४. महासुदस्सनसुत्तवण्णना
कुसावतीराजधानीवण्णना
२४२. सोवण्णमयाति सुवण्णमया। अयं पाकारोति सब्बरतनमयो पाकारो। तयो तयोति अन्तो च तयो, बहि च तयोति तयो तयो।
एसिकत्थम्भो इन्दखीलो नगरसोभनो अलङ्कारत्थम्भो। अङ्गीयति ञायति पुथुलभावो एतेनाति अङ्गं, परिक्खेपो। तिपोरिसं अङ्गं एतिस्साति तिपोरिसङ्गा। तेनाह ‘‘तेना’’तिआदि। तेन पञ्चहत्थप्पमाणेन तिपोरिसेन। पण्णफलेसुपीति सब्बरतनमयानं तालानं पण्णफलेसुपि। एसेव नयोति ‘‘पण्णेसु एकं पत्तकं सोवण्णमयं, एकं रूपियमयम्। फलेसुपि एको लेखाभावो सोवण्णमयो, एको रूपियमयो’’तिआदिको अयमत्थो अतिदिट्ठो। पाकारन्तरेति द्विन्नं द्विन्नं पाकारानं अन्तरे। एकेका हुत्वा ठिता तालपन्ति।
छेकोति पटु सुविसदो, सो चस्स पटुभावो मनोसारोति आह ‘‘सुन्दरो’’ति। रञ्जेतुन्ति रागं उप्पादेतुम्। खमतेवाति रोचतेव। न बीभच्छेतीति न तज्जेति, सोतसुखभावतो पियायितब्बो च होति। कुम्भथुणदद्दरिकादि एकतलं तूरियम्। उभयतलं पाकटमेव। सब्बतो परियोनद्धं चतुरस्सअम्बणकं, पणवादि च। वंसादीति आदि-सद्देन सङ्खादिकं सङ्गण्हाति। सुमुच्छितस्साति सुट्ठु परियत्तस्स। पमाणेति नातिदळ्हनातिसिथिलतासङ्खाते मज्झिमे मुच्छनप्पमाणे । हत्थं वा पादं वा चालेत्वाति हत्थलयपादलये सज्जेत्वा। नच्चन्ताति साखानच्चं नच्चन्ता।
चक्करतनवण्णना
२४३. उपोसथं वुच्चति अट्ठङ्गसमन्नागतं सब्बदिवसेसु गहट्ठेहि रक्खितब्बसीलं, समादानवसेन तं तस्स अत्थीति उपोसथिको, तस्स उपोसथिकस्स। तेनाह ‘‘समादिन्नउपोसथङ्गस्सा’’ति। तदाति तस्मिं काले। कस्मिं पन कालेति? यस्मिं काले चक्कवत्तिभावसंवत्तनियदानसीलादिपुञ्ञसम्भारसमुदागमसम्पन्नो पूरितचक्कवत्तिवत्तो कालदीपदेसविसेसपच्चाजातिया चेव कुलरूपभोगाधिपतेय्यादिगुणविसेससम्पत्तिया च तदनुरूपे अत्तभावे ठितो होति, तस्मिं काले। तादिसे हि काले चक्कवत्तिभावी पुरिसविसेसो यथावुत्तगुणसमन्नागतो राजा खत्तियो मुद्धावसित्तो विसुद्धसीलो अनुपोसथं सतसहस्सविस्सज्जनादिना सम्मापटिपत्तिं पटिपज्जति, न यदा चक्करतनं उप्पज्जति, तदा एव। इमे च विसेसा सब्बचक्कवत्तीनं साधारणवसेन वुत्ता। तेनाह ‘‘पातोव…पे॰… धम्मता’’ति। बोधिसत्तानं पन चक्कवत्तिभावावहगुणापि चक्कवत्तिगुणापि सातिसयाव होन्ति।
वुत्तप्पकारपुञ्ञकम्मपच्चयन्ति चक्कवत्तिभावावहदानदमसंयमादिपुञ्ञकम्महेतुकम्। नीलमणिसङ्घातसदिसन्ति इन्दनीलमणिसञ्चयसमानम्। दिब्बानुभावयुत्तत्ताति दस्सनेय्यता, मनुञ्ञघोसता, आकासगामिता, ओभासविस्सज्जना, अप्पटिघातता, रञ्ञो इच्छितत्थनिप्फत्तिकारणताति एवमादीहि दिब्बसदिसेहि आनुभावेहि समन्नागतत्ता, एतेन दिब्बं वियाति दिब्बन्ति दस्सेति। न हि तं देवलोकपरियापन्नम्। सहस्सं अरा एतस्साति वा सहस्सारम्। सब्बेहि आकारेहीति सब्बेहि सुन्दरेहि परिपुण्णावयवे लक्खणसम्पन्ने चक्के इच्छितब्बेहि आकारेहि। परिपूरन्ति परिपुण्णं, सा चस्सा पारिपूरिं इदानेव वित्थारेस्सति।
पनाळीति छिद्दम्। सुद्धसिनिद्धदन्तपन्तिया निब्बिवरायाति अधिप्पायो। तस्सा पन पनाळिया समन्ततो पस्सस्स रजतमयत्ता साररजतमया वुत्ता। यस्मा चस्स चक्कस्स रथचक्कस्स विय अन्तोभावो नाम नत्थि, तस्मा वुत्तं ‘‘उभोसुपि बाहिरन्तेसू’’ति। कतपरिक्खेपा होति पनाळीति योजना। नाभिपनाळिपरिक्खेपपट्टेसूति नाभिपरिक्खेपपट्टे चेव नाभिया पनाळिपरिक्खेपपट्टे च।
तेसन्ति अरानम्। घटका नाम अलङ्कारभूता खुद्दकपुण्णघटा। तथा मणिका नाम मुत्तावळिका। परिच्छेदलेखा तस्स तस्स परिच्छेददस्सनवसेन ठिता परिच्छिन्नलेखा। आदि-सद्देन मालाकम्मादिं सङ्गण्हाति। सुविभत्तानेवाति अञ्ञमञ्ञं असंकिण्णत्ता सुट्ठु विभत्तानि।
‘‘सुरत्ता’’तिआदीसु सुरत्तग्गहणेन महानामवण्णतं पटिक्खिपति, सुद्धग्गहणेन संङ्किलिट्ठतं, सिनिद्धग्गहणेन लूखतम्। कामं तस्स चक्करतनस्स नेमिमण्डलं असन्धिकमेव निब्बत्तं, सब्बत्थकमेव पन केवलं पवाळवण्णेन च सोभतीति पकतिचक्कस्स सन्धियुत्तट्ठाने सुरत्तसुवण्णपट्टादिमयाहि वट्टपरिच्छेदलेखाहि पञ्ञायमानाहि ससन्धिका विय दिस्सन्तीति आह ‘‘सन्धीसु पनस्सा’’तिआदि।
नेमिमण्डलपिट्ठियन्ति नेमिमण्डलस्स पिट्ठिपदेसे। आकासचारिभावतो हिस्स तत्थ वातग्गाही पवाळदण्डो होति। दसन्नं दसन्नं अरानं अन्तरेति दसन्नं दसन्नं अरानं अन्तरे समीपे पदेसे। छिद्दमण्डलखचितोति मण्डलसण्ठानछिद्दविचित्तो। सुकुसलसमन्नाहतस्साति सुट्ठु कुसलेन सिप्पिना पहतस्स, वादितस्साति अत्थो। वग्गूति मनोरमो। रजनीयोति सुणन्तानं रागुप्पादको। कमनीयोति कन्तो। समोसरितकुसुमदामाति ओलम्बितसुगन्धकुसुमदामा। नेमिपरिक्खेपस्साति नेमिपरियन्तपरिक्खेपस्स। नाभिपनाळिया द्विन्नं पस्सानं वसेन ‘‘द्विन्नम्पि नाभिपनाळीन’’न्ति वुत्तम्। एका एव हि सा पनाळि। येहीति येहि द्वीहि मुखेहि। पुन येहीति येहि मुत्तकलापेहि।
ओधापयमानन्ति सोतुं अवहितानि कुरुमानम्।
चन्दो पुरतो चक्करतनं पच्छाति एवं पुब्बापरियेन पुब्बापरभावेन।
अन्तेपुरस्साति अनुराधपुरे रञ्ञो अन्तेपुरस्स। उत्तरसीहपञ्जरसदिसेति तदा रञ्ञो पासादे तादिसस्स उत्तरदिसाय सीहपञ्जरस्स लब्भमानत्ता वुत्तम्। सुखेन सक्काति किञ्चि अनारुहित्वा, सरीरञ्च अनुल्लङ्घित्वा यथाठितेनेव हत्थेन पुप्फमुट्ठियो खिपित्वा सुखेन सक्का होति पूजेतुम्।
नानाविरागरतनप्पभासमुज्जलन्ति नानाविधविचित्तवण्णरतनोभासपभस्सरम्। आकासं अब्भुग्गन्त्वा पवत्तेति आगन्त्वा ठितट्ठानतो उपरि आकासं अब्भुग्गन्त्वा पवत्ते।
२४४. राजायुत्ताति रञ्ञो किच्चे आयुत्तकपुरिसा।
सिनेरुं वामपस्सेन कत्वा तस्स धुरतरं गच्छन्तो ‘‘वामपस्सेन सिनेरुं पहाया’’ति वुत्तम्।
विनिब्बेधेनाति तिरियं विनिविज्झनवसेन। सन्निवेसक्खमोति खन्धावारसन्निवेसयोग्यो। सुलभाहारुपकरणोति सुखेनेव लद्धब्बधञ्ञगोरसदारुतिणादिभोजनसाधनो।
परचक्कन्ति परस्स रञ्ञो सेना, आणा वा।
आगमननन्दनोति आगमनेन नन्दिजननो। गमनेन सोचेतीति गमनसोचनो। उपकप्पेथाति उपरूपरि कप्पेथ, संविदहथ उपनेथाति अत्थो। उपपरिक्खित्वाति हेतुतोपि सभावतोपि फलतोपि दिट्ठधम्मिकसम्परायिकादिआदीनवतोपि वीमंसित्वा। विभावेन्ति पञ्ञाय अत्थं विभूतं करोन्तीति विभाविनो, पञ्ञवन्तो। अनुयन्ताति अनुवत्तका, अनुवत्तकभावेनेव, पन रञ्ञो च महानुभावेन ते जिगुच्छनवसेन पापतो अनोरमन्तापि एकच्चे ओत्तप्पवसेन ओरमन्तीति वेदितब्बम्।
ओगच्छमानन्ति ओसीदन्तम्। योजनमत्तन्ति वित्थारतो योजनमत्तं पदेसम्। गम्भीरभावेन पन यथा भूमि दिस्सति, एवं ओगच्छति। तेनाह ‘‘महासमुद्दतल’’न्तिआदि। अन्ते चक्करतनं उदकेन सेनाय अनज्झोत्थरणत्थम्। पुरत्थिमो महासमुद्दो परियन्तो एतस्साति पुरत्थिममहासमुद्दपरियन्तो, तं पुरत्थिममहासमुद्दपरियन्तं, पुरत्थिममहासमुद्दं परियन्तं कत्वाति अत्थो।
चातुरन्तायाति चतुसमुद्दन्ताय, पुरत्थिमदिसादिचतुकोट्ठासन्ताय वा। सोभयमानं वियाति विय-सद्दो निपातमत्तम्। अत्तनो अच्छरियगुणेहि सोभन्तमेव हि तं तिट्ठति। पाळियम्पि हि ‘‘उपसोभयमानं’’ त्वेव वुत्तम्।
हत्थिरतनवण्णना
२४६. हरिचन्दनादीहीति आदि-सद्देन चतुज्जातियगन्धादिं सङ्गण्हाति। आगमनं चिन्तेथाति वदन्ति चक्कवत्तिवत्तस्स पूरितताय परिचितत्ता। काळतिलकादीनं अभावेन विसुद्धसेतसरीरो। सत्तपतिट्ठोति भूमिफुसनकेहि वालधि, वरङ्गं, हत्थोति इमेहि च तीहि, चतूहि पादेहि चाति सत्तहि अवयवेहि पतिट्ठितत्ता सत्तपतिट्ठो। सब्बकनिट्ठोति सब्बेहि छद्दन्तकुलहत्थीहि हीनो। उपोसथकुला सब्बजेट्ठोति उपोसथकुलतो आगच्छन्तो तत्थ सब्बप्पधानो आगच्छतीति योजना। वुत्तनयेनाति ‘‘महादानं दत्वा’’तिआदिना वुत्तेन नयेन। चक्कवत्तीनं, चक्कवत्तिपुत्तानञ्च चक्कवत्तिं उद्दिस्स चिन्तयन्तानं आगच्छति। अपनेत्वाति अत्तनो आनुभावेन अपनेत्वा। गन्धमेव हि तस्स इतरे हत्थी न सहन्ति।
घरधेनुवच्छको वियाति घरे परिचितधेनुया तत्थेव जातसंवद्धवच्छको विय। सकलपथविन्ति सकलं जम्बुदीपसञ्ञितं पथविम्।
अस्सरतनवण्णना
२४७. सिन्धवकुलतोति सिन्धवस्साजानीयकुलतो।
मणिरतनवण्णना
२४८. सकटनाभिसमपरिणाहन्ति परिणाहतो महासकटस्स नाभिया समप्पमाणम्। उभोसु अन्तेसूति हेट्ठा, उपरि चाति द्वीसु अन्तेसु। कण्णिकपरियन्ततोति द्विन्नं कञ्चनपदुमानं कण्णिकाय परियन्ततो। मुत्ताजालके ठपेत्वाति सुविसुद्धे मुत्तमये जालके पतिट्ठापेत्वा। अरुणुग्गमनवेला वियाति अरुणुग्गमनसीसेन सूरियउदयक्खणं उपलक्खेति।
इत्थिरतनवण्णना
२४९. ‘‘इत्थिरतनं पातुभवती’’ति वत्वा कुतस्सा पातुभावोति दस्सेतुं ‘‘मद्दराजकुलतो’’तिआदि वुत्तम्। मद्दरट्ठं किर जम्बुदीपे अभिरूपानं इत्थीनं उप्पत्तिट्ठानम्। तथा हि ‘‘सिञ्चयमहाराजस्स देवी, वेस्सन्तरमहाराजस्स देवी, भद्दकापिलानी’’ति एवमादि इत्थिरतनं मद्दरट्ठे एव उप्पन्नम्। पुञ्ञानुभावेनाति चक्कवत्तिरञ्ञो पुञ्ञतेजेन।
सण्ठानपारिपूरियाति हत्थपादादिसरीरावयवानं सुसण्ठिताय। अवयवपारिपूरिया हि समुदायपारिपूरिसिद्धि । रूपन्ति सरीरं ‘‘रूपं त्वेव सङ्खं गच्छती’’तिआदीसु (म॰ नि॰ १.३०६) विय। दस्सनीयाति सुरूपभावेन पस्सितब्बयुत्ता। तेनाह ‘‘दिस्समानावा’’तिआदि। सोमनस्सवसेन चित्तं पसादेति योनिसो चिन्तेन्तानं कम्मफलसद्धाय वसेन। पसादावहत्ताति कारणवचनेन यथा पासादिकताय वण्णपोक्खरतासिद्धि वुत्ता, एवं दस्सनीयताय पासादिकतासिद्धि, अभिरूपताय च दस्सनीयतासिद्धि वत्तब्बाति नयं दस्सेति। पटिलोमतो वा वण्णपोक्खरताय पासादिकतासिद्धि, पासादिकताय दस्सनीयतासिद्धि, दस्सनीयताय अभिरूपतासिद्धि योजेतब्बा। एवं सरीरसम्पत्तिवसेन अभिरूपतादिके दस्सेत्वा इदानि सरीरे दोसाभाववसेनपि ते दस्सेतुं ‘‘अभिरूपा वा’’तिआदि वुत्तम्। तत्थ यथा पमाणयुत्ता, एवं आरोहपरिणाहयोगतो च पासादिका नातिदीघतादयो, एवं मनुस्सानं दिब्बरूपतासम्पत्तिपीति ‘‘अप्पत्ता दिब्बवण्ण’’न्ति वुत्तम्।
आरोहसम्पत्ति वुत्ता उब्बेधेन पासादिकभावतो। परिणाहसम्पत्ति वुत्ता किसथूलदोसाभावतो। वण्णसम्पत्ति वुत्ता विवण्णताभावतो। कायविपत्तियाति सरीरदोसस्स। सतवारविहतस्साति सत्तक्खत्तुं विहतस्स, ‘‘सतवारविहतस्सा’’ति च इदं कप्पासपिचुवसेन वुत्तं, तूलपिचुनो पन विहननमेव नत्थि। कुङ्कुमतगरतुरुक्खयवनपुप्फानि चतुज्जाति। ‘‘तमालतगरतुरुक्खयवनपुप्फानी’’ति अपरे।
अग्गिदड्ढा वियाति आसनगतेन अग्गिना दड्ढा विय। पठममेवाति राजानं दिस्वापि किच्चन्तरप्पसुता अहुत्वा किच्चन्तरतो पठममेव, दस्सनसमकालं एवाति अत्थो। रञ्ञो निसज्जाय पच्छा निपातनं निसीदनं सीलं एतिस्साति पच्छानिपातिनी। तं तं अत्तना रञ्ञो कातब्बकिच्चं ‘‘किं करोमी’’ति पुच्छितब्बताय किं करणं पटिसावेतीति किंकारपटिस्साविनी।
मातुगामो नाम येभुय्येन सठजातिको, इत्थिरतनस्स पन तं नत्थीति दस्सेतुं ‘‘स्वास्सा’’तिआदि वुत्तम्।
गुणाति रूपगुणा चेव आचारगुणा च। पुरिमकम्मानुभावेनाति कतस्स पुरिमकम्मस्सानुभावेन इत्थिरतनस्स तब्भावसंवत्तनियस्स पुरिमकम्मस्स आनुभावेन। चक्कवत्तिनोपि परिवारसम्पत्तिसंवत्तनियं पुञ्ञकम्मं तादिसस्स फलविसेसस्स उपनिस्सयो होतियेव। तेनाह ‘‘चक्कवत्तिनो पुञ्ञं उपनिस्साया’’ति, एतेन सेसेसुपि सविञ्ञाणकरतनेसु अत्तनो कम्मवसेन निब्बत्तेसुपि तेसं तेसं विसेसानं तदुपनिस्सयता विभाविता एवाति दट्ठब्बा। पुब्बे एकदेसवसेन लब्भमाना पारिपूरी रञ्ञो चक्कवत्तिभावूपगमनतो पट्ठाय सब्बाकारपरिपूरा जाता।
गहपतिरतनवण्णना
२५०. पकतिया वाति सभावेनेव चक्करतनपातुभावतो पुब्बेपि। यादिसं रञ्ञो चक्कवत्तिस्स पुञ्ञबलं निस्साय यथावुत्ता चक्करतनानुभावनिब्बत्ति, तादिसं एतस्स पुञ्ञबलं निस्साय गहपतिरतनस्स कम्मविपाकजं दिब्बचक्खुं निब्बत्तेतीति आह ‘‘चक्करतनानुभावसहित’’न्ति। कारणस्स हि एकसन्ततिपतितताय, फलस्स च समानकालिकताय तथावचनम्।
परिणायकरतनवण्णना
२५१. ‘‘अयं धम्मो, अयं अधम्मो’’तिआदिना कम्मस्सकतावबोधनसङ्खातस्स पण्डितभावस्स अत्थिताय पण्डितो। बाहुसच्चब्यत्तिया ब्यत्तो। सभावसिद्धाय मेधासङ्खाताय पकतिपञ्ञाय अत्थिताय मेधावी। अत्तनो याथावबुद्धमत्थं परेसं विभावेतुं पकासेतुं समत्थताय विभावी। ववत्थपेतुन्ति निच्छितुम्।
चतुइद्धिसमन्नागतवण्णना
२५२. विपच्चनं विपाको, विपाको एव वेपाको यथा ‘‘विकतमेव वेकत’’न्ति। समं नातिसीतनाच्चुण्हताय अविसमं भुत्तस्स वेपाको एतिस्सा अत्थीति समवेपाकिनी, ताय समवेपाकिनिया।
धम्मपासादपोक्खरणिवण्णना
२५३. जनरासिं कारेत्वा तेन जनरासिना खणित्वा न मापेसि। किञ्चरहीति आह ‘‘रञ्ञो पना’’तिआदि। तत्थ कारणं परतो आगमिस्सति। एकाय वेदिकाय परिक्खित्ता पोक्खरणियो । परिवेणपरिच्छेदपरियन्तेति एत्थ परिवेणं नाम समन्ततो विवटङ्गणभूतं पोक्खरणिया तीरं, तस्स परिच्छेदभूते परियन्ते एकाय वेदिकाय परिक्खित्ता पोक्खरणियो। एतदहोसीति एतं ‘‘यंनूनाहं इमासु पोक्खरणीसू’’तिआदिकं अहोसीति। सब्बोतुकन्ति सब्बेसु उतूसु पुप्फनकम्। नानावण्णउप्पलबीजादीनीति रत्तनीलादिनानावण्णपुप्फेन पुप्फनकउप्पलबीजादीनि। जलजथलजमालन्ति जलजथलजपुप्फमालम्।
२५४. परिचारवसेनाति तङ्खणिकपरिचारवसेन, इदञ्च पठमं पट्ठपितनियामेनेव वुत्तं, पच्छा पन यानसयनादीनि विय इत्थियोपि अत्थिकानं परिच्चत्ता एव। तेनाह ‘‘इत्थीहिपी’’तिआदि। परिच्चागवसेनाति निरपेक्खपरिच्चागवसेन। दीयतीति दानं, देय्यवत्थु। तं अग्गीयति निस्सज्जीयति एत्थाति दानग्गं, परिवेसनट्ठानम्। तादिसानि अत्थीति यादिसानि रञ्ञो दानग्गे खोमसुखुमादीनि वत्थानि, तादिसानि येसं अत्तनो सन्तकानि सन्ति। ओहायाति पहाय तत्थेव ठपेत्वा। अत्थो अत्थि येसं तेति अत्थिका। एवं अनत्थिकापि दट्ठब्बा।
२५५. कलहसद्दोपीति पि-सद्देन दानाधिप्पायेन गेहतो नीहतं पुन गेहं पवेसेतुं न युत्तन्ति इममत्थं समुच्चेति। तेनाह ‘‘न खो एतं अम्हाकं पतिरूप’’न्तिआदि (दी॰ नि॰ २.२५५)।
२५७. उण्हीसमत्थकेति सिखापरियन्तमत्थके। परिच्छेदमत्थकेति पासादङ्गणपरिच्छेदस्स मत्थके।
२५८. हरतीति अतिविय पभस्सरभावेन चक्खूनि पटिहरन्तं दुद्दिक्खताय दिट्ठियो हरति अपनेन्तं विय होति। तं पन हरणं नेसं परिप्फन्दनेनाति आह ‘‘फन्दापेती’’ति।
पठमभाणवारवण्णना निट्ठिता।
झानसम्पत्तिवण्णना
२६०. महतिया इद्धियाति महन्तेन इच्छितत्थसमिज्झनेन। तेसंयेव इच्छितिच्छितत्थानम्। ‘‘अनुभवितब्बान’’न्ति इमिना आनुभाव-सद्दस्स कम्मसाधनतं दस्सेति। पुब्बे सम्पन्नं कत्वा देय्यधम्मपरिच्चागस्स कतभावं दस्सेन्तो ‘‘सम्पत्तिपरिच्चागस्सा’’ति आह। अत्तानं दमेति एतेनाति दमो।
बोधिसत्तपुब्बयोगवण्णना
अस्साति महासुदस्सनरञ्ञो। एको थेरोति अप्पञ्ञातो नामगोत्ततो अञ्ञतरो पुथुज्जनो थेरो। थेरं दिस्वाति अञ्ञतरस्मिं रुक्खमूले निसिन्नं दिस्वा। कट्ठत्थरणन्ति कट्ठमयं अत्थरणं, दारुफलकन्ति अत्थो।
परिभोगभाजनन्ति पानीयपरिभोजनीयादिपरिभोगयोग्यं भाजनम्। आरकण्टकन्ति सूचिविज्झनककण्टकम्। पिप्फलिकन्ति खुद्दकसत्थकम्। उदकतुम्बकन्ति कुण्डिकम्।
कूटागारद्वारेयेव निवत्तेसीति कूटागारं पविट्ठकालतो पट्ठाय तेसं मिच्छावितक्कानं पवत्तिया ओकासं नादासि।
२६१. कसिणमेव पञ्ञायति महापुरिसस्स तत्थ तत्थ कताधिकारत्ता, तेसञ्च पदेसानं सुपरिकम्मकतकसिणसदिसत्ता।
२६२. चत्तारि झानानीति चत्तारि कसिणज्झानानि। कसिणज्झानप्पमञ्ञानंयेव वचनं तासं तदा आदरगारववसेन निब्बत्तितत्ता। महाबोधिसत्तानञ्हि अरूपज्झानेसु आदरो नत्थि, अभिञ्ञापदट्ठानतं पन सन्धाय तानिपि निब्बत्तेन्ति, तस्मा महासत्तो तापसपरिब्बाजककाले यत्तके लोकियगुणे निब्बत्तेति, ते सब्बेपि तदा निब्बत्तेसियेव। तेनाह ‘‘महापुरिसो पना’’तिआदि।
चतुरासीतिनगरसहस्सादिवण्णना
२६३. अभिहरितब्बभत्तन्ति उपनेतब्बभत्तम्।
२६४. निबद्धवत्तन्ति पुब्बे उपनिबद्धं पाकवत्तम्।
सुभद्दादेविउपसङ्कमनवण्णना
२६५. आवट्टेत्वाति अतिविसित्वा। यं यं रञ्ञो इच्छितं दानूपकरणञ्चेव भोगूपकरणञ्च, तस्स तस्स तथेव समिद्धभावं वित्थवति।
२६६. सचे पन राजा जीविते छन्दं जनेय्य, इतो परम्पि चिरं कालं तिट्ठेय्य महिद्धिको महानुभावोति एवं महज्झासया देवी भोगेसु, जीविते च राजानं सापेक्खं कातुं वायमि। तेन वुत्तं ‘‘मा हेव खो राजा’’तिआदि। तेनेवाह ‘‘तस्स कालङ्किरियं अनिच्छमाना’’तिआदि। छन्दं जनेहीति एत्थ छन्द-सद्दो तण्हापरियायोति आह ‘‘पेमं उप्पादेही’’ति। अपेक्खति आरम्मणं एताय न विस्सज्जेतीति अपेक्खा, तण्हा।
२६७. गरहिताति एत्थ केहि गरहिता, कस्मा च गरहिताति अन्तोलीनं चोदनं विस्सज्जेन्तो ‘‘बुद्धेही’’तिआदिमाह, तेन विञ्ञुगरहितत्ता, दुग्गतिसंवत्तनियतो च सापेक्खकालकिरिया परिवज्जेतब्बाति दस्सेति।
२६८. एकमन्तं गन्त्वाति रञ्ञो चक्खुपथं विजहित्वा।
ब्रह्मलोकूपगमनवण्णना
२६९. सोणस्साति कोळिवीसस्स सोणस्स। एका भत्तपातीति एकं भत्तवड्ढितकम्। तादिसं भत्तन्ति तथारूपं गरुं मधुरं सिनिद्धं भत्तम्। भुत्तानन्ति भुत्तवन्तानम्।
२७१. दासमनुस्साति दासा चेव आयुत्तकमनुस्सा च।
इदानि यथावुत्ताय रञ्ञो महासुदस्सनस्स भोगसम्पत्तिया कम्मसरिक्खतं उद्धरन्तो ‘‘एतानि पना’’तिआदिमाह, तं सुविञ्ञेय्यमेव।
२७२. आदितो पट्ठायाति समुदागमनतो पट्ठाय। यत्थ तं पुञ्ञं आयूहितं, यतो सा सम्पत्ति निब्बत्ता, ततो ततियत्तभावतो पभुति। महासुदस्सनस्स जातकदेसना हि तदा समुदागमनतो पट्ठाय भगवता देसिताति। पंस्वागारकीळं वियाति यथा नाम दारका पंसूहि वापिगेहभोजनादीनि दस्सेन्ता यथारुचि कीळित्वा गमनकाले सब्बं तं विधंसेन्ता गच्छन्ति, एवमेव भगवा महासुदस्सनकाले अत्तना अनुभूतं दिब्बसम्पत्तिसदिसं अचिन्तेय्यानुभावसम्पत्तिं वित्थारतो दस्सेत्वा पुन अत्तनो देसनं आदीनवनिस्सरणदस्सनवसेन विवट्टाभिमुखं विपरिवत्तेन्तो ‘‘सब्बा सा सम्पत्ति अनिच्चताय विपरिणता विधंसिता’’ति दस्सेन्तो ‘‘पस्सानन्दा’’तिआदिमाह। विपरिणताति विपरिणामं सभावविगमं गता। तेनाह ‘‘पकतिविजहनेना’’तिआदि। पकतीति सभावधम्मानं उदयवयपरिच्छिन्नो कक्खळफुसनादिसभावो, सो भङ्गक्खणतो पट्ठाय जहितो, परिच्चजन्तो सब्बसो नत्थेव। तेनाह ‘‘निब्बुतपदीपो विय अपञ्ञत्तिकभावं गता’’ति।
एत्तावताति आदितो पट्ठाय पवत्तेन एत्तकेन देसनामग्गेन। अनेकानि वस्सकोटिसतसहस्सानियेव उब्बेधो एतिस्साति अनेकवस्सकोटिसतसहस्सुब्बेधा। अनिच्चलक्खणं आदायाति तं सम्पत्तिगतं अनिच्चलक्खणं देसनाय गहेत्वा विभावेत्वा। यथा निस्सेणिमुच्चने तादिसं सतहत्थुब्बेधं रुक्खं पकतिपुरिसेन आरोहितुं न सक्का, एवं अनिच्चताविभावनेन तस्सा सम्पत्तिया अपेक्खानिस्सेणिमुच्चने केनचि आरोहितुं न सक्काति आह ‘‘अनिच्चलक्खणं आदाय निस्सेणिं मुञ्चन्तो विया’’ति। तेनेवाति यथावुत्तकारणेनेव, आदितो सातिसयं कामेसु अस्सादं दस्सेत्वापि उपरि नेसं ‘‘पस्सानन्दा’’तिआदिना आदीनवं, ओकारं, संकिलेसं, नेक्खम्मे आनिसंसञ्च विभावेत्वा देसनाय निट्ठापितत्ता। पुब्बेति अतीतकाले। वसभराजाति वसभनामको सीहळमहाराजा।
उदकपुप्फुळादयोति आदि-सद्देन तिणग्गे उस्सावबिन्दुआदिके सङ्गण्हाति।
महासुदस्सनस्स पनाति पन-सद्दो विसेसत्थजोतनो, तेन महासुदस्सनमहाराजा झानाभिञ्ञासमापत्तियो निब्बत्तेसि, तदग्गेन परिसुद्धे च समणभावे पतिट्ठितो, यतो विधुय एव कामवितक्कादिसमणभावसंकिलेसं सुञ्ञागारं पाविसि, एवंभूतस्सापि तस्स कालं किरियतो सत्तमे दिवसे सब्बा चक्कवत्तिसम्पत्ति अन्तरहिता, न ततो परं, अहो अच्छरियमनुस्सो अनञ्ञसाधारणगुणविसेसोति इमं विसेसं दस्सेति।
अनारुळ्हन्ति ‘‘राजा किर पुब्बे गहपतिकुले निब्बत्ती’’तिआदिना, (दी॰ नि॰ अट्ठ॰ २.२६०) ‘‘पुन थेरं आमन्तेसी’’तिआदिना (दी॰ नि॰ अट्ठ॰ २.२७२) च वुत्तमत्थं सन्धायाह। सो हि इमस्मिं सुत्ते सङ्गीतिं अनारुळ्हो, अञ्ञत्थ पन आगतो इमिस्सा देसनाय पिट्ठिवत्तकभावेन। यं पनेत्थ अत्थतो न विभत्तं, तं सुविञ्ञेय्यं एवाति।
महासुदस्सनसुत्तवण्णनाय लीनत्थप्पकासना।