२. उदुम्बरिकसुत्तवण्णना
निग्रोधपरिब्बाजकवत्थुवण्णना
४९. उदुम्बरिकायाति सम्बन्धे सामिवचनन्ति आह ‘‘उदुम्बरिकाय देविया सन्तके परिब्बाजकारामे’’ति। ‘‘उदुम्बरिकाय’’न्ति वा पाठो, तथा सति अधिकरणे एतं भुम्मम्। अयञ्हेत्थ अत्थो उदुम्बरिकाय रञ्ञो देविया निब्बत्तितो आरामो उदुम्बरिका, तस्सं उदुम्बरिकायम्। तेनाह ‘‘उदुम्बरिकाय देविया सन्तके’’ति। ताय हि निब्बत्तितो तस्सा सन्तको। वरणादिपाठवसेन चेत्थ निब्बत्तत्थबोधकस्स सद्दस्स अदस्सनम्। सन्धानोति भिन्नानम्पि तेसं सन्धापनेन ‘‘सन्धानो’’ति एवं लद्धनामो। संवण्णितोति पसंसितो। इरियतीति पवत्तति। अरियेन ञाणेनाति किलेसेहि आरकत्ता अरियेन लोकुत्तरेन ञाणेन। अरियाय विमुत्तियाति सुविसुद्धाय लोकुत्तरफलविमुत्तिया।
दिवा-सद्दो दिन-सद्दो विय दिवसपरियायो, तस्स विसेसनभावेन वुच्चमानो दिवा-सद्दो सविसेसं दिवसभागं दीपेतीति आह ‘‘दिवसस्स दिवा’’तिआदि। यस्मा समापन्नस्स चित्तं नानारम्मणतो पटिसंहतं होति, झानसमङ्गी च पविवेकूपगमनेन सङ्गणिकाभावतो एकाकियाय निलीनो विय होति, तस्मा वुत्तं ‘‘ततो ततो…पे॰… गतो’’ति। मनो भवन्ति मनसो विवट्टनिस्सितं वड्ढिं आवहन्तीति मनोभावनियाति आह ‘‘मनवड्ढकान’’न्तिआदि। उन्नमति न सङ्कुचति, अलीनञ्च होतीति अत्थो।
५१. यावताति यावन्तोति अयमेत्थ अत्थोति आह ‘‘यत्तका’’ति। तेसन्ति निद्धारणे सामिवचनम्। निद्धारणञ्च केनचि विसेसेन इच्छितब्बम्। येहि च गुणविसेसेहि समन्नागता भगवतो सावका उपासका राजगहे पटिवसन्ति, अयञ्च तेहि समन्नागतोति इमं विसेसं दीपेतुं ‘‘तेसं अब्भन्तरो’’ति वुत्तम्। तेनाह ‘‘भगवतो किरा’’तिआदि।
५२. तेसन्ति परिब्बाजकानम्। कथायाति तिरच्छानकथाय। दस्सनेनाति दिट्ठिदस्सनेन। आकप्पेनाति वेसेन। कुत्तेनाति किरियाय। आचारेनाति अञ्ञमञ्ञस्मिं आचरितब्बआचारेन। विहारेनाति रत्तिन्दिवं विहरितब्बविहरणेन। इरियापथेनाति ठानादिइरियापथेन। अञ्ञाकारताय अञ्ञतित्थे नियुत्ताति अञ्ञतित्थिया। सङ्गन्त्वा समागन्त्वा रासी हुत्वा परेहि निसिन्नट्ठाने। अरञ्ञानि च तानि वनपत्थानि चाति अरञ्ञवनपत्थानि। तत्थ यं अरञ्ञकङ्गनिप्फादकं आरञ्ञकानं, तं ‘‘अरञ्ञ’’न्ति वेदितब्बम्। वनपत्थन्ति गामन्तं अतिक्कमित्वा मनुस्सानं अनुपचारट्ठानं, यत्थ न कसीयति न वप्पीयति। वुत्तञ्हेतं ‘‘वनपत्थन्ति दूरानमेतं सेनासनानं अधिवचन’’न्ति ‘‘वनपत्थन्ति वनसण्डानमेतं सेनासनानं, वनपत्थन्ति भीसनकानमेतं, वनपत्थन्ति सलोमहंसानमेतं, वनपत्थन्ति परियन्तानमेतं वनपत्थन्ति न मनुस्सूपचारानमेतं सेनासनानं अधिवचन’’न्ति (विभ॰ ५३१)। तेन वुत्तं ‘‘गामूपचारतो मुत्तानी’’तिआदि। पन्तानीति परियन्तानि अतिदूरानि। तेनाह ‘‘दूरतरानी’’तिआदि। विहारूपचारेनाति विहारस्स उपचारप्पदेसेन। अद्धिकजनस्साति मग्गगामिनो जनस्स। मन्दसद्दानीति उच्चासद्दमहासद्दाभावतो तनुसद्दानि। मनुस्सेहि समागम्म एकज्झं पवत्तितसद्दो निग्घोसो, तस्स यस्मा अत्थो दुब्बिभावितो होति, तस्मा वुत्तं ‘‘अविभावितत्थेन निग्घोसेना’’ति। विगतवातानीति विगतसद्दानि। ‘‘रहस्स करणस्स युत्तानी’’ति इमिनापि तेसं ठानानं अरञ्ञलक्खणयुत्ततं, जनविवित्ततं, वनविवित्तमेव च विभावेति, तथा ‘‘एकीभावस्स अनुरूपानी’’ति इमिना।
५३. केनाति हेतुम्हि, सहयोगे च करणवचनन्ति आह ‘‘केन कारणेन केन पुग्गलेन सद्धि’’न्ति। एकोपि हि विभत्तिनिद्देसो अनेकत्थविभावनो होति, तथा तद्धितत्थपदसमाहारेति।
संसन्दनन्ति आलापसल्लापवसेन कथासंसन्दनम्। ञाणब्यत्तभावन्ति ब्यत्तञाणभावं, सो पन परस्स वचने उत्तरदानवसेन, परेन वा वुत्तउत्तरे पच्चुत्तरदानवसेन सियाति आह ‘‘उत्तरपच्चुत्तरनयेना’’ति। यो हि परस्स वचनं तिपुक्खलेन नयेन रूपेति, तथा परस्स रूपनवचनं जातिभावं आपादेति, तस्स तादिसं वचनसभावं ञाणवेय्यत्तियं विभावेति पाकटं करोतीति। सुञ्ञागारेसु नट्ठाति सुञ्ञागारेसु निवासेसु नट्ठा विनट्ठा अभावं गता। नास्स पञ्ञा नस्सेय्य तेहि तेहि कतपुच्छनपटिपुच्छननिमित्तं नानापटिभानुप्पत्तिया विसारमापन्नं पुच्छितं पञ्हं विस्सज्जेतुं असमत्थताय। ओरोधेय्यामाति निरुस्साहं विय करोन्ता अवरोधेय्याम, तं परस्स ओरोधनं वादजालेन विनन्धनं विय होतीति आह ‘‘विनन्धेय्यामा’’ति । तदत्थं तेन तुच्छकुम्भिनिदस्सनं कतं, तं ब्यतिरेकमुखेन दस्सेतुं ‘‘पूरितघटो ही’’तिआदि वुत्तम्।
बलं दीपेन्तोति अभूतमेव अत्तनो ञाणबलं पकासेन्तो। असम्भिन्नन्ति जातिसम्भेदाभावेन असम्भिन्नम्। अञ्ञजातिसम्भेदे सति अस्सतरस्स अस्सस्स जातभावो विय सीहस्सपि सीहथामाभावो सियाति आह ‘‘असम्भिन्नकेसरसीह’’न्ति। ठानसो वाति तङ्खणे एव।
५४. ‘‘सुमागधा नाम नदी’’ति केचि, तं मिच्छाति दस्सेन्तो ‘‘सुमागधा नाम पोक्खरणी’’ति वत्वा तस्सा पोक्खरणिभावस्स सुत्तन्तरे आगततं दस्सेतुं ‘‘यस्सा तीरे’’तिआदि वुत्तम्। मोरानं निवापो एत्थाति मोरनिवापो। ब्यधिकरणानम्पि हि पदानं बाहिरत्थसमासो होतियेव यथा ‘‘उरसिलोमो’’ति। अथ वा निवुत्थं एत्थाति निवापो, मोरानं निवापो मोरनिवापो, मोरानं निवापदिन्नट्ठानम्। तेनाह ‘‘यत्थ मोरान’’न्तिआदि। यस्मा निग्रोधो तपोजिगुच्छवादो, सासने च भिक्खू अत्तकिलमथानुयोगं वज्जेत्वा भावनानुयोगेन परमस्सासप्पत्ते विहरन्ते पस्सति, तस्मा ‘‘कथं नु खो समणो गोतमो कायकिलमथेन विनाव सावके विनेती’’ति सञ्जातसन्देहो ‘‘को नाम सो’’तिआदिना भगवन्तं पुच्छि। अस्ससति अनुसङ्कितपरिसङ्कितो होति एतेनाति अस्सासो, पीतिसोमनस्सन्ति आह ‘‘अस्सासप्पत्ताति तुट्ठिप्पत्ता सोमनस्सप्पत्ता’’ति। अधिको सेट्ठो आसयो निस्सयो अज्झासयोति आह ‘‘उत्तमनिस्सयभूत’’न्ति। आदिभूतं पुरातनं सेट्ठचरियं आदिब्रह्मचरियं, लोकुत्तरमग्गन्ति अत्थो। तथा हेस सब्बबुद्धपच्चेकबुद्धसावकेहि तेनेव आकारेन अधिगतो। तेनाह ‘‘पुराण…पे॰… अरियमग्ग’’न्ति। तथा हि तं भगवा ‘‘अद्दस पुराणं मग्गं पुराणमञ्जस’’न्ति अवोच। पूरेत्वा भावनापारिपूरिवसेन। ‘‘पूरेत्वा’’ति वा इदं ‘‘अज्झासयं आदिब्रह्मचरिय’’न्ति एत्थ पाठसेसोति वदन्ति। ‘‘अज्झासयं आदिब्रह्मचरियं पटिजानन्ति अस्सासप्पत्ता’’ति एवं वा एत्थ योजना।
तपोजिगुच्छावादवण्णना
५५. पकता हुत्वा विच्छिन्ना विप्पकताति आह ‘‘अनिट्ठिताव हुत्वा ठिता’’ति।
५६. वीरियेन पापजिगुच्छनवादोति लूखपटिपत्तिसाधनेन वीरियेन अत्ततण्हाविनोदनवसेन पापकस्स जिगुच्छनवादो। जिगुच्छतीति जिगुच्छो, तब्भावो जेगुच्छं, अधिकं जेगुच्छं अधिजेगुच्छं, अतिविय पापजिगुच्छनं, तस्मिं अधिजेगुच्छे। कायदळ्हीबहुलं तपतीति तपो, अत्तकिलमथानुयोगवसेन पवत्तं वीरियं, तेन कायदळ्हीबहुलतानिमित्तस्स पापस्स जिगुच्छनं, विरज्जनम्पि तपोजिगुच्छाति आह ‘‘वीरियेन पापजिगुच्छा’’ति। घासच्छादनसेनासनतण्हाविनोदनमुखेन अत्तस्नेहविरज्जनन्ति अत्थो। उपरि वुच्चमानेसु नानाकारेसु अचेलकादिवतेसु एकज्झं समादिन्नानं परिसोधनमेवेत्थ पारिपूरणं , न सब्बेसं अनवसेसतो समादानं तस्स असम्भवतोति आह ‘‘परिपुण्णाति परिसुद्धा’’ति। परिसोधनञ्च नेसं सकसमयसिद्धेन नयेन पटिपज्जनमेव। विपरियायेन अपरिसुद्धता वेदितब्बा।
५७. ‘‘एकं पञ्हम्पि न कथेती’’ति पठमं अत्तना पुच्छितपञ्हस्स अकथितत्ता वुत्तम्।
तपनिस्सितकोति अत्तकिलमथानुयोगसङ्खातं तपं निस्साय समादाय वत्तनको। सीहनादेति सीहनादसुत्तवण्णनायम्। यस्मा तत्थ वित्थारितनयेन वेदितब्बानि, तस्मा तस्सा अत्थप्पकासनाय वुत्तनयेनपि वेदितब्बानि।
उपक्किलेसवण्णना
५८. ‘‘सम्मा आदियती’’ति वत्वा सम्मा आदियनञ्चस्स दळ्हग्गाहो एवाति आह ‘‘दळ्हं गण्हाती’’ति। ‘‘सासनावचरेनापि दीपेतब्ब’’न्ति वत्वा तं दस्सेतुं ‘‘एकच्चो ही’’तिआदि वुत्तं, तेन धुतङ्गधरतामत्तेन अत्तमनता, परिपुण्णसङ्कप्पता सम्मापटिपत्तिया उपक्किलेसोति इममत्थं दस्सेति, न यथावुत्ततपसमादानधुतङ्गधरतानं सतिपि अनिय्यानिकत्ते सदिसतन्ति दट्ठब्बम्।
‘‘दुविधस्सापीति ‘अत्तमनो होति परिपुण्णसङ्कप्पो’ति च एवं उपक्किलेसभेदेन वुत्तस्स दुविधस्सापि तपस्सिनो’’ति केचि। यस्मा पन अट्ठकथायं सासनिकवसेनापि अत्थो दीपितो, तस्मा बाहिरकस्स, सासनिकस्स चाति एवं दुविधस्सापि तपस्सिनोति अत्थो वेदितब्बो। तथा चेव हि उपरिपि अत्थवण्णनं वक्खतीति। एत्तावताति यदिदं ‘‘को अञ्ञो मया सदिसो’’ति एवं अतिमानस्स, अनिट्ठितकिच्चस्सेव च ‘‘अलमेत्तावता’’ति एवं अतिमानस्स च उप्पादनं, एत्तावता।
उक्कंसतीति उक्कट्ठं करोति। उक्खिपतीति अञ्ञेसं उपरि खिपति, पग्गण्हातीति अत्थो। परं संहारेतीति परं संहरं निहीनं करोति। अवक्खिपतीति अधो खिपति, अवमञ्ञतीति अत्थो।
मानमदकरणेनाति मानसङ्खातस्स मदस्स करणेन उप्पादनेन। मुच्छितो होतीति मुच्छापन्नो होति, सा पन मुच्छापत्ति अभिज्झासीलब्बतपरामासकायगन्थेहि गधितचित्तता, तत्थ च अतिलग्गभावोति आह ‘‘गधितो अज्झोसन्नो’’ति। पमज्जनञ्चेत्थ पमज्जनमेवाति आह ‘‘पमादमापज्जती’’ति। केवलं धुतङ्गसुद्धिको हुत्वा कम्मट्ठानं अननुयुञ्जन्तो ताय एव धुतङ्गसुद्धिकताय अत्तुक्कंसनादिवसेन पवत्तेय्याति दस्सेतुं ‘‘सासने’’तिआदि वुत्तम्। तेनाह ‘‘धुतङ्गमेव…पे॰… पच्चेती’’ति।
५९. तेयेव पच्चया। सुट्ठु कत्वा पटिसङ्खरित्वा लद्धाति आदरगारवयोगेन सक्कच्चं अभिसङ्खरित्वा दानवसेन उपनयवसेन लद्धा। वण्णभणनन्ति गुणकित्तनम्। अस्साति तपस्सिनो।
६०. वोदासन्ति ब्यासनं, विभज्जनन्ति अत्थो। तं पनेत्थ विभज्जनं द्विधा इच्छितन्ति आह ‘‘द्वेभागं आपज्जती’’ति। द्वे भागे करोति रुच्चनारुच्चनवसेन । गेधजातोति सञ्जातगेधो। मुच्छनं नाम सतिविप्पवासेनेव होति, न सतिया सतीति आह ‘‘समुट्ठस्सती’’ति। आदीनवमत्तम्पीति गधितादिभावेन परिभोगे आदीनवमत्तम्पि न पस्सति। मत्तञ्ञुताति परिभोगे मत्तञ्ञुता। पच्चवेक्खणपरिभोगमत्तम्पीति पच्चवेक्खणमत्तेन परिभोगम्पि एकवारं पच्चवेक्खित्वापि परिभुञ्जनम्पि न करोति।
६१. विचक्कसण्ठानाति विपुलतमचक्कसण्ठाना। सब्बस्स भुञ्जनतो अयोकूटसदिसा दन्ता एव दन्तकूटम्। अपसादेतीति पसादेति। अचेलकादिवसेनाति अचेलकवतादिवसेन। लूखाजीविन्ति सल्लेखपटिपत्तिया लूखजीविकम्।
६२. तपं करोतीति भावनामनसिकारलक्खणं तपं चरति चरन्तो विय होति। चङ्कमं ओतरति भावनं अनुयुञ्जन्तो विय। विहारङ्गणं सम्मज्जति वत्तपटिपत्तिं पूरेन्तो विय।
‘‘आदस्सयमानो’’ति वा पाठो।
किञ्चि वज्जन्ति किञ्चि कायिकं वा वाचसिकं वा दोसम्। दिट्ठिगतन्ति विपरीतदस्सनम्। अरुच्चमानन्ति अत्तनो सिद्धन्ते पटिक्खित्तभावेन अरुच्चमानम्। रुच्चति मेति ‘‘कप्पति मे’’ति वदति। अनुजानितब्बन्ति तच्छाविपरीतभूतभावेन ‘‘एवमेत’’न्ति अनुजानितब्बम्। सवनमनोहारिताय ‘‘साधु सुट्ठू’’ति अनुमोदितब्बम्।
६३. कुज्झनसीलताय कोधनो। वुत्तलक्खणो उपनाहो एतस्स अत्थीति उपनाही। एवंभूतो च तंसमङ्गी होतीति ‘‘समन्नागतो होती’’ति वुत्तम्। एस नयो इतो परेसुपि।
अयं पन विसेसो – इस्सति उसूयतीति उस्सुकी। सठनं असन्तगुणसम्भावनं सठो, सो एतस्स अत्थीति सठो। सन्तदोसपटिच्छादनसभावा माया, माया एतस्स अत्थीति मायावी। गरुट्ठानियानम्पि पणिपाताकरणलक्खणं थम्भनं थद्धं, तमेत्थ अत्थीति थद्धो। गुणेहि समानं, अधिकञ्च अतिक्कमित्वा निहीनं कत्वा मञ्ञनसीलताय अतिमानी। असन्तगुणसम्भावनत्थिकतासङ्खाता पापा लामका इच्छा एतस्साति पापिच्छो। मिच्छा विपरीता दिट्ठि एतस्साति मिच्छादिट्ठिको। ‘‘इदमेव सच्चं, मोघमञ्ञ’’न्ति (म॰ नि॰ १८७, २०२, ४२७; ३.२७, २९; उदा॰ ५५; महानि॰ २०; नेत्ति॰ ५८) एवं अत्तना अत्ताभिनिविट्ठताय सता दिट्ठि सन्दिट्ठि, तमेव परामसतीति सन्दिट्ठिपरामासी। अट्ठकथायं पन ‘‘सयं दिट्ठि सन्दिट्ठी’’ति वत्थुवसेन अत्थो वुत्तो। आ बाळ्हं विय धीयतीति आधानन्ति आह ‘‘दळ्हं सुट्ठु ठपित’’न्ति। यथागहितं गाहं पटिनिस्सज्जनसीलो पटिनिस्सग्गी, तप्पटिक्खेपेन दुप्पटिनिस्सग्गी। पटिसेधत्थो हि अयं दु-सद्दो यथा ‘‘दुप्पञ्ञो, (म॰ नि॰ १.४४९) दुस्सीलो’’ति (अ॰ नि॰ ५.२१३; १०.७५; पारा॰ १९५; ध॰ प॰ ३०८) च।
परिसुद्धपपटिकप्पत्तकथावण्णना
६४. इध निग्रोध तपस्सीति यथानुक्कन्तं पुरिमपाळिं निगमनवसेन एकदेसेन दस्सेति। तेनाह ‘‘एवं भगवा’’तिआदि। गहितलद्धिन्ति ‘‘अचेलकादिभावो सेय्यो, तेन च संसारसुद्धि होती’’ति एवं गहितलद्धिम्। रक्खितं तपन्ति ताय लद्धिया समादियित्वा रक्खितं अचेलकवतादितपम्। ‘‘सब्बमेव संकिलिट्ठ’’न्ति इमिना यं वक्खति परिसुद्धपाळिवण्णनायं ‘‘लूखतपस्सिनो चेव धुतङ्गधरस्स च वसेन योजना वेदितब्बा’’ति (दी॰ नि॰ अट्ठ॰ ३.६४), तस्स परिकप्पितरूपस्स लूखस्स तपस्सिनोति अयमेत्थ अधिप्पायोति दस्सेति। ‘‘परिसुद्धपाळिदस्सनत्थ’’न्ति च इमिना तित्थियानं वसेन पाळि येवेत्थ लब्भति, न पन तदत्थोति दस्सेति। वुत्तविपक्खवसेनाति वुत्तस्स अत्थस्स पटिपक्खवसेन, पटिक्खेपवसेनाति अत्थो। तस्मिं ठानेति हेतुअत्थे भुम्मन्ति तस्स हेतुअत्थेन करणवचनेन अत्थं दस्सेन्तो ‘‘एवं सो तेना’’तिआदिमाह। उत्तरि वायममानोति यथासमादिन्नेहि धुतधम्मेहि अपरितुट्ठो, अपरियोसितसङ्कप्पो च हुत्वा उपरि भावनानुयोगवसेन सम्मावायामं करोन्तो।
६९. इतो परन्ति इतो यथावुत्तनयतो परम्। अग्गभावं वा सारभावं वाति तपोजिगुच्छाय अग्गभावं वा सारभावं वा अजानन्तो। ‘‘अयमेवस्स अग्गभावो सारभावो’’ति मञ्ञमानो ‘‘अग्गप्पत्ता, सारप्पत्ता चा’’ति आह।
परिसुद्धतचप्पत्तादिकथावण्णना
७०. यमनं संयमनं यामो, हिंसादीनं अकरणवसेन चतुब्बिधो यामोव चातुयामो, सो एव संवरो, तेन संवुतो गुत्तसब्बद्वारो चातुयामसंवरसंवुतो। तेनाह ‘‘चतुब्बिधेन संवरेन पिहितो’’ति। अतिपातनं हिंसनन्ति आह ‘‘पाणं न हनती’’ति। लोभचित्तेन भावितं सम्भावितन्ति कत्वा भावितं नाम पञ्च कामगुणा। अयञ्च तेसु तेसंयेव समुदाचारो मग्गोट्ठापकं वियाति आह ‘‘तेसं सञ्ञाया’’ति।
एतन्ति अभिहरणं, हीनाय अनावत्तनञ्च। तेनाह ‘‘सो अभिहरतीति आदिलक्खण’’न्ति। अभिहरतीति अभिबुद्धिं नेति। तेनाह ‘‘उपरूपरि वड्ढेती’’ति। चक्कवत्तिनापि पब्बजितस्स अभिवादनादि करीयतेवाति पब्बज्जा सेट्ठा गुणविसेसयोगतो, दोसविरहिततो च, यतो सा पण्डितपञ्ञत्ता वुत्ता। गिहिभावो पन निहीनो तदुभयाभावतोति आह ‘‘हीनाय गिहिभावत्थाया’’ति।
७१. तचप्पत्ताति तचं पत्ता, तचसदिसा होतीति अत्थो।
७४. तित्थियानं वसेनाति तित्थियानं समयवसेन। नेसन्ति तित्थियानम्। तन्ति दिब्बचक्खुम्। सीलसम्पदाति सब्बाकारसम्पन्नं चतुपारिसुद्धिसीलम्। तचसारसम्पत्तितोति तचतपोजिगुच्छायासारसम्पत्तितो। विसेसभावन्ति विसेससभावम्।
अचेलकपाळिमत्तम्पीति अचेलकपाळिआगतत्थमत्तम्पि नत्थि, तस्मा मयं अनस्साम विनट्ठाति अत्थो। अ-कारो वा निपातमत्तं, नस्सामाति विनस्साम। कुतो परिसुद्धपाळीति कुतो एव अम्हेसु परिसुद्धपाळिआगतपटिपत्ति। एस नयो सेसेसुपि। सुतिवसेनापीति सोतपथागमनमत्तेनापि न जानाम।
निग्रोधस्सपज्झायनवण्णना
७५. अस्साति सन्धानस्स गहपतिस्स। कक्खळन्ति फरुसम्। दुरासदवचनन्ति अवत्तब्बवचनम्। यस्मा फरुसवचनं यं उद्दिस्स पयुत्तं, तस्मिं खमापिते खमापकस्स पटिपाकतिकं होति, तस्मा ‘‘अयं मयी’’तिआदि वुत्तम्।
७६. बोधत्थाय धम्मं देसेति, न अत्तनो बुद्धभावघोसनत्थाय। वादत्थायाति परवादभञ्जनवादत्थाय। रागादिसमनत्थाय धम्मं देसेति, न अन्तेवासिकम्यताय। ओघनित्थरणत्थायाति चतुरोघनित्थरणत्थाय धम्मं देसेति सब्बसो ओरपारातिण्णमावहत्ता देसनाय। सब्बकिलेसपरिनिब्बानत्थाय धम्मं देसेति किलेसानं लेसेनपि देसनाय अपरामट्ठभावतो।
ब्रह्मचरियपरियोसानादिवण्णना
७७. इदं सब्बम्पीति सत्तवस्सतो पट्ठाय याव ‘‘सत्ताह’’न्ति पदं, इदं सब्बम्पि वचनम्। असठो पन अमायावी उजुजातिको तिक्खपञ्ञो उग्घटितञ्ञूति अधिप्पायो। सो हि तंमुहुत्तेनेव अरहत्तं पत्तुं सक्खिस्सतीति। वङ्कवङ्कोति कायवङ्कादीहिपि वङ्केहि वङ्को जिम्हो कुटिलो। ‘‘सठं पनाहं अनुसासितुं न सक्कोमी’’ति न इदं भगवा किलासुभावेनेव वदति, अथ खो तस्स अभाजनभावेनेव।
७८. पकतिया आचरियोति यो एव तुम्हाकं इतो पुब्बे पकतिया आचरियो अहोसि, सो एव इदानिपि पुब्बाचिण्णवसेन आचरियो होतु, न मयं तुम्हे अन्तेवासिके कातुकामाति अधिप्पायो। न मयं तुम्हाकं उद्देसेन अत्थिका, धम्मतन्ति मेव पन तुम्हे ञापेतुकामम्हाति अधिप्पायो। आजीवतोति जीविकाय वुत्तितो। अकुसलाति कोट्ठासं पत्ताति अकुसलाति तं तं कोट्ठासतंयेव उपगता। किलेसदरथसम्पयुत्ताति किलेसदरथसहिता तंसम्बन्धनतो । जातिजरामरणानं हिताति जातिजरामरणिया। संकिलेसो एत्थ अत्थि, संकिलेसे वा नियुत्ताति संकिलेसिका। वोदानं वुच्चति विसुद्धि, तस्स पच्चयभूतत्ता वोदानिया। तथाभूता चेते वोदापेन्तीति आह ‘‘सत्ते वोदापेन्ती’’ति। सिखाप्पत्ता पञ्ञाय पारिपूरिवेपुल्लता मग्गफलवसेनेव इच्छितब्बाति आह ‘‘मग्गपञ्ञा…पे॰… वेपुल्लत’’न्ति। उभोपि वा एतानि पारिपूरिवेपुल्लानि। या हि तस्स पारिपूरी, सा एव वेपुल्लताति। ततोति संकिलेसधम्मप्पहानवोदानधम्माभिबुद्धिहेतु।
७९. ‘‘यथा मारेना’’ति नयिदं निदस्सनवसेन वुत्तं, अथ खो तथाभावकथनमेवाति दस्सेतुं ‘‘मारो किरा’’तिआदि वुत्तम्। अथाति मारेन तेसं परियुट्ठानप्पत्तितो पच्छा अञ्ञासीति योजना। कस्मा पन भगवा पगेव न अञ्ञासीति? अनावज्जितत्ता। मारं पटिबाहित्वाति मारेन तेसु कतं परियुट्ठानं विधमेत्वा, न तेसं सति पयोजने बुद्धानं दुक्करम्। सोति मग्गफलुप्पत्तिहेतु। तेसं परिब्बाजकानम्।
फुट्ठाति परियुट्ठानवसेन फुट्ठा। यत्राति निद्धारणे भुम्मन्ति आह ‘‘येसू’’ति। अञ्ञाणत्थन्ति आजाननत्थं, उपसग्गमत्तञ्चेत्थ आ-कारोति आह ‘‘जाननत्थ’’न्ति, वीमंसनत्थन्ति अत्थो। चित्तं नुप्पन्नन्ति ‘‘जानाम तावस्स धम्म’’न्ति आजाननत्थं ‘‘ब्रह्मचरियं चरिस्सामा’’ति एकस्मिं दिवसे एकवारम्पि तेसं चित्तं नुप्पन्नम्। सत्ताहो पन वुच्चमानो एतेसं किं करिस्सतीति योजना। सत्ताहं पूरेतुन्ति सत्ताहं ब्रह्मचरियं पूरेतुं, ब्रह्मचरियवसेन वा सत्ताहं पूरेतुन्ति अत्थो। परवादभिन्दनन्ति परवादमद्दनम्। सकवादसमुस्सापनन्ति सकवादपग्गण्हनम्। वासनायाति सच्चसम्पटिवेधवासनाय। नेसन्ति च पकरणवसेन वुत्तम्। तदञ्ञेसम्पि हि भगवतो सम्मुखा, परम्पराय च देवमनुस्सानं सुणन्तानं वासनाय पच्चयो एवाति। यं पनेत्थ अत्थतो न विभत्तं, तं सुविञ्ञेय्यमेवाति।
उदुम्बरिकसुत्तवण्णनाय लीनत्थप्पकासना।