०१. पाथिकसुत्तवण्णना

॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥
दीघनिकाये
पाथिकवग्गटीका
१. पाथिकसुत्तवण्णना

सुनक्खत्तवत्थुवण्णना

१. अपुब्बपदवण्णनाति अत्थसंवण्णनावसेन हेट्ठा अग्गहितताय अपुब्बस्स अभिनवस्स पदस्स वण्णना अत्थविभावना। ‘‘हित्वा पुनप्पुनागतमत्थ’’न्ति (दी॰ नि॰ अट्ठ॰ १.गन्थारम्भकथा) हि वुत्तम्। मल्लेसूति एत्थ यं वत्तब्बं, तं हेट्ठा वुत्तनयमेव। छायूदकसम्पन्ने वनसण्डे विहरतीति अनुपियसामन्ता कतस्स विहारस्स अभावतो। यदि न ताव पविट्ठो, कस्मा ‘‘पाविसी’’ति वुत्तन्ति आह ‘‘पविसिस्सामी’’तिआदि, तेन अवस्सं भाविनि भूते विय उपचारा होन्तीति दस्सेति। इदानि तमत्थं उपमाय विभावेन्तो ‘‘यथा कि’’न्तिआदिमाह। एतन्ति एतं ‘‘अतिप्पगो खो’’तिआदिकं चिन्तनं अहोसि। अतिविय पगो खोति अतिविय पातोव। छन्नकोपीनताय, परिब्बाजकपब्बज्जुपगमेन च छन्नपरिब्बाजकं, न नग्गपरिब्बाजकम्।
२. यस्मा भगवतो उच्चाकुलप्पसुततं, महाभिनिक्खमननिक्खन्ततं, अनञ्ञसाधारणदुक्करचरणं, विवेकवासं, लोकसम्भाविततं, ओवादानुसासनीहि लोकस्स बहुपकारतं, परप्पवादमद्दनं, महिद्धिकतं , महानुभावतन्ति एवमादिकं तंतंअत्तपच्चक्खगुणविसेसं निस्साय येभुय्येन अञ्ञतित्थियापि भगवन्तं दिस्वा आदरगारवबहुमानं दस्सेन्तियेव, तस्मा वुत्तं ‘‘भगवन्तं दिस्वा मानथद्धतं अकत्वा’’तिआदि। लोकसमुदाचारवसेनाति लोकोपचारवसेन। चिरस्सन्ति चिरकालेन। आदीनि वदन्ति उपचारवसेन। तस्साति भग्गवगोत्तस्स परिब्बाजकस्स। गिहिसहायोति गिहिकालतो पट्ठाय सहायो। पच्चक्खातोति येनाकारेन पच्चक्खाना, तं दस्सेतुं ‘‘पच्चक्खामी’’तिआदि वुत्तम्।
३. उद्दिस्साति सत्थुकारभावेन उद्दिस्साति अयमेत्थ अधिप्पायोति तं दस्सेन्तो ‘‘भगवा मे’’तिआदिमाह। यदा सुनक्खत्तस्स ‘‘भगवन्तं पच्चक्खामी’’ति चित्तं उप्पन्नं, वाचा भिन्ना, तदा एवस्स भगवता सद्धिं कोचि सम्बन्धो नत्थि असक्यपुत्तियभावतो सासनतो परिबाहिरत्ता। अयं तावेत्थ सासनयुत्ति, सा पनायं ठपेत्वा सासनयुत्तिकोविदे अञ्ञेसं न सम्मदेव विसयोति भगवा सब्बसाधारणवसेनस्स अत्तना सम्बन्धाभावं दस्सेतुं ‘‘अपि नू’’ति आदिं वत्वा सुनक्खत्तं ‘‘को सन्तो कं पच्चाचिक्खसी’’ति आह। यस्मा मुखागतोयं सम्बन्धो, न पूजागतादिको, यो च याचकयाचितब्बतावसेन होति, तदुभयञ्चेत्थ नत्थीति दस्सेन्तो भगवा सुनक्खत्तं ‘‘को सन्तो कं पच्चाचिक्खसी’’ति अवोच, तस्मा तमत्थं दस्सेतुं ‘‘याचको वा’’तिआदि वुत्तम्। याचितको वा याचकं पच्चाचिक्खेय्याति सम्बन्धो। त्वं पन नेव याचको ‘‘अहं भन्ते भगवन्तं उद्दिस्स विहरिस्सामी’’ति एवं मम सन्तिकं अनुपगतत्ता। न याचितको ‘‘एहि त्वं सुनक्खत्त ममं उद्दिस्स विहराही’’ति एवं मया अपत्थितत्ता।
को समानोति याचकयाचितकेसु को नाम होन्तो। कन्ति याचकयाचितकेसु एव कं नाम होन्तं मं पच्चाचिक्खसि। तुच्छपुरिसाति झानमग्गादिउत्तरिमनुस्सधम्मेसु कस्सचिपि अभावा रित्तपुरिसा। ननु चायं सुनक्खत्तो लोकियज्झानानि, एकच्चाभिञ्ञञ्च उप्पादेसीति? किञ्चापि उप्पादेसि, ततो पन भगवति आघातुप्पादनेन सहेव परिहीनो अहोसि। अपराधो नाम सुप्पटिपत्तिया विरज्झनहेतुभूतो किलेसुप्पादोति आह ‘‘यत्तको ते अपराधो, तत्तको दोसो’’ति। यावञ्चाति अवधिपरिच्छेदभावदस्सनं ‘‘यावञ्च तेन भगवता’’तिआदीसु (दी॰ नि॰ १.३) विय। तेति तया। इदन्ति निपातमत्तम्। अपरद्धन्ति अपरज्झितम्। इदं वुत्तं होति – ‘‘पच्चाचिक्खामिदानाहं भन्ते भगवन्त’’न्तिआदीनि वदन्तेन तुच्छपुरिस तया यावञ्चिदं अपरद्धं, न तस्स अपराधस्स पमाणं अत्थीति।
४. मनुस्सधम्माति भावनानुयोगेन विना मनुस्सेहि अनुट्ठातब्बधम्मा। सो हि मनुस्सानं चित्ताधिट्ठानमत्तेन इज्झनतो तेसं सम्भावितधम्मो विय ठितो तथा वुत्तो, मनुस्सग्गहणञ्चेत्थ तेसु बहुलं पवत्तनतो। इद्धिभूतं पाटिहारियं, न आदेसनानुसासनीपाटिहारियन्ति अधिप्पायो। कतेति पवत्तिते। निय्यातीति निग्गच्छति, वट्टदुक्खतो निग्गमनवसेन पवत्ततीति अत्थो। धम्मे हि निग्गच्छन्ते तंसमङ्गिपुग्गलो ‘‘निग्गच्छती’’ति वुच्चति, अट्ठकथायं पन नि-सद्दो उपसग्गमत्तं, याति इच्चेव अत्थोति दस्सेतुं गच्छतीति अत्थो वुत्तो। तत्राति पधानभावेन वुत्तस्स अत्थस्स भुम्मवसेन पटिनिद्देसोति तस्मिं धम्मे सम्मा दुक्खक्खयाय निय्यन्तेति अयमेत्थ अत्थोति दस्सेन्तो आह ‘‘तस्मिं…पे॰… संवत्तमाने’’ति।
५. अग्गन्ति ञायतीति अग्गञ्ञम्। लोकपञ्ञत्तिन्ति लोकस्स पञ्ञापनम्। लोकस्स अग्गन्ति लोकुप्पत्तिसमये ‘‘इदं नाम लोकस्स अग्ग’’न्ति एवं जानितब्बं बुज्झितब्बम्। अग्गमरियादन्ति आदिमरियादम्।
६. एत्तकं विप्पलपित्वाति ‘‘न दानाहं भन्ते भगवन्तं उद्दिस्स विहरिस्सामी’’ति, ‘‘न हि पन मे भन्ते भगवा उत्तरिमनुस्सधम्मा इद्धिपाटिहारियं करोती’’ति, ‘‘न हि पन मे भन्ते भगवा अग्गञ्ञं पञ्ञपेती’’ति च एत्तकं विप्पलपित्वा। इदं किर सो भगवा सत्थुकिच्चं इद्धिपाटिहारियं, अग्गञ्ञपञ्ञापनञ्च कातुं न सक्कोतीति पकासेन्तो कथेसि। तेनाह ‘‘सुनक्खत्तो किरा’’तिआदि। उत्तरवचनवसेन पतिट्ठाभावतो अप्पतिट्ठो। ततो एव निरवो निस्सद्दो।
आदीनवदस्सनत्थन्ति दिट्ठधम्मिकस्स आदीनवस्स दस्सनत्थम्। तेनाह ‘‘सयमेव गरहं पापुणिस्ससी’’ति। सम्परायिका पन आदीनवा अनेकविधा, ते दस्सेन्तो सुनक्खत्तो न सद्दहेय्याति दिट्ठधम्मिकस्सेव गहणम्। अनेककारणेनाति ‘‘इतिपि सो भगवा अरह’’न्तिआदिना (दी॰ नि॰ १.१५७, २५५) अनेकविधेन वण्णकारणेन। एवं मे अवण्णो न भविस्सतीति अज्झासयेन अत्तनो बालताय वण्णारहानं अवण्णं कथेत्वा। एवं भगवा मक्खिभावे आदीनवं दस्सेत्वा पुन तस्स कथने कारणं विभावेतुं ‘‘इति खो ते’’तिआदिमाहाति तं दस्सेतुं ‘‘ततो’’तिआदि वुत्तम्। एवञ्हि सुनक्खत्तस्स अप्पकोपि वचनोकासो न भविस्सतीति। अपक्कमीति अत्तना यथाठिता वुट्ठाय अपसक्कि। अपक्कन्तो सासनतो भट्ठो। तेनाह ‘‘चुतो’’ति। एवमेवाति अपक्कमन्तो च न यथा तथा अपक्कमि, यथा पन कायस्स भेदा अपाये निब्बत्तेय्य, एवमेव अपक्कमि।

कोरखत्तियवत्थुवण्णना

७. द्वीहि पदेहीति द्वीहि वाक्येहि आरद्धं ब्यतिरेकवसेन तदुभयत्थनिद्देसवसेन उपरिदेसनाय पवत्तत्ता। अनुसन्धिदस्सनवसेनाति यथानुसन्धिसङ्खातअनुसन्धिदस्सनवसेन।
एकं समयन्ति च भुम्मत्थे उपयोगवचनन्ति आह ‘‘एकस्मिं समये’’ति च। थूलू नाम जनपदोति जनपदीनं राजकुमारानं वसेन तथालद्धनामो। कुक्कुरवतं समादानवसेन एतस्मिं अत्थीति कुक्कुरवतिकोति आह ‘‘समादिन्नकुक्कुरवतो’’ति। अञ्ञम्पीति ‘‘चतुक्कोण्डिकस्सेव विचरणं, तथा कत्वाव खादनं, भुञ्जनं, वामपादं उद्धरित्वा मुत्तस्स विस्सज्जन’’न्ति एवमादिकं अञ्ञम्पि सुनखेहि कातब्बकिरियम्। चतूहि सरीरावयवेहि कुण्डनं गमनं चतुक्कोण्डो, सो एतस्मिं अत्थीति चतुक्कोण्डिको। सो पन यस्मा चतूहि सरीरावयवेहि सङ्घट्टितगमनो होति, तस्मा वुत्तं ‘‘चतुसङ्घट्टितो’’ति। तेनेवाह ‘‘द्वे जण्णूनी’’तिआदि। भक्खसन्ति वा भक्खितब्बं, असितब्बञ्च। तेनेवाह ‘‘यं किञ्चि खादनीयं भोजनीय’’न्ति। कामं खादनञ्च नाम मुखेन कातब्बं, हत्थेन पन तत्थ उपनामनं निवारेतुं अवधारणं कतन्ति आह ‘‘हत्थेन अपरामसित्वा’’ति, अग्गहेत्वाति अत्थो। सुन्दररूपोति सुन्दरभावो। वताति पत्थनत्थे निपातो ‘‘अहो वताहं लाभी अस्स’’न्तिआदीसु विय। ‘‘समणेन नाम एवरूपेन भवितब्बं अहो वताहं एदिसो भवेय्य’’न्ति एवं तस्स पत्थना अहोसि। तेनाह ‘‘एवं किरा’’तिआदि।
गरहत्थे अपि-कारो ‘‘अपि सिञ्चे पलण्डक’’न्तिआदीसु विय। अरहन्ते च बुद्धे, बुद्धसावके ‘‘अरहन्तो खीणासवा न होन्ती’’ति एवं तस्स दिट्ठि उप्पन्ना। यथाह महासीहनादसुत्ते ‘‘नत्थि समणस्स गोतमस्स उत्तरिमनुस्सधम्मा अलमरियञाणदस्सनविसेसा’’ति (म॰ नि॰ १.१४६)। सत्तमं दिवसन्ति भुम्मत्थे उपयोगवचनम्। अलसकेनाति अजीरणेन आमरोगेन।
अट्ठितचमत्तताय पुराणपण्णसदिसो। बीरणत्थम्बकन्ति बीरणगच्छा।
मत्ता एतस्स अत्थीति मत्तं, भोजनमत्तवन्तन्ति अत्थो। तेनाह ‘‘पमाणयुत्त’’न्ति। मन्ता मन्ताति मन्ताय मन्ताय।
८. एकद्वीहिकाय गणनाय। निराहारोव अहोसि भगवतो वचनं अञ्ञथा कातुकामो, तथाभूतोपि सत्तमे दिवसे उपट्ठाकेन उपनीतं भक्खसं दिस्वा ‘‘धी’’ति उपट्ठापेतुं असक्कोन्तो भोजनतण्हाय आकड्ढियमानहदयो तं कुच्छिपूरं भुञ्जित्वा भगवता वुत्तनियामेनेव कालमकासि। तेन वुत्तं ‘‘अथस्सा’’तिआदि। सचेपि…पे॰… चिन्तेय्याति यदि एसो अचेलो ‘‘धी’’ति पच्चुपट्ठपेत्वा ‘‘अज्जपि अहं न भुञ्जेय्य’’न्ति चिन्तेय्य, तथाचिन्तने सतिपि देवताविग्गहेन तं दिवसं…पे॰… करेय्य। कस्मा? अद्वेज्झवचना हि तथागता, न तेसं वचनं वितथं होति।
गतगतट्ठानं अङ्गणमेव होतीति तेहि तं कड्ढित्वा गच्छन्तेहि गतगतप्पदेसो उत्तरकसामन्ता विवटङ्गणमेव हुत्वा उपट्ठाति। तेति तित्थिया। सुसानंयेव गन्त्वाति ‘‘बीरणत्थम्बकं अतिक्कमिस्सामा’’ति गच्छन्तापि अनेकवारं तं अनुसंयायित्वा पुनपि तंयेव सुसानं उपगन्त्वा।
९. इदन्ति इदं मतसरीरम्। ‘‘तमेव वा सरीरं कथापेसीति तं सरीरं अधिट्ठहित्वा ठितपेतेन कथापेसी’’ति केचि। कोरखत्तियं वा असुरयोनितो आनेत्वा कथापेतु अञ्ञं वा पेतं, को एत्थ विसेसो। ‘‘अचिन्तेय्यो हि बुद्धविसयो’’ति पन वचनतो तदेव सरीरं सुनक्खत्तेन पहतमत्तं बुद्धानुभावेन उट्ठाय तमत्थं ञापेसीति दट्ठब्बम्। पुरिमोयेव पन अत्थो अट्ठकथासु विनिच्छितो। तथा हि वक्खति ‘‘निब्बत्तट्ठानतो’’तिआदि (दी॰ नि॰ अट्ठ॰ ३.१०)।
१०. विपाकन्ति फलं, अत्थनिब्बत्तीति अत्थो।
समानेतब्बानीति सम्मा आनेतब्बानि, सरूपतो आनेत्वा दस्सेतब्बानीति अत्थो। पाटिहारियानं पठमादिता भगवता वुत्तानुपुब्बिया वेदितब्बा। केचि पनेत्थ ‘‘परचित्तविभावनं, आयुपरिच्छेदविभावनं, ब्याधिविभावनं, गतिविभावनं, सरीरनिक्खेपविभावनं, सुनक्खत्तेन सद्धिं कथाविभावनञ्चाति छ पाटिहारियानी’’ति वदन्ति, तं यदि सुनक्खत्तस्स चित्तविभावनं सन्धाय वुत्तं, एवं सति ‘‘सत्ता’’ति वत्तब्बं तस्स भाविअवण्णविभावनाय सद्धिम्। अथ अचेलस्स मरणचित्तविभावनं, तं ‘‘सत्तमं दिवसं कालं करिस्सती’’ति इमिना सङ्गहितन्ति विसुं न वत्तब्बं, तस्मा अट्ठकथायं वुत्तनयेनेव गहेतब्बम्।

अचेलकळारमट्टकवत्थुवण्णना

११. निक्खन्तदन्तमट्टकोति निक्खन्तदन्तो मट्टको। सो किर अचेलकभावतो पुब्बे मट्टकितो हुत्वा विचरि विवरदन्तो च, तेन नं ‘‘कोरमट्टको’’ति सञ्जानन्ति। यं किञ्चि तस्स देन्तो ‘‘साधुरूपो अयं समणो’’ति सम्भावेन्तो अग्गं सेट्ठंयेव देन्ति। तेन वुत्तं ‘‘लाभग्गं पत्तो, अग्गलाभं पत्तो’’ति। बहू अचेलका तं परिवारेत्वा विचरन्ति, गहट्ठा च तं बहू अड्ढा विभवसम्पन्ना कालेन कालं उपसङ्कमित्वा पयिरुपासन्ति। तेन वुत्तं ‘‘यसग्गं अग्गपरिवारं पत्तो’’ति। वतानियेव पज्जितब्बतो पदानि। अञ्ञमञ्ञं असङ्करतो वतकोट्ठासा वा। समत्तानीति समं अत्तनि गहितानि। पुरत्थिमेनाति एन-सद्दसम्बन्धेन ‘‘वेसालि’’न्ति उपयोगवचनं, अविदूरत्थे च एन-सद्दो पञ्चम्यन्तोति आह ‘‘वेसालितो अविदूरे’’ति।
१२. सासने परिचयवसेन तिलक्खणाहतं पञ्हं पुच्छि। न सम्पायासीति नावबुज्झि न सम्पादेसि। तेनाह ‘‘सम्मा ञाणगतिया’’तिआदि। सम्पायनं वा सम्पादनम्। पञ्हं पुट्ठस्स च सम्पादनं नाम सम्मदेव कथनन्ति तदभावं दस्सेन्तो ‘‘अथ वा’’तिआदिमाह। कोपवसेन तस्स अक्खीनि कम्पनभावं आपज्जिंसूति आह ‘‘कम्पनक्खीनिपि परिवत्तेत्वा’’ति। कोपन्ति कोधं, सो पन चित्तस्स पकुप्पनवसेन पवत्ततीति आह ‘‘कुप्पनाकार’’न्ति । दोसन्ति आघातं, सो पन आरम्मणे दुस्सनवसेन पवत्तीति आह ‘‘दुस्सनाकार’’न्ति। अतुट्ठाकारन्ति तुट्ठिया पीतिया पटिपक्खभूतप्पवत्तिआकारम्। कायवचीविकारेहि पाकटमकासि। मा वत नोति एत्थ माति पटिक्खेपो, नोति मय्हन्ति अत्थोति आह ‘‘अहो वत मे न भवेय्या’’ति। मं वत नोति एत्थ पन नोति संसयेति आह ‘‘अहोसि वत नु ममा’’ति।
१४. परिपुब्बो दहित-सद्दो वत्थनिवासनं वदतीति आह ‘‘परिदहितो निवत्थवत्थो’’ति। यसनिमित्तकताय लाभस्स यसपरिहानियाव लाभपरिहानि वुत्ता होतीति पाळियं ‘‘यसा निहीनो’’ति वुत्तम्।

अचेलपाथिकपुत्तवत्थुवण्णना

१५. ‘‘अहं सब्बं जानामी’’ति एवं सब्बञ्ञुतञ्ञाणं वदति पटिजानातीति ञाणवादो, तेन मया ञाणवादेन सद्धिम्। अतिक्कम्म गच्छतोति उपड्ढभागेन परिच्छिन्नं पदेसं अतिक्कमित्वा इद्धिपाटिहारियं कातुं गच्छतो। किं पनायं अचेलो पाथिकपुत्तो अत्तनो पमाणं न जानातीति? नो न जानाति। यदि एवं, कस्मा सुक्खगज्जितं गज्जीति? ‘‘एवाहं लोके पासंसो भविस्सामी’’ति कोहञ्ञे कत्वा सुक्खगज्जितं गज्जि। तेन वुत्तं ‘‘नगरवासिनो’’तिआदि। पट्ठपेत्वाति युगग्गाहं आरभित्वा।
१६. हीनज्झासयत्ता…पे॰… उदपादि। वुत्तञ्हेतं ‘‘हीनाधिमुत्तिका सत्ता हीनाधिमुत्तिके एव सत्ते सेवन्ति भजन्ति पयिरुपासन्ती’’ति (सं॰ नि॰ २.९८)।
यस्मा तथावुत्ता वाचा तथारूपचित्तहेतुका, तञ्च चित्तं तथारूपदिट्ठिचित्तहेतुकं, तस्मा ‘‘तं वाचं अप्पहाया’’ति वत्वा यथा तस्सा अप्पहानं होति, तं दस्सेन्तो ‘‘तं चित्तं अप्पहाया’’ति आह, तस्स च यथा अप्पहानं होति, तं दस्सेतुं ‘‘तं दिट्ठिं अप्पटिनिस्सज्जित्वा’’ति अवोच। यस्मा वा तथारूपा वाचा महासावज्जा, चित्तं ततो महासावज्जतरं तंसमुट्ठापकभावतो, दिट्ठि पन ततो महासावज्जतमा तदुभयस्स मूलभावतो, तस्मा तेसं महासावज्जताय इमं विभागं दस्सेत्वा अयं अनुक्कमो ठपितोति वेदितब्बो। तेसं पन यथा पहानं होति, तं दस्सेतुं ‘‘अह’’न्तिआदि वुत्तम्। ‘‘नाहं बुद्धो’’ति वदन्तोति साठेय्येन विना उजुकमेव ‘‘अहं बुद्धो न होमी’’ति वदन्तो। चित्तदिट्ठिप्पहानेपि एसेव नयो। विपतेय्याति एत्थ वि-सद्दो पठमे विकप्पे उपसग्गमत्तं, दुतिये पन विसरणत्थोति आह ‘‘सत्तधा वा पन फलेय्या’’ति।
१७. एकंसेनाति एकन्तेन, एकन्तिकं पन वचनपरियायविनिमुत्तं होतीति आह ‘‘निप्परियायेना’’ति। ओधारिताति अवधारिता नियमेत्वा भासिता। विगतरूपेनाति अपगतसभावेन । तेनाह ‘‘विगच्छितसभावेना’’ति, इद्धानुभावेन अपनीतसकभावेन। तेन वुत्तं ‘‘अत्तनो’’तिआदि।
१८. द्वयं गच्छतीति द्वयगामिनी। कीदिसं द्वयन्ति आह ‘‘सरूपेना’’तिआदि। अयञ्हि सो गण्डस्सुपरिफोट्ठब्बादोसम्।
१९. अजितस्स लिच्छविसेनापतिस्स महानिरये निब्बत्तित्वा ततो आगन्त्वा अचेलस्स पाथिकपुत्तस्स सन्तिके परोदनम्। अभावाति पुब्बे वुत्तप्पकारस्स पाटिहारियकरणस्स अभावा। भगवा पन सन्निपतितपरिसायं पसादजननत्थं तदनुरूपं पाटिहारियमकासियेव। यथाह ‘‘तेजोधातुं समापज्जित्वा’’तिआदि।

इद्धिपाटिहारियकथावण्णना

२०. निचयनं धनधञ्ञानं सञ्चयनं निचयो, तत्थ नियुत्ताति नेचयिका, गहपति एव नेचयिका गहपतिनेचयिका। एत्तकानि जङ्घसहस्सानीति परिमाणाभावतो सहस्सेहिपि अपरिमाणगणना। तेनेवाति इमस्स वसेन सन्निपतिताय एवं महतिया परिसाय बन्धनमोक्खं कातुं लब्भति, एतेनेव कारणेन।
२१. चित्तुत्रासभयन्ति चित्तस्स उत्रासनाकारेन पवत्तभयं, न ञाणभयं, नापि ‘‘भायति एतस्मा’’ति एवं वुत्तं आरम्मणभयम्। छम्भितत्तन्ति तेनेव चित्तुत्रासभयेन सकलसरीरस्स छम्भितभावो। लोमहंसोति तेनेव भयेन, तेन च छम्भितत्तेन सकलसरीरे लोमानं हट्ठभावो, सो पन तेसं भित्तियं नागदन्तानं विय उद्धंमुखताति आह ‘‘लोमानं उद्धग्गभावो’’ति। अन्तन्तेन आविज्झित्वाति अत्तनो निसीदनत्थं निगूळ्हट्ठानं उपपरिक्खन्तो परिब्बाजकारामं परियन्तेन अनुसंयायित्वा, कस्सचिदेव सुनक्खत्तस्स वा सुनक्खत्तसदिसस्स वा सब्बञ्ञुपटिञ्ञं अप्पहाय सत्थु सम्मुखीभावे सत्तधा तस्स मुद्धाफलनं धम्मता। तेन वुत्तं ‘‘मा नस्सतु बालो’’तिआदि।
२२. संसप्पतीति तत्थेव पासाणफलके बालदारको विय उट्ठातुं असक्कोन्तो अवसीदनवसेन इतो चितो च संसप्पति। तेनाह ‘‘ओसीदती’’ति। तत्थेव सञ्चरतीति तस्मिंयेव पासाणे आनिसदुपट्ठिनो सञ्चलनं निसज्जवसेनेव सञ्चरति, न उट्ठाय पदसा।
२३. विनट्ठरूपोति सम्भावनाय विनासेन, लाभस्स विनासेन च विनट्ठसभावो।
पठमभाणवारवण्णना निट्ठिता।
२५. गोयुत्तेहीति बलवन्तबलीबद्दयोजितेहि।
२६. तस्साति जालियस्स। अयञ्हि मण्डिसेन परिब्बाजकेन सद्धिं भगवन्तं उपसङ्कमित्वा धम्मं सुणि, ततो पुरेतरं भगवतो गुणानं अजाननकाले अयं पवत्ति। तेनेवाह ‘‘तिट्ठतु ताव पाटिहारियं…पे॰… पराजयो भविस्सती’’ति।
२७. तिणसीहोति तिणसदिसहरितवण्णो सीहो। काळसीहोति काळवण्णो सीहो। पण्डुसीहोति पण्डुवण्णो सीहो। केसरसीहोति केसरवन्तो सेतवण्णो, लोहितवण्णो वा सीहो। मिगरञ्ञोति एत्थ मिग-सद्दो किञ्चापि पसदकुरुङ्गादीसु केसुचिदेव चतुप्पदेसु निरुळ्हो, इध पन सब्बसाधारणवसेनाति दस्सेन्तो ‘‘मिगरञ्ञोति सब्बचतुप्पदानं रञ्ञो’’ति वुत्तम्। आगन्त्वा सेति एत्थाति आसयो, निवासनट्ठानम्। सीहनादन्ति परिस्सयानं सहनतो, पटिपक्खस्स च हननतो ‘‘सीहो’’ति लद्धनामस्स मिगाधिपस्स घोसं, सो पन तेन यस्मा कुतोचिपि अभीतभावेन पवत्तीयति, तस्मा वुत्तं ‘‘अभीतनाद’’न्ति। तत्थ तत्थ तासु तासु दिसासु गन्त्वा चरितब्बताय भक्खितब्बताय गोचरो घासोति आह ‘‘गोचरायाति आहारत्थाया’’ति। वरं वरन्ति मिगसङ्घे मिगसमूहे मुदुमंसताय वरं वरं महिंसवनवराहादिं वधित्वाति योजना। तेनाह ‘‘थूलं थूल’’न्ति। वरवरभावेन हि तस्स वरभावो इच्छितो। सूरभावं सन्निस्सितं सूरभावसन्निस्सितं, तेन। सूरभावेनापि हि ‘‘किं इमे पाणके दुब्बले हन्त्वा’’ति अप्पथामेसु पाणेसु कारुञ्ञं उपतिट्ठति।
२८. विघासोति परस्स भक्खितसेसताय विरूपो घासो विघासो, उच्छिट्ठम्। तेनाह ‘‘भक्खितातिरित्तमंस’’न्ति, तस्मिं विघासे, विघासनिमित्तन्ति अत्थो। अस्मिमानदोसेनाति अस्मिमानदोसहेतु, अहंकारनिमित्तन्ति अत्थो। सो पनस्स अस्मिमानो यथा उप्पज्जि, तं दस्सेतुं ‘‘तत्राय’’न्तिआदि वुत्तम्।
‘‘सेगालकंयेवा’’तिपि पाठो, यथावुत्तोव अत्थो। भेरण्डकंयेवाति भेरण्डसकुणरवसदिसंयेव, भेरण्डो नाम एको पक्खी द्विमुखो, तस्स किर सद्दो अतिविय विरूपो अमनापो। तेनाह ‘‘अप्पियअमनापसद्दमेवा’’ति। सम्मापटिपत्तिया विसेसतो सुट्ठु गताति सुगता, सम्मासम्बुद्धा। ते अपदायन्ति सोधेन्ति सत्तसन्तानं एतेहीति सुगतापदानानि, तिस्सो सिक्खा। यस्मा ताहि ते ‘‘सुगता’’ति लक्खीयन्ति, ता च तेसं ओवादभूता, तस्मा ‘‘सुगतलक्खणेसू’’तिआदि वुत्तम्। यदि ता सुगतस्स लक्खणभूता, सासनभूता च, कथं पनेस पाथिकपुत्तो तत्थ तासु सिक्खासु जीवति, को तस्स ताहि सम्बन्धोति आह ‘‘एतस्स ही’’तिआदि। सम्बुद्धानं देमाति देन्तीति बुद्धसञ्ञाय देन्तीति अधिप्पायो। तेन एस…पे॰… जीवति नाम न सुगतन्वयअज्झुपगमनतो। ‘‘तथागते’’तिआदि एकत्ते पुथुवचनन्ति आह ‘‘तथागत’’न्तिआदि। बहुवचनं एव गरुस्मिं एकस्मिम्पि बहुवचनप्पयोगतो एकवचनं विय वुत्तं वचनविपल्लासेन।
२९. समेक्खित्वाति समं कत्वा मिच्छादस्सनेन अपेक्खित्वा, तं पन अपेक्खनं तथा मञ्ञनमेवाति आह ‘‘मञ्ञित्वा’’ति। पुब्बे वुत्तं समेक्खनम्पि मञ्ञनं एवाति वुत्तं ‘‘अमञ्ञीति पुन अमञ्ञित्था’’ति, तेन अपरापरं तस्स मञ्ञनप्पवत्तिं दस्सेति। भेरण्डकरवं कोसति विक्कोसतीति कोत्थु।
३०. ते ते पाणे ब्यापादेन्तो घसतीति ब्यग्घोति इमिना निब्बचनेन ‘‘ब्यग्घो’’ति मिगराजस्सपि सिया नामन्ति आह ‘‘ब्यग्घोति मञ्ञतीति सीहोहमस्मीति मञ्ञती’’ति। यदिपि यथावुत्तनिब्बचनवसेन सीहोपि ‘‘ब्यग्घो’’ति वत्तब्बतं अरहति, ब्यग्घ-सद्दो पन मिगराजे एव निरुळ्होति दस्सेन्तो ‘‘सीहेन वा’’तिआदिमाह।
३१. सीहेन विचरितवने संवड्ढत्ता वुत्तं ‘‘महावने सुञ्ञवने विवड्ढो’’ति।
३४. किलेसबन्धनाति तण्हाबन्धनतो। तण्हाबन्धनञ्हि थिरं दळ्हबन्धनं दुम्मोचनीयम्। यथाह –
‘‘सारत्तरत्ता मणिकुण्डलेसु,
पुत्तेसु दारेसु च या अपेक्खा।
एतं दळ्हं बन्धनमाहु धीरा,
ओहारिनं सिथिलं दुप्पमुञ्च’’न्ति॥ (ध॰ प॰ ३४६; जा॰ १.२.१०२)।
किलेसबन्धनाति वा दसविधसंयोजनतो। महाविदुग्गं नाम चत्तारो ओघा महन्तं जलविदुग्गं विय अनुपचितकुसलसम्भारेहि दुग्गमट्ठेन।

अग्गञ्ञपञ्ञत्तिकथावण्णना

३६. इमस्स पदस्स। इदं नाम लोकस्स अग्गन्ति जानितब्बं, तं अग्गञ्ञं, सो पन लोकस्स उप्पत्तिक्कमो पवत्ति पवेणी चाति आह ‘‘लोकुप्पत्तिचरियवंस’’न्ति। सम्मासम्बोधितो उत्तरितरं नाम किञ्चि नत्थि पजानितब्बेसु, तं पन कोटिं कत्वा दस्सेन्तो ‘‘याव सब्बञ्ञुतञ्ञाणा पजानामी’’ति आह। ‘‘मम पजानना’’ति अस्सादेन्तो तण्हावसेन, ‘‘अहं पजानामी’’ति अभिनिविसन्तो दिट्ठिवसेन, ‘‘सुट्ठु पजानामि सम्मा पजानामी’’ति पग्गण्हन्तो मानवसेन न परामसामीति योजना। ‘‘पच्चत्तञ्ञेवा’’ति पदं ‘‘निब्बुति विदिता’’ति पदद्वयेनापि योजेतब्बं ‘‘पच्चत्तंयेव उप्पादिता निब्बुति च पच्चत्तंयेव विदिता’’ति, सयम्भुञाणेन निब्बत्तिता निब्बुति सयमेव विदिताति अत्थो। अट्ठकथायं पन ‘‘पच्चत्त’’न्ति पदं विविधविभत्तिकं हुत्वा आवुत्तिनयेन आवत्ततीति दस्सेतुं ‘‘अत्तनायेव अत्तनी’’ति वुत्तम्। अविदितनिब्बानाति अप्पटिलद्धनिब्बाना मिच्छापटिपन्नत्ता। पजाननम्पि हि तदधिगमवसेनेव वेदितब्बम्। एति इट्ठभावेन पवत्ततीति अयो, सुखम्। तप्पटिक्खेपेन अनयो, दुक्खम्। तदेव हितसुखस्स ब्यसनतो ब्यसनम्।
३७. तं दस्सेन्तोति भगवापि ‘‘अञ्ञतित्थियो तत्थ सारसञ्ञी’’ति तं दस्सेन्तो। आधिपच्चभावेनाति आधिपच्चसभावेन। यस्स आचरियवादस्स वसेन पुरिसो ‘‘आचरियो’’ति वुच्चति, सो आचरियवादो आचरियभावोति आह ‘‘आचरियभावं आचरियवाद’’न्ति। एत्थाति आचरियवादे। इति कत्वाति इमिना कारणेन। सोति आचरियवादो। ‘‘अग्गञ्ञं’’ त्वेव वुत्तो अग्गञ्ञविसयत्ता। केन विहितन्ति केन पकारेन विहितम्। तेनाह ‘‘केन विहितं किन्ति विहित’’न्ति। ब्रह्मजालेति ब्रह्मजालसंवण्णनायं (दी॰ नि॰ अट्ठ॰ १.२८)। तत्थ हि वित्थारतो वुत्तविधिं इध अतिदिसति, पाळि पन तत्थ चेव इध च एकसदिसा वाति।
४१. खिड्डा पदोसिका मूलभूता एत्थ सन्तीति खिड्डापदोसिकं, आचरियकम्। तेनेवाह ‘‘खिड्डापदोसिकमूलक’’न्ति। मनोपदोसिकन्ति एत्थापि एसेव नयो।
४७. येन वचनेन अब्भाचिक्खन्ति, तस्स अविज्जमानता नाम अत्थवसेनेवाति आह ‘‘असंविज्जमानट्ठेना’’ति। तुच्छा, मुसाति च करणत्थे पच्चत्तवचनन्ति आह ‘‘तुच्छेन, मुसावादेना’’ति। वचनस्स अन्तोसारं नाम अविपरीतो अत्थोति तदभावेनाह ‘‘अन्तोसारविरहितेना’’ति। अभिआचिक्खन्तीति अभिभवित्वा घट्टेन्ता कथेन्ति, अक्कोसन्तीति अत्थो। विपरीतसञ्ञोति अयाथावसञ्ञो। सुभं विमोक्खन्ति ‘‘सुभ’’न्ति वुत्तविमोक्खम्। वण्णकसिणन्ति सुनीलकसुपीतकादिवण्णकसिणम्। सब्बन्ति यं सुभं, असुभञ्च वण्णकसिणं, तञ्च सब्बम्। न असुभन्ति असुभम्पि ‘‘असुभ’’न्ति तस्मिं समये न सञ्जानाति, अथ खो ‘‘सुभं’’ त्वेव सञ्जानातीति अत्थो। विपरीता अयाथावगाहिताय, अयाथाववादिताय च।
४८. यस्मा सो परिब्बाजको अविस्सट्ठमिच्छागाहिताय सम्मा अप्पटिपज्जितुकामो सम्मापटिपन्नं विय मं समणो गोतमो, भिक्खवो च सञ्जानन्तूति अधिप्पायेन ‘‘तथा धम्मं देसेतु’’न्तिआदिमाह, तस्मा वुत्तं ‘‘मया एतस्स…पे॰… वट्टती’’ति। मम्मन्ति मम्मप्पदेसं पीळाजननट्ठानम्। सुट्ठूति सक्कच्चम्। यथा न विनस्सति, एवं अनुरक्ख।
वासनायाति किलेसक्खयावहाय पटिपत्तिया वासनाय। सेसं सुविञ्ञेय्यमेवाति।
पाथिकसुत्तवण्णनाय लीनत्थप्पकासना।