो परो न होति, सो अत्ताति ससन्तानो ‘‘अत्ता’’ति वुच्चति, हितसुखेसिभावेन पन अत्तनिब्बिसेसत्ता धम्मो इध ‘‘अत्ता’’ति अधिप्पेतो। तेनाह ‘‘अत्ता नाम लोकियलोकुत्तरो धम्मो’’ति। द्विधा आपो गतो एत्थाति दीपो, ओघेन अनज्झोत्थतो भूमिभागो। इध पन कामोघादीहि अनज्झोत्थरणीयत्ता दीपो वियाति दीपो, अत्ता दीपो पतिट्ठा एतेसन्ति अत्तदीपा। तेनाह ‘‘अत्तानं दीप’’न्तिआदि। दीपभावो चेत्थ पटिसरणताति आह ‘‘इदं तस्सेव वेवचन’’न्ति। अञ्ञसरणपटिक्खेपवचनन्ति अञ्ञसरणभावपटिक्खेपवचनम्। इदञ्हि न अञ्ञं सरणं कत्वा विहरणस्सेव पटिक्खेपवचनं, अथ खो अञ्ञस्स सरणसभावस्सेव पटिक्खेपवचनं तप्पटिक्खेपे च तेन इतरस्सापि पटिक्खेपसिद्धितो। तेनाह ‘‘न ही’’तिआदि। इदानि तमेवत्थं सुत्तन्तरेन साधेतुं ‘‘वुत्तम्पि चेत’’न्तिआदि। यदि एत्थ पाकतिको अत्ता इच्छितो, कथं तस्स दीपसरणभावो, तस्मा अधिप्पायिको एत्थ अत्ता भवेय्याति पुच्छति ‘‘को पनेत्थ अत्ता नामा’’ति। इतरो यथाधिप्पेतं अत्तानं दस्सेन्तो ‘‘लोकियलोकुत्तरो धम्मो’’ति। दुतियवारोपि पठमवारस्सेव परियायभावेन देसितोति दस्सेतुं ‘‘तेनाहा’’तिआदि वुत्तम्।
गोचरेति भिक्खूनं गोचरट्ठानभूते। तेनाह ‘‘चरितुं युत्तट्ठाने’’ति। सकेति कथं पनायं भिक्खूनं सकोति आह ‘‘पेत्तिके विसये’’ति। पितितो सम्मासम्बुद्धतो आगतत्ता ‘‘अयं तुम्हाकं गोचरो’’ति तेन उद्दिट्ठत्ता पेत्तिके विसयेति। चरन्तन्ति सामिअत्थे उपयोगवचनन्ति आह ‘‘अयमेवत्थो’’ति, चरन्तानन्ति च अत्थो, तेनायं विभत्तिविपल्लासेनपि वचनविपल्लासेनपीति दस्सेति। किलेसमारस्स ओतारालाभेनेव इतरमारानम्पि ओतारालाभो वेदितब्बो। अयं पनत्थोति गोचरे चरणं सन्धायाह, वत्थु पन ब्यतिरेकमुखेन आगतम्।
सकुणे हन्तीति सकुणग्घि, महासेनसकुणो। अज्झप्पत्ताति अभिभवनवसेन पत्ता उपगता। न म्यायन्ति मे अयं सकुणग्घि नालं अभविस्स। नङ्गलकट्ठकरणन्ति नङ्गलेन कसितप्पदेसो। लेड्डुट्ठानन्ति लेड्डूनं उट्ठपितट्ठानम्। सके बलेति अत्तनो बलहेतु। अपत्थद्धाति अवगाळ्हत्थम्भा सञ्जातत्थम्भा। अस्सरमानाति अव्हायन्ती।
महन्तं लेड्डुन्ति नङ्गलेन भिन्नट्ठाने सुक्खताय तिखिणसिङ्गअयोघनसदिसं महन्तं लेड्डुम्। अभिरुहित्वाति तस्स अधोभागेन अत्तना पविसित्वा निलीनयोग्गप्पदेसं सल्लक्खेत्वा तस्सुपरि चङ्कमन्तो अस्सरमानो अट्ठासि। ‘‘एहि खो’’तिआदि तस्स अस्सरमानाकारदस्सनम्। सन्नय्हाति वातग्गहणवसेन उभो पक्खे समं ठपेत्वा। पच्चुपादीति पाविसि। तत्थेवाति यत्थ पुब्बे लापो ठितो, तत्थेव लेड्डुम्हि । उरन्ति अत्तनो उरप्पदेसम्। पच्चताळेसीति पति अताळेसि सारम्भवसेन वेगेन गन्त्वा पहरणतो विधारेन्ती पताळेसि। आरम्मणन्ति पच्चयम्। ‘‘अवसर’’न्ति केचि।
‘‘कुसलान’’न्ति एवं पवत्ताय देसनाय को अनुसन्धि? यथाअनुसन्धि एव। आदितो हि ‘‘अत्तदीपा, भिक्खवे, विहरथा’’तिआदिना (दी॰ नि॰ ३.८०) येव अत्तधम्मपरियायेन लोकियलोकुत्तरधम्मा गहिता, ते येवेत्थ कुसलग्गहणेन गहिताति। अनवज्जलक्खणानन्ति अवज्जपटिपक्खसभावानम्। ‘‘अवज्जरहितसभावान’’न्ति केचि। तत्थ पुरिमे अत्थविकप्पे विपाकधम्मधम्मा एव गहिता, दुतिये पन विपाकधम्मापि। यदि एवं, कथं तेसं समादाय वत्तनन्ति? न खो पनेतं एवं दट्ठब्बं ‘‘विपाकधम्मा सीलादि विय समादाय वत्तितब्बा’’ति। समादानन्ति पन अत्तनो सन्ताने सम्मा आदानं पच्चयवसेन पवत्ति येवाति दट्ठब्बम्। विपाकधम्मा हि पच्चयविसेसेहि सत्तसन्ताने सम्मदेव आहिता आयुआदिसम्पत्तिविसेसभूता उपरूपरिकुसलविसेसुप्पत्तिया उपनिस्सया होन्तीति वदन्ति। पुञ्ञं पवड्ढतीति एत्थ पुञ्ञन्ति उत्तरपदलोपेनायं निद्देसोति आह ‘‘पुञ्ञफलं वड्ढती’’ति। पुञ्ञफलन्ति च एकदेससरूपेकसेसेन वुत्तं ‘‘पुञ्ञञ्च पुञ्ञफलञ्च पुञ्ञफल’’न्ति आह ‘‘उपरूपरि पुञ्ञम्पि पुञ्ञविपाकोपि वेदितब्बो’’ति।
‘‘मातापितून’’न्तिआदि निदस्सनमत्तं, तस्मा अञ्ञम्पि एवरूपं हेतूपनिस्सयं कुसलं दट्ठब्बम्। सिनेहवसेनाति उपनिस्सयभूतस्स सिनेहस्स वसेन, न सम्पयुत्तस्स। न हि सिनेहसम्पयुत्तं नाम कुसलं अत्थि। मुदुमद्दवचित्तन्ति मेत्तावसेन अतिविय मद्दवन्तं चित्तम्। यथा मत्थकप्पत्तं वट्टगामिकुसलं दस्सेतुं ‘‘मातापितूनं …पे॰… मुदुमद्दवचित्त’’न्ति वुत्तं, एवं मत्थकप्पत्तमेव विवट्टगामिकुसलं दस्सेतुं ‘‘चत्तारो सति…पे॰… बोधिपक्खियधम्मा’’ति वुत्तम्। तदञ्ञेपि पन दानसीलादिधम्मा वट्टस्स उपनिस्सयभूता वट्टगामिकुसलं विवट्टस्स उपनिस्सयभूता विवट्टगामिकुसलन्ति वेदितब्बा। परियोसानन्ति फलविसेसावहताय फलदाय कोटि सिखाप्पत्ति, देवलोके च पवत्तिसिरिविभवोति परियोसानं ‘‘मनुस्सलोके’’ति विसेसितं, मनुस्सलोकवसेनेव चायं देसना आगताति। मग्गफलनिब्बानसम्पत्ति परियोसानन्ति योजना। विवट्टगामिकुसलस्स विपाकं सुत्तपरियोसाने दस्सिस्सति ‘‘अथ खो, भिक्खवे, सङ्खो नाम राजा’’तिआदिना (दी॰ नि॰ ३.१०८)।
दळ्हनेमिचक्कवत्तिराजकथावण्णना
८१. इधाति इमस्मिं ‘‘कुसलानं, भिक्खवे, धम्मान’’न्तिआदिना (दी॰ नि॰ ३.११०) सुत्तदेसनाय आरद्धट्ठाने वट्टविवट्टगामिभावेन साधारणे कुसलग्गहणे। तत्थ वट्टगामिकुसलानुसन्धिवसेन ‘‘भूतपुब्बं भिक्खवे’’ति देसनं आरभि, आरभन्तो च देसियमानमत्तम्। धम्मपटिग्गाहकानं भिक्खूनं सङ्खेपतो एवं दीपेत्वा आरभीति दस्सेतुं ‘‘भिक्खवे’’तिआदि वुत्तं, पठमं तथा अदीपेन्तोपि भगवा अत्थतो दीपेति वियाति अधिप्पायो।
८२. ईसकम्पीति अप्पमत्तकम्पि। अवसक्कितन्ति ओगतभट्ठम्। नेमिअभिमुखन्ति नेमिप्पदेसस्स सम्मुखा। बन्धिंसु चक्करतनस्स ओसक्कितानोसक्कितभावं जानितुम्। तदेतन्ति यथावुत्तट्ठाना चवनम्। अतिबलवदोसेति रञ्ञो बलवति अनत्थे उपट्ठिते सति।
अप्पमत्तोति रञ्ञो आणाय पमादं अकरोन्तो।
एकसमुद्दपरियन्तमेवाति जम्बुदीपमेव सन्धाय वदति। सो उत्तरतो अस्सकण्णपब्बतेन परिच्छिन्नं हुत्वा अत्तानं परिक्खिपित्वा ठितएकसमुद्दपरियन्तो। पुञ्ञिद्धिवसेनाति चक्कवत्तिभावावहाय पुञ्ञिद्धिया वसेन।
८३. एवं कत्वाति कासायानि वत्थानि अच्छादेत्वा। सुकतं कम्मन्ति दसकुसलकम्मपथमेव वदति।
‘‘दसविधं, द्वादसविध’’न्ति च वुत्तविभागो परतो आगमिस्सति। पूरेन्तेनेवाति पूरेत्वा ठितेनेव। निद्दोसेति चक्कवत्तिवत्तस्स पटिपक्खभूतानं दोसानं अपगमने निद्दोसे। चक्कवत्तीनं वत्तेति चक्कवत्तिराजूहि वत्तितब्बवत्ते। भाविनि भूते विय हि उपचारो यथा ‘‘अगमा राजगहं बुद्धो’’ति (सु॰ नि॰ ४१०)। अधिगतचक्कवत्तिभावापि हि ते तत्थ वत्तन्तेवाति तथा वुत्तम्।
चक्कवत्तिअरियवत्तवण्णना
८४. अञ्ञथा वत्तितुं अदेन्तो सो धम्मो अधिट्ठानं एतस्साति तदधिट्ठानं, तेन तदधिट्ठानेन चेतसा। सक्करोन्तोति आदरकिरियावसेन करोन्तो। तेनाह ‘‘यथा’’तिआदि। गरुं करोन्तोति पासाणच्छत्तं विय गरुकरणवसेन गरुं करोन्तो। तेनेवाह ‘‘तस्मिं गारवुप्पत्तिया’’ति। मानेन्तोति सम्भावनावसेन मनेन पियायन्तो। तेनाह ‘‘तमेवा’’तिआदि। एवं पूजयतो अपचायतो एवञ्च यथावुत्तसक्कारादिसम्भवोति तं दस्सेतुं ‘‘तं अपदिसित्वा’’तिआदि वुत्तम्। ‘‘धम्माधिपतिभूतो आगतभावेना’’ति इमिना यथावुत्तधम्मस्स जेट्ठकभावेन पुरिमपुरिमतरअत्तभावेसु सक्कच्च समुपचितभावं दस्सेति। ‘‘धम्मवसेनेव सब्बकिरियानं करणेना’’ति एतेन ठाननिसज्जादीसु यथावुत्तधम्मनिन्नपोणपब्भारभावं दस्सेति। अस्साति रक्खावरणगुत्तिया। परं रक्खन्तो अञ्ञं दिट्ठधम्मिकादिअनत्थतो रक्खन्तो तेनेव परत्थसाधनेन खन्तिआदिगुणेन अत्तानं ततो एव रक्खति। मेत्तचित्तताति मेत्तचित्तताय। निवासनपारुपनगेहादीनं सीतुण्हादिपटिबाहनेन आवरणम्। अन्तो जनस्मिन्ति अब्भन्तरभूते पुत्तदारादिजने।
‘‘सीलसंवरे पतिट्ठापेही’’ति इमिना रक्खं दस्सेति, ‘‘वत्थगन्धमालादीनि देही’’ति इमिना आवरणं, इतरेन गुत्तिम्। भत्तवेतनसम्पदानेनपीति पि-सद्देन सीलसंवरे पतिट्ठापनादीनि सम्पिण्डेति। एसेव नयो इतो परेसुपि पि-सद्दग्गहणेसु। निगमो निवासो एतेसन्ति नेगमा, एवं जानपदाति आह ‘‘निगमवासिनो’’तिआदि।
नवविधा मानमदाति ‘‘सेय्योहमस्मी’’तिआदि (सं॰ नि॰ ४.१०८; ध॰ स॰ ११२१; विभ॰ ८६६; महानि॰ २१, १७८) नयप्पवत्तिया नवविधा मानसङ्खाता मदा। मानो एव हेत्थ पमज्जनाकारेन पवत्तिया मानमदो। सोभने कायिकवाचसिककम्मे रतोति सूरतो उ-कारस्स दीघं कत्वा, तस्स भावो सोरच्चं, कायिकवाचसिको अवीतिक्कमो, सब्बं वा कायवचीसुचरितम्। सुट्ठु ओरतोति सोरतो, तस्स भावो सोरच्चं, यथावुत्तमेव सुचरितम्। रागादीनन्ति रागदोसमोहमानादीनम्। दमनादीहीति दमनसमनपरिनिब्बापनेहि। एकमत्तानन्ति एकं चित्तं, एकच्चं अत्तनो चित्तन्ति अत्थो। रागादीनञ्हि पुब्बभागियं दमनादिपच्चेकं इच्छितब्बं, न मग्गक्खणे विय एकज्झं पटिसङ्खानमुखेन पजहनतो। एकमत्तानन्ति वा विवेकवसेन एकं एकाकिनं अत्तानम्। काले कालेति तेसं सन्तिकं उपसङ्कमितब्बे काले काले।
इध ठत्वाति ‘‘इदं खो, तात, त’’न्ति एवं निगमनवसेन वुत्तट्ठाने ठत्वा। वत्तन्ति अरियचक्कवत्तिवत्तम्। समानेतब्बन्ति ‘‘दसविधं, द्वादसविध’’न्ति च हेट्ठा वुत्तगणनाय च समानं कातब्बं अनूनं अनधिकं कत्वा दस्सेतब्बम्। अधम्मरागस्साति अयुत्तट्ठाने रागस्स। विसमलोभस्साति युत्तट्ठानेपि अतिविय बलवभावेन पवत्तलोभस्स।
चक्करतनपातुभाववण्णना
८५. वत्तमानस्साति परिपुण्णे चक्कवत्तिवत्ते वत्तमानस्स, नो अपरिपुण्णेति आह ‘‘पूरेत्वा वत्तमानस्सा’’ति। कित्तावता पनस्स पारिपूरी होतीति? तत्थ ‘‘कताधिकारस्स ताव हेट्ठिमपरिच्छेदेन द्वादसहिपि संवच्छरेहि पूरति, पञ्चवीसतिया, पञ्ञासाय वा संवच्छरेहि। अयञ्च भेदो धम्मच्छन्दस्सपि तिक्खमज्झमुदुतावसेन, इतरस्स ततो भिय्योपी’’ति वदन्ति।
दुतियादिचक्कवत्तिकथावण्णना
९०. अत्तनो मतियाति परम्परागतं पुराणं तन्तिं पवेणिं लङ्घित्वा अत्तनो इच्छिताकारेन। तेनाह ‘‘पोराणक’’न्तिआदि।
न पब्बन्तीति समिद्धिया न पूरेन्ति, फीता न होन्तीति अत्थो। तेनाह ‘‘न वड्ढन्ती’’ति। तथा चाह ‘‘कत्थचि सुञ्ञा होन्ती’’ति। तत्थ तत्थ राजकिच्चे रञ्ञा अमा सह वत्तन्तीति अमच्चा, येहि विना राजकिच्चं नप्पवत्तति। परम्परागता हुत्वा रञ्ञो परिसाय भवाति पारिसज्जा। तेनाह ‘‘परिसावचरा’’ति। तस्मिं ठानन्तरे ठपिता हुत्वा रञ्ञो आयं, वयञ्च याथावतो गणेन्तीति गणका। जातिकुलसुताचारादिवसेन पुथुत्तं गतत्ता महती मत्ता एतेसन्ति महामत्ता, ते पन महानुभावा अमच्चा एवाति आह ‘‘महाअमच्चा’’ति। ये रञ्ञो हत्थानीकादीसु अवट्ठिता, ते अनीकट्ठाति आह ‘‘हत्थिआचरियादयो’’ति । मन्तं पञ्ञं असिता हुत्वा जीवन्तीति मन्तस्साजीविनो, मतिसजीवाति अत्थो, ये तत्थ तत्थ राजकिच्चे उपदेसदायिनो। तेनाह ‘‘मन्ता वुच्चति पञ्ञा’’तिआदि।
आयुवण्णादिपरिहानिकथावण्णना
९१. बलवलोभत्ताति ‘‘इमस्मिं लोके इदानि दलिद्दमनुस्सा नाम बहू, तेसं सब्बेसं धने अनुप्पदियमाने मय्हं कोसस्स परिक्खयो होती’’ति एवं उप्पन्नबलवलोभत्ता। उपरूपरिभूमीसूति छकामसग्गसङ्खातासु उपरूपरिकामभूमीसु। कम्मस्स फलं अग्गं नाम, तं पनेत्थ उद्धगामीति आह ‘‘उद्धं अग्गं अस्सा’’ति। सग्गे नियुत्ता, सग्गप्पयोजनाति वा सोवग्गिका। दसन्नं विसेसानन्ति दिब्बआयुवण्णयससुखआधिपतेय्यानञ्चेव दिब्बरूपादीनञ्च फलविसेसानम्। वण्णग्गहणेन चेत्थ सको अत्तभाववण्णो गहितो, रूपग्गहणेन बहिद्धा रूपारम्मणम्।
९२. सुट्ठु निसिद्धन्ति यथायं इमिना अत्तभावेन अदिन्नं आदातुं न सक्कोति, एवं सम्मदेव ततो निसेधितं कत्वा। मूलहतन्ति जीविता वोरोपनेन मूले एव हतम्।
९६. रागवसेन चरणं चरित्तं, चरित्तमेव चारित्तं, मेथुनन्ति अधिप्पायो, तं पन ‘‘परेसं दारेसू’’ति वुत्तत्ता ‘‘मिच्छाचार’’न्ति आह।
१००. पच्चनीकदिट्ठीति ‘‘अत्थि दिन्न’’न्तिआदिकाय (म॰ नि॰ १.४४१; २.९४; विभ॰ ७९३) सम्मादिट्ठिया पटिपक्खभूता दिट्ठि।
१०१. मातुच्छादिका उपरि सयमेव वक्खति। अतिबलवलोभोति अतिविय बलवा बहलकिलेसो, येन अकाले, अदेसे च पवत्तति। मिच्छाधम्मोति मिच्छा विपरीतो अविसभागवत्थुको लोभधम्मो। तेनाह ‘‘पुरिसान’’न्तिआदि।
तस्स भावोति येन मेत्ताकरुणापुब्बङ्गमेन चित्तेन पुग्गलो ‘‘मत्तेय्यो’’ति वुच्चति, सो तस्स यथावुत्तचित्तुप्पादो, तंसमुट्ठाना च किरिया मत्तेय्यता। तेनाह ‘‘मातरि सम्मा पटिपत्तिया एतं नाम’’न्ति । या सम्मा पज्जितब्बे सम्मा अप्पटिपत्ति, सोपि दोसो अगारवकिरियादिभावतो। विप्पटिपत्तियं पन वत्तब्बमेव नत्थीति आह ‘‘तस्सा अभावो चेव तप्पटिपक्खता च अमत्तेय्यता’’ति। कुले जेट्ठानन्ति अत्तनो कुले वुद्धानं महापितुचूळपितुजेट्ठकभातिकादीनम्।
दसवस्सायुकसमयवण्णना
१०३. ‘‘य’’न्ति इमिना समयो आमट्ठो, भुम्मत्थे चेतं पच्चत्तवचनन्ति आह ‘‘यस्मिं समये’’ति। अलं पतिनोति अलंपतेय्या। तस्सा परियत्तता भरियाभावेनाति आह ‘‘दातुं युत्ता’’ति। अग्गरसानीति मधुरभावेन, भेसज्जभावेन च अग्गभूतरसानि।
दिप्पिस्सन्तीति पटिपक्खभावेन समुज्जलिस्सन्ति। तेनाह ‘‘कुसलन्तिपि न भविस्सती’’ति । अहो पुरिसोति मातादीसुपि ईदिसो, अञ्ञेसं केसं किं विस्सज्जेस्सति, अहो तेजवपुरिसोति।
गेहे मातुगामं वियाति अत्तनो गेहे दासिभरियाभूतमातुगामं विय। मिस्सीभावन्ति मातादीसु भरियाय विय चारित्तसङ्करम्।
बलवकोपोति हन्तुकामतावसेन उप्पत्तिया बलवकोपो। आघातेतीति आहनति, अत्तनो कक्खळफरुसभावेन चित्तं विबाधतीति अत्थो। निस्सयदहनरसो हि दोसो। ब्यापादेतीति विनासेति, मनोपदूसनतो मनस्स पकोपनतो। तिब्बन्ति तिक्खं, सा पनस्स तिक्खता सरीरे अवहन्तेपि सिनेहवत्थुं लङ्घित्वापि पवत्तिया वेदितब्बाति आह ‘‘पियमानस्सपी’’तिआदि।
१०४. कप्पविनासो कप्पो उत्तरपदलोपेन, अन्तराव कप्पो अन्तरकप्पो। तण्हादिभेदो कप्पो एतस्स अत्थीति कप्पो, सत्तलोकोति आह ‘‘अन्तराव लोकविनासो’’ति। स्वायं अन्तरकप्पो कतिविधो, कथञ्चस्स सम्भवो, किं गतिकोति अन्तोगधं चोदनं सन्धायाह ‘‘अन्तरकप्पो च नामा’’तिआदि। लोभुस्सदायाति लोभाधिकाय पजाय वत्तमानाय।
एवं चिन्तयिंसूति पुब्बे यथानुस्सवानुस्सरणेन, अत्तनो च आयुविसेसस्स लभनतो। गुम्बलतादीहि गहनं ठानन्ति गुम्बलतादीहि सञ्छन्नताय गहनभूतं ठानम्। रुक्खेहि गहनन्ति रुक्खेहि निरन्तरनिचितेहि गहनभूतम्। नदीविदुग्गन्ति छिन्नतटाहि नदीहि ओरतो, पारतो च विदुग्गम्। तेनाह ‘‘नदीन’’न्तिआदि। पब्बतेहि विसमं पब्बतन्तरम्। पब्बतेसु वा छिन्नतटेसु दुरारोहं विसमट्ठानम्। सभागेति जीवनवसेन समानभागे सदिसे करिस्सन्ति।
आयुवण्णादिवड्ढनकथावण्णना
१०५. आयतन्ति वा दीघं चिरकालिकम्। मरणवसेन हि ञातिक्खयो आयतो अपुनरावत्तनतो, न राजभयादिना उक्कमनवसेन पुनरावत्तियापि तस्स लब्भनतो। ओसक्केय्यामाति ओरमेय्याम। विरमणम्पि अत्थतो पजहनमेव परिच्चजनभावतोति आह ‘‘पजहेय्यामाति अत्थो’’ति। सीलगब्भे वड्ढितत्ताति मातु, पितु च सीलवन्तताय तदवयवभूते गब्भे वड्ढि ‘‘सीलगब्भे वड्ढिता’’ति वुत्ता, एतेन उतुआहारस्स विय तदञ्ञस्सापि बाहिरस्स पच्चयस्स वसेन सत्तसन्तानस्स विसेसाधानं होतीति दस्सेति। यं पनेत्थ वत्तब्बं, तं ब्रह्मजालटीकायं (दी॰ नि॰ टी॰ १.७) वुत्तमेव। खेत्तविसुद्धियाति अधिट्ठानभूतवत्थुविसुद्धिया। ननु च तं विसेसाधानं जायमानं रूपसन्ततिया एव भवेय्याति? सच्चमेतं, रूपसन्ततिया पन तथा आहितविसेसाय अरूपसन्ततिपि लद्धूपकारा एव होति तप्पटिबद्धवुत्तिभावतो। यथा कबळीकाराहारेन उपत्थम्भिते रूपकाये सब्बोपि अत्तभावो अनुग्गहितो एव नाम होति, यथा पन रञ्ञो चक्कवत्तिनो पुञ्ञविसेसं उपनिस्साय तस्स इत्थिरतनादीनं अनञ्ञसाधारणा ते ते विसेसा सम्भवन्ति तब्भावे भावतो, तदभावे च अभावतो, एवमेव तस्मिं काले मातापितूनं यथावुत्तपुञ्ञविसेसं उपनिस्साय तेसं पुत्तानं जायमानानं दीघायुकता खेत्तविसुद्धियाव होतीति वेदितब्बा संवेगधम्मछन्दादिसमुपब्रूहिताय तदा तेसं कुसलचेतनाय तथा उळारभावेन समुप्पज्जनतो। एत्थाति इमस्मिं मनुस्सलोके, तत्थाति यथावुत्तं कुसलधम्मं समादाय वत्तमाने सत्तनिकाये। तत्थेवाति तस्मिंयेव सत्तनिकाये। ‘‘अत्तनोव सीलसम्पत्तिया’’ति वुत्तं ससन्ततिपरियापन्नस्स धम्मस्स तत्थ विसेसप्पच्चयभावतो। खेत्तविसुद्धिपि पन इधापि पटिक्खिपितुं न सक्का।
कोट्ठासाति चत्तारीसवस्सायुकातिआदयो असीतिवस्ससहस्सायुकपरियोसाना एकादस कोट्ठासा। अदिन्नादानादीहीति आदि-सद्देन कुले जेट्ठापचायिकापरियोसानानं दसन्नं पापकोट्ठासानं गहणम्।
सङ्खराजउप्पत्तिवण्णना
१०६. एवं उप्पज्जनकतण्हाति एवं वचीभेदं पापनवसेन पवत्ता भुञ्जितुकामता। अनसनन्ति कायिककिरियाअसमत्थताहेतुभूतो सरीरसङ्कोचो। तेनाह ‘‘अविप्फारिकभावो’’तिआदि। घननिवासतन्ति गामनिगमराजधानीनं घननिविट्ठतं अञ्ञमञ्ञस्स नातिदूरवत्तितम्। निरन्तरपूरितोति निरन्तरं विय पुण्णो तत्रुपगानं सत्तानं बहुभावतो।
मेत्तेय्यबुद्धुप्पादवण्णना
१०७. किञ्चापि पुब्बे वड्ढमानकवसेन देसना आगतं, इदं पन न वड्ढमानकवसेन वुत्तम्। कस्माति चे आह ‘‘न ही’’तिआदि। सत्तानं वड्ढमानायुककाले बुद्धा न निब्बत्तन्ति संसारे संवेगस्स दुब्बिभावनीयत्ता । ततो वस्ससतसहस्सतो ओरमेव बुद्धुप्पादकालो।
१०८. समुस्सितट्ठेन यूपो वियाति यूपो, यूपन्ति एत्थ सत्ता अनेकभूमिकूटागारोवरकादिवन्ततायाति यूपो, पासादो। रञ्ञो हेतुभूतेनाति हेतुअत्थे करणवचनन्तिदस्सेतिउस्साहसम्पत्तिआदिना। महता राजानुभावेन, महता च कित्तिसद्देन समन्नागतत्ता चतूहि सङ्गहवत्थूहि महाजनस्स रञ्जनतो महापनादो नाम राजा जातो। जातकेति महापनादजातके (जा॰ १.३.४० महापनादजातके)।
पनादो नाम सो राजाति ‘‘अतीते पनादो नाम सो राजा अस्सोसी’’ति अत्तभावन्तरताय अत्तानं परं विय निद्दिसति। आयस्मा हि भद्दजित्थेरो अत्तना अज्झावुत्थपुब्बं सुवण्णपासादं दस्सेत्वा एवमाह। यस्स यूपो सुवण्णयोति यस्स रञ्ञो अयं यूपो पासादो सुवण्णयो सुवण्णमयो। तिरियं सोळसुब्बेधोति वित्थारतो सोळससरपातप्पमाणो, सो पन अड्ढयोजनप्पमाणो होति। उब्भमाहु सहस्सधाति उब्भं उच्चभावं अस्स पासादस्स सहस्सधा सहस्सकण्डप्पमाणं आहु, सो पन योजनतो पञ्चवीसतियोजनप्पमाणो होति। केचि पनेत्थ गाथासुखत्थं ‘‘आहू’’ति दीघं कतं, अहु अहोसीति अत्थं वदन्ति।
सहस्सकण्डोति सहस्सभूमिको, ‘‘सहस्सखण्डो’’ तिपि पाठो, सो एव अत्थो। सतगेण्डूति अनेकसतनियूहको। धजालूति तत्थ तत्थ नियूहसिखरादीसु पतिट्ठपितेहि सत्तिधजवीरङ्गधजादीहि धजेहि सम्पन्नो। हरितामयोति चामीकरसुवण्णमयो। केचि पन हरितामयोति ‘‘हरितमणिपरिक्खटो’’ति वदन्ति। गन्धब्बाति नटा। छसहस्सानि सत्तधाति छमत्तानि गन्धब्बसहस्सानि सत्तधा तस्स पासादस्स सत्तसु ठानेसु रञ्ञो अभिरमापनत्थं नच्चिंसूति अत्थो। ते एवं नच्चन्तापि किर राजानं हासेतुं नासक्खिंसु। अथ सक्को देवराजा देवनटं पेसेत्वा समज्जं कारेसि, तदा राजा हसीति।
कोटिगामो नाम मापितो। वत्थूति भद्दजित्थेरस्स वत्थु। तं थेरगाथावण्णनायं (थेरगा॰ अट्ठ॰ भद्दजित्थेरगाथावण्णनाय) वित्थारतो आगतमेव। इतरस्साति नळकारदेवपुत्तस्स। आनुभावाति पुञ्ञानुभावनिमित्तम्।
दानवसेन दत्वाति तं पासादं अत्तनो परिग्गहभाववियोजनेन दानमुखे नियोजेत्वा। विस्सज्जेत्वाति चित्तेनेव परिच्चजनवसेन दत्वा पुन दक्खिणेय्यानं सन्तकभावकरणेन निरपेक्खपरिच्चागवसेन विस्सज्जेत्वा। एत्तकेनाति ‘‘भूतपुब्बं भिक्खवे’’ति आदिं कत्वा याव ‘‘पब्बजिस्सती’’ति पदं एत्तकेन देसनामग्गेन।
भिक्खुनो आयुवण्णादिवड्ढनकथावण्णना
११०. इदं भिक्खुनो आयुस्मिन्ति आयुस्मिं साधेतब्बे इदं भिक्खुनो इच्छितब्बं चिरजीविताय हेतुभावतोति। तेनाह ‘‘इदं आयुकारण’’न्ति।
सम्पन्नसीलस्स अविप्पटिसारपामोज्जपीतिपस्सद्धिसुखसमाधियथाभूतञाणादिसम्भवतो तंसमुट्ठानपणीतरूपेहि कायस्स फुटत्ता सरीरे वण्णधातु विप्पसन्ना होति, कल्याणो च कित्तिसद्दो अब्भुग्गच्छतीति आह ‘‘सीलवतो ही’’तिआदि।
विवेकजं पीतिसुखादीति आदि-सद्देन समाधिजं पीतिसुखं, अपीतिजं कायसुखं, सतिपारिसुद्धिजं उपेक्खासुखञ्च सङ्गण्हाति।
अप्पटिक्कूलतावहोति अप्पमाणानं सत्तानं, अत्तनो च तेसु अप्पटिक्कूलभावतो। हितूपसंहारादिवसेन पवत्तिया सब्बदिसासु फरणअप्पमाणवसेन सब्बदिसासु विप्फारिकता।
‘‘अरहत्तफलसङ्खातं बल’’न्ति वुत्तं तस्स अकुप्पधम्मताय केनचि अनभिभवनीयभावतो।
‘‘लोके’’ति इदं यथा ‘‘एकबलम्पी’’ति इमिना सम्बन्धीयति, एवं ‘‘दुप्पसहं दुरभिसम्भव’’न्ति इमेहिपि सम्बन्धितब्बम्। लोकपरियापन्नेहेव हि धम्मेहि तेसं बलस्स दुप्पसहता, दुरभिसम्भवता, न लोकुत्तरेहीति। एत्थेवाति एतस्मिं अरहत्तफले एव, तदत्थन्ति अत्थो।
लोकुत्तरपुञ्ञम्पीति लोकुत्तरपुञ्ञम्पि पुञ्ञफलम्पि। याव आसवक्खया पवड्ढति विवट्टगामिकुसलधम्मानं समादानहेतूति योजना। अमतपानं पिविंसु हेट्ठिममग्गफलसमधिगमवसेनाति अधिप्पायो।
चक्कवत्तिसुत्तवण्णनाय लीनत्थप्पकासना।