०३. महापरिनिब्बानसुत्तवण्णना

३. महापरिनिब्बानसुत्तवण्णना
१३१. पूजनीयभावतो , बुद्धसम्पदञ्च पहाय पवत्तता महन्तञ्च तं परिनिब्बानञ्चाति महापरिनिब्बानं; सवासनप्पहानतो महन्तं किलेसक्खयं निस्साय पवत्तं परिनिब्बानन्तिपि महापरिनिब्बानं; महता कालेन महता वा गुणरासिना साधितं परिनिब्बानन्तिपि महापरिनिब्बानं; महन्तभावाय, धातूनं बहुभावाय परिनिब्बानन्तिपि महापरिनिब्बानं; महतो लोकतो निस्सटं परिनिब्बानन्तिपि महापरिनिब्बानं; सब्बलोकासाधारणत्ता बुद्धानं सीलादिगुणेहि महतो बुद्धस्स भगवतो परिनिब्बानन्तिपि महापरिनिब्बानं; महति सासने पतिट्ठिते परिनिब्बानन्तिपि महापरिनिब्बानन्ति बुद्धस्स भगवतो परिनिब्बानं वुच्चति, तप्पटिसंयुत्तं सुत्तं महापरिनिब्बानसुत्तम्। गिज्झा एत्थ वसन्तीति गिज्झं, गिज्झं कूटं एतस्साति गिज्झकूटो, गिज्झं विय वा गिज्झं, कूटं, तं एतस्साति गिज्झकूटो, पब्बतो, तस्मिं गिज्झकूटे। तेनाह ‘‘गिज्झा’’तिआदि। अभियातुकामोति एत्थ अभि-सद्दो अभिभवनत्थो, ‘‘अभिविजानातू’’तिआदीसु (दी॰ नि॰ २.२४४; ३.८५; म॰ नि॰ ३.२५६) वियाति आह ‘‘अभिभवनत्थाय यातुकामो’’ति। वज्जिराजानोति ‘‘वज्जेतब्बा इमे’’तिआदितो पवत्तं वचनं उपादाय ‘‘वज्जी’’ति लद्धनामा राजानो, वज्जीरट्ठस्स वा राजानो वज्जिराजानो। वज्जिरट्ठस्स पन वज्जिसमञ्ञा तन्निवासिराजकुमारवसेन वेदितब्बा। राजिद्धियाति राजभावानुगतेन सभावेन। सो पन सभावो नेसं गणराजूनं मिथो सामग्गिया लोके पाकटो, चिरट्ठायी च अहोसीति ‘‘समग्गभावं कथेसी’’ति वुत्तम्। अनु अनु तंसमङ्गिनो भावेति वड्ढेतीति अनुभावो, अनुभावो एव आनुभावो, पतापो, सो पन नेसं पतापो हत्थिअस्सादिवाहनसम्पत्तिया, तत्थ च सुसिक्खितभावेन लोके पाकटो जातोति ‘‘एतेन…पे॰… कथेसी’’ति वुत्तम्। ताळच्छिग्गलेनाति कुञ्चिकाछिद्देन। असनन्ति सरम्। अतिपातयिस्सन्तीति अतिक्कामेन्ति। पोङ्खानुपोङ्खन्ति पोङ्खस्स अनुपोङ्खं, पुरिमसरस्स पोङ्खपदानुगतपोङ्खं इतरं सरं कत्वाति अत्थो। अविराधितन्ति अविरज्झितम्। उच्छिन्दिस्सामीति उम्मूलनवसेन कुलसन्ततिं छिन्दिस्सामि। अयनं वड्ढनं अयो, तप्पटिक्खेपेन अनयोति आह ‘‘अवड्ढिया एतं नाम’’न्ति। विक्खिपतीति विदूरतो खिपति, अपनेतीति अत्थो।
गङ्गायन्ति गङ्गासमीपे। पट्टनगामन्ति सकटपट्टनगामम्। आणाति आणा वत्तति। अड्ढयोजनन्ति च तस्मिं पट्टने अड्ढयोजनट्ठानवासिनो सन्धाय वुत्तम्। तत्राति तस्मिं पट्टने। बलवाघातजातोति उप्पन्नबलवकोधो।
मेति मय्हम्। गतेनाति गमनेन।

राजअपरिहानियधम्मवण्णना

१३४. सीतं वा उण्हं वा नत्थि, तायं वेलायं पुञ्ञानुभावेन बुद्धानं सब्बकालं समसीतुण्हाव उतु होति, तं सन्धाय तथा वुत्तम्। अभिण्हं सन्निपाताति निच्चसन्निपाता, तं पन निच्चसन्निपाततं दस्सेतुं ‘‘दिवसस्सा’’तिआदि वुत्तम्। सन्निपातबहुलाति पचुरसन्निपाता। वोसानन्ति सङ्कोचम्। ‘‘यावकीव’’न्ति एकमेवेतं पदं अनियमतो परिमाणवाची, कालो चेत्थ अधिप्पेतोति आह ‘‘यत्तकं काल’’न्ति। ‘‘वुद्धियेवा’’तिआदिना वुत्तमत्थं ब्यतिरेकमुखेन दस्सेतुं ‘‘अभिण्हं असन्निपतन्ता ही’’तिआदि वुत्तम्। आकुलाति खुभिता, न पसन्ना। भिज्जित्वाति वग्गबन्धतो विभज्ज विसुं विसुं हुत्वा।
सन्निपातभेरियाति सन्निपातारोचनभेरिया। अड्ढभुत्ता वाति सामिभुत्ता च। ओसीदमानेति हायमाने।
पुब्बे अकतन्ति पुब्बे अनिब्बत्तम्। सुङ्कन्ति भण्डं गहेत्वा गच्छन्तेहि पब्बतखण्ड नदीतित्थगामद्वारादीसु राजपुरिसानं दातब्बभागम्। बलिन्ति निप्फन्नसस्सादितो छभागं, सत्तभागन्तिआदिना लद्धकरम्। दण्डन्ति दसवीसतिकहापणादिकं अपराधानुरूपं गहेतब्बधनदण्डम्। वज्जिधम्मन्ति वज्जिराजधम्मम्। इदानि अपञ्ञत्तपञ्ञापनादीसु तप्पटिक्खेप आदीनवानिसंसे वित्थारतो दस्सेतुं ‘‘तेसं अपञ्ञत्त’’न्तिआदि वुत्तम्। पारिचरियक्खमाति उपट्ठानक्खमा।
कुलभोगइस्सरियादिवसेन महती मत्ता पमाणं एतेसन्ति महामत्ता, नीतिसत्थविहिते विनिच्छये ठपिता महामत्ता विनिच्छयमहामत्ता, तेसम्। देन्तीति निय्यातेन्ति। सचे चोरोति एवंसञ्ञिनो सचे होन्ति। पापभीरुताय अत्तना किञ्चि अवत्वा। दण्डनीतिसञ्ञिते वोहारे नियुत्ताति वोहारिका, ये ‘‘धम्मट्ठा’’ति वुच्चन्ति। सुत्तधरा नीतिसुत्तधरा , ईदिसे वोहारविनिच्छये नियमेत्वा ठपिता। परम्पराभतेसु अट्ठसु कुलेसु जाता अगतिगमनविरता अट्ठमहल्लकपुरिसा अट्ठकुलिका।
सक्कारन्ति उपकारम्। गरुभावं पच्चुपट्ठपेत्वाति ‘‘इमे अम्हाकं गरुनो’’ति तत्थ गरुभावं पति पति उपट्ठपेत्वा। मानेन्तीति सम्मानेन्ति, तं पन सम्माननं तेसु नेसं अत्तमनतापुब्बकन्ति आह ‘‘मनेन पियायन्ती’’ति। निपच्चकारन्ति पणिपातम्। दस्सेन्तीति ‘‘इमे अम्हाकं पितामहा , मातामहा’’तिआदिना नीचचित्ता हुत्वा गरुचित्ताकारं दस्सेन्ति। सन्धारेतुन्ति सम्बन्धं अविच्छिन्नं कत्वा घटेतुम्।
पसय्हाकारस्साति बलक्कारस्स। कामं वुद्धिया पूजनीयताय ‘‘वुद्धिहानियो’’ति वुत्तं, अत्थो पन वुत्तानुक्कमेनेव योजेतब्बो, पाळियं वा यस्मा ‘‘वुद्धियेव पाटिकङ्खा, नो परिहानी’’ति वुत्तं, तस्मा तदनुक्कमेन ‘‘वुद्धिहानियो’’ति वुत्तम्।
विपच्चितुं अलद्धोकासे पापकम्मे, तस्स कम्मस्स विपाके वा अनवसरोव देवतोपसग्गो, तस्मिं पन लद्धोकासे सिया देवतोपसग्गस्स अवसरोति आह ‘‘अनुप्पन्नं…पे॰… वड्ढेन्ती’’ति। एतेनेव अनुप्पन्नं सुखन्ति एत्थापि अत्थो वेदितब्बो। ‘‘बलकायस्स दिगुणतिगुणतादस्सनं, पटिभयभावदस्सन’’न्ति एवं आदिना देवतानं सङ्गामसीसे सहायता वेदितब्बा।
अनिच्छितन्ति अनिट्ठम्। आवरणतोति निसेधनतो। यस्स धम्मतो अनपेता धम्मियाति इध ‘‘धम्मिका’’ति वुत्ता। मिगसूकरादिघाताय सुनखादीनं कड्ढित्वा वनचरणं वाजो, मिगवा, तत्थ नियुत्ता, ते वा वाजेन्ति नेन्तीति वाजिका, मिगवधचारिनो। चित्तप्पवत्तिं पुच्छति। कायिकवाचसिकपयोगेन हि सा लोके पाकटा पकासभूताति।
१३५. देवायतनभावेन चितत्ता, लोकस्स चित्तीकारट्ठानत्ता च चेतियं अहोसि।
कामंकारवसेन किञ्चिपि न करणीयाति अकरणीया। कामंकारो पन हत्थगतकरणवसेनाति आह ‘‘अग्गहेतब्बाति अत्थो’’ति। अभिमुखयुद्धेनाति अभिमुखं उजुकमेव सङ्गामकरणेन। उपलापनं सामं दानञ्चाति दस्सेतुं ‘‘अल’’न्तिआदि वुत्तम्। भेदोपि इध उपायो एवाति वुत्तं ‘‘अञ्ञत्र मिथुभेदाया’’ति। युद्धस्स पन अनुपायता पगेव पकासिता। इदन्ति ‘‘अञ्ञत्र उपलापनाय, अञ्ञत्र मिथुभेदा’’ति च इदं वचनम्। कथाय नयं लभित्वाति ‘‘यावकीवञ्च…पे॰… नो परिहानी’’ति इमाय भगवतो कथाय नयं उपायं लभित्वा।
अनुकम्पायाति वज्जिराजेसु अनुग्गहेन। अस्साति भगवतो।
कथन्ति वज्जीहि सद्धिं कातब्बयुद्धकथम्। उजुं करिस्सामीति पटिराजानो आनेत्वा पाकारपरिखानं अञ्ञथाभावापादनेन उजुभावं करिस्सामि।
पतिट्ठितगुणोति पतिट्ठिताचरियगुणो। इस्सरा सन्निपतन्तु, मयं अनिस्सरा, तत्थ गन्त्वा किं करिस्सामाति लिच्छविनो न सन्निपतिंसूति योजना। सूरा सन्निपतन्तूति एत्थापि एसेव नयो।
बलभेरिन्ति युद्धाय बलकायस्स उट्ठानभेरिम्।

भिक्खुअपरिहानियधम्मवण्णना

१३६. अपरिहानाय हिताति अपरिहानिया, न परिहायन्ति एतेहीति वा अपरिहानिया, ते पन यस्मा अपरिहानिया कारका नाम होन्ति, तस्मा वुत्तं ‘‘अपरिहानिकरे’’ति। यस्मा पन ते परिहानिकरानं उजुपटिपक्खभूता, तस्मा आह ‘‘वुद्धिहेतुभूते’’ति। यस्मा भगवतो देसना उपरूपरि ञाणालोकं पसादेन्ती सत्तानं हदयन्धकारं विधमति, पकासेतब्बे च अत्थे हत्थतले आमलकं विय सुट्ठुतरं पाकटे कत्वा दस्सेति, तस्मा वुत्तं ‘‘चन्दसहस्सं…पे॰… कथयिस्सामी’’ति।
यस्मा भगवा ‘‘तस्स ब्राह्मणस्स सम्मुखा वज्जीनं अभिण्हसन्निपातादिपटिपत्तिं कथेन्तोयेव अयं अपरिहानियकथा अनिय्यानिका वट्टनिस्सिता, मय्हं पन सासने तथारूपी कथा कथेतब्बा, सा होति निय्यानिका विवट्टनिस्सिता, याय सासनं मय्हं परिनिब्बानतो परम्पि अद्धनियं अस्स चिरट्ठितिक’’न्ति चिन्तेसि, तस्मा भिक्खू सन्निपातापेत्वा तेसं अपरिहानिये धम्मे देसेन्तो तेनेव नियामेन देसेसि। तेन वुत्तं ‘‘इदं वज्जिसत्तके वुत्तसदिसमेवा’’ति। एवं सङ्खेपतो वुत्तमत्थं वित्थारतो दस्सेन्तो ‘‘इधापि चा’’तिआदिमाह। तत्थ ‘‘ततो’’तिआदि दिसासु आगतसासने वुत्तं तं कथनम्। विहारसीमा आकुला यस्मा, तस्मा उपोसथपवारणा ठिता।
ओलीयमानकोति पाळितो, अत्थतो च विनस्समानो। उक्खिपापेन्ताति पगुणभावकरणेन, अत्थसंवण्णनेन च पग्गण्हन्ता।
सावत्थियं भिक्खू विय पाचित्तियं देसापेतब्बोति (पारा॰ ५६५ वित्थारवत्थु)। वज्जिपुत्तका विय दसवत्थुदीपनेन (चूळव॰ ४४६ वित्थारवत्थु)। ‘‘गिहिगतानीति गिहिपटिसंयुत्तानी’’ति वदन्ति। गिहीसु गतानि, तेहि ञातानि गिहिगतानि। धूमकालो एतस्साति धूमकालिकं चितकधूमवूपसमतो परं अप्पवत्तनतो।
थिरभावप्पत्ताति सासने थिरभावं अनिवत्तितभावं उपगता। थेरकारकेहीति थेरभावसाधकेहि सीलादिगुणेहि असेक्खधम्मेहि। बहू रत्तियोति पब्बजिता हुत्वा बहू रत्तियो जानन्ति। सीलादिगुणेसु पतिट्ठापनमेव सासने परिणायकताति आह ‘‘तीसु सिक्खासु पवत्तेन्ती’’ति।
ओवादं न देन्ति अभाजनभावतो। पवेणीकथन्ति आचरियपरम्पराभतं सम्मापटिपत्तिदीपनं धम्मकथम्। सारभूतं धम्मपरियायन्ति समथविपस्सनामग्गफलसम्पापनेन सारभूतं बोज्झङ्गकोसल्लअनुत्तरसीतीभावअधिचित्तसुत्तादिधम्मतन्तिम्।
पुनब्भवदानं पुनब्भवो उत्तरपदलोपेन। इतरेति ये न पच्चयवसिका न आमिसचक्खुका, ते न गच्छन्ति तण्हाय वसम्।
आरञ्ञकेसूति अरञ्ञभागेसु अरञ्ञपरियापन्नेसु। ननु यत्थ कत्थचिपि तण्हा सावज्जा एवाति चोदनं सन्धायाह ‘‘गामन्तसेनासनेसु ही’’तिआदि, तेन ‘‘अनुत्तरेसु विमोक्खेसु पिहं उपट्ठापयतो’’ति एत्थ वुत्तसिनेहादयो विय आरञ्ञकेसु सेनासनेसु सालयता सेवितब्बपक्खिया एवाति दस्सेति।
अत्तनावाति सयमेव, तेन परेहि अनुस्साहितानं सरसेनेव अनागतानं पेसलानं भिक्खूनं आगमनं, आगतानञ्च फासुविहारं पच्चासिसन्तीति दस्सेति। इमिना नीहारेनाति इमाय पटिपत्तिया। अग्गहितधम्मग्गहणन्ति अग्गहितस्स परियत्तिधम्मस्स उग्गहणम्। गहितसज्झायकरणन्ति उग्गहितस्स सुट्ठु अत्थचिन्तनम्। चिन्तनत्थो हि सज्झायसद्दो।
एन्तीति उपगच्छन्ति। निसीदन्ति आसनपञ्ञापनादिना।
१३७. आरमितब्बट्ठेन कम्मं आरामो। कम्मे रता, न गन्थधुरे, वासधुरे वाति कम्मरता, अनुयुत्ताति तप्परभावेन पुनप्पुनं पसुता। इति कातब्बकम्मन्ति तं तं भिक्खूनं कातब्बं उच्चावचकम्मं चीवरविचारणादि। तेनाह ‘‘सेय्यथिद’’न्तिआदि। उपत्थम्भनन्ति दुपट्टतिपट्टादिकरणम्। तञ्हि पठमपटलादीनं उपत्थम्भनकारणत्ता तथा वुत्तम्। यदि एवं कथं अयं कम्मरामता पटिक्खित्ताति आह ‘‘एकच्चो ही’’तिआदि।
करोन्तो येवाति यथावुत्ततिरच्छानकथं कथेन्तोयेव। अतिरच्छानकथाभावेपि तस्स तत्थ तप्परभावदस्सनत्थं अवधारणवचनम्। परियन्तकारीति सपरियन्तं कत्वा वत्ता। ‘‘परियन्तवतिं वाचं भासिता’’ति (दी॰ नि॰ १.९, १९४) हि वुत्तम्। अप्पभस्सो वाति परिमितकथोयेव एकन्तेन कथेतब्बस्सेव कथनतो। समापत्तिसमापज्जनं अरियो तुण्हीभावो।
निद्दायतियेवाति निद्दोक्कमने अनादीनवदस्सी निद्दायतियेव। इरियापथपरिवत्तनादिना न नं विनोदेति।
एवं संसट्ठो वाति वुत्तनयेन गणसङ्गणिकाय संसट्ठो एव विहरति।
दुस्सीला पापिच्छा नामाति सयं निस्सीला असन्तगुणसम्भावनिच्छाय समन्नागतत्ता पापा लामका इच्छा एतेसन्ति पापिच्छा।
पापपुग्गलेहि मेत्तिकरणतो पापमित्ता। तेहि सदा सह पवत्तनेन पापसहाया। तत्थ निन्नतादिना तदधिमुत्तताय पापसम्पवङ्का।
१३८. सद्धा एतेसं अत्थीति सद्धाति आह ‘‘सद्धासम्पन्ना’’ति। आगमनीयपटिपदाय आगतसद्धा आगमनीयसद्धा, सा सातिसया महाबोधिसत्तानं परोपदेसेन विना सद्धेय्यवत्थुं अविपरीततो ओगाहेत्वा अधिमुच्चनतोति आह ‘‘सब्बञ्ञुबोधिसत्तानं होती’’ति। सच्चपटिवेधतो आगतसद्धा अधिगमसद्धा सुरबन्धादीनं (दी॰ नि॰ अट्ठ॰ ३.११८; ध॰ प॰ अट्ठ॰ १.सुप्पबुद्धकुट्ठिवत्थु; उदा॰ अट्ठ॰ ४३) विय। ‘‘सम्मासम्बुद्धो भगवा’’तिआदिना बुद्धादीसु उप्पज्जनकपसादो पसादसद्धा महाकप्पिनराजादीनं (अ॰ नि॰ अट्ठ॰ १.१.२३१; ध॰ प॰ अट्ठ॰ १.महाकप्पिनत्थेरवत्थु; थेरगा॰ अट्ठ॰ २.महाकप्पिनत्थेरगाथावण्णना, वित्थारो) विय। ‘‘एवमेत’’न्ति ओक्कन्तित्वा पक्खन्दित्वा सद्दहनवसेन कप्पनं ओकप्पनम्। दुविधापीति पसादसद्धापि ओकप्पनसद्धापि। तत्थ पसादसद्धा अपरनेय्यरूपा होति सवनमत्तेन पसीदनतो। ओकप्पनसद्धा सद्धेय्यवत्थुं ओगाहेत्वा अनुपविसित्वा ‘‘एवमेत’’न्ति पच्चक्खं करोन्ती विय पवत्तति। तेनाह ‘‘सद्धाधिमुत्तो वक्कलित्थेरसदिसो होती’’ति। तस्स हीति ओकप्पनसद्धाय समन्नागतस्स। हिरी एतस्स अत्थीति हिरि, हिरि मनो एतेसन्ति हिरिमनाति आह ‘‘पाप…पे॰… चित्ता’’ति। पापतो ओत्तप्पेन्ति उब्बिज्जन्ति भायन्तीति ओत्तप्पी।
बहु सुतं सुत्तगेय्यादि एतेनाति बहुस्सुतो, सुतग्गहणं चेत्थ निदस्सनमत्तं धारणपरिचयपरिपुच्छानुपेक्खनदिट्ठिनिज्झानानं पेत्थ इच्छितब्बत्ता। सवनमूलकत्ता वा तेसम्पि तग्गहणेनेव गहणं दट्ठब्बम्। अत्थकामेन परियापुणितब्बतो, दिट्ठधम्मिकादिपुरिसत्थसिद्धिया परियत्तभावतो च परियत्ति, तीणि पिटकानि। सच्चप्पटिवेधो सच्चानं पटिविज्झनम्। तदपि बाहुसच्चं यथावुत्तबाहुसच्चकिच्चनिप्फत्तितो। परियत्ति अधिप्पेता सच्चपटिवेधावहेन बाहुसच्चेन बहुस्सुतभावस्स इध इच्छितत्ता। सोति परियत्तिबहुस्सुतो। चतुब्बिधो होति पञ्चमस्स पकारस्स अभावतो। सब्बत्थकबहुस्सुतोति निस्सयमुच्चनकबहुस्सुतादयो विय पदेसिको अहुत्वा पिटकत्तये सब्बत्थकमेव बाहुसच्चसब्भावतो सब्बस्स अत्थस्स कायनतो कथनतो सब्बत्थकबहुस्सुतो। ते इध अधिप्पेता पटिपत्तिपटिवेधसद्धम्मानं मूलभूते परियत्तिसद्धम्मे सुप्पतिट्ठितभावतो।
आरद्धन्ति पग्गहितम्। तं पन दुविधम्पि वीरियारम्भविभागेन दस्सेतुं ‘‘तत्था’’तिआदि वुत्तम्। तत्थ एककाति एकाकिनो, वूपकट्ठविहारिनोति अत्थो।
पुच्छित्वाति परतो पुच्छित्वा। सम्पटिच्छापेतुन्ति ‘‘त्वं असुकनामो’’ति वत्वा तेहि ‘‘आमा’’ति पटिजानापेतुन्ति अत्थो। एवं चिरकतादिअनुस्सरणसमत्थसतिनेपक्कानं अप्पकसिरेनेव सतिसम्बोज्झङ्गभावनापारिपूरिं गच्छतीति दस्सनत्थं ‘‘एवरूपे भिक्खू सन्धाया’’ति वुत्तम्। तेनेवाह ‘‘अपिचा’’तिआदि।
१३९. बुज्झति एतायाति ‘‘बोधी’’ति लद्धनामाय सम्मादिट्ठिआदिधम्मसामग्गिया अङ्गोति बोज्झङ्गो, पसत्थो, सुन्दरो वा बोज्झङ्गो सम्बोज्झङ्गो। उपट्ठानलक्खणोति कायवेदनाचित्तधम्मानं असुभदुक्खानिच्चानत्तभावसल्लक्खणसङ्खातं आरम्मणे उपट्ठानं लक्खणं एतस्साति उपट्ठानलक्खणो। चतुन्नं अरियसच्चानं पीळनादिप्पकारतो विचयो उपपरिक्खा लक्खणं एतस्साति पविचयलक्खणो। अनुप्पन्ना कुसलानुप्पादनादिवसेन चित्तस्स पग्गहो पग्गण्हनं लक्खणं एतस्साति पग्गहलक्खणो। फरणं विप्फारिकता लक्खणं एतस्साति फरणलक्खणो। उपसमो कायचित्तपरिळाहानं वूपसमनं लक्खणं एतस्साति उपसमलक्खणो। अविक्खेपो विक्खेपविद्धंसनं लक्खणं एतस्साति अविक्खेपलक्खणो। लीनुद्धच्चरहिते अधिचित्ते पवत्तमाने पग्गहनिग्गहसम्पहंसनेसु अब्यावटत्ता अज्झुपेक्खनं पटिसङ्खानं लक्खणं एतस्साति पटिसङ्खानलक्खणो।
चतूहि कारणेहीति सतिसम्पजञ्ञं, मुट्ठस्सतिपुग्गलपरिवज्जना, उपट्ठितस्सतिपुग्गलसेवना, तदधिमुत्तताति इमेहि चतूहि कारणेहि। छहि कारणेहीति परिपुच्छकता, वत्थुविसदकिरिया, इन्द्रियसमत्तपटिपादना, दुप्पञ्ञपुग्गलपरिवज्जना, पञ्ञवन्तपुग्गलसेवना, तदधिमुत्तताति इमेहि छहि कारणेहि। महासतिपट्ठानवण्णनायं पन ‘‘सत्तहि कारणेही’’ (दी॰ नि॰ अट्ठ॰ २.३८५; म॰ नि॰ अट्ठ॰ १.११८) वक्खति, तं गम्भीरञाणचरियापच्चवेक्खणाति इमं कारणं पक्खिपित्वा वेदितब्बम्। नवहि कारणेहीति अपायभयपच्चवेक्खणा, गमनवीथिपच्चवेक्खणा, पिण्डपातस्स अपचायनता, दायज्जमहत्तपच्चवेक्खणा, सत्थुमहत्तपच्चवेक्खणा, सब्रह्मचारीमहत्तपच्चवेक्खणा, कुसीतपुग्गलपरिवज्जना, आरद्धवीरियपुग्गलसेवना, तदधिमुत्तताति इमेहि नवहि कारणेहि। महासतिपट्ठानवण्णनायं (दी॰ नि॰ अट्ठ॰ २.३८५; म॰ नि॰ अट्ठ॰ १.११८) पन आनिसंसदस्साविता, जातिमहत्तपच्चवेक्खणाति इमेहि सद्धिं ‘‘एकादसा’’ति वक्खति। दसहि कारणेहीति बुद्धानुस्सति, धम्मानुस्सति, सङ्घसीलचागदेवताउपसमानुस्सति, लूखपुग्गलपरिवज्जना, सिनिद्धपुग्गलसेवना, तदधिमुत्तताति इमेहि दसहि। महासतिपट्ठानवण्णनायं (दी॰ नि॰ अट्ठ॰ २.३८५; म॰ नि॰ अट्ठ॰ १.११८) पन पसादनियसुत्तन्तपच्चवेक्खणाय सद्धिं ‘‘एकादसा’’ति वक्खति। सत्तहि कारणेहीति पणीतभोजनसेवनता , उतुसुखसेवनता, इरियापथसुखसेवनता, मज्झत्तपयोगता, सारद्धकायपुग्गलपरिवज्जनता , पस्सद्धकायपुग्गलसेवनता, तदधिमुत्तताति इमेहि सत्तहि। दसहि कारणेहीति वत्थुविसदकिरिया, इन्द्रियसमत्तपटिपादना, निमित्तकुसलता, समये चित्तस्स पग्गहणं, समये चित्तस्स निग्गहणं, समये चित्तस्स सम्पहंसनं, समये चित्तस्स अज्झुपेक्खनं, असमाहितपुग्गलपरिवज्जनं, समाहितपुग्गलसेवनं, तदधिमुत्तताति इमेहि दसहि कारणेहि। महासतिपट्ठानवण्णनायं (दी॰ नि॰ अट्ठ॰ २.३८५; म॰ नि॰ अट्ठ॰ १.११८) पन ‘‘झानविमोक्खपच्चवेक्खणा’’ति इमिना सद्धिं ‘‘एकादसही’’ति वक्खति। पञ्चहि कारणेहीति सत्तमज्झत्तता, सङ्खारमज्झत्तता, सत्तसङ्खारकेलायनपुग्गलपरिवज्जना, सत्तसङ्खारमज्झत्तपुग्गलसेवना, तदधिमुत्तताति इमेहि पञ्चहि कारणेहि। यं पनेत्थ वत्तब्बं, तं महासतिपट्ठानवण्णनायं (दी॰ नि॰ अट्ठ॰ २.३८५; म॰ नि॰ अट्ठ॰ १.११८) आगमिस्सति। कामं बोधिपक्खियधम्मा नाम निप्परियायतो अरियमग्गसम्पयुत्ता एव निय्यानिकभावतो। सुत्तन्तदेसना नाम परियायकथाति ‘‘इमिना विपस्सना…पे॰… कथेसी’’ति वुत्तम्।
१४०. तेभूमके सङ्खारे ‘‘अनिच्चा’’ति अनुपस्सति एतायाति अनिच्चानुपस्सना, तथा पवत्ता विपस्सना, सा पन यस्मा अत्तना सहगतसञ्ञाय भाविताय विभाविता एव होतीति वुत्तं ‘‘अनिच्चानुपस्सनाय सद्धिं उप्पन्नसञ्ञा’’ति। सञ्ञासीसेन वायं विपस्सनाय एव निद्देसो। अनत्तसञ्ञादीसुपि एसेव नयो। लोकियविपस्सनापि होन्ति, यस्मा ‘‘अनिच्च’’न्तिआदिना ता पवत्तन्तीति। लोकियविपस्सनापीति पि-सद्देन मिस्सकापेत्थ सन्तीति अत्थतो आपन्नन्ति अत्थापत्तिसिद्धमत्थं निद्धारेत्वा सरूपतो दस्सेतुं ‘‘विरागो’’तिआदि वुत्तम्। तत्थ आगतवसेनाति तथा आगतपाळिवसेन ‘‘विरागो निरोधो’’ति हि तत्थ निब्बानं वुत्तन्ति इध ‘‘विरागसञ्ञा, निरोधसञ्ञा’’ति वुत्तसञ्ञा निब्बानारम्मणापि सियुम्। तेन वुत्तं ‘‘द्वे लोकुत्तरापि होन्ती’’ति।
१४१. मेत्ता एतस्स अत्थीति मेत्तं, चित्तम्। तंसमुट्ठानं कायकम्मं मेत्तं कायकम्मम्। एस नयो सेसद्वयेपि। इमानिपि मेत्ताकायकम्मादीनि भिक्खूनं वसेन आगतानि तेसं सेट्ठपरिसभावतो। यथा पन भिक्खूसुपि लब्भन्ति, एवं गिहीसुपि लब्भन्ति चतुपरिससाधारणत्ताति तं दस्सेन्तो ‘‘भिक्खूनञ्ही’’तिआदिमाह। कामं आदिब्रह्मचरियकधम्मस्सवनेनपि मेत्ताकायकम्मानि लब्भन्ति, निप्परियायतो पन चारित्तधम्मस्सवनेन अयमत्थो इच्छितोति दस्सेन्तो ‘‘आभिसमाचारिकधम्मपूरण’’न्ति आह। तेपिटकम्पि बुद्धवचनं परिपुच्छनअत्थकथनवसेन पवत्तियमानं हितज्झासयेन पवत्तितब्बतो।
आवीति पकासं, पकासभावो चेत्थ यं उद्दिस्स तं कायकम्मं करीयति, तस्स सम्मुखभावतोति आह ‘‘सम्मुखा’’ति। रहोति अप्पकासं, अप्पकासता च यं उद्दिस्स तं कायकम्मं करीयति, तस्स पच्चक्खाभावतोति आह ‘‘परम्मुखा’’ति। सहायभावगमनं तेसं पुरतो। उभयेहीति नवकेहि, थेरेहि च।
पग्गय्हाति पग्गण्हित्वा उच्चं कत्वा।
कामं मेत्तासिनेहसिनिद्धानं नयनानं उम्मीलना, पसन्नेन मुखेन ओलोकनञ्च मेत्तं कायकम्ममेव, यस्स पन चित्तस्स वसेन नयनानं मेत्तासिनेहसिनिद्धता, मुखस्स च पसन्नता, तं सन्धाय वुत्तं ‘‘मेत्तं मनोकम्मं नामा’’ति।
लाभसद्दो कम्मसाधनो ‘‘लाभावत, लाभो लद्धो’’तिआदीसु विय, सो चेत्थ ‘‘धम्मलद्धा’’ति वचनतो अतीतकालिकोति आह ‘‘चीवरादयो लद्धपच्चया’’ति। धम्मतो आगताति धम्मिका। तेनाह ‘‘धम्मलद्धा’’ति। इममेव हि अत्थं दस्सेतुं ‘‘कुहनादी’’तिआदि वुत्तम्। चित्तेन विभजनपुब्बकं कायेन विभजनन्ति मूलमेव दस्सेतुं ‘‘एवं चित्तेन विभजन’’न्ति वुत्तं, तेन चित्तुप्पादमत्तेनपि पटिविभागो न कातब्बोति दस्सेति। अप्पटिविभत्तन्ति भावनपुंसकनिद्देसो, अप्पटिविभत्तं वा लाभं भुञ्जतीति कम्मनिद्देसो एव।
तं तं नेव गिहीनं देति अत्तनो आजीवसोधनत्थम्। न अत्तना भुञ्जतीति अत्तनाव न परिभुञ्जति ‘‘मय्हं असाधारणभोगिता मा होतू’’ति। ‘‘पटिग्गण्हन्तो च…पे॰… पस्सती’’ति इमिना तस्स लाभस्स तीसुपि कालेसु साधारणतो ठपनं दस्सितम्। ‘‘पटिग्गण्हन्तो च सङ्घेन साधारणं होतू’’ति इमिना पटिग्गहणकालो दस्सितो, ‘‘गहेत्वा…पे॰… पस्सती’’ति इमिना पटिग्गहितकालो, तदुभयं पन तादिसेन पुब्बाभोगेन विना न होतीति अत्थसिद्धो पुरिमकालो। तयिदं पटिग्गहणतो पुब्बे वस्स होति ‘‘सङ्घेन साधारणं होतूति पटिग्गहेस्सामी’’ति। पटिग्गण्हन्तस्स होति ‘‘सङ्घेन साधारणं होतूति पटिग्गण्हामी’’ति। पटिग्गहेत्वा होति ‘‘सङ्घेन साधारणं होतूति पटिग्गहितं मया’’ति एवं तिलक्खणसम्पन्नं कत्वा लद्धलाभं ओसानलक्खणं अविकोपेत्वा परिभुञ्जन्तो साधारणभोगी, अप्पटिविभत्तभोगी च होति।
इमं पन सारणीयधम्मन्ति इमं चतुत्थं सरितब्बयुत्तधम्मम्। न हि…पे॰… गण्हन्ति, तस्मा साधारणभोगिता एव दुस्सीलस्स नत्थीति आरम्भोपि ताव न सम्भवति, कुतो पूरणन्ति अधिप्पायो। ‘‘परिसुद्धसीलो’’ति इमिना लाभस्स धम्मिकभावं दस्सेति। ‘‘वत्तं अखण्डेन्तो’’ति इमिना अप्पटिविभत्तभोगितं, साधारणभोगितञ्च दस्सेति। सति पन तदुभये सारणीयधम्मो पूरितो एव होतीति आह ‘‘पूरेती’’ति। ‘‘ओदिस्सकं कत्वा’’ति एतेन अनोदिस्सकं कत्वा पितुनो, आचरियुपज्झायादीनं वा थेरासनतो पट्ठाय देन्तस्स सारणीयधम्मोयेव होतीति। सारणीयधम्मो पनस्स न होतीति पटिजग्गनट्ठाने ओदिस्सकं कत्वा दिन्नत्ता। तेनाह ‘‘पलिबोधजग्गनं नाम होती’’तिआदि। यदि एवं सब्बेन सब्बं सारणीयधम्मपूरकस्स ओदिस्सकदानं न वट्टतीति? नो न वट्टति युत्तट्ठानेति दस्सेन्तो ‘‘तेन पना’’तिआदिमाह। गिलानादीनं ओदिस्सकं कत्वा दानं अप्पटिविभागपक्खिकं ‘‘असुकस्स न दस्सामी’’ति पटिक्खेपस्स अभावतो। ब्यतिरेकप्पधानो हि पटिविभागो। तेनाह ‘‘अवसेस’’न्तिआदि। अदातुम्पीति पि-सद्देन दातुम्पि वट्टतीति दस्सेति, तञ्च खो करुणायनवसेन, न वत्तपूरणवसेन।
सुसिक्खितायाति सारणीयधम्मपूरणविधिम्हि सुट्ठु सिक्खिताय, सुकुसलायाति अत्थो। इदानि तस्सा कोसल्लं दस्सेतुं ‘‘सुसिक्खिताय ही’’तिआदि वुत्तम्। ‘‘द्वादसहि वस्सेहि पूरति, न ततो ओर’’न्ति इमिना तस्स दुप्पूरणं दस्सेति। तथा हि सो महप्फलो महानिसंसो, दिट्ठधम्मिकेहिपि ताव गरुतरेहि फलानिसंसेहि च अनुगतो। तंसमङ्गी च पुग्गलो विसेसलाभी अरियपुग्गलो विय लोके अच्छरियब्भुतधम्मसमन्नागतो होति। तथा हि सो दुप्पजहं दानमयस्स, सीलमयस्स च पुञ्ञस्स पटिपक्खधम्मं सुदूरे विक्खम्भितं कत्वा सुविसुद्धेन चेतसा लोके पाकटो पञ्ञातो हुत्वा विहरति, तस्सिममत्थं ब्यतिरेकतो, अन्वयतो च विभावेतुं ‘‘सचे ही’’तिआदि वुत्तं, तं सुविञ्ञेय्यमेव।
इदानि ये सम्परायिके, दिट्ठधम्मिके च आनिसंसे दस्सेतुं ‘‘एव’’न्तिआदि वुत्तम्। नेव इस्सा, न मच्छरियं होति चिरकालभावनाय विधुतभावतो। मनुस्सानं पियो होति परिच्चागसीलताय विसुद्धत्ता। तेनाह ‘‘ददं पियो होति भजन्ति नं बहू’’तिआदि (अ॰ नि॰ ५.३४)। सुलभपच्चयो होति दानवसेन उळारज्झासयानं पच्चयलाभस्स इधानिसंसभावतो दानस्स। पत्तगतं अस्स दिय्यमानं न खीयति पत्तगतवसेन द्वादसवस्सिकस्स महापत्तस्स अविच्छेदेन पूरितत्ता। अग्गभण्डं लभति देवसिकं दक्खिणेय्यानं अग्गतो पट्ठाय दानस्स दिन्नत्ता। भयेवा…पे॰… आपज्जन्ति देय्यपटिग्गाहकविकप्पं अकत्वा अत्तनि निरपेक्खचित्तेन चिरकालं दानपूरताय पसादितचित्तत्ता।
तत्राति तेसु आनिसंसेसु विभावेतब्बेसु। इमानि तं दीपनानि वत्थूनि कारणानि। अलभन्तापीति अमहापुञ्ञताय न लाभिनो समानापि। भिक्खाचारमग्गसभागन्ति सभागं तब्भागियं भिक्खाचारमग्गं जानन्ति।
अनुत्तरिमनुस्सधम्मत्ता, थेरानं संसयविनोदनत्थञ्च ‘‘सारणीयधम्मो मे भन्ते पूरितो’’ति आह। तथा हि दुतियवत्थुस्मिम्पि थेरेन अत्ता पकासितो। मनुस्सानं पियताय, सुलभपच्चयतायपि इदं वत्थुमेव। पत्तगताखीयनस्स पन विसेसं विभावनतो ‘‘इदं ताव…पे॰… एत्थ वत्थु’’न्ति वुत्तम्।
गिरिभण्डमहापूजायाति चेतियगिरिम्हि सकललङ्कादीपे, योजनप्पमाणे समुद्दे च नावासङ्घाटादिके ठपेत्वा दीपपुप्फगन्धादीहि करियमानमहापूजायम्। परियायेनपीति लेसेनपि। अनुच्छविकन्ति सारणीयधम्मपूरणतोपि इदं यथाभूतप्पवेदनं तुम्हाकं अनुच्छविकन्ति अत्थो।
अनारोचेत्वाव पलायिंसु चोरभयेन। ‘‘अत्तनो दुज्जीविकाया’’ति च वदन्ति।
वट्टिस्सतीति कप्पिस्सति। थेरी सारणीयधम्मपूरिका अहोसि, थेरस्स पन सीलतेजेनेव देवता उस्सुक्कं आपज्जि।
नत्थि एतेसं खण्डन्ति अखण्डानि। तं पन नेसं खण्डं दस्सेतुं ‘‘यस्सा’’तिआदि वुत्तम्। तत्थ उपसम्पन्नसीलानं उद्देसक्कमेन आदि अन्ता वेदितब्बा। तेनाह ‘‘सत्तसू’’तिआदि। अनुपसम्पन्नसीलानं पन समादानक्कमेनपि आदि अन्ता लब्भन्ति। परियन्ते छिन्नसाटको वियाति वत्थन्ते, दसन्ते वा छिन्नवत्थं विय, विसदिसूदाहरणं चेतं ‘‘अखण्डानी’’ति इमस्स अधिगतत्ता। एवं सेसानिपि उदाहरणानि। खण्डितभिन्नता खण्डं, तं एतस्स अत्थीति खण्डं, सीलम्। ‘‘छिद्द’’न्तिआदीसुपि एसेव नयो। वेमज्झे भिन्नं विनिविज्झनवसेन विसभागवण्णेन गावी वियाति सम्बन्धो। सबलरहितानि असबलानि। तथा अकम्मासानि। सीलस्स तण्हादासब्यतो मोचनं विवट्टूपनिस्सयभावापादनम्। यस्मा च तंसमङ्गीपुग्गलो सेरी सयंवसी भुजिस्सो नाम होति, तस्मापि भुजिस्सानि। तेनेवाह ‘‘भुजिस्सभावकारणतो भुजिस्सानी’’ति। सुपरिसुद्धभावेन पासंसत्ता विञ्ञुपसत्थानि। इमिनाहं सीलेन देवो वा भवेय्यं, देवञ्ञतरो वा, तत्थ ‘‘निच्चो धुवो सस्सतो’’ति, ‘‘सीलेन सुद्धी’’ति च एवं आदिना तण्हादिट्ठीहि अपरामट्ठत्ता। ‘‘अयं ते सीलेसु दोसो’’ति चतूसुपि विपत्तीसु याय कायचि विपत्तिया दस्सनेन परामट्ठुं अनुद्धंसेतुम्। समाधिसंवत्तनप्पयोजनानि समाधिसंवत्तनिकानि।
समानभावूपगतसीलाति सीलसम्पत्तिया समानभावं उपगतसीला सभागवुत्तिका। कामं पुथुज्जनानञ्च चतुपारिसुद्धिसीले नानत्तं न सिया, तं पन न एकन्तिकं, इदं एकन्तिकं नियतभावतोति आह ‘‘नत्थि मग्गसीले नानत्त’’न्ति। तं सन्धायेतं वुत्तन्ति मग्गसीलं सन्धाय एतं ‘‘यानि तानि सीलानी’’तिआदि वुत्तम्।
यायन्ति या अयं मय्हञ्चेव तुम्हाकञ्च पच्चक्खभूता । दिट्ठीति मग्गसम्मादिट्ठि। निद्दोसाति निधुतदोसा, समुच्छिन्नरागादिपापधम्माति अत्थो। निय्यातीति वट्टदुक्खतो निस्सरति निगच्छति। सयं निय्यन्तस्सेव हि ‘‘तंसमङ्गीपुग्गलं वट्टदुक्खतो निय्यापेती’’ति वुच्चति। या सत्थु अनुसिट्ठि, तं करोतीति तक्करो, तस्स, यथानुसिट्ठं पटिपज्जनकस्साति अत्थो। समानदिट्ठिभावन्ति सदिसदिट्ठिभावं सच्चसम्पटिवेधेन अभिन्नदिट्ठिभावम्। वुद्धियेवाति अरियविनये गुणेहि वुड्ढियेव, नो परिहानीति अयं अपरिहानियधम्मदेसना अत्तनोपि सासनस्स अद्धनियतं आकङ्खन्तेन भगवता इध देसिता।
१४२. आसन्नपरिनिब्बानत्ताति कतिपयमासाधिकेन संवच्छरमत्तेन परिनिब्बानं भविस्सतीति कत्वा वुत्तम्। एतंयेवाति ‘‘इति सील’’न्तिआदिकंयेव इति सीलन्ति एत्थ इति-सद्दो पकारत्थो, परिमाणत्थो च एकज्झं कत्वा गहितोति आह ‘‘एवं सीलं एत्तकं सील’’न्ति। एवं सीलन्ति एवं पभेदं सीलम्। एत्तकन्ति एतं परमं, न इतो भिय्यो। चतुपारिसुद्धिसीलन्ति मग्गस्स सम्भारभूतं लोकियचतुपारिसुद्धिसीलम्। चित्तेकग्गता समाधीति एत्थापि एसेव नयो। यस्मिं सीले ठत्वाति यस्मिं लोकुत्तरकुसलस्स पदट्ठानभूते ‘‘पुब्बेव खो पनस्स कायकम्मं वचीकम्मं आजीवो सुपरिसुद्धो होती’’ति (म॰ नि॰ ३.४३१; कथा॰ ८७४) एवं वुत्तसीले पतिट्ठाय। एसोति मग्गफलसमाधि। परिभावितोति तेन सीलेन सब्बसो भावितो सम्भावितो। महप्फलो होति महानिसंसोति मग्गसमाधि ताव सामञ्ञफलेहि महप्फलो, वट्टदुक्खवूपसमेन महानिसंसो। इतरो पटिप्पस्सद्धिप्पहानेन महप्फलो, निब्बुतिसुखुप्पत्तिया महानिसंसो। यम्हि समाधिम्हि ठत्वाति यस्मिं लोकुत्तरकुसलस्स पदट्ठानभूते पादकज्झानसमाधिम्हि चेव वुट्ठानगामिनिसमाधिम्हि च ठत्वा। साति मग्गफलपञ्ञा। तेन परिभाविताति तेन यथावुत्तसमाधिना सब्बसो भाविता परिभाविता। महप्फलमहानिसंसता समाधिम्हि वुत्तनयेन वेदितब्बा। अपि च ते बोज्झङ्गमग्गङ्गझानङ्गप्पभेदहेतुताय महप्फला सत्तदक्खिणेय्यपुग्गलविभागहेतुताय महानिसंसाति वेदितब्बा। याय पञ्ञाय ठत्वाति यायं विपस्सनापञ्ञायं, समाधिविपस्सनापञ्ञायं वा ठत्वा। समथयानिकस्स हि समाधिसहगतापि पञ्ञा मग्गाधिगमाय विसेसपच्चयो होतियेव। सम्मदेवाति सुट्ठुयेव यथा आसवानं लेसोपि नावसिस्सति, एवं सब्बसो आसवेहि विमुच्चति। अग्गमग्गक्खणञ्हि सन्धायेतं वुत्तम्।
१४३. लोकियत्थसद्दानं विय अभिरन्त-सद्दस्स सिद्धि दट्ठब्बा। अभिरन्तं अभिरतं अभिरतीति हि अत्थतो एकम्। अभिरन्त-सद्दो चायं अभिरुचिपरियायो, न अस्सादपरियायो। अस्सादवसेन हि कत्थचि वसन्तस्स अस्सादवत्थुविगमेन सिया तस्स तत्थ अनभिरति, यदिदं खीणासवानं नत्थि, पगेव बुद्धानन्ति आह ‘‘बुद्धानं…पे॰… नत्थी’’ति। अभिरतिवसेन कत्थचि वसित्वा तदभावतो अञ्ञत्थ गमनं नाम बुद्धानं नत्थि। वेनेय्यविनयनत्थं पन कत्थचि वसित्वा तस्मिं सिद्धे वेनेय्यविनयनत्थमेव ततो अञ्ञत्थ गच्छन्ति, अयमेत्थ यथारुचि। आयामाति एत्थ आ-सद्दो ‘‘आगच्छा’’ति इमिना समानत्थोति आह ‘‘एहि यामा’’ति। अयामाति पन पाठे अ-कारो निपातमत्तम्। सन्तिकावचरत्ता थेरं आलपति, न पन तदा सत्थु सन्तिके वसन्तानं भिक्खूनं अभावतो। अपरिच्छिन्नगणनो हि तदा भगवतो सन्तिके भिक्खुसङ्घो । तेनाह ‘‘महता भिक्खुसङ्घेन सद्धि’’न्ति। अम्बलट्ठिकागमनन्ति अम्बलट्ठिकागमनपटिसंयुत्तपाठमाह। पाटलिगमनेति एत्थापि एसेव नयो। उत्तानमेव अनन्तरं, हेट्ठा च संवण्णितरूपत्ता।

सारिपुत्तसीहनादवण्णना

१४५. ‘‘आयस्मा सारिपुत्तो’’तिआदि पाठजातम्। सम्पसादनीयेति सम्पसादनीयसुत्ते (दी॰ नि॰ ३.१४१) वित्थारितं पोराणट्ठकथायं, तस्मा मयम्पि तत्थेव नं अत्थतो वित्थारयिस्सामाति अधिप्पायो।

दुस्सीलआदीनववण्णना

१४८. आगन्त्वा वसन्ति एत्थ आगन्तुकाति आवसथो, तदेव अगारन्ति आह ‘‘आवसथागारन्ति आगन्तुकानं आवसथगेह’’न्ति। द्विन्नं राजूनन्ति लिच्छविराजमगधराजूनम्। सहायकाति सेवका। कुलानीति कुटुम्बिके। सन्थतन्ति सन्थरि, सब्बं सन्थरि सब्बसन्थरि, तं सब्बसन्थरिम्। भावनपुंसकनिद्देसो चायम्। तेनाह ‘‘यथा सब्बं सन्थतं होति, एव’’न्ति।
१४९. दुस्सीलोति एत्थ दु-सद्दो अभावत्थो ‘‘दुप्पञ्ञो’’तिआदीसु (म॰ नि॰ १.४४९; अ॰ नि॰ ५.१०) विय, न गरहत्थोति आह ‘‘असीलो निस्सीलो’’ति। भिन्नसंवरोति एत्थ यो समादिन्नसीलो केनचि कारणेन सीलभेदं पत्तो, सो ताव भिन्नसंवरो होति। यो पन सब्बेन सब्बं असमादिन्नसीलो आचारहीनो, सो कथं भिन्नसंवरो नाम होतीति? सोपि साधुसमाचारस्स परिहानियस्स भेदितत्ता भिन्नसंवरो एव नाम। विस्सट्ठसंवरो संवररहितोति हि वुत्तं होति।
तं तं सिप्पट्ठानम्। माघातकालेति ‘‘मा घातेथ पाणिनो’’ति एवं माघाताति घोसनं घोसितदिवसे।
अब्भुग्गच्छति पापको कित्तिसद्दो।
अज्झासयेन मङ्कु होतियेव विप्पटिसारिभावतो।
तस्साति दुस्सीलस्स। समादाय पवत्तिट्ठानन्ति उट्ठाय समुट्ठाय कतकारणम्। आपाथं आगच्छतीति तं मनसो उपट्ठाति। उम्मीलेत्वा इधलोकन्ति उम्मीलनकाले अत्तनो पुत्तदारादिदस्सनवसेन इध लोकं पस्सति। निमीलेत्वा परलोकन्ति निमीलनकाले गतिनिमित्तुपट्ठानवसेन परलोकं पस्सति। तेनाह ‘‘चत्तारो अपाया’’तिआदि। पञ्चमपदन्ति ‘‘कायस्स भेदा’’तिआदिना वुत्तो पञ्चमो आदीनवकोट्ठासो।

सीलवन्तआनिसंसवण्णना

१५०. वुत्तविपरियायेनाति वुत्ताय आदीनवकथाय विपरियायेन। ‘‘अप्पमत्तो तं तं कसिवाणिज्जादिं यथाकालं सम्पादेतुं सक्कोती’’तिआदिना ‘‘पासंसं सीलमस्स अत्थीति सीलवा। सीलसम्पन्नोति सीलेन समन्नागतो। सम्पन्नसीलो’’ति एवमादिकं पन अत्थवचनं सुकरन्ति अनामट्ठम्।
१५१. पाळिमुत्तकायाति सङ्गीतिअनारुळ्हाय धम्मिकथाय। तत्थेवाति आवसथागारे एव।

पाटलिपुत्तनगरमापनवण्णना

१५२. इस्सरियमत्तायाति इस्सरियप्पमाणेन, इस्सरियेन चेव वित्तूपकरणेन चाति एवं वा अत्थो दट्ठब्बो। उपभोगूपकरणानिपि हि लोके ‘‘मत्ता’’ति वुच्चन्ति। पाटलिगामं नगरं कत्वाति पुब्बे ‘‘पाटलिगामो’’ति लद्धनामं ठानं इदानि नगरं कत्वा। मापेन्तीति पतिट्ठापेन्ति। आयमुखपच्छिन्दनत्थन्ति आयद्वारानं उपच्छेदनाय। ‘‘सहस्ससेवा’’ति वा पाठो, सहस्ससो एव। तेनाह ‘‘एकेकवग्गवसेन सहस्सं सहस्सं हुत्वा’’ति। घरवत्थूनीति घरपतिट्ठापनट्ठानानि। चित्तानि नमन्तीति तंतंदेवतानुभावेन तत्थ तत्थेव चित्तानि नमन्ति वत्थुविज्जापाठकानं, यत्थ यत्थ ताहि वत्थूनि परिग्गहितानि। सिप्पानुभावेनाति सिप्पानुगतविज्जानुभावेन। नागग्गाहोति नागानं निवासप्परिग्गहो। सेसद्वयेसुपि एसेव नयो। पासाणोति अप्पलक्खणपासाणो। खाणुकोति यो कोचि खाणुको । सिप्पं जप्पित्वा तादिसं सारम्भट्ठानं परिहरित्वा अनारम्भे ठाने ताहि वत्थुपरिग्गाहिकाहि देवताहि सद्धिं मन्तयमाना विय तंतंगेहानि मापेन्ति उपदेसदानवसेन। नेसन्ति वत्थुविज्जापाठकानं, सब्बासं देवतानम्। मङ्गलं वड्ढापेस्सन्तीति मङ्गलं ब्रूहेस्सन्ति। पण्डितदस्सनादीनि हि उत्तममङ्गलानि। तेनाह ‘‘अथ मय’’न्तिआदि।
सद्दो अब्भुग्गच्छति अवयवधम्मेन समुदायस्स अपदिसितब्बतो यथा ‘‘अलङ्कतो देवदत्तो’’ति।
अरियकमनुस्सानन्ति अरियदेसवासिमनुस्सानम्। रासिवसेनेवाति ‘‘सहस्सं सतसहस्स’’न्तिआदिना रासिवसेनेव, अप्पकस्स पन भण्डस्स कयविक्कयो अञ्ञत्थापि लब्भतेवाति ‘‘रासिवसेनेवा’’ति वुत्तम्। वाणिजाय पथो पवत्तिट्ठानन्ति वणिप्पथोति पुरिमविकप्पे अत्थो दुतियविकप्पे पन वाणिजानं पथो पवत्तिट्ठानन्ति, वणिप्पथोति इममत्थं दस्सेन्तो ‘‘वाणिजानं वसनट्ठान’’न्ति आह। भण्डपुटे भिन्दन्ति मोचेन्ति एत्थाति पुटभेदनन्ति अयमेत्थ अत्थोति आह ‘‘भण्डपुटे…पे॰… वुत्तं होती’’ति।
च-कारत्थो समुच्चयत्थो वा-सद्दो।
१५३. काळकण्णी सत्ताति अत्तना कण्हधम्मबहुलताय परेसञ्च कण्हविपाकानत्थनिब्बत्तिनिमित्तताय ‘‘काळकण्णी’’ति लद्धनामा परूपद्दवकरा अप्पेसक्खसत्ता। तन्ति भगवन्तम्। पुब्बण्हसमयन्ति पुब्बण्हे एकं समयम्। गामप्पविसननीहारेनाति गामप्पवेसन निवसनाकारेन। कायपटिबद्धं कत्वाति चीवरं पारुपित्वा, पत्तं हत्थेन गहेत्वाति अत्थो।
एत्थाति एतस्मिं वा सकप्पितप्पदेसे। सञ्ञतेति सम्मदेव सञ्ञते सुसंवुतकायवाचाचित्ते।
पत्तिं ददेय्याति अत्तना पसुतं पुञ्ञं तासं देवतानं अनुप्पदज्जेय्य। ‘‘पूजिता’’तिआदीसु तदेव पत्तिदानं पूजा, अनागते एव उपद्दवे आरक्खसंविधानं पटिपूजा। ‘‘येभुय्येन ञातिमनुस्सा ञातिपेतानं पत्तिदानादिना पूजनमाननादीनि करोन्ति इमे पन अञ्ञातकापि समाना तथा करोन्ति, तस्मा नेसं सक्कच्चं आरक्खा संविधातब्बा’’ति अञ्ञमञ्ञं सम्पवारेत्वा देवता तत्थ उस्सुक्कं आपज्जन्तीति दस्सेन्तो ‘‘इमे’’तिआदिमाह। बलिकम्मकरणं माननं, सम्पति उप्पन्नपरिस्सयहरणं पटिमानन्ति दस्सेतुं ‘‘एते’’तिआदि वुत्तम्।
सुन्दरानि पस्सतीति सुन्दरानि इट्ठानि एव पस्सति, न अनिट्ठानि।
१५४. आणियो कोट्टेत्वाति लहुके दारुदण्डे गहेत्वा कवाटफलके विय अञ्ञमञ्ञं सम्बन्धे कातुं आणियो कोट्टेत्वा। नावासङ्खेपेन कतं उळुम्पं, वेळुनळादिके सङ्घरित्वा वल्लिआदीहि कलापवसेन बन्धित्वा कत्तब्बं कुल्लम्।
उदकट्ठानस्सेतं अधिवचनन्ति यथावुत्तस्स यस्स कस्सचि उदकट्ठानस्स एतं ‘‘अण्णव’’न्ति अधिवचनं, समुद्दस्सेवाति अधिप्पायो। सरन्ति इध नदी अधिप्पेता सरति सन्दतीति कत्वा। गम्भीरवित्थतन्ति अगाधट्ठेन गम्भीरं, सकललोकत्तयब्यापिताय वित्थतम्। विसज्जाति अनासज्ज अप्पत्वा। पल्ललानि तेसं अतरणतो। विनायेव कुल्लेनाति ईदिसं उदकं कुल्लेन ईदिसेन विना एव तिण्णा मेधाविनो जना, तण्हासरं पन अरियमग्गसङ्खातं सेतुं कत्वा नित्तिण्णाति योजना।
पठमभाणवारवण्णना निट्ठिता।

अरियसच्चकथावण्णना

१५५. महापनादस्स रञ्ञो। पासादकोटियं कतगामोति पासादस्स पतितथुपिकाय पतिट्ठितट्ठाने निविट्ठगामो। अरियभावकरानन्ति ये पटिविज्झन्ति, तेसं अरियभावकरानं निमित्तस्स कत्तुभावूपचारवसेनेव वुत्तम्। तच्छाविपल्लासभूतभावेन सच्चानम्। अनुबोधो पुब्बभागियं ञाणं, पटिवेधो मग्गञाणेन अभिसमयो, तत्थ यस्मा अनुबोधपुब्बको पटिवेधो अनुबोधेन विना न होति, अनुबोधोपि एकच्चो पटिवेधेन सम्बन्धो, तदुभयाभावहेतुकञ्च वट्टेव संसरणं, तस्मा वुत्तं पाळियं ‘‘अननुबोधा…पे॰… तुम्हाकञ्चा’’ति। पटिसन्धिग्गहणवसेन भवतो भवन्तरूपगमनं सन्धावनं, अपरापरं चवनुपपज्जनवसेन सञ्चरणं संसरणन्ति आह ‘‘भवतो’’तिआदि। सन्धावितसंसरितपदानं कम्मसाधनतं सन्धायाह ‘‘मया च तुम्हेहि चा’’ति पठमविकप्पे। दुतियविकप्पे पन भावसाधनतं हदये कत्वा ‘‘ममञ्चेव तुम्हाकञ्चा’’ति यथारुतवसेनेव वुत्तम्। नयनसमत्थाति पापनसमत्था, दीघरज्जुना बद्धसकुणं विय रज्जुहत्थो पुरिसो देसन्तरं तण्हारज्जुना बद्धं सत्तसन्तानं अभिसङ्खारो भवन्तरं नेति एतायाति भवनेत्ति, तण्हा, सा अरियमग्गसत्थेन सुट्ठु हता छिन्नाति भवनेत्तिसमूहता।

अनावत्तिधम्मसम्बोधिपरायणवण्णना

१५६. द्वे गामा ‘‘नातिका’’ति एवं लद्धनामो, ञ-कारस्स चायं न-कारादेसेन निद्देसो ‘‘अनिमित्ता न नायरे’’तिआदीसु (विसुद्धि॰ १.१७४; जा॰ अट्ठ॰ २.२.३४) विय। तेनाह ‘‘ञातिगामके’’ति । गिञ्जका वुच्चन्ति इट्ठका, गिञ्जकाहि एव कतो आवसथोति गिञ्जकावसथो । सो किर आवासो यथा सुधापरिकम्मेन सम्पयोजनं नत्थि, एवं इट्ठकाहि एव चिनित्वा छादेत्वा कतो। तेन वुत्तं ‘‘इट्ठकामये आवसथे’’ति। तुलादण्डकवाटफलकानि पन दारुमयानेव।
१५७. ओरं वुच्चति कामधातु, पच्चयभावेन तं ओरं भजन्तीति ओरम्भागियानि, ओरम्भागस्स वा हितानि ओरम्भागियानि। तेनाह ‘‘हेट्ठाभागियान’’न्तिआदि। तीहि मग्गेहीति हेट्ठिमेहि तीहि मग्गेहि। तेहि पहातब्बताय हि नेसं संयोजनानं ओरम्भागियता। ओरम्भञ्जियानि वा ओरम्भागियानि वुत्तानि निरुत्तिनयेन। इदानि ब्यतिरेकमुखेन नेसं ओरम्भागियभावं विभावेतुं ‘‘तत्था’’तिआदि वुत्तम्। विक्खम्भितानि समत्थताविघातेन पुथुज्जनानं, समुच्छिन्नानि सब्बसो अभावेन अरियानं रूपारूपभवूपपत्तिया विबन्धाय न होन्तीति वुत्तं ‘‘अविक्खम्भितानि असमुच्छिन्नानी’’ति। निब्बत्तवसेनाति पटिसन्धिग्गहणवसेन। गन्तुं न देन्ति महग्गतगामिकम्मायूहनस्स विनिबन्धनतो। सक्कायदिट्ठिआदीनि तीणि संयोजनानि कामच्छन्दब्यापादा विय महग्गतूपपत्तिया अविनिबन्धभूतानिपि कामभवूपपत्तिया विसेसपच्चयत्ता तत्थ महग्गतभवे निब्बत्तम्पि तन्निब्बत्तिहेतुकम्मपरिक्खये कामभवूपपत्तिपच्चयताय महग्गतभवतो आनेत्वा पुन इधेव कामभवे एव निब्बत्तापेन्ति, तस्मा सब्बानिपि पञ्चपि संयोजनानि ओरम्भागियानि एव। पटिसन्धिवसेन अनागमनसभावाति पटिसन्धिग्गहणवसेन तस्मा लोका इध न आगमनसभावा। बुद्धदस्सनथेरदस्सनधम्मस्सवनानं पनत्थायस्स आगमनं अनिवारितम्।
कदाचि करहचि उप्पत्तिया सविरळाकारता परियुट्ठानमन्दताय अबहलताति द्वेधापि तनुभावो। अभिण्हन्ति बहुसो। बहलबहलाति तिब्बतिब्बा। यत्थ उप्पज्जन्ति, तं सन्तानं मद्दन्ता, फरन्ता, साधेन्ता, अन्धकारं करोन्ता उप्पज्जन्ति, द्वीहि पन मग्गेहि पहीनत्ता तनुकतनुका मन्दमन्दा उप्पज्जन्ति। ‘‘पुत्तधीतरो होन्ती’’ति इदं अकारणम्। तथा हि अङ्गपच्चङ्गपरामसनमत्तेनपि ते होन्ति। इदन्ति ‘‘रागदोसमोहानं तनुत्ता’’ति इदं वचनम्। भवतनुकवसेनाति अप्पकभववसेन। तन्ति महासिवत्थेरस्स वचनं पटिक्खित्तन्ति सम्बन्धो। ये भवा अरियानं लब्भन्ति, ते परिपुण्णलक्खणभवा एव। ये न लब्भन्ति, तत्थ कीदिसं तं भवतनुकं, तस्मा उभयथापि भवतनुकस्स असम्भवो एवाति दस्सेतुं ‘‘सोतापन्नस्सा’’तिआदि वुत्तम्। अट्ठमे भवे भवतनुकं नत्थि अट्ठमस्सेव भवस्स सब्बस्सेव अभावतो। सेसेसुपि एसेव नयो।
कामावचरलोकं सन्धाय वुत्तं इतरस्स लोकस्स वसेन तथा वत्तुं असक्कुणेय्यत्ता। यो हि सकदागामी देवमनुस्सलोकेसु वोमिस्सकवसेन निब्बत्तति, सोपि कामभववसेनेव परिच्छिन्दितब्बो। भगवता च कामलोके ठत्वा ‘‘सकिदेव इमं लोकं आगन्त्वा’’ति वुत्तं, ‘‘इमं लोकं आगन्त्वा’’ति च इमिना पञ्चसु सकदागामीसु चत्तारो वज्जेत्वा एकोव गहितो। एकच्चो हि इध सकदागामिफलं पत्वा इधेव परिनिब्बायति, एकच्चो इध पत्वा देवलोके परिनिब्बायति, एकच्चो देवलोके पत्वा तत्थेव परिनिब्बायति, एकच्चो देवलोके पत्वा इधूपपज्जित्वा परिनिब्बायति, इमे चत्तारो इध न लब्भन्ति। यो पन इध पत्वा देवलोके यावतायुकं वसित्वा पुन इधूपपज्जित्वा परिनिब्बायति, अयं इध अधिप्पेतो। अट्ठकथायं पन इमं लोकन्ति कामभवो अधिप्पेतोति इममत्थं विभावेतुं ‘‘सचे ही’’तिआदिना अञ्ञंयेव चतुक्कं दस्सितम्।
चतूसु …पे॰… सभावोति अत्थो अपायगमनीयानं पापधम्मानं सब्बसो पहीनत्ता। धम्मनियामेनाति मग्गधम्मनियामेन। नियतो उपरिमग्गाधिगमस्स अवस्संभाविभावतो। तेनाह ‘‘सम्बोधिपरायणो’’ति।

धम्मादासधम्मपरियायवण्णना

१५८. तेसं तेसं ञाणगतिन्ति तेसं तेसं सत्तानं ‘‘असुको सोतापन्नो, असुको सकदागामी’’तिआदिना तंतंञाणाधिगमनम्। ञाणूपपत्तिं ञाणाभिसम्परायन्ति ततो परम्पि ‘‘नियतो सम्बोधिपरायणो, सकिदेव इमं लोकं आगन्त्वा दुक्खस्सन्तं करिस्सती’’तिआदिना च ञाणसहितं उप्पत्तिपच्चयभावम्। ओलोकेन्तस्स ञाणचक्खुना पेक्खन्तस्स कायकिलमथोव, न तेन काचि वेनेय्यानं अत्थसिद्धीति अधिप्पायो। चित्तविहेसाति चित्तखेदो, सा किलेसूपसंहितत्ता बुद्धानं नत्थि। आदीयति आलोकीयति अत्ता एतेनाति आदासं, धम्मभूतं आदासं धम्मादासं, अरियमग्गञाणस्सेतं अधिवचनं, तेन अरियसावका चतूसु अरियसच्चेसु विद्धस्तसम्मोहत्ता अत्तानम्पि याथावतो ञत्वा याथावतो ब्याकरेय्य, तप्पकासनतो पन धम्मपरियायस्स सुत्तस्स धम्मादासता वेदितब्बा। येन धम्मादासेनाति इध पन मग्गधम्ममेव वदति।
अवेच्च याथावतो जानित्वा तन्निमित्तउप्पन्नपसादो अवेच्चपसादो, मग्गाधिगमेन उप्पन्नपसादो , सो पन यस्मा पासाणपब्बतो विय निच्चलो, न च केनचि कारणेन विगच्छति, तस्मा वुत्तं ‘‘अचलेन अच्चुतेना’’ति।
‘‘पञ्चसीलानी’’ति गहट्ठवसेनेतं वुत्तं तेहि एकन्तपरिहरणीयतो। अरियानं पन सब्बानि सीलानि कन्तानेव। तेनाह ‘‘सब्बोपि पनेत्थ संवरो लब्भतियेवा’’ति।
सब्बेसन्ति सब्बेसं अरियानम्। सिक्खापदाविरोधेनाति यथा भूतरोचनापत्ति न होति, एवम्। युत्तट्ठानेति कातुं युत्तट्ठाने।

अम्बपालीगणिकावत्थुवण्णना

१६१. तदा किर वेसाली इद्धा फीता सब्बङ्गसम्पन्ना अहोसि वेपुल्लप्पत्ता, तं सन्धायाह ‘‘खन्धके वुत्तनयेन वेसालिया सम्पन्नभावो वेदितब्बो’’ति। तस्मिं किर भिक्खुसङ्घे पञ्चसतमत्ता भिक्खू नवा अचिरपब्बजिता अहेसुं ओसन्नवीरिया च। तथा हि वक्खति ‘‘तत्थ किर एकच्चे भिक्खू ओसन्नवीरिया’’तिआदि (दी॰ नि॰ अट्ठ॰ २.१६५)। सतिपच्चुपट्ठानत्थन्ति तेसं सतिपच्चुपट्ठापनत्थम्। सरतीति कायादिके यथासभावतो ञाणसम्पयुत्ताय सतिया अनुस्सरति उपधारेति। सम्पजानातीति समं पकारेहि जानाति अवबुज्झति। अयमेत्थ सङ्खेपो, वित्थारो पन परतो सतिपट्ठानवण्णनायं (दी॰ नि॰ अट्ठ॰ २.३७३; म॰ नि॰ अट्ठ॰ १.१०६) आगमिस्सति।
सब्बसङ्गाहकन्ति सरीरगतस्स चेव वत्थालङ्कारगतस्स चाति सब्बस्स नीलभावस्स सङ्गाहकं वचनम्। तस्सेवाति नीलाति सब्बसङ्गाहकवसेन वुत्तअत्थस्सेव। विभागदस्सनन्ति पभेददस्सनम्। यथा ते लिच्छविराजानो अपीतादिवण्णा एव केचि विलेपनवसेन पीतादिवण्णा खायिंसु, एवं अनीलादिवण्णा एव केचि विलेपनवसेन नीलादिवण्णा खायिंसूति वुत्तं ‘‘न तेसं पकतिवण्णो नीलो’’तिआदि। नीलो मणि एतेसूति नीलमणि, इन्दनीलमहानीलादिनीलरतनविनद्धा अलङ्कारा। ते किर सुवण्णविरचिते हि मणिओभासेहि एकनीला विय खायन्ति। नीलमणिखचिताति नीलरतनपरिक्खित्ता। नीलवत्थपरिक्खित्ताति नीलवत्थनीलकम्पलपरिक्खेपा। नीलवम्मिकेहीति नीलकघटपरिक्खित्तेहि। सब्बपदेसूति ‘‘पीता होन्ती’’तिआदिसब्बपदेसु। परिवट्टेसीति पटिघट्टेसि। आहरन्ति इमस्मा राजपुरिसा बलिन्ति आहारो, तप्पत्तजनपदोति आह ‘‘साहारन्ति सजनपद’’न्ति। अङ्गुलिफोटोपि अङ्गुलिया चालनवसेनेव होतीति वुत्तं ‘‘अङ्गुलिं चालेसु’’न्ति। अम्बकायाति मातुगामेन। उपचारवचनं हेतं इत्थीसु, यदिदं ‘‘अम्बका मातुगामो जननिका’’ति।
अवलोकेथाति अपवत्तित्वा ओलोकनं ओलोकेथ। तं पन अपवत्तित्वा ओलोकनं अनु अनु दस्सनं होतीति आह ‘‘पुनप्पुनं पस्सथा’’ति। उपनेथाति ‘‘यथायं लिच्छविराजपरिसा सोभातिसयेन युत्ता, एवं तावतिंसपरिसा’’ति उपनयं करोथ। तेनाह ‘‘तावतिंसेहि समके कत्वा पस्सथा’’ति।
‘‘उपसंहरथ भिक्खवे लिच्छविपरिसं तावतिंससदिस’’न्ति नयिदं निमित्तग्गाहे नियोजनं, केवलं पन दिब्बसम्पत्तिसदिसा एतेसं राजूनं इस्सरियसम्पत्तीति अनुपुब्बिकथाय सग्गसम्पत्तिकथनं विय दट्ठब्बम्। तेसु पन भिक्खूसु एकच्चानं तत्थ निमित्तग्गाहोपि सिया, तं सन्धाय वुत्तं ‘‘निमित्तग्गाहे उय्योजेती’’ति। हितकामताय तेसं भिक्खूनं यथा आयस्मतो नन्दस्स हितकामताय सग्गसम्पत्तिदस्सनम्। तेनाह ‘‘तत्र किरा’’तिआदि। ओसन्नवीरियाति सम्मापटिपत्तियं अवसन्नवीरिया, ओस्सट्ठवीरिया वाति अत्थो। अनिच्चलक्खणविभावनत्थन्ति तेसं राजूनं वसेन भिक्खूनं अनिच्चलक्खणविभूतभावत्थम्।

वेळुवगामवस्सूपगमनवण्णना

१६३. समीपे वेळुवगामोति पुब्बण्हं वा सायन्हं वा गन्त्वा निवत्तनयोग्ये आसन्नट्ठाने निविट्ठा परिवारगामो। सङ्गम्माति सम्मा गन्त्वा। अस्साति भगवतो।
१६४. फरुसोति कक्खळो, गरुतरोति अत्थो। विसभागरोगोति धातुविसभागताय समुट्ठितो बहलतररोगो, न आबाधमत्तम्। ञाणेन परिच्छिन्दित्वाति वेदनानं खणिकतं, दुक्खतं, अत्तसुञ्ञतञ्च याथावतो ञाणेन परिच्छिज्ज परितुलेत्वा। अधिवासेसीति ता अभिभवन्तो यथापरिमद्दिताकारसल्लक्खणेन अत्तनि आरोपेत्वा वासेसि, न ताहि अभिभुय्यमानो। तेनाह ‘‘अविहञ्ञमानो’’तिआदि। अदुक्खियमानोति चेतोदुक्खवसेन अदुक्खियमानो , कायदुक्खं पन ‘‘नत्थी’’ति न सक्का वत्तुम्। असति हि तस्मिं अधिवासनाय एव असम्भवोति। अनामन्तेत्वाति अनालपित्वा। अनपलोकेत्वाति अविस्सज्जित्वा। तेनाह ‘‘ओवादानुसासनिं अदत्वाति वुत्तं होती’’ति। पुब्बभागवीरियेनाति फलसमापत्तिया परिकम्मवीरियेन। फलसमापत्तिवीरियेनाति फलसमापत्तिसम्पयुत्तवीरियेन। विक्खम्भेत्वाति विनोदेत्वा। यथा नाम पुप्फनसमये चम्पकादिरुक्खे वेखे दिन्ने याव सो वेखो नापनीयति, तावस्स पुप्फनसमत्थता विक्खम्भिता विनोदिता होति, एवमेव यथावुत्तवीरियवेखदानेन ता वेदना सत्थु सरीरे यथापरिच्छिन्नं कालं विक्खम्भिता विनोदिता अहेसुम्। तेन वुत्तं ‘‘विक्खम्भेत्वाति विनोदेत्वा’’ति। जीवितम्पि जीवितसङ्खारो कम्मुना सङ्खरीयतीति कत्वा। छिज्जमानं विरोधिपच्चयसमायोगेन पयोगसम्पत्तिया घटेत्वा ठपीयति। अधिट्ठायाति अधिट्ठानं कत्वा। तेनाह ‘‘दसमासे मा उप्पज्जित्थाति समापत्तिं समापज्जी’’ति। तं पन ‘‘अधिट्ठानं, पवत्तन’’न्ति च वत्तब्बतं अरहतीति वुत्तं ‘‘अधिट्ठहित्वा पवत्तेत्वा’’ति।
खणिकसमापत्तीति तादिसं पुब्बाभिसङ्खारं अकत्वा ठानसो समापज्जितब्बसमापत्ति। पुन सरीरं वेदना अज्झोत्थरति सविसेसपुब्बाभिसङ्खारस्स अकतत्ता। रूपसत्तकअरूपसत्तकानि विसुद्धिमग्गसंवण्णनासु (विसुद्धि॰ टी॰ २.७०६, ७१७) वित्थारितनयेन वेदितब्बानि। सुट्ठु विक्खम्भेति पुब्बाभिसङ्खारस्स सातिसयत्ता। इदानि तमत्थं उपमाय विभावेतुं ‘‘यथा नामा’’तिआदि वुत्तम्। अपब्यूळ्होति अपनीतो। चुद्दसहाकारेहि सन्नेत्वाति तेसंयेव रूपसत्तकअरूपसत्तकानं वसेन चुद्दसहि पकारेहि विपस्सनाचित्तं, सकलमेव वा अत्तभावं विसभागरोगसञ्जनितलूखभावनिरोगकरणाय सिनेहेत्वा न उप्पज्जियेव सम्मासम्बुद्धेन सातिसयसमापत्तिवेगेन सुविक्खम्भितत्ता।
गिलानो हुत्वा पुन वुट्ठितोति पुब्बे गिलानो हुत्वा पुन ततो गिलानभावतो वुट्ठितो। मधुरकभावो नाम सरीरस्स थम्भितत्तं, तं पन गरुभावपुब्बकन्ति आह ‘‘सञ्जातगरुभावो सञ्जातथद्धभावो’’ति। ‘‘नानाकारतो न उपट्ठहन्ती’’ति इमिना दिसासम्मोहोपि मे अहोसि सोकबलेनाति दस्सेति। सतिपट्ठानादिधम्माति कायानुपस्सनादयो अनुपस्सनाधम्मा पुब्बे विभूता हुत्वा उपट्ठहन्तापि इदानि मय्हं पाकटा न होन्ति।
१६५. अब्भन्तरं करोति नाम अत्तनियेव ठपनतो। पुग्गलं अब्भन्तरं करोति नाम समानत्ततावसेन धम्मेन पुब्बे तस्स सङ्गण्हतो। दहरकालेति अत्तनो दहरकाले। कस्सचि अकथेत्वाति कस्सचि अत्तनो अन्तेवासिकस्स उपनिगूहभूतं गन्थं अकथेत्वा। मुट्ठिं कत्वाति मुट्ठिगतं विय रहसिभूतं कत्वा। यस्मिं वा नट्ठे सब्बो तंमूलको धम्मो विनस्सति, सो आदितो मूलभूतो धम्मो, मुस्सति विनस्सति धम्मो एतेन नट्ठेनाति मुट्ठि, तं तथारूपं मुट्ठिं कत्वा परिहरित्वा ठपितं किञ्चि नत्थीति दस्सेति।
अहमेवाति अवधारणं भिक्खुसङ्घपरिहरणस्स अञ्ञसाधारणिच्छादस्सनत्थं, अवधारणेन पन विना ‘‘अहं भिक्खुसङ्घ’’न्तिआदि भिक्खुसङ्घपरिहरणे अहंकारममंकाराभावदस्सनन्ति दट्ठब्बम्। उद्दिसितब्बट्ठेनाति ‘‘सत्था’’ति उद्दिसितब्बट्ठेन। मा वा अहेसुं भिक्खूति अधिप्पायो। ‘‘मा वा अहोसी’’ति वा पाठो। एवं न होतीति ‘‘अहं भिक्खुसङ्घं परिहरिस्सामी’’तिआदि आकारेन चित्तप्पवत्ति न होति। ‘‘पच्छिमवयअनुप्पत्तभावदीपनत्थं वुत्त’’न्ति इमिना वयो विय बुद्धकिच्चम्पि परियोसितकम्मन्ति दीपेति। सकटस्स बाहप्पदेसे दळ्हीभावाय वेठदानं बाहबन्धो। चक्कनेमिसन्धीनं दळ्हीभावाय वेठदानं चक्कबन्धो।
तमत्थन्ति वेठमिस्सकेन मञ्ञेति वुत्तमत्थम्। रूपादयो एव धम्मा सविग्गहो विय उपट्ठानतो रूपनिमित्तादयो, तेसं रूपनिमित्तादीनम्। लोकियानं वेदनानन्ति यासं निरोधनेन फलसमापत्ति समापज्जितब्बा, तासं निरोधा फासु होति, तथा बाळ्हवेदनाभितुन्नसरीरस्सापि। तदत्थायाति फलसमापत्तिविहारत्थाय। द्वीहि भागेहि आपो गतो एत्थाति दीपो, ओघेन परिगतो हुत्वा अनज्झोत्थटो भूमिभागो, इध पन चतूहिपि ओघेहि, संसारमहोघेनेव वा अनज्झोत्थटो अत्ता ‘‘दीपो’’ति अधिप्पेतो। तेनाह ‘‘महासमुद्दगता’’तिआदि। अत्तस्सरणाति अत्तप्पटिसरणा। अत्तगतिका वाति अत्तपरायणाव । मा अञ्ञगतिकाति अञ्ञं किञ्चि गतिं पटिसरणं परायणं मा चिन्तयित्थ। कस्मा? अत्ता नामेत्थ परमत्थतो धम्मो अब्भन्तरट्ठेन, सो एवं सम्पादितो तुम्हाकं दीपं ताणं गति परायणन्ति। तेन वुत्तं ‘‘धम्मदीपा’’तिआदि। तथा चाह ‘‘अत्ता हि अत्तनो नाथो, को हि नाथो परो सिया’’ति (ध॰ प॰ १६०, ३८०) उपदेसमत्तमेव हि परस्मिं पटिबद्धं, अञ्ञा सब्बा सम्पत्ति पुरिसस्स अत्ताधीना एव। तेनाह भगवा ‘‘तुम्हेहि किच्चं आतप्पं, अक्खातारो तथागता’’ति (ध॰ प॰ २७६)। तमग्गेति तमयोगस्स अग्गे तस्स अतिक्कन्ताभावतो। तेनेवाह ‘‘इमे अग्गतमा’’तिआदि। ममाति मम सासने। सब्बेपि ते चतुसतिपट्ठानगोचरा वाति चतुब्बिधं सतिपट्ठानं भावेत्वा ब्रूहेत्वा तदेव गोचरं अत्तनो पवत्तिट्ठानं कत्वा ठिता एव भिक्खू अग्गे भविस्सन्ति।
दुतियभाणवारवण्णना निट्ठिता।

निमित्तोभासकथावण्णना

१६६. अनेकवारं भगवा वेसालियं विहरति, तस्मा इमं वेसालिप्पवेसनं नियमेत्वा दस्सेतुं ‘‘कदा पाविसी’’ति पुच्छित्वा आगमनतो पट्ठाय तं दस्सेन्तो ‘‘भगवा किरा’’तिआदिमाह। आगतमग्गेनेवाति पुब्बे याव वेळुवगामका आगतमग्गेनेव पटिनिवत्तेन्तो। यथापरिच्छेदेनाति यथापरिच्छिन्नकालेन। ततोति फलसमापत्तितो। अयन्ति इदानि वुच्चमानाकारो। दिवाट्ठानोलोकनादि परिनिब्बानस्स एकन्तिकभावदस्सनम्। ओस्सट्ठोति विस्सट्ठो आयुसङ्खारो ‘‘सत्ताहमेव मया जीवितब्ब’’न्ति।
जेट्ठकनिट्ठभातिकानन्ति सब्बेव सब्रह्मचारिनो सन्धाय वदति।
पटिपादेस्सामीति मग्गपटिपत्तिया नियोजेस्सामि। मणिफलकेति मणिखचिते पमुखे अत्थतफलके। तं पठमं दस्सनन्ति यं वेळुवने परिब्बाजकरूपेन आगतस्स सिद्धं दस्सनं, तं पठमदस्सनम्। यं वा अनोमदस्सिस्स भगवतो वचनं सद्दहन्तेन तदा अभिनीहारकाले पच्चक्खतो विय तुम्हाकं दस्सनं सिद्धं, तं पठमदस्सनम्। पच्चागमनचारिकन्ति पच्चागमनत्थं चारिकम्।
सत्ताहन्ति अच्चन्तसंयोगे उपयोगवचनम्। थेरस्स जातोवरकगेहं किर इतरगेहतो विवेकट्ठं, विवटङ्गणञ्च, तस्मा देवब्रह्मानं उपसङ्कमनयोग्यन्ति ‘‘जातोवरकं पटिजग्गथा’’ति वुत्तम्। सोति उपरेवतो। तं पवत्तिन्ति तत्थ वसितुकामताय वुत्तं तम्।
‘‘जानन्तापि तथागता पुच्छन्ती’’ति (पारा॰ १६, १६५) इमिना नीहारेन थेरो ‘‘के तुम्हे’’ति पुच्छि। ‘‘त्वं चतूहि महाराजेहि महन्ततरो’’ति पुट्ठो अत्तनो महत्तं सत्थु उपरि पक्खिपन्तो ‘‘आरामिकसदिसा एते उपासिके अम्हाकं सत्थुनो’’ति आह। सावकसम्पत्तिकित्तनम्पि हि अत्थतो सत्थु सम्पत्तिंयेव विभावेति।
सोतापत्तिफले पतिट्ठायाति थेरस्स देसनानुभावेन, अत्तनो च उपनिस्सयसम्पत्तिया ञाणस्स परिपक्कत्ता सोतापत्तिफले पतिट्ठहित्वा।
अयन्ति यथावुत्ता। एत्थाति ‘‘वेसालिं पिण्डाय पाविसी’’ति एतस्मिं वेसालीपवेसे। अनुपुब्बीकथाति अनुपुब्बदीपनी कथा।
१६७. उदेनयक्खस्स चेतियट्ठानेति उदेनस्स नाम यक्खस्स आयतनभावेन इट्ठकाहि चिते महाजनस्स चित्तीकतट्ठाने। कतविहारोति भगवन्तं उद्दिस्स कतविहारो। वुच्चतीति पुरिमवोहारेन ‘‘उदेनचेतिय’’न्ति वुच्चति। गोतमकादीसुपीति ‘‘गोतमकचेतिय’’न्ति एवं आदीसुपि। एसेव नयोति चेतियट्ठाने कतविहारभावं अतिदिसति। वड्ढिताति भावनापारिपूरिवसेन परिब्रूहिता। पुनप्पुनं कताति भावनाय बहुलीकरणेन अपरापरं पवत्तिता। युत्तयानं विय कताति यथा युत्तं आजञ्ञयानं छेकेन सारथिना अधिट्ठितं यथारुचि पवत्तति, एवं यथारुचिपवत्तिरहतं गमिता। पतिट्ठानट्ठेनाति अधिट्ठानट्ठेन। वत्थु विय कताति सब्बसो उपक्किलेसविसोधनेन इद्धिविसयताय पवत्तिट्ठानभावतो सुविसोधितपरिस्सयवत्थु विय कता। अधिट्ठिताति पटिपक्खदूरीभावतो सुभावितभावेन तंतंअधिट्ठानयोग्यताय ठपिता । समन्ततो चिताति सब्बभागेन भावनुपचयं गमिता। तेनाह ‘‘सुवड्ढिता’’ति। सुट्ठु समारद्धाति इद्धिभावनाय सिखाप्पत्तिया सम्मदेव संसेविता।
अनियमेनाति ‘‘यस्स कस्सची’’ति अनियमवचनेन। नियमेत्वाति ‘‘तथागतस्सा’’ति सरूपदस्सनेन नियमेत्वा। आयुप्पमाणन्ति परमायुप्पमाणं वदति, तस्सेव गहणे कारणं ब्रह्मजालसुत्तवण्णनायं (दी॰ नि॰ अट्ठ॰ १.४०; दी॰ नि॰ टी॰ १.४०) वुत्तनयेनेव वेदितब्बम्। महासिवत्थेरो पन ‘‘महाबोधिसत्तानं चरिमभवे पटिसन्धिदायिनो कम्मस्स असङ्ख्येय्यायुकतासंवत्तनसमत्थतं हदये ठपेत्वा बुद्धानं आयुसङ्खारस्स परिस्सयविक्खम्भनसमत्थता पाळियं आगता एवाति इमं भद्दकप्पमेव तिट्ठेय्या’’ति अवोच। ‘‘खण्डिच्चादीहि अभिभुय्यती’’ति एतेन यथा इद्धिबलेन जराय न पटिघातो, एवं तेन मरणस्सपि न पटिघातोति अत्थतो आपन्नमेवाति। ‘‘क्व सरो खित्तो, क्व च निपतितो’’ति अञ्ञथा वुट्ठितेनापि थेरवादेन अट्ठकथावचनमेव समत्थितन्ति दट्ठब्बम्। तेनाह ‘‘सो न रुच्चति…पे॰… नियमित’’न्ति।
परियुट्ठितचित्तोति यथा किञ्चि अत्थानत्थं सल्लक्खेतुं न सक्का, एवं अभिभूतचित्तो। सो पन अभिभवो महता उदकोघेन अप्पकस्स उदकस्स अज्झोत्थरणं विय अहोसीति वुत्तं ‘‘अज्झोत्थटचित्तो’’ति। अञ्ञोपीति थेरतो, अरियेहि वा अञ्ञोपि यो कोचि पुथुज्जनो। पुथुज्जनग्गहणञ्चेत्थ यथा सब्बेन सब्बं अप्पहीनविपल्लासो मारेन परियुट्ठितचित्तो किञ्चि अत्थं सल्लक्खेतुं न सक्कोति, एवं थेरो भगवता कतं निमित्तोभासं सब्बसो न सल्लक्खेसीति दस्सनत्थम्। तेनाह ‘‘मारो ही’’तिआदि। चत्तारो विपल्लासाति असुभे ‘‘सुभ’’न्ति सञ्ञाविपल्लासो, चित्तविपल्लासो, दुक्खे ‘‘सुख’’न्ति सञ्ञाविपल्लासो, चित्तविपल्लासोति इमे चत्तारो विपल्लासा। तेनाति यदिपि इतरे अट्ठ विपल्लासा पहीना, तथापि यथावुत्तानं चतुन्नं विपल्लासानं अप्पहीनभावेन। अस्साति थेरस्स। मद्दतीति फुसनमत्तेन मद्दन्तो विय होति, अञ्ञथा तेन मद्दिते सत्तानं मरणमेव सिया। किं सक्खिस्सति, न सक्खिस्सतीति अधिप्पायो। कस्मा न सक्खिस्सति, ननु एस अग्गसावकस्स कुच्छिं पविट्ठोति? सच्चं पविट्ठो, तञ्च खो अत्तनो आनुभावदस्सनत्थं, न विबाधनाधिप्पायेन। विबाधनाधिप्पायेन पन इध ‘‘किं सक्खिस्सती’’ति वुत्तं हदयमद्दनस्स अधिगतत्ता। निमित्तोभासन्ति एत्थ ‘‘तिट्ठतु भगवा कप्प’’न्ति सकलकप्पं अवट्ठानयाचनाय ‘‘यस्स कस्सचि आनन्द चत्तारो इद्धिपादा भाविता’’तिआदिना अञ्ञापदेसेन अत्तनो चतुरिद्धिपादभावनानुभावेन कप्पं अवट्ठानसमत्थतावसेन सञ्ञुप्पादनं निमित्तं, तथा पन परियायं मुञ्चित्वा उजुकंयेव अत्तनो अधिप्पायविभावनं ओभासो। जानन्तोयेव वाति मारेन परियुट्ठितभावं जानन्तो एव। अत्तनो अपराधहेतुतो सत्तानं सोको तनुको होति, न बलवाति आह ‘‘दोसारोपनेन सोकतनुकरणत्थ’’न्ति। किं पन थेरो मारेन परियुट्ठितचित्तकाले पवत्तिं पच्छा जानातीति? न जानाति सभावेन, बुद्धानुभावेन पन अनुजानाति।

मारयाचनकथावण्णना

१६८. अनत्थे नियोजेन्तो गुणमारणेन मारेति, विरागविबन्धनेन वा जातिनिमित्तताय तत्थ तत्थ जातं जातं मारेन्तो विय होतीति ‘‘मारेतीति मारो’’ति वुत्तम्। अतिविय पापताय पापिमा। कण्हधम्मेहि समन्नागतो कण्हो। विरागादिगुणानं अन्तकरणतो अन्तको। सत्तानं अनत्थावहपटिपत्तिं न मुच्चतीति नमुचि। अत्तनो मारपासेन पमत्ते बन्धति, पमत्ता वा बन्धू एतस्साति पमत्तबन्धु। सत्तमसत्ताहतो परं सत्त अहानि सन्धायाह ‘‘अट्ठमे सत्ताहे’’ति न पन पल्लङ्कसत्ताहादि विय नियतकिच्चस्स अट्ठमसत्ताहस्स नाम लब्भनतो। सत्तमसत्ताहस्स हि परतो अजपालनिग्रोधमूले महाब्रह्मुनो, सक्कस्स च देवरञ्ञो पटिञ्ञातधम्मदेसनं भगवन्तं ञत्वा ‘‘इदानि सत्ते धम्मदेसनाय मम विसयं अतिक्कमापेस्सती’’ति सञ्जातदोमनस्सो हुत्वा ठितो चिन्तेसि ‘‘हन्द दानाहं नं उपायेन परिनिब्बापेस्सामि, एवमस्स मनोरथो अञ्ञथत्तं गमिस्सति, मम च मनोरथो इज्झिस्सती’’ति । एवं पन चिन्तेत्वा भगवन्तं उपसङ्कमित्वा एकं अन्तं ठितो ‘‘परिनिब्बातु दानि भन्ते भगवा’’तिआदिना परिनिब्बानं याचि, तं सन्धाय वुत्तं ‘‘अट्ठमे सत्ताहे’’तिआदि। तत्थ अज्जाति आयुसङ्खारोस्सज्जनदिवसं सन्धायाह। भगवा चस्स अभिसन्धिं जानन्तोपि तं अनाविकत्वा परिनिब्बानस्स अकालभावमेव पकासेन्तो याचनं पटिक्खिपि। तेनाह ‘‘न तावाह’’न्तिआदि।
मग्गवसेन वियत्ताति सच्चसम्पटिवेधवेय्यत्तियेन ब्यत्ता। तथेव विनीताति मग्गवसेन किलेसानं समुच्छेदविनयनेन विनीता। तथा विसारदाति अरियमग्गाधिगमेनेव सत्थुसासने वेसारज्जप्पत्तिया विसारदा , सारज्जकरानं दिट्ठिविचिकिच्छादिपापधम्मानं विगमेन विसारदभावं पत्ताति अत्थो। यस्स सुतस्स वसेन वट्टदुक्खतो निस्सरणं सम्भवति, तं इध उक्कट्ठनिद्देसेन ‘‘सुत’’न्ति अधिप्पेतन्ति आह ‘‘तेपिटकवसेना’’ति। तिण्णं पिटकानं समूहो तेपिटकं, तीणि वा पिटकानि तिपिटकं, तिपिटकमेव तेपिटकं, तस्स वसेन। तमेवाति यं तं तेपिटकं सोतब्बभावेन ‘‘सुत’’न्ति वुत्तं, तमेव। धम्मन्ति परियत्तिधम्मम्। धारेन्तीति सुवण्णभाजने पक्खित्तसीहवसं विय अविनस्सन्तं कत्वा सुप्पगुणसुप्पवत्तिभावेन धारेन्ति हदये ठपेन्ति। इति परियत्तिधम्मवसेन बहुस्सुतधम्मधरभावं दस्सेत्वा इदानि पटिवेधधम्मवसेनपि तं दस्सेतुं ‘‘अथ वा’’तिआदि वुत्तम्। अरियधम्मस्साति मग्गफलधम्मस्स, नवविधस्सापि वा लोकुत्तरधम्मस्स। अनुधम्मभूतन्ति अधिगमाय अनुरूपधम्मभूतम्। अनुच्छविकपटिपदन्ति च तमेव विपस्सनाधम्ममाह, छब्बिधा विसुद्धियो वा। अनुधम्मन्ति तस्सा यथावुत्तपटिपदाय अनुरूपं अभिसल्लेखितं अप्पिच्छतादिधम्मम्। चरणसीलाति समादाय पवत्तनसीला। अनु मग्गफलधम्मो एतिस्साति वा अनुधम्मा, वुट्ठानगामिनिविपस्सना, तस्सा चरणसीला। अत्तनो आचरियवादन्ति अत्तनो आचरियस्स सम्मासम्बुद्धस्स वादम्। सदेवकस्स लोकस्स आचारसिक्खापनेन आचरियो, भगवा। तस्स वादो, चतुसच्चदेसना।
आचिक्खिस्सन्तीति आदितो कथेस्सन्ति, अत्तना उग्गहितनियामेन परे उग्गण्हापेस्सन्तीति अत्थो। देसेस्सन्तीति वाचेस्सन्ति, पाळिं सम्मा पबोधेस्सन्तीति अत्थो। पञ्ञापेस्सन्तीति पजानापेस्सन्ति, सङ्कापेस्सन्तीति अत्थो। पट्ठपेस्सन्तीति पकारेहि ठपेस्सन्ति, पकासेस्सन्तीति अत्थो। विवरिस्सन्तीति विवटं करिस्सन्ति। विभजिस्सन्तीति विभत्तं करिस्सन्ति। उत्तानिं करिस्सन्तीति अनुत्तानं गम्भीरं उत्तानं पाकटं करिस्सन्ति। सह धम्मेनाति एत्थ धम्म-सद्दो कारणपरियायो ‘‘हेतुम्हि ञाणं धम्मपटिसम्भिदा’’तिआदीसु (विभ॰ २७०) वियाति आह ‘‘सहेतुकेन सकारणेन वचनेना’’ति। सप्पाटिहारियन्ति सनिस्सरणं , यथा परवादं भञ्जित्वा सकवादो पतिट्ठहति, एवं हेतुदाहरणेहि यथाधिगतमत्थं सम्पादेत्वा धम्मं कथेस्सन्ति। तेनाह ‘‘निय्यानिकं कत्वा धम्मं देसेस्सन्ती’’ति, नवविधं लोकुत्तरधम्मं पबोधेस्सन्तीति अत्थो। एत्थ च ‘‘पञ्ञापेस्सन्ती’’तिआदीहि छहि पदेहि छ अत्थपदानि दस्सितानि, आदितो पन द्वीहि पदेहि छ ब्यञ्जनपदानि। एत्तावता तेपिटकं बुद्धवचनं संवण्णनानयेन सङ्गहेत्वा दस्सितं होति। वुत्तञ्हेतं नेत्तियं ‘‘द्वादसपदानि सुत्तं, तं सब्बं ब्यञ्जनञ्च अत्थो चा’’ति (नेत्ति॰ सङ्खारे)।
सिक्खत्तयसङ्गहितन्ति अधिसीलसिक्खादिसिक्खत्तयसङ्गहणम्। सकलं सासनब्रह्मचरियन्ति अनवसेसं सत्थुसासनभूतं सेट्ठचरियम्। समिद्धन्ति सम्मदेव वड्ढितम्। झानस्सादवसेनाति तेहि तेहि भिक्खूहि समधिगतझानसुखवसेन। वुद्धिप्पत्तन्ति उळारपणीतभावगमनेन सब्बसो परिवुद्धिं उपगतम्। सब्बपालिफुल्लं विय अभिञ्ञासम्पत्तिवसेन अभिञ्ञासम्पदाहि सासनाभिवुद्धिया मत्थकप्पत्तितो। पतिट्ठितवसेनाति पतिट्ठानवसेन, पतिट्ठप्पत्तियाति अत्थो। पटिवेधवसेन बहुनो जनस्स हितन्ति बाहुजञ्ञम्। तेनाह ‘‘बहुजनाभिसमयवसेना’’ति। पुथु पुथुलं भूतं जातं, पुथु वा पुथुत्तं भूतं पत्तन्ति पुथुभूतम्। तेनाह ‘‘सब्बाकार…पे॰… पत्त’’न्ति। सुट्ठु पकासितन्ति सुट्ठु सम्मदेव आदिकल्याणादिभावेन पवेदितम्।

आयुसङ्खारओस्सज्जनवण्णना

१६९. सतिं सूपट्ठितं कत्वाति अयं कायादिविभागो अत्तभावसञ्ञितो दुक्खभारो मया एत्तकं कालं वहितो, इदानि पन न वहितब्बो, एतस्स अवहनत्थं चिरतरं कालं अरियमग्गसम्भारो सम्भतो, स्वायं अरियमग्गो पटिविद्धो, यतो इमे कायादयो असुभादितो सम्मदेव परिञ्ञाता, चतुब्बिधम्पि सम्मासतिं यथातथं विसये सुट्ठु उपट्ठितं कत्वा। ञाणेन परिच्छिन्दित्वाति यस्मा इमस्स अत्तभावसञ्ञितस्स दुक्खभारस्स वहने पयोजनभूतं अत्तहितं ताव महाबोधिमूले एव परिसमापितं, परहितं पन बुद्धवेनेय्यविनयनं परिसमापितब्बं, तं इदानि मासत्तयेनेव परिसमापनं पापुणिस्सति, तस्मा अभासि ‘‘विसाखपुण्णमायं परिनिब्बायिस्सामी’’ति, एवं बुद्धञाणेन परिच्छिन्दित्वा सब्बभागेन निच्छयं कत्वा। आयुसङ्खारं विस्सज्जीति आयुनो जीवितस्स अभिसङ्खारकं फलसमापत्तिधम्मं ‘‘न समापज्जिस्सामी’’ति विस्सज्जि तंविस्सज्जनेनेव तेन अभिसङ्खरियमानं जीवितसङ्खारं ‘‘नप्पवत्तेस्सामी’’ति विस्सज्जि। तेनाह ‘‘तत्था’’तिआदि। ठानमहन्ततायपि पवत्तिआकारमहन्ततायपि महन्तो पथवीकम्पो। तत्थ ठानमहन्तताय भूमिचालस्स महत्तं दस्सेतुं ‘‘तदा किर…पे॰… कम्पित्था’’ति वुत्तम्। सा पन जातिक्खेत्तभूता दससहस्सी लोकधातु एव, न या काचि, या महाभिनीहारमहाजातिआदीसुपि कम्पित्थ। तदापि तत्तिकाय एव कम्पने किं कारणं ? जातिक्खेत्तभावेन तस्सेव आदितो परिग्गहस्स कतत्ता। परिग्गहकरणं चस्स धम्मतावसेन वेदितब्बम्। तथा हि पुरिमबुद्धानम्पि तावतकमेव जातिक्खेत्तं अहोसि। तथा हि वुत्तं ‘‘दससहस्सी लोकधातू, निस्सद्दा होन्ति निराकुला…पे॰… महासमुद्दो आभुजति, दससहस्सी पकम्पती’’ति च आदि (बु॰ वं॰ ८४-९१)। उदकपरियन्तं कत्वा छप्पकारपवेधनेन अवीतरागे भिंसेतीति भिंसनो, सो एव भिंसनकोति आह ‘‘भयजनको’’ति। देवभेरियोति देवदुन्दुभिसद्दस्स परियायवचनमत्तम्। न चेत्थ काचि भेरी ‘‘देवदुन्दुभी’’ति अधिप्पेता, अथ खो उप्पातभावेन लब्भमानो आकासगतो निग्घोससद्दो। तेनाह ‘‘देवो’’तिआदि। देवोति मेघो। तस्स हि अच्छभावेन आकासस्स वस्साभावेन सुक्खगज्जितसञ्ञिते सद्दे निच्छरन्ते देवदुन्दुभिसमञ्ञा। तेनाह ‘‘देवो सुक्खगज्जितं गज्जी’’ति।
पीतिवेगविस्सट्ठन्ति ‘‘एवं चिरतरं कालं वहितो अयं अत्तभावसञ्ञितो दुक्खभारो, इदानि न चिरस्सेव निक्खिपिस्सती’’ति सञ्जातसोमनस्सो भगवा सभावेनेव पीतिवेगविस्सट्ठं उदानं उदानेसि। एवं पन उदानेन्तेन अयम्पि अत्थो साधितो होतीति दस्सनत्थं अट्ठकथायं ‘‘कस्मा’’तिआदि वुत्तम्।
तुलीयतीति तुलन्ति तुल-सद्दो कम्मसाधनोति दस्सेतुं ‘‘तुलित’’न्ति वुत्तम्। अप्पानुभावताय परिच्छिन्नम्। तथा हि तं परितो खण्डितभावेन ‘‘परित्त’’न्ति वुच्चति। पटिपक्खविक्खम्भनतो दीघसन्तानताय, विपुलफलताय च न तुलं न परिच्छिन्नम्। येहि कारणेहि पुब्बे अविसेसतो महग्गतं ‘‘अतुल’’न्ति वुत्तं, तानि कारणानि रूपावचरतो आरुप्पस्स सातिसयानि विज्जन्तीति ‘‘अरूपावचरं अतुल’’न्ति वुत्तं, इतरञ्च ‘‘तुल’’न्ति, अप्पविपाकं तीसुपि कम्मेसु यं तनुविपाकं हीनं, तं तुलम्। बहुविपाकन्ति यं महाविपाकं पणीतं, तं अतुलम्। यं पनेत्थ मज्झिमं, तं हीनं, उक्कट्ठन्ति द्विधा भिन्दित्वा द्वीसु भागेसु पक्खिपितब्बम्। हीनत्तिकवण्णनायं वुत्तनयेनेव अप्पबहुविपाकतं निद्धारेत्वा तस्स वसेन तुलातुलभावो वेदितब्बो। सम्भवति एतस्माति सम्भवोति आह ‘‘सम्भवस्स हेतुभूत’’न्ति। नियकज्झत्तरतोति ससन्तानधम्मेसु विपस्सनावसेन, गोचरासेवनाय च निरतो। सविपाकं समानं पवत्तिविपाकमत्तदायिकम्मं सविपाकट्ठेन सम्भवम्। न च तं कामादिभवाभिसङ्खारकन्ति ततो विसेसनत्थं ‘‘सम्भव’’न्ति वत्वा ‘‘भवसङ्खार’’न्ति वुत्तम्। ओस्सज्जीति अरियमग्गेन अवस्सज्जि । कवचं विय अत्तभावं परियोनन्धित्वा ठितं अत्तनि सम्भूतत्ता अत्तसम्भवं किलेसञ्च अभिन्दीति किलेसभेदसहभाविकम्मोस्सज्जनं दस्सेन्तो तदुभयस्स कारणं अवोच ‘‘अज्झत्तरतो समाहितो’’ति।
तीरेन्तोति ‘‘उप्पादो भयं, अनुप्पादो खेम’’न्तिआदिना वीमंसन्तो। ‘‘तुलेन्तो तीरेन्तो’’तिआदिना सङ्खेपतो वुत्तमत्थं वित्थारतो दस्सेतुं ‘‘पञ्चक्खन्धा’’ति आदिं वत्वा भवसङ्खारस्स अवस्सज्जनाकारं सरूपतो दस्सेसि। ‘‘एव’’न्तिआदिना पन उदानवण्णनायं आदितो वुत्तमत्थं निगमनवसेन दस्सेसि।

महाभूमिचालवण्णना

१७१. यन्ति करणे वा अधिकरणे वा पच्चत्तवचनन्ति अधिप्पायेन आह ‘‘येन समयेन, यस्मिं वा समये’’ति। उक्खेपकवाताति उदकसन्धारकवातं उपच्छिन्दित्वा ठितट्ठानतो खेपकवाता। ‘‘सट्ठि…पे॰… बहल’’न्ति इदं तस्स वातस्स उब्बेधप्पमाणमेव गहेत्वा वुत्तं, आयामवित्थारतो पन दससहस्सचक्कवाळप्पमाणम्पि उदकसन्धारकवातं उपच्छिन्दतियेव। आकासेति पुब्बे वातेन पतिट्ठितोकासे। पुन वातोति उक्खेपकवाते तथाकत्वा विगते उदकसन्धारकवातो पुन आबन्धित्वा गण्हाति यथा तं उदकं न भस्सति, एवं उत्थम्भेन्तं आबन्धनवितानवसेन बन्धित्वा गण्हाति। ततो उदकं उग्गच्छतीति ततो आबन्धित्वा गहणतो तेन वातेन उत्थम्भितं उदकं उग्गच्छति उपरि गच्छति। होतियेवाति अन्तरन्तरा होतियेव। बहलभावेनाति महापथविया महन्तभावेन। सकला हि महापथवी तदा ओग्गच्छति, उग्गच्छति च, तस्मा कम्पनं न पञ्ञायति।
इज्झनस्साति इच्छितत्थसिज्झनस्स। अनुभवितब्बस्सइस्सरियसम्पत्तिआदिकस्स। परित्ताति पटिलद्धमत्ता नातिसुभाविता। तथा च भावना बलवती न होतीति आह ‘‘दुब्बला’’ति। सञ्ञासीसेन हि भावना वुत्ता। अप्पमाणाति पगुणा सुभाविता। सा हि थिरा दळ्हतरा होतीति आह ‘‘बलवा’’ति। ‘‘परित्ता पथवीसञ्ञा, अप्पमाणा आपोसञ्ञा’’ति देसनामत्तमेव, आपोसञ्ञाय पन सुभाविताय पथवीकम्पो सुखेनेव इज्झतीति अयमेत्थ अधिप्पायो वेदितब्बो। संवेजेन्तो दिब्बसम्पत्तिया पमत्तं सक्कं देवराजानम्। वीमंसन्तो वा तावदेव समधिगतं अत्तनो इद्धिबलम्। महामोग्गल्लानत्थेरस्स पासादकम्पनं पाकटन्ति तं अनामसित्वा सङ्घरक्खितसामणेरस्स पासादकम्पनं दस्सेतुं ‘‘सो किरायस्मा’’तिआदि वुत्तम्। पूतिमिस्सो गन्धो एतस्साति पूतिगन्धो, तेन पूतिगन्धेनेव अधिगतमातुकुच्छिसम्भवं विय गन्धेनेव सीसेन, अतिविय दारको एवाति अत्थो।
आचरियन्ति आचरियूपदेसम्। इद्धाभिसङ्खारो नाम इद्धिविधप्पटिपक्खादीभावेन इच्छितब्बो, सो च उपाये कोसल्लस्स अत्तना न सम्मा उग्गहितत्ता न ताव सिक्खितोति आह ‘‘असिक्खित्वाव युद्धं पविट्ठोसी’’ति। ‘‘पिलवन्त’’न्ति इमिना सकलमेव पासादवत्थुं उदकं कत्वा अधिट्ठातब्बपासादोव तत्थ पिलवतीति दस्सेति। अधिट्ठानक्कमं पन उपमाय दस्सेन्तो ‘‘तात…पे॰… जानाही’’ति आह। तत्थ कपल्लकपूवन्ति आसित्तकपूवं, तं पचन्ता कपाले पठमं किञ्चि पिट्ठं ठपेत्वा अनुक्कमेन वड्ढेत्वा अन्तन्तेन परिच्छिन्दन्ति पूवं समन्ततो परिच्छिन्नं कत्वा ठपेन्ति, एवं ‘‘आपोकसिणवसेन ‘पासादेन पतिट्ठितट्ठानं उदकं होतू’ति अधिट्ठहन्तो समन्ततो पासादस्स याव परियन्ता यथा उदकं होति, तथा अधिट्ठातब्ब’’न्ति उपमाय उपदिसति।
महापदाने वुत्तमेवाति ‘‘धम्मता एसा, भिक्खवे, यदा बोधिसत्तो तुसिता काया चवित्वा मातुकुच्छिं ओक्कमती’’ति (दी॰ नि॰ २.१८) वत्वा ‘‘अयञ्च दससहस्सी लोकधातु सङ्कम्पति सम्पकम्पति सम्पवेधती’’ति (दी॰ नि॰ २.१८), तथा ‘‘धम्मता एसा, भिक्खवे, यदा बोधिसत्तो मातुकुच्छिम्हा निक्खमती’’ति (दी॰ नि॰ २.३०) वत्वा ‘‘अयञ्च दससहस्सी लोकधातु सङ्कम्पति सम्पकम्पति सम्पवेधती’’ति (दी॰ नि॰ २.३२) च महाबोधिसत्तस्स गब्भोक्कन्तियं, अभिजातियञ्च धम्मतावसेन महापदानेपथवीकम्पस्स वुत्तत्ता इतरेसुपि चतूसु ठानेसु पथवीकम्पो धम्मतावसेनेवाति महापदानेअत्थतो वुत्तं एवाति अधिप्पायो।
इदानि नेसं पथवीकम्पनं कारणतो, पवत्तिआकारतो च विभागं दस्सेतुं ‘‘इति इमेसू’’तिआदि वुत्तम्। धातुकोपेनाति उक्खेपकधातुसङ्खाताय वायोधातुया पकोपेन। इद्धानुभावेनाति ञाणिद्धिया वा कम्मविपाकजिद्धिया वा पभावेन, तेजेनाति अत्थो। पुञ्ञतेजेनाति पुञ्ञानुभावेन, महाबोधिसत्तस्स पुञ्ञबलेनाति अत्थो। ञाणतेजेनाति पटिवेधञाणानुभावेन। साधुकारदानवसेनाति यथा अनञ्ञसाधारणेन पटिवेधञाणानुभावेन अभिहता महापथवी अभिसम्बोधियं अकम्पित्थ, एवं अनञ्ञसाधारणेन देसनाञाणानुभावेन अभिहता महापथवी अकम्पित्थ, तं पनस्सा साधुकारदानं विय होतीति ‘‘साधुकारदानवसेना’’ति वुत्तम्।
येन पन भगवा असीतिअनुब्यञ्जनपटिमण्डितद्वत्तिंसमहापुरिसलक्खण- (दी॰ नि॰ २.३३; ३.१९८; म॰ नि॰ २.३८५) विचित्ररूपकायो सब्बाकारपरिसुद्धसीलक्खन्धादिगुणरतनसमिद्धिधम्मकायो पुञ्ञमहत्तथाममहत्तयसमहआइद्धिमहत्तपञ्ञामहत्तानं परमुक्कंसगतो असमो असमसमो अप्पटिपुग्गलो अरहं सम्मासम्बुद्धो अत्तनो अत्तभावसञ्ञितं खन्धपञ्चकं कप्पं वा कप्पावसेसं वा ठपेतुं समत्थोपि सङ्खतधम्मं पटिजिगुच्छनाकारप्पवत्तेन ञाणविसेसेन तिणायपि अमञ्ञमानो आयुसङ्खारोस्सज्जनविधिना निरपेक्खो ओस्सज्जि। तदनुभावाभिहता महापथवी आयुसङ्खारोस्सज्जने अकम्पित्थ, तं पनस्सा कारुञ्ञसभावसण्ठिता विय होतीति वुत्तं ‘‘कारुञ्ञसभावेना’’ति । यस्मा भगवा परिनिब्बानसमये चतुवीसतिकोटिसतसहस्ससङ्ख्या समापत्तियो समापज्जि अन्तरन्तरा फलसमापत्तिसमापज्जनेन, तस्स पुब्बभागे सातिसयं तिक्खं सूरं विपस्सनाञाणञ्च पवत्तेसि, ‘‘यदत्थञ्च मया एवं सुचिरकालं अनञ्ञसाधारणो परमुक्कंसगतो ञाणसम्भारो सम्भतो, अनुत्तरो च विमोक्खो समधिगतो, तस्स वत मे सिखाप्पत्तफलभूता अच्चन्तनिट्ठा अनुपादिसेसनिब्बानधातु अज्ज समिज्झती’’ति भिय्यो अतिविय सोमनस्सप्पत्तस्स भगवतो पीतिविप्फारादिगुणविपुलतरानुभावो परेहि असाधारणञाणातिसयो उदपादि, यस्स समापत्तिबलसमुपब्रूहितस्स ञाणातिसयस्स आनुभावं सन्धाय इदं वुत्तं ‘‘द्वेमे पिण्डपाता समसमफला समसमविपाका’’तिआदि (उदा॰ ७५), तस्मा तस्स आनुभावेन समभिहता महापथवी अकम्पित्थ। तं पनस्सा तस्सं वेलायं आरोदनाकारप्पत्ति विय होतीति ‘‘अट्ठमो आरोदनेना’’ति वुत्तम्।
इदानि सङ्खेपतो वुत्तमत्थं विवरन्तो ‘‘मातुकुच्छिं ओक्कमन्ते’’तिआदिमाह। अयं पनत्थोति ‘‘साधुकारदानवसेना’’तिआदिना वुत्तो अत्थो। पथवीदेवताय वसेनाति एत्थ समुद्ददेवता विय महापथविया अधिदेवता किर नाम अत्थि। तादिसे कारणे सति तस्सा चित्तवसेन अयं महापथवी सङ्कम्पति सम्पकम्पति सम्पवेधति, यथा वातवलाहकदेवतानं चित्तवसेन वाता वायन्ति, सीतुण्हअब्भवस्सवलाहकदेवतानं चित्तवसेन सीतादयो भवन्ति। तथा हि विसाखपुण्णमायं अभिसम्बोधिअत्थं बोधिरुक्खमूले निसिन्नस्स लोकनाथस्स अन्तरायकरणत्थं उपट्ठितं मारबलं विधमितुं –
‘‘अचेतनायं पथवी, अविञ्ञाय सुखं दुखम्।
सापि दानबला मय्हं, सत्तक्खत्तुं पकम्पथा’’ति॥ (चरिया॰ १.१२४) –
वचनसमनन्तरं महापथवी भिज्जित्वा सपरिसं मारं परिवत्तेसि। एतन्ति साधुकारदानादि। यदिपि नत्थि अचेतनत्ता, धम्मतावसेन पन वुत्तनयेन सियाति सक्का वत्तुम्। धम्मता पन अत्थतो धम्मसभावो, सो पुञ्ञधम्मस्स वा ञाणधम्मस्स वा आनुभावसभावोति। तयिदं सब्बं विचारितमेव, एवञ्च कत्वा –
‘‘इमे धम्मे सम्मसतो, सभावसरसलक्खणे।
धम्मतेजेन वसुधा, दससहस्सी पकम्पथा’’ति॥ (बु॰ वं॰ १.१६६)।
आदि वचनञ्च समत्थितं होति।
निद्दिट्ठनिदस्सनन्ति निद्दिट्ठस्स अत्थस्स निय्यातनं, निगमनन्ति अत्थो। एत्तावताति पथवीकम्पादिउप्पादजननेन चेव पथवीकम्पस्स भगवतो हेतुनिदस्सनेन च। ‘‘अद्धा अज्ज भगवता आयुसङ्खारो ओस्सट्ठो’’ति सल्लक्खेसि पारिसेसञायेन। एवञ्हि तदा थेरो तमत्थं वीमंसेय्य नायं भूमिकम्पो धातुप्पकोपहेतुको तस्स अपञ्ञायमानरूपत्ता, बाहिरकोपि इसि एवं महानुभावो बुद्धकाले नत्थि, सासनिकोपि सत्थु अनारोचेत्वा एवं करोन्तो नाम नत्थि, सेसानं पञ्चन्नं इदानि असम्भवो, एवं भूमिकम्पो चायं महाभिंसनको सलोमहंसो अहोसि, तस्मा पारिसेसतो आह ‘‘अज्ज भगवता आयुसङ्खारो ओस्सट्ठोति सल्लक्खेसी’’ति।

अट्ठपरिसवण्णना

१७२. ओकासं अदत्वाति ‘‘तिट्ठतु भन्ते भगवा कप्प’’न्तिआदि (दी॰ नि॰ २.१७८) नयप्पवत्ताय थेरस्स आयाचनाय अवसरं अदत्वा। अञ्ञानिपि अट्ठकानि सम्पिण्डेन्तो हेतुअट्ठकतो अञ्ञानि परिसाभिभायतनविमोक्खवसेन तीणि अट्ठकानि सङ्गहेत्वा दस्सेन्तो ‘‘अट्ठ खो इमा’’तिआदिमाह। ‘‘आयस्मतो आनन्दस्स सोकुप्पत्तिं परिहरन्तो विक्खेपं करोन्तो’’ति केचि सहसा भणिते बलवसोको उप्पज्जेय्याति।
समागन्तब्बतो, समागच्छतीति वा समागमो, परिसा। बिम्बिसारपमुखो समागमो बिम्बिसारसमागमो। सेसद्वयेपि एसेव नयो। बिम्बिसार…पे॰… समागमादिसदिसं खत्तियपरिसन्ति योजना। अञ्ञेसु चक्कवाळेसुपि लब्भतेयेव सत्थु खत्तियपरिसादिउपसङ्कमनम्। आदितो तेहि सद्धिं सत्थु भासनं आलापो। कथनपटिकथनं सल्लापो। धम्मुपसञ्हिता पुच्छा पटिपुच्छा धम्मसाकच्छा। सण्ठानं पटिच्च कथनं सण्ठानपरियायत्ता वण्ण-सद्दस्स ‘‘महन्तं हत्थिराजवण्णं अभिनिम्मिनित्वा’’तिआदीसु (सं॰ नि॰ १.१३८) विय। ‘‘तेस’’न्ति पदं उभयपदापेक्खं ‘‘तेसम्पि लक्खणसण्ठानं विय सत्थु सरीरसण्ठानं, तेसं केवलं पञ्ञायति एवा’’ति। नापि आमुक्कमणिकुण्डलो भगवा होतीति योजना। छिन्नस्सराति द्विधाभूतस्सरा। गग्गरस्सराति जज्जरितस्सरा। भासन्तरन्ति तेसं सत्तानं भासतो अञ्ञं भासम्। वीमंसाति चिन्तना। ‘‘किमत्थं…पे॰… देसेती’’ति इदं ननु अत्तानं जानापेत्वा धम्मे कथिते तेसं सातिसयो पसादो होतीति इमिना अधिप्पायेन वुत्तं? येसं अत्तानं अजानापेत्वाव धम्मे कथिते पसादो होति, न जानापेत्वा, तादिसे सन्धाय सत्था तथा करोति। तत्थ पयोजनमाह ‘‘वासनत्थाया’’ति। एवं सुतोपीति एवं अविञ्ञातदेसको अविञ्ञातागमनोपि सुतो धम्मो अत्तनो धम्मसुधम्मतायेव अनागते पच्चयो होति सुणन्तस्स।
‘‘आनन्दा’’तिआदिको सङ्गीतिअनारुळ्हो पाळिधम्मो एव तथा दस्सितो। एस नयो इतो परेसुपि एवरूपेसु ठानेसु।

अट्ठअभिभायतनवण्णना

१७३. अभिभवतीति अभिभु, परिकम्मं, ञाणं वा। अभिभु आयतनं एतस्साति अभिभायतनं, झानम्। अभिभवितब्बं वा आरम्मणसङ्खातं आयतनं एतस्साति अभिभायतनम्। आरम्मणाभिभवनतो अभिभु च तं आयतनञ्च योगिनो सुखविसेसानं अधिट्ठानभावतो, मनायतनधम्मायतनभावतो वातिपि ससम्पयुत्तं झानं अभिभायतनम्। तेनाह ‘‘अभिभवनकारणानी’’तिआदि। तानि हीति अभिभायतनसञ्ञितानि झानानि। ‘‘पुग्गलस्स ञाणुत्तरियताया’’ति इदं उभयत्थापि योजेतब्बम्। कथं? पटिपक्खभावेन पच्चनीकधम्मे अभिभवन्ति पुग्गलस्स ञाणुत्तरियताय आरम्मणानि अभिभवन्ति। ञाणबलेनेव हि आरम्मणाभिभवनं विय पटिपक्खाभिभवो पीति।
परिकम्मवसेन अज्झत्तं रूपसञ्ञी, न अप्पनावसेन। न हि पटिभागनिमित्तारम्मणा अप्पना अज्झत्तविसया सम्भवति, तं पन अज्झत्तपरिकम्मवसेन लद्धं कसिणनिमित्तं अविसुद्धमेव होति, न बहिद्धापरिकम्मवसेन लद्धं विय विसुद्धम्।
परित्तानीति यथालद्धानि सुप्पसरावमत्तानि। तेनाह ‘‘अवड्ढितानी’’ति। परित्तवसेनेवाति वण्णवसेन आभोगे विज्जमानेपि परित्तवसेनेव इदं अभिभायतनं वुत्तम्। परित्तता हेत्थ अभिभवनस्स कारणम्। वण्णाभोगे सतिपि असतिपि अभिभायतनभावना नाम तिक्खपञ्ञस्सेव सम्भवति, न इतरस्साति आह ‘‘ञाणुत्तरिको पुग्गलो’’ति। अभिभवित्वा समापज्जतीति एत्थ अभिभवनं, समापज्जनञ्च उपचारज्झानाधिगमसमनन्तरमेव अप्पनाझानुप्पादनन्ति आह ‘‘सह निमित्तुप्पादेनेवेत्थ अप्पनं पापेती’’ति। सह निमित्तुप्पादेनाति च अप्पनापरिवासाभावस्स लक्खणं वचनमेतम्। यो ‘‘खिप्पाभिञ्ञो’’ति वुच्चति, ततोपि ञाणुत्तरस्सेव अभिभायतनभावना। एत्थाति एतस्मिं निमित्ते। अप्पनं पापेतीति भावनं अप्पनं नेति।
एत्थ च केचि ‘‘उप्पन्ने उपचारज्झाने तं आरब्भ ये हेट्ठिमन्तेन द्वे तयो जवनवारा पवत्तन्ति, ते उपचारज्झानपक्खिका एव, तदनन्तरञ्च भवङ्गपरिवासेन, उपचारासेवनाय च विना अप्पना होति, सह निमित्तुप्पादेनेव अप्पनं पापेती’’ति वदन्ति, तं तेसं मतिमत्तम्। न हि परिवासितपरिकम्मेन अप्पनावारो इच्छितो, नापि महग्गतप्पमाणज्झानेसु विय उपचारज्झाने एकन्ततो पच्चवेक्खणा इच्छितब्बा, तस्मा उपचारज्झानाधिगमनतो परं कतिपयभवङ्गचित्तावसाने अप्पनं पापुणन्तो ‘‘सह निमित्तुप्पादेनेवेत्थ अप्पनं पापेती’’ति वुत्तो। सह निमित्तुप्पादेनेवाति च अधिप्पायिकमिदं वचनं, न नीतत्थं, अधिप्पायो वुत्तनयेनेव वेदितब्बो, न अन्तोसमापत्तियं तदा तथारूपस्स आभोगस्स असम्भवतो। समापत्तितो वुट्ठितस्स आभोगो पुब्बभागभावनायवसेन झानक्खणे पवत्तं अभिभवनाकारं गहेत्वा पवत्तोति दट्ठब्बम्। अभिधम्मट्ठकथायं पन ‘‘इमिना तस्स पुब्बाभोगो कथितो’’ति (ध॰ स॰ अट्ठ॰ २०४) वुत्तम्। अन्तोसमापत्तियं तथा आभोगाभावे कस्मा ‘‘झानसञ्ञायपी’’ति वुत्तन्ति आह ‘‘अभिभवन…पे॰… अत्थी’’ति।
वड्ढितप्पमाणानीति विपुलप्पमाणानीति अत्थो, न एकङ्गुलद्वङ्गुलादिवसेन वड्ढिं पापितानीति तथा वड्ढनस्सेवेत्थ असम्भवतो। तेनाह ‘‘महन्तानी’’ति। भत्तवड्ढितकन्ति भुञ्जनभाजनं वड्ढेत्वा दिन्नभत्तं, एकासने पुरिसेन भुञ्जितब्बभत्ततो उपड्ढभत्तन्ति अत्थो।
रूपे सञ्ञा रूपसञ्ञा, सा अस्स अत्थीति रूपसञ्ञी, न रूपसञ्ञी अरूपसञ्ञी, सञ्ञासीसेन झानं वदति। रूपसञ्ञाय अनुप्पादनं एवेत्थ अलाभिता।
बहिद्धाव उप्पन्नन्ति बहिद्धा वत्थुस्मिंयेव उप्पन्नम्। अभिधम्मे पन ‘‘अज्झत्तं अरूपसञ्ञी बहिद्धा रूपानि पस्सति परित्तानि सुवण्णदुब्बण्णानि…पे॰… अप्पमाणानि सुवण्णदुब्बण्णानी’’ति (ध॰ स॰ २२०) एवं चतुन्नं अभिभायतनानं आगतत्ता अभिधम्मट्ठकथायं (ध॰ स॰ अट्ठ॰ २०४) ‘‘कस्मा पन ‘यथा सुत्तन्ते अज्झत्तं रूपसञ्ञी एको बहिद्धा रूपानि पस्सति परित्तानीतिआदि वुत्तं, एवं अवत्वा इध चतूसुपि अभिभायतनेसु अज्झत्तं अरूपसञ्ञिताव वुत्ता’ति चोदनं कत्वा ‘अज्झत्तरूपानं अनभिभवनीयतो’ति कारणं वत्वा, तत्थ वा हि इध वा बहिद्धा रूपानेव अभिभवितब्बानि, तस्मा तानि नियमतो वत्तब्बानीति तत्रापि इधापि वुत्तानि। ‘अज्झत्तं रूपसञ्ञी’ति इदं पन सत्थु देसनाविलासमत्तमेवा’’ति वुत्तम्। एत्थ च वण्णाभोगरहितानि, सहितानि च सब्बानि परित्तानि ‘‘परित्तानि सुवण्णदुब्बण्णानी’’ति वुत्तानि, तथा अप्पमाणानि ‘‘अप्पमाणानि सुवण्णदुब्बण्णानी’’ति। अत्थि हि सो परियायो परित्तानि अभिभुय्य तानि चे कदाचि वण्णवसेन आभुजितानि होन्ति, सुवण्णदुब्बण्णानि अभिभुय्याति। परियायकथा हि सुत्तन्तदेसनाति। अभिधम्मे (ध॰ स॰ २२२) पन निप्परियायदेसनत्ता वण्णाभोगरहितानि विसुं वुत्तानि, तथा सहितानि। अत्थि हि उभयत्थ अभिभवनविसेसोति। तथा इध परियायदेसनत्ता विमोक्खानम्पि अभिभवनपरियायो अत्थीति ‘‘अज्झत्तं रूपसञ्ञी’’तिआदिना पठमदुतियअभिभायतनेसु पठमविमोक्खो, ततियचतुत्थअभिभायतनेसु दुतियविमोक्खो, वण्णाभिभायतनेसु ततियविमोक्खो च अभिभवनप्पवत्तितो सङ्गहितो। अभिधम्मे पन निप्परियायदेसनत्ता विमोक्खाभिभायतनानि असङ्करतो दस्सेतुं विमोक्खे वज्जेत्वा अभिभायतनानि कथितानि ; सब्बानि च विमोक्खकिच्चानि झानानि विमोक्खदेसनायं वुत्तानि। तदेतं ‘‘अज्झत्तं रूपसञ्ञी’’ति आगतस्स अभिभायतनद्वयस्स अभिधम्मे अभिभायतनेसु अवचनतो ‘‘रूपी रूपानि पस्सती’’तिआदीनञ्च सब्बविमोक्खकिच्चसाधारणवचनभावतो ववत्थानं कतन्ति विञ्ञायति। ‘‘अज्झत्तरूपानं अनभिभवनीयतो’’ति इदं कत्थचिपि ‘‘अज्झत्तं रूपानि पस्सती’’ति अवत्वा सब्बत्थ यं वुत्तं ‘‘बहिद्धा रूपानि पस्सती’’ति, तस्स कारणवचनं, तेन यं अञ्ञहेतुकं, तं तेन हेतुना वुत्तम्। यं पन देसनाविलासहेतुकं अज्झत्तं अरूपसञ्ञिताय एव अभिधम्मे (ध॰ स॰ २२३) वचनं, न तस्स अञ्ञं कारणं मग्गितब्बन्ति दस्सेति। अज्झत्तरूपानं अनभिभवनीयता च तेसं बहिद्धा रूपानं विय अभूतत्ता। देसनाविलासो च यथावुत्तववत्थानवसेन वेदितब्बो वेनेय्यज्झासयवसेन विज्जमानपरियायकथाभावतो। ‘‘सुवण्णदुब्बण्णानी’’ति एतेनेव सिद्धत्ता न नीलादि अभिभायतनानि वत्तब्बानीति चे? तं न, नीलादीसु कताधिकारानं नीलादिभावस्सेव अभिभवनकारणत्ता। न हि तेसं परिसुद्धापरिसुद्धवण्णानं परित्तता, अप्पमाणता वा अभिभवनकारणं, अथ खो नीलादिभावो एवाति। एतेसु च परित्तादिकसिणरूपेसु यं यं चरितस्स इमानि अभिभायतनानि इज्झन्ति, तं दस्सेतुं ‘‘इमेसु पना’’तिआदि वुत्तम्।
सब्बसङ्गाहकवसेनाति सकलनीलवण्णनीलनिदस्सननीलनिभासानं साधारणवसेन। वण्णवसेनाति सभाववण्णवसेन। निदस्सनवसेनाति पस्सितब्बतावसेन चक्खुविञ्ञाणादिविञ्ञाणवीथिया गहेतब्बतावसेन। ओभासवसेनाति सप्पभासताय अवभासनवसेन। उमापुप्फन्ति अतसिपुप्फम्। नीलमेव होति वण्णसङ्कराभावतो। बाराणसिसम्भवन्ति बाराणसियं समुट्ठितम्।
एकच्चस्स इतो बाहिरकस्स अप्पमाणं अतिवित्थारितं कसिणनिमित्तं ओलोकेन्तस्स भयं उप्पज्जेय्य ‘‘किं नु खो इदं सकलं लोकं अभिभवित्वा अज्झोत्थरित्वा गण्हाती’’ति, तथागतस्स पन तादिसं भयं वा सारज्जं वा नत्थीति अभीतभावदस्सनत्थमेव आनीतानि।

अट्ठविमोक्खवण्णना

१७४. उत्तानत्थायेव हेट्ठा अत्थतो विभत्तत्ता। एकच्चस्स विमोक्खोति घोसोपि भयावहो वट्टाभिरतभावतो, तथागतस्स पन विमोक्खे उपसम्पज्ज विहरतोपि तं नत्थीति अभीतभावदस्सनत्थमेव आनीतानि।

आनन्दयाचनकथावण्णना

१७८. बोधीति सब्बञ्ञुतञ्ञाणम्। तञ्हि ‘‘चतुमग्गञाणपटिवेध’’न्त्वेव वुत्तं सब्बञ्ञुतञ्ञाणप्पटिवेधस्स तंमूलकत्ता। एवं वुत्तभावन्ति ‘‘आकङ्खमानो आनन्द तथागतो कप्पं वा तिट्ठेय्या’’ति (दी॰ नि॰ २.१६६) एवं वुत्तभावम्।
१७९. तम्पि ओळारिकनिमित्तं कतं तस्स मारेन परियुट्ठितचेतसो न पटिविद्धं न सल्लक्खितम्।
१८३. आदिकेहीति एवमादीहि मित्तामच्चसुहज्जाहि। पियायितब्बतो पियेहि। मनवड्ढनतो मनापेहि। जातियाति जातिअनुरूपगमनेन। नानाभावो विसुंभावो असम्बद्धभावो। मरणेन विनाभावोति चुतिया तेनत्तभावेन अपुनरावत्तनतो विप्पयोगो। भवेन अञ्ञथाभावोति भवन्तरग्गहणेन पुरिमाकारतो अञ्ञाकारता ‘‘कामावचरसत्तो रूपावचरो होती’’तिआदिना, तत्थापि ‘‘मनुस्सो देवो होती’’तिआदिनापि योजेतब्बो। कुतेत्थ लब्भाति कुतो कुहिं किस्मिं नाम ठाने एत्थ एतस्मिं खन्धप्पवत्ते ‘‘यं तं जातं…पे॰… मा पलुज्जी’’ति लद्धुं सक्का। न सक्का एव तादिसस्स कारणस्स अभावतोति आह ‘‘नेतं ठानं विज्जती’’ति। एवं अच्छरियब्भुतधम्मं तथागतस्सापि सरीरं, किमङ्गं पन अञ्ञेसन्ति अधिप्पायो। ‘‘पच्चावमिस्सती’’ति नेतं ठानं विज्जति सतिं सूपट्ठितं कत्वा ञाणेन परिच्छिन्दित्वा आयुसङ्खारानं ओस्सट्ठत्ता, बुद्धकिच्चस्स च परियोसापितत्ता। न हेत्थ मासत्तयतो परं बुद्धवेनेय्या लब्भन्तीति।
१८४. सासनस्स चिरट्ठिति नाम ससम्भारेहि अरियमग्गधम्मेहि केवलेहीति आह ‘‘सब्बं लोकियलोकुत्तरवसेनेव कथित’’न्ति लोकियाहि सीलसमाधिपञ्ञाहि विना लोकुत्तरधम्मसमधिगमस्स असम्भवतो।
ततियभाणवारवण्णना निट्ठिता।

नागापलोकितवण्णना

१८६. नागापलोकितन्ति नागस्स विय अपलोकितं, हत्थिनागस्स अपलोकनसदिसं अपलोकनन्ति अत्थो। आहच्चाति फुसित्वा। अङ्कुसकलग्गानि वियाति अङ्कुसकानि विय अञ्ञमञ्ञस्मिं लग्गानि आसत्तानि हुत्वा ठितानि। एकाबद्धानीति अञ्ञमञ्ञं एकतो आबद्धानि। तस्माति गीवट्ठीनं एकग्घनानं विय एकाबद्धभावेन, न केवलं गीवट्ठीनंयेव, अथ खो सब्बानिपि तानि बुद्धानं ठपेत्वा बाहुसन्धिआदिका द्वादस महासन्धियो, अङ्गुलिसन्धियो च इतरसन्धीसु एकाबद्धानि हुत्वा ठितानि, यतो नेसं पकतिहत्थीनं कोटिसहस्सबलप्पमाणं कायबलं होति। वेसालिनगराभिमुखं अकासि कण्टकपरिवत्तने विय कपिलनगराभिमुखम्। यदि एवं कथं तं नागापलोकितं नाम जातं? तदज्झासयं उपादाय। भगवा हि नागापलोकितवसेनेव अपलोकेतुकामो जातो, पुञ्ञानुभावेन पनस्स पतिट्ठितट्ठानं परिवत्ति, तेन तं ‘‘नागापलोकितं’’ त्वेव वुच्चति।
‘‘इदं पच्छिमकं आनन्द तथागतस्स वेसालिया दस्सन’’न्ति नयिदं वेसालिया अपलोकनस्स कारणवचनं अनेकन्तिकत्ता, भूतकथनमत्तं पनेतम्। मग्गसोधनवसेन तं दस्सेत्वा अञ्ञदेवेत्थ अपलोकनकारणं दस्सेतुकामो ‘‘ननु चा’’तिआदिमाह। तं तं सब्बं पच्छिमदस्सनमेव अनुक्कमेन कुसिनारं गन्त्वा परिनिब्बातुकामताय ततो ततो निक्खन्तत्ता। ‘‘अनच्छरियत्ता’’ति इमिना यथावुत्तं अनेकन्तिकत्तं परिहरति, तयिदं सोधनमत्तम्। इदं पनेत्थ अविपरीतं कारणन्ति दस्सेतुं ‘‘अपिचा’’तिआदि वुत्तम्। न हि भगवा सापेक्खो वेसालिं अपलोकेसि, ‘‘इदं पन मे गमनं अपुनरागमन’’न्ति दस्सनमुखेन बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय अपलोकेसि। तेनाह ‘‘अपिच वेसालिराजानो’’तिआदि।
अन्तकरोति सकलवट्टदुक्खस्स सकसन्ताने, परसन्ताने च विनासकरो अभावकरो। बुद्धचक्खुधम्मचक्खुदिब्बचक्खुमंसचक्खुसमन्तचक्खुसङ्खातेहि पञ्चहि चक्खूहि चक्खुमा। सवासनानं किलेसानं समुच्छिन्नत्ता सातिसयं किलेसपरिनिब्बानेन परिनिब्बुतो।

चतुमहापदेसवण्णना

१८७. महाओकासेति महन्ते ओकासे। महन्तानि धम्मस्स पतिट्ठापनट्ठानानि। येसु पतिट्ठापितो धम्मो निच्छीयति असन्देहतो, कानि पन तानि? आगमनविसिट्ठानि सुत्तोतरणादीनि। दुतियविकप्पे अपदिसन्तीति अपदेसा, ‘‘सम्मुखा मेतं आवुसो भगवतो सुत’’न्तिआदिना केनचि आभतस्स ‘‘धम्मो’’ति विनिच्छिनने कारणम्। किं पन तन्ति? तस्स यथाभतस्स सुत्तोतरणादि एव। यदि एवं कथं चत्तारोति? यस्मा धम्मस्स द्वे सम्पराया सत्था, सावका च, तेसु च सावका सङ्घगणपुग्गलवसेन तिविधा , एवं ‘‘तुम्हाकं मया यं धम्मो पटिग्गहितो’’ति अपदिसितब्बानं भेदेन चत्तारो। तेनाह ‘‘सम्मुखा मे तं आवुसो भगवतो सुत’’न्तिआदि। तथा च वुत्तं नेत्तियं ‘‘चत्तारो महापदेसा बुद्धापदेसो सङ्घापदेसो सम्बहुलत्थेरापदेसो एकत्थेरापदेसो। इमे चत्तारो महापदेसा’’ति (नेत्ति॰ १८) बुद्धो अपदेसो एतस्साति बुद्धापदेसो। एस नयो सेसेसुपि। तेनाह ‘‘बुद्धादयो…पे॰… महाकारणानी’’ति।
१८८. नेव अभिनन्दितब्बन्ति न सम्पटिच्छितब्बम्। गन्थस्स सम्पटिच्छनं नाम सवनन्ति आह ‘‘न सोतब्ब’’न्ति। पदब्यञ्जनानीति पदानि च ब्यञ्जनानि च, अत्थपदानि, ब्यञ्जनपदानि चाति अत्थो। पज्जति अत्थो एतेहीति पदानि, अक्खरादीनि ब्यञ्जनपदानि। पज्जितब्बतो पदानि, सङ्कासनादीनि अत्थपदानि। अट्ठकथायंपन ‘‘‘पदसङ्खातानि ब्यञ्जनानी’ति ब्यञ्जनपदानेव वुत्तानी’’ति केचि, तं न, अत्थं ब्यञ्जेन्तीति ब्यञ्जनानि, ब्यञ्जनपदानि, तेहि ब्यञ्जितब्बतो ब्यञ्जनानि, अत्थपदानीति उभयसङ्गहतो। इमस्मिं ठानेति तेनाभतसुत्तस्स इमस्मिं पदेसे। पाळि वुत्ताति केवलो पाळिधम्मो पवत्तो। अत्थो वुत्तोति पाळिया अत्थो पवत्तो निद्दिट्ठो। अनुसन्धि कथितोति यथारद्धदेसनाय, उपरि देसनाय च अनुसन्धानं कथितं सम्बन्धो कथितो । पुब्बापरं कथितन्ति पुब्बेनापरं अविरुज्झनञ्चेव विसेसाधानञ्च कथितं पकासितम्। एवं पाळिधम्मादीनि सम्मदेव सल्लक्खेत्वा गहणं साधुकं उग्गहणन्ति आह ‘‘सुट्ठु गहेत्वा’’ति। सुत्ते ओतारेतब्बानीति ञाणेन सुत्ते ओगाहेत्वा तारेतब्बानि, तं पन ओगाहेत्वा तरणं तत्थ ओतरणं अनुप्पवेसनं होतीति वुत्तं ‘‘सुत्ते ओतारेतब्बानी’’ति। संसन्देत्वा दस्सनं सन्दस्सनन्ति आह ‘‘विनये संसन्देतब्बानी’’ति।
किं पन तं सुत्तं, को वा विनयोति विचारणाय आचरियानं मतिभेदमुखेन तमत्थं दस्सेतुं ‘‘एत्थ चा’’तिआदि वुत्तम्। विनयोति विभङ्गपाठमाह। सो हि मातिकासञ्ञितस्स सुत्तस्स अत्थसूचनतो ‘‘सुत्त’’न्ति वत्तब्बतं अरहति। विविधनयत्ता, विसिट्ठनयत्ता च विनयो, खन्धकपाठो। एवन्ति एवं सुत्तविनयेसु परिग्गय्हमानेसु विनयपिटकम्पि न परियादीयति परिवारपाळिया असङ्गहितत्ता। सुत्तन्ताभिधम्मपिटकानि वा सुत्तं अत्थसूचनादिअत्थसम्भवतो। एवम्पीति ‘‘सुत्तन्ताभिधम्मपिटकानि सुत्तं, विनयपिटकं विनयो’’ति एवं सुत्तविनयविभागे वुच्चमानेपि। न ताव परियादीयन्तीति न ताव अनवसेसतो परिग्गय्हन्ति, कस्माति आह ‘‘असुत्तनामकञ्ही’’तिआदि। यस्मा ‘‘सुत्त’’न्ति इमं नामं अनारोपेत्वा सङ्गीतम्पि जातकादिबुद्धवचनं अत्थि, तस्मा वुत्तनयेन तीणि पिटकानि न परियादिण्णानीति। सुत्तनिपातउदानइतिवुत्तकादीनि दीघनिकायादयो विय सुत्तनामं आरोपेत्वा असङ्गीतानीति अधिप्पाये पनेत्थ जातकादीहि सद्धिं तानिपि गहितानि। बुद्धवंसचरियापिटकानं पनेत्थ अग्गहणे कारणं मग्गितब्बं, किं वा तेन मग्गनेन? सब्बोपायं वण्णनानयो थेरवादं दस्सनमुखेन पटिक्खित्तो एवाति।
अत्थीति किं अत्थि, असुत्तनामकं बुद्धवचनं नत्थि एवाति दस्सेति। तथा हि निदानवण्णनायं (दी॰ नि॰ टी॰ १.पठममहासङ्गीतिकथावण्णना; सारत्थ॰ टी॰ १.पठममहासङ्गीतिकथावण्णना) अम्हेहि वुत्तं ‘‘सुत्तन्ति सामञ्ञविधि, विसेसविधयो परे’’ति। तं सब्बं पटिक्खिपित्वा ‘‘सुत्तन्ति विनयो’’तिआदिना वुत्तं संवण्णनानयं ‘‘नायमत्थो इधाधिप्पेतो’’ति पटिसोधेत्वा। विनेति एतेन किलेसेति विनयो, किलेसविनयनूपायो, सो एव च नं करोतीति कारणन्ति आह ‘‘विनयो पन कारण’’न्ति।
धम्मेति परियत्तिधम्मे। सरागायाति सरागभावाय कामरागभवरागपरिब्रूहनाय। सञ्ञोगायाति भवसंयोजनाय। आचयायाति वट्टस्स वड्ढनत्थाय। महिच्छतायाति महिच्छभावाय। असन्तुट्ठियाति असन्तुट्ठिभावाय। सङ्गणिकायाति किलेससङ्गणगणसङ्गणविहाराय। कोसज्जायाति कुसीतभावाय। दुब्भरतायाति दुप्पोसताय। विरागायाति सकलवट्टतो विरज्जनत्थाय। विसञ्ञोगायाति कामभवादीहि विसंयुज्जनत्थाय। अपचयायाति सब्बस्सापि वट्टस्स अपचयनाय, निब्बानायाति अत्थो। अप्पिच्छतायाति पच्चयप्पिच्छतादिवसेन सब्बसो इच्छापगमाय। सन्तुट्ठियाति द्वादसविधसन्तुट्ठिभावाय। पविवेकायाति पविवित्तभावाय, कायविवेकादितदङ्गविवेकादिविवेकसिद्धिया। वीरियारम्भायाति कायिकस्स चेव, चेतसिकस्स च वीरियस्स पग्गहणत्थाय। सुभरतायाति सुखपोसनत्थाय। एवं यो परियत्तिधम्मो उग्गहणधारणपरिपुच्छामनसिकारवसेन योनिसो पटिपज्जन्तस्स सरागादिभावपरिवज्जनस्स कारणं हुत्वा विरागादिभावाय संवत्तति, एकंसतो एसो धम्मो। एसो विनयो, सम्मदेव अपायादीसु अपतनवसेन धारणतो, किलेसानं विनयनतो, सत्थु सम्मासम्बुद्धस्स ओवादानुसिट्ठिभावतो एतं सत्थुसासनन्ति धारेय्यासि जानेय्यासि, अवबुज्झेय्यासीति अत्थो। चतुसच्चस्स सूचनं सुत्तन्ति आह ‘‘सुत्तेति तेपिटके बुद्धवचने’’ति। तेपिटकञ्हि बुद्धवचनं सच्चविनिमुत्तं नत्थि। रागादिविनयनकारणं तथागतेन सुत्तपदेन पकासितन्ति आह ‘‘विनयेति एतस्मिं रागादिविनयकारणे’’ति।
सुत्ते ओसरणञ्चेत्थ तेपिटके बुद्धवचने परियापन्नतावसेनेव वेदितब्बं, न अञ्ञथाति आह ‘‘सुत्तपटिपाटिया कत्थचि अनागन्त्वा’’ति। छल्लिं उट्ठपेत्वाति अरोगस्स महतो रुक्खस्स तिट्ठतो उपक्कमेन छल्लिया सकलिकाय, पपटिकाय वा उट्ठपनं विय अरोगस्स सासनधम्मस्स तिट्ठतो ब्यञ्जनमत्तेन तप्परियापन्नं विय हुत्वा छल्लिसदिसं पुब्बापरविरुद्धतादिदोसं उट्ठपेत्वा परिदीपेत्वा, तादिसानि पन एकंसतो गुळ्हवेस्सन्तरादिपरियापन्नानि होन्तीति आह ‘‘गुळ्हवेस्सन्तर…पे॰…पञ्ञायन्तीति अत्थो’’ति । रागादिविनयेति रागादीनं विनयनत्थे। तदाकारताय न पञ्ञायमानानि न दिस्समानानि छड्डेतब्बानि वज्जितब्बानि न गहेतब्बानि। सब्बत्थाति सब्बवारेसु।
इमस्मिं पन ठानेति इमस्मिं महापदेसनिद्देसट्ठाने। ‘‘सुत्ते चत्तारो महापदेसा’’तिआदिना वुत्तम्पि अवुत्तेन सद्धिं गहेत्वा पकिण्णककथाय मातिकं उद्दिसति। ञातुं इच्छितो अत्थो पञ्हो, तस्स विस्सज्जनानि पञ्हाब्याकरणानि, अत्थसूचनादिअत्थेन सुत्तं, पाळि, तं सुत्तं अनुलोमेति अनुकूलेतीति सुत्तानुलोमं, महापदेसो। आचरिया वदन्ति संवण्णेन्ति पाळिं एतेनाति आचरियवादो अट्ठकथा। तस्स तस्स थेरस्स अत्तनो एव मति अधिप्पायोति अत्तनोमति। धम्मविनिच्छये पत्तेति धम्मे विनिच्छिनितब्बे उपट्ठिते। इमेति अनन्तरं वुत्ता चत्तारो महापदेसा। पमीयति धम्मो परिच्छिज्जति विनिच्छीयति एतेनाति पमाणम्। तेनाह ‘‘यं एत्थ समेती’’तिआदि। इतरन्ति महापदेसेसु असमेन्तम्। पुन इतरन्ति अकप्पियं अनुलोमेन्तं कप्पियं पटिबाहन्तं सन्धायाह।
एकंसेनेव ब्याकातब्बो विस्सज्जेतब्बोति एकंसब्याकरणीयो। विभज्जाति पुच्छितमत्थं अवधारणादिभेदेन विभजित्वा। पटिपुच्छाति पुच्छन्तं पुग्गलं पटिपुच्छित्वा। ठपनीयोति तिधापि अविस्सज्जनीयत्ता ठपनीयो ब्याकरणं अकत्वा ठपेतब्बो। ‘‘चक्खुं अनिच्च’’न्ति पञ्हे उत्तरपदावधारणं सन्धाय ‘‘एकंसेनेव ब्याकातब्ब’’न्ति वुत्तं निच्चताय लेसस्सापि तत्थ अभावतो। पुरिमपदावधारणे पन विभज्जब्याकरणीयता चक्खुसोतेसु विसेसत्थसामञ्ञत्थानं असाधारणभावतो। द्विन्नं तेसं सदिसताचोदना पटिपुच्छनमुखेनेव ब्याकरणीया पटिक्खेपवसेन, अनुञ्ञातवसेन च विस्सज्जितब्बतोति आह ‘‘यथा चक्खु, तथा सोतं…पे॰… अयं पटिपुच्छाब्याकरणीयो पञ्हो’’ति। तं जीवं तं सरीरन्ति जीवसरीरानं अनञ्ञतापञ्हो। यस्स येन अनञ्ञताचोदिता, सो एव परमत्थतो नुपलब्भतीति वञ्झातनयस्स मत्तेय्यताकित्तनसदिसोति अब्याकातब्बताय ठपनीयो वुत्तोति। इमानि चत्तारि पञ्हब्याकरणानि पमाणं तेनेव नयेन तेसं पञ्हानं ब्याकातब्बतो।
विनयमहापदेसो कप्पियानुलोमविधानतो निप्परियायतो अनुलोमकप्पियं नाम, महापदेसभावेन पन तंसदिसताय सुत्तन्तमहापदेसेसुपि ‘‘अनुलोमकप्पिय’’न्ति अयं अट्ठकथावोहारो। यदिपि तत्थ तत्थ भगवता पवत्तितपकिण्णकदेसनाव अट्ठकथा, सा पन धम्मसङ्गाहकेहि पठमं तीणि पिटकानि सङ्गायित्वा तस्स अत्थवण्णनानुरूपेनेव वाचनामग्गं आरोपितत्ता ‘‘आचरियवादो’’ति वुच्चति आचरिया वदन्ति संवण्णेन्ति पाळिं एतेनाति। तेनाह ‘‘आचरियवादो नाम अट्ठकथा’’ति। तिस्सो सङ्गीतियो आरुळ्हो एव च बुद्धवचनस्स अत्थसंवण्णनाभूतो कथामग्गो महिन्दत्थेरेन तम्बपण्णिदीपं आभतो पच्छा तम्बपण्णियेहि महाथेरेहि सीहळभासाय ठपितो निकायन्तरलद्धिसङ्करपरिहरणत्थम्। अत्तनोमति नाम थेरवादो। नयग्गाहेनाति सुत्तादितो लब्भमाननयग्गहणेन। अनुबुद्धियाति सुत्तादीनियेव अनुगतबुद्धिया। अत्तनो पटिभानन्ति अत्तनो एव तस्स अत्थस्स वुत्तनयेन उपट्ठानं, यथाउपट्ठिता अत्था एव तथा वुत्ता। समेन्तमेव गहेतब्बन्ति यथा सुत्तेन संसन्दति, एवं महापदेसतो अत्था उद्धरितब्बाति दस्सेति। पमादपाठवसेन आचरियवादस्स कदाचि पाळिया असंसन्दनापि सिया, सो न गहेतब्बोति दस्सेन्तो आह ‘‘आचरियवादोपि सुत्तेन समेन्तोयेव गहेतब्बो’’ति। सब्बदुब्बला पुग्गलस्स सयं पटिभानभावतो। तथा च सापि गहेतब्बा, कीदिसी? सुत्तेन समेन्ता येवाति योजना। तासूति तीसु सङ्गीतीसु। ‘‘आगतमेव पमाण’’न्ति इमिना महाकस्सपादीहि सङ्गीतमेव ‘‘सुत्त’’न्ति इधाधिप्पेतन्ति तदञ्ञस्स सुत्तभावमेव पटिक्खिपति। तदत्था एव हि तिस्सो सङ्गीतियो। तत्थाति गारय्हसुत्ते। न चेव सुत्ते ओसरन्ति, न च विनये सन्दिस्सन्तीति वेदितब्बानि तस्स असुत्तभावतो तेन ‘‘अनुलोमकप्पियं सुत्तेन समेन्तमेव गहेतब्ब’’न्ति वुत्तं एवत्थं निगमनवसेन निदस्सेति। सब्बत्थ ‘‘न इतर’’न्ति वचनं तत्थ तत्थ गहितावधारणफलदस्सनं दट्ठब्बम्।

कम्मारपुत्तचुन्दवत्थुवण्णना

१८९. सूकरमद्दवन्ति वनवराहस्स मुदुमंसम्। यस्मा चुन्दो अरियसावको सोतापन्नो, अञ्ञे च भगवतो, भिक्खुसङ्घस्स च आहारं पटियादेन्ता अनवज्जमेव पटियादेन्ति, तस्मा वुत्तं ‘‘पवत्तमंस’’न्ति। तं किराति ‘‘नातितरुणस्सा’’तिआदिना वुत्तविसेसम्। तथा हि तं ‘‘मुदु चेव सिनिद्धञ्चा’’ति वुत्तम्। मुदुमंसभावतो हि अभिसङ्खरणविसेसेन च ‘‘मद्दव’’न्ति वुत्तम्। ओजं पक्खिपिंसु ‘‘अयं भगवतो पच्छिमको आहारो’’ति पुञ्ञविसेसापेक्खाय, तं पन तथापक्खित्तदिब्बोजताय गरुतरं जातम्।
अञ्ञे यं दुज्जीरं, तं अजानन्ता ‘‘कस्सचि अदत्वा विनासित’’न्ति उपवदेय्युन्ति परूपवादमोचनत्थं भगवा ‘‘नाहं त’’न्तिआदिना सीहनादं नदति।
१९०. कथं पनायं सीहनादो ननु तं भगवतोपि सम्मापरिणामं न गतन्ति? नयिदं एवं दट्ठब्बं, यस्मा ‘‘सम्मदेव तं भगवतो परिणामं गत’’न्ति वत्तुं अरहति तप्पच्चया उप्पन्नस्स विकारस्स अभावतो, अञ्ञपच्चयस्स च विकारस्स मुदुभावं आपादितत्ता। तेनाह ‘‘न पन भुत्तप्पच्चया’’तिआदि। न हि भगवा, अञ्ञे वा पन खीणासवा नववेदनुप्पादनवसेन आहारं परिभुञ्जन्ति अट्ठङ्गसमन्नागतमेव कत्वा आहारस्स उपभुञ्जनतो। यदि एवं कस्मा पाळियं ‘‘भत्तं भुत्ताविस्स खरो आबाधो उप्पज्जी’’तिआदि वुत्तं? तं भोजनुत्तरकालं उप्पन्नत्ता वुत्तम्। ‘‘न पन भुत्तपच्चया’’ति वुत्तो वायमत्थो अट्ठकथायम्। कतुपचितस्स लद्धोकासस्स कम्मस्स वसेन बलवतिपि रोगे उप्पन्ने गरुसिनिद्धभोजनप्पच्चया वेदनानिग्गहो जातो, तेनाह ‘‘यदि ही’’तिआदि। पत्थितट्ठानेति इच्छितट्ठाने, इच्छा चस्स तत्थ गन्त्वा विनेतब्बवेनेय्यापेक्खा दट्ठब्बा। गाथायम्पि ‘‘सुत’’न्ति इमिना सुतमत्तं, परेसं वचनमत्तमेतं, न पन भोजनप्पच्चया आबाधं फुसि धीरोति दस्सेति।

पानीयाहरणवण्णना

१९१. पसन्नभावेन उदकस्स अच्छभावो वेदितब्बोति आह ‘‘अच्छोदकाति पसन्नोदका’’ति। सादुरसत्ता सातताति आह ‘‘मधुरोदका’’ति। तनुकमेव सलिलं विसेसतो सीतलं, न बहलन्ति आह ‘‘तनुसीतलसलिला’’ति। निक्कद्दमाति सेतभावस्स कारणमाह। पङ्कचिक्खल्लादिवसेन हि उदकस्स विवण्णता, सभावतो पन तं सेतवण्णं एवाति।

पुक्कुसमल्लपुत्तवत्थुवण्णना

१९२. धुरवातेति पटिमुखवाते। दीघपिङ्गलोति दीघो हुत्वा पिङ्गलचक्खुको। पिङ्गलक्खिको हि सो ‘‘आळारो’’ति पञ्ञायित्थ। एवरूपन्ति दक्खति करिस्सति भविस्सतीति ईदिसम्। ईदिसेसूति यत्र यंचाति एवरूपनिपातसद्दयुत्तट्ठानेसु।
१९३. विचरन्तियो मेघगब्भतो निच्छरन्तियो विय होन्तीति वुत्तं ‘‘निच्छरन्तीसूति विचरन्तीसू’’ति। नवविधायाति नवप्पकाराय। नवसु हि पकारेसु एकविधापि असनि तप्परियापन्नताय ‘‘नवविधा’’ त्वेव वुच्चति। ईदिसी हि एसा रुळ्हि अट्ठविमोक्खपत्तिपि समञ्ञा विय। असञ्ञं करोति, यो तस्सा सद्देन , तेजसा च अज्झोत्थटो। एकं चक्कन्ति एकं मण्डलम्। सङ्कारं तीरेन्ती परिच्छिज्जन्ती विय दस्सेतीति सतेरा। गग्गरायमानाति गग्गरातिसद्दं करोन्ती, अनुरवदस्सनञ्हेतम्। कपिसीसाति कपिसीसाकारवती। मच्छविलोलिकाति उदके परिप्फन्दमानमच्छो विय विलुळिताकारा। कुक्कुटसदिसाति पसारितपक्खकुक्कुटाकारा। नङ्गलस्स कस्सनकाले कस्सकानं हत्थेन गहेतब्बट्ठाने मणिका होति, तं उपादाय नङ्गलं ‘‘दण्डमणिका’’ति वुच्चति, तस्मा दण्डमणिकाकारा दण्डमणिका। तेनाह ‘‘नङ्गलसदिसा’’ति। देवे वस्सन्तेपि सजोतिभूतताय उदकेन अतेमेतब्बतो महासनि ‘‘सुक्खासनी’’ति वुत्ता। तेनाह ‘‘पतितट्ठानं समुग्घाटेती’’ति।
भुसागारकेति भुसमये अगारके। तत्थ किर महन्तं पलालपुञ्जं अब्भन्तरतो पलालं निक्कड्ढित्वा सालासदिसं पब्बजितानं वसनयोग्गट्ठानं कतं, तदा भगवा तत्थ वसि, तं पन खलमण्डलं सालासदिसन्ति आह ‘‘खलसालाय’’न्ति। एत्थाति हेतुम्हि भुम्मवचनन्ति आह ‘‘एतस्मिं कारणे’’ति, असनिपातेन छन्नं जनानं हतकारणेति अत्थो। सो त्वं भन्तेति अयमेव वा पाठो।
१९४. सिङ्गी नाम किर उत्तमं अतिविय पभस्सरं बुद्धानं छविवण्णोभासं देवलोकतो आगतसुवण्णम्। तेनेवाह ‘‘सिङ्गीसुवण्णवण्ण’’न्ति। ‘‘किं पन थेरो तं गण्ही’’ति सयमेव पुच्छं समुट्ठापेत्वा तत्थ कारणं दस्सेन्तो ‘‘किञ्चापी’’तिआदिमाह। तेनेव कारणेनाति उपट्ठाकट्ठानस्स मत्थकप्पत्ति, परेसं वचनोकासपच्छेदनं, तेन वत्थेन सत्थु पूजनं, सत्थु अज्झासयानुवत्तनन्ति इमिना तेनेव यथावुत्तेन चतुब्बिधेन कारणेन।
१९५. थेरो च तावदेव तं सिङ्गीवण्णं मट्ठदुस्सं भगवतो उपनामेसि ‘‘पटिग्गण्हतु मे भन्ते भगवा इमं मट्ठदुस्सं, तं ममस्स दीघरत्तं हिताय सुखाया’’ति। पटिग्गहेसि भगवा, पटिग्गहेत्वाव नं परिभुञ्जि । तेन वुत्तं ‘‘भगवापि ततो एकं निवासेसि, एकं पारुपी’’ति। तावदेव किर तं भिक्खू ओवट्टिकरणमत्तेन तुन्नकम्मं निट्ठापेत्वा थेरस्स उपनेसुं, थेरो भगवतो उपनामेसि। हतच्चिकं वियाति पटिहतप्पभं, विय-सद्दो निपातमत्तम्। भगवतो हि सरीरप्पभाहि अभिभुय्यमाना तस्स वत्थयुगस्स पभस्सरता नाहोसि। अन्तन्तेनेवाति अन्तो अन्तो एव, अब्भन्तरतो एवाति अत्थो। तेनाह ‘‘बहिपनस्स पभा नत्थी’’ति।
‘‘पसन्नरूपं समुट्ठापेती’’ति एतेनेतस्स आहारस्स भुत्तप्पच्चया न सो रोगोति अयमत्थो दीपितो। द्वीसु कालेसु एवं होति द्विन्नं निब्बानधातूनं समधिगमसमयभावतो। उपवत्तने अन्तरेन यमकसालानन्ति एत्थ वत्तब्बं परतो आगमिस्सति।
१९६. सब्बं सुवण्णवण्णमेव अहोसि अतिविय परिसुद्धाय पभस्सराय एकग्घनाय भगवतो सरीरप्पभाय निरन्तरं अभिभूतत्ता।
धम्मेति परियत्तिधम्मे। पवत्ताति पावचनभावेन देसेता। पुरतोव निसीदि ओवादप्पटिकरणभावतो।
१९७. दानानिसंससङ्खाता लाभाति वण्णदानबलदानादिभेदा दानस्स आनिसंससञ्ञिता दिट्ठधम्मिका, सम्परायिका च लाभा इच्छितब्बा। ते अलाभाति ते सब्बे तुय्हं अलाभा, लाभा एव न होन्ति। दिट्ठेव धम्मे पच्चक्खभूते इमस्मिंयेव अत्तभावे भवा दिट्ठधम्मिका। सम्परेतब्बतो पेच्च गन्तब्बतो ‘‘सम्परायो’’ति लद्धनामे परलोके भवा सम्परायिका। दिट्ठधम्मिका च सम्परायिका च दिट्ठधम्मिकसम्परायिका। दानानिसंससङ्खाता लाभाति दानानिसंसभूता लाभा। सब्बथा सममेव हुत्वा समं फलं एतेसं न एकदेसेनाति समसमफला। पिण्डपाताति तब्बिसयं दानमयं पुञ्ञमाह।
यदि खेत्तवसेन नेसं समफलता अधिप्पेता, सतिपि एकसन्तानभावे पुथुज्जनअरहन्तभावसिद्धं ननु तेसं खेत्तं विसिट्ठन्ति दस्सेतुं ‘‘ननु चा’’तिआदिमाह। परिनिब्बानसमतायाति किलेसपरिनिब्बानखन्धपरिनिब्बानभावेन परिनिब्बानसमताय। ‘‘परिभुञ्जित्वा परिनिब्बुतो’’ति एतेन यथा पणीतपिण्डपातपरिभोगूपत्थम्भितरूपकायसन्निस्सयो धम्मकायो सुखेनेव किलेसे परिच्चजि, भोजनसप्पायसंसिद्धिया एवं सुखेनेव खन्धे परिच्चजीति एवं किलेसपरिच्चागस्स, खन्धपरिच्चागस्स च सुखसिद्धिनिमित्तताय उभिन्नं पिण्डपातानं समफलता जोतिता। ‘‘पिण्डपातसीसेन च पिण्डपातदानं जोतित’’न्ति वुत्तो वायमत्थो। यथा हि सुजाताय ‘‘इमं आहारं निस्साय मय्हं देवताय वण्णसुखबलादिगुणा सम्मदेव सम्पज्जेय्यु’’न्ति उळारो अज्झासयो तदा अहोसि, एवं चुन्दस्सपि कम्मारपुत्तस्स ‘‘इमं आहारं निस्साय भगवतो वण्णसुखबलादिगुणा सम्मदेव सम्पज्जेय्यु’’न्ति उळारो अज्झासयोति एवम्पि नेसं उभिन्नं समफलता वेदितब्बा। सतिपि चतुवीसतिकोटिसतसहस्ससमापत्तीनं देवसिकं वळञ्जनसमापत्तिभावे यथा पन अभिसम्बुज्झनदिवसे अभिनवविपस्सनं पट्ठपेन्तो रूपसत्तकादि (विसुद्धि॰ टी॰ २.७०७ वित्थारो) वसेन चुद्दसहाकारेहि सन्नेत्वा महाविपस्सनामुखेन ता समापत्तियो समापज्जि, एवं परिनिब्बानदिवसेपि सब्बा ता समापज्जीति एवं समापत्तिसमतायपि तेसं समफलता। चुन्दस्स ताव अनुस्सरणं उळारतरं होतु भगवतो दिन्नभावेन अञ्ञथत्ताभावतो, सुजाताय पन कथं देवताय दिन्नन्ति? एवंसञ्ञिभावतोति आह ‘‘सुजाता चा’’तिआदि। अपरभागेति अभिसम्बोधितो अपरभागे। पुन अपरभागेति परिनिब्बानतो परतो। धम्मसीसन्ति धम्मानं मत्थकभूतं निब्बानम्। मे गहितन्ति मम वसेन गहितम्। तेनाह ‘‘मय्हं किरा’’तिआदि।
अधिपतिभावो आधिपतेय्यन्ति आह ‘‘जेट्ठभावसंवत्तनियक’’न्ति।
संवरेति सीलसंवरे। वेरन्ति पाणातिपातादिपञ्चविधं वेरम्। तञ्हि वेरिधम्मभावतो, वेरहेतुताय च ‘‘वेर’’न्ति वुच्चति। कोसल्लं वुच्चति ञाणं, तेन युत्तो कुसलोति आह ‘‘कुसलो पन ञाणसम्पन्नो’’ति। ञाणसम्पदा नाम ञाणपारिपूरी, सा च अग्गमग्गवसेन वेदितब्बा, अग्गमग्गो च निरवसेसतो किलेसे पजहतीति आह ‘‘अरियमग्गेन…पे॰… जहाती’’ति। इमं पापकं जहित्वाति दानेन ताव लोभमच्छरियादिपापकं, सीलेन पाणातिपातादिपापकं जहित्वा तदङ्गवसेन पहाय ततो समथविपस्सनाधम्मेहि विक्खम्भनवसेन, ततो मग्गपटिपाटिया समुच्छेदवसेन अनवसेसं पापकं पहाय। तथा पहीनत्ता एव रागादीनं खया किलेसनिब्बानेन सब्बसो किलेसवूपसमेन निब्बुतो परिनिब्बुतोति सउपादिसेसाय निब्बानधातुया देसनाय कूटं गण्हन्तो ‘‘इति चुन्दस्स…पे॰… सम्पस्समानो उदानं उदानेसी’’ति।
चतुत्थभाणवारवण्णना निट्ठिता।

यमकसालवण्णना

१९८. एवं तं कुसिनारायं होतीति यथा अनुराधपुरस्स थूपारामो दक्खिणपच्छिमदिसायं, एवं तं उय्यानं कुसिनाराय दक्खिणपच्छिमदिसायं होति। तस्माति यस्मा नगरं पविसितुकामा उय्यानतो उपेच्च वत्तन्ति गच्छन्ति एतेनाति ‘‘उपवत्तन’’न्ति वुच्चति, तं सालपन्तिभावेन ठितं सालवनम्। अन्तरेनाति वेमज्झे। तस्स किर मञ्चकस्साति तत्थ पञ्ञपियमानस्स तस्स मञ्चकस्स। तत्रापि…पे॰… एको पादभागस्स, तस्मा ‘‘अन्तरेन यमकसालान’’न्ति वुत्तम्। संसिब्बित्वाति अञ्ञमञ्ञआसत्तविटपसाखताय संसिब्बित्वा विय। ‘‘ठितसाखा’’तिपि वुत्तं अट्ठकथायम्। यं पन पाळियं ‘‘उत्तरसीसकं मञ्चकं पञ्ञपेही’’ति वुत्तं, तं पच्छिमदस्सनं दट्ठुं आगतानं देवतानं दट्ठुं योग्यतावसेन वुत्तम्। केचि पन ‘‘उत्तरदिसाविलोकनमुखं पुब्बदिसासीसकं कत्वा मञ्चकं पञ्ञपेहीति अत्थो’’ति वदन्ति, तं तेसं मतिमत्तम्।
एते नागानमुत्तमाति एते गोत्ततो गोचरिआदिनामका हत्थिनागेसु बलेन सेट्ठतमा। मज्झिमट्ठकथायं (म॰ नि॰ अट्ठ॰ १.१४८) पन केचि हत्थिनो इतो अञ्ञथा आगता, सो पन नेसं नाममत्तकतो भेदो दट्ठब्बो।
परिभुत्तकालतो पट्ठाय…पे॰… परिक्खयं गतं, ‘‘न पन परिभुत्तप्पच्चया’’ति हेट्ठा वुत्तनयेनेव अत्थो दट्ठब्बो। चङ्गवारेति ऊमियम्। कतोकासस्स कम्मस्स वसेन यथासमुट्ठितो रोगो आरोग्यं अभिमद्दतीति कत्वा एतमत्थं दस्सेन्तो ‘‘विया’’ति वुत्तम्। यस्मा भगवा हेट्ठा वुत्तनयेन कप्पं, कप्पावसेसं वा ठातुं समत्थो एव, तत्तकं कालं ठाने पयोजनाभावतो आयुसङ्खारे ओस्सज्जित्वा तादिसस्स कम्मस्स ओकासं अदासि, तस्मा एतमत्थं दस्सेन्तो ‘‘विया’’तिपि वत्तुं युज्जतियेव।
कुसलं कातब्बं मञ्ञिस्सन्ति ‘‘एवं महप्फलं, एवं महानिसंसं, महानुभावञ्च तं कुसल’’न्ति।
एकस्सापि सत्तस्स वट्टदुक्खवूपसमो बुद्धानं गरुतरो हुत्वा उपट्ठाति अतिदुल्लभभावतो, तस्मा ‘‘अपरम्पि पस्सती’’तिआदि वुत्तं, स्वायमत्थो मागण्डियसुत्तेन (सु॰ नि॰ ८४१) दीपेतब्बो।
ततियं पन कारणं सत्तानं उप्पज्जनकअनत्थपरिहरणन्ति तं दस्सेन्तो पुन ‘‘अपरम्पि पस्सती’’तिआदिमाह।
सीहसेय्यन्ति। एत्थ सयनं सेय्या, सीहस्स विय सेय्या सीहसेय्या, तं सीहसेय्यम्। अथ वा सीहसेय्यन्ति सेट्ठसेय्यं, यदिदं अत्थद्वयं परतो आगमिस्सति।
‘‘वामेन पस्सेन सेन्ती’’ति एवं वुत्ता कामभोगिसेय्या, दक्खिणपस्सेन सयानो नाम नत्थि दक्खिणहत्थस्स सरीरग्गहणादियोगक्खमतो, पुरिसवसेन चेतं वुत्तम्।
एकेन पस्सेन सयितुं न सक्कोन्ति दुक्खुप्पत्तितो।
अयं सीहसेय्याति अयं एवं वुत्ता सीहसेय्या। ‘‘तेजुस्सदत्ता’’ति इमिना सीहस्स अभीरुभावं दस्सेति। भीरुका हि सेसमिगा अत्तनो आसयं पविसित्वा सन्तासपुब्बकं यथा तथा सयन्ति, सीहो पन अभीरुभावतो सतोकारी भिक्खु विय सतिं उपट्ठापेत्वाव सयति। तेनाह ‘‘पुरिमपादे’’तिआदि। दक्खिणे पुरिमपादे वामस्स पुरिमपादस्स ठपनवसेन द्वे पुरिमपादे एकस्मिं ठाने ठपेत्वा। पच्छिमपादेति द्वे पच्छिमपादे। वुत्तनयेनेव इधापि एकस्मिं ठाने पादट्ठपनं वेदितब्बं, ठितोकाससल्लक्खणं अभीरुभावेनेव। ‘‘सीसं पन उक्खिपित्वा’’तिआदिना वुत्ता सीहकिरिया अनुत्रासपबुज्झनं विय अभीरुभावसिद्धा धम्मतावसेनेवाति वेदितब्बा। सीहविजम्भितविजम्भनं अतिवेलं एकाकारेन ठपितानं सरीरावयवानं गमनादिकिरियासु योग्यभावापादनत्थम्। तिक्खत्तुं सीहनादनदनं अप्पेसक्खमिगजातपरिहरणत्थम्।
सेति अब्यावटभावेन पवत्तति एत्थाति सेय्या, चतुत्थज्झानमेव सेय्या चतुत्थज्झानसेय्या। किं पन तं चतुत्थज्झानन्ति? आनापानचतुत्थज्झानं, ततो हि वुट्ठहित्वा विपस्सनं वड्ढेत्वा भगवा अनुक्कमेन अग्गमग्गं अधिगन्त्वा तथागतो जातोति। ‘‘तयिदं पदट्ठानं नाम, न सेय्या, तथापि यस्मा ‘चतुत्थज्झाना वुट्ठहित्वा समनन्तरा भगवा परिनिब्बायी’ति (दी॰ नि॰ २.२१९) वक्खति, तस्मा लोकियचतुत्थज्झानसमापत्ति एव तथागतसेय्या’’ति केचि, एवं सति परिनिब्बानकालिकाव तथागतसेय्याति आपज्जति, न च भगवा लोकियचतुत्थज्झानसमापज्जनबहुलो विहासि। अग्गफलवसेन पवत्तं पनेत्थ चतुत्थज्झानं वेदितब्बम्। तत्थ यथा सत्तानं निद्दुपगमनलक्खणा सेय्या भवङ्गचित्तवसेन होति, सा च नेसं पठमजातिसमन्वया येभुय्यवुत्तिका, एवं भगवतो अरियजातिसमन्वयं येभुय्यवुत्तिकं अग्गफलभूतं चतुत्थज्झानं ‘‘तथागतसेय्या’’ति वेदितब्बम्। सीहसेय्या नाम सेट्ठसेय्याति आह ‘‘उत्तमसेय्या’’ति।
नत्थि एतिस्सा उट्ठानन्ति अनुट्ठाना, सेय्या, तं अनुट्ठानसेय्यम्। ‘‘इतो उट्ठहिस्सामी’’ति मनसिकारस्स अभावतो ‘‘उट्ठानसञ्ञं मनसि करित्वा’’ति न वुत्तम्। एत्थाति एतस्मिं अनुट्ठानसेय्युपगमने। कायवसेन अनुट्ठानं, न चित्तवसेन, चित्तवसेन च अनुट्ठानं नाम निद्दुपगमनन्ति तदभावं दस्सेतुं ‘‘निद्दावसेना’’तिआदि वुत्तम्। भवङ्गस्साति निद्दुपगमनलक्खणस्स भवङ्गस्स।
सब्बपालिफुल्लाति सब्बत्थकमेव विकसनवसेन फुल्ला, न एकदेसविकसनवसेन। तेनाह ‘‘सब्बे समन्ततो पुप्फिता’’ति। एकच्छन्नाति सम्फुल्लपुप्फेहि एकाकारेन सब्बत्थेव छादिता। उल्लोकपदुमानीति हेट्ठा ओलोकेन्तानि विय तिट्ठनपदुमानि। मोरपिञ्छकलापो विय पञ्चवण्णपुप्फसञ्छादितत्ता।
नन्दपोक्खरणीसम्भवानीति नन्दपोक्खरणीतीरसम्भवानि। महातुम्बमत्तन्ति आळ्हकमत्तम्। पविट्ठानीति खित्तानि। सरीरमेव ओकिरन्तीति सरीरमेव अज्झोकिरन्ति।
देवतानं उपकप्पनचन्दनचुण्णानीति सट्ठिपि पञ्ञासम्पि योजनानि वायनकसेतवण्णचन्दनचुण्णानि। दिब्बगन्धजालचुण्णानीति दिब्बगन्धदिब्बचुण्णानि। हरितालअञ्जनचुण्णादीनिपि दिब्बानि परमसुगन्धानि एवाति वेदितब्बानि। तेनेवाह ‘‘सब्बदिब्बगन्धवासविकतियो’’ति।
एकचक्कवाळे सन्निपतित्वा अन्तलिक्खे वज्जन्ति महाभिनिक्खमनकाले विय।
ताति देवता। गन्थमाना वाति मालं रचन्तियो एव। अपरिनिट्ठिता वाति यथाधिप्पायं परियोसिता एव। हत्थेन हत्थन्ति अत्तनो हत्थेन परस्स हत्थम्। गीवाय गीवन्ति कण्ठगाहवसेन अत्तनो गीवाय परस्स गीवम्। गहेत्वाति आमसित्वा। महायसो महायसोति आमेडितवसेन अञ्ञमञ्ञं आलापवचनम्।
१९९. महन्तं उस्साहन्ति तथागतस्स पूजासक्कारवसेन पवत्तियमानं महन्तं उस्साहं दिस्वा।
सायेव पन पटिपदाति पुब्बभागपटिपदा एव। अनुच्छविकत्ताति अधिगन्तब्बस्स नवविधलोकुत्तरधम्मस्स अनुरूपत्ता।
सीलन्ति चारित्तसीलमाह। आचारपञ्ञत्तीति चारित्तसीलम्। याव गोत्रभुतोति याव गोत्रभुञाणं, ताव पवत्तेतब्बा समथविपस्सना सम्मापटिपदा। इदानि तं सम्मापटिपदं ब्यतिरेकतो, अन्वयतो च विभावेतुं ‘‘तस्मा’’तिआदि वुत्तम्। जिनकाळसुत्तन्ति जिनमहावड्ढकिना ठपितं वज्जेतब्बगहेतब्बधम्मसन्दस्सनकाळसुत्तं सिक्खापदमरियादं, उपासकोपासिकावारेसु ‘‘गन्धपूजं मालापूजं करोती’’ति वचनं चारित्तसीलपक्खे ठपेत्वा करणं सन्धाय वुत्तं, तेन भिक्खुभिक्खुनीनम्पि तथाकरणं अनुञ्ञातमेवाति दट्ठब्बम्।
अयञ्हीति धम्मानुधम्मपटिपदं सन्धाय वदति।

उपवाणत्थेरवण्णना

२००. अपनेसीति ठितप्पदेसतो यथा अपगच्छति, एवमकासि, न पन निब्भच्छि। तेनाह ‘‘आनन्दो’’तिआदि। वुत्तसदिसा वाति समचित्तपरियायदेसनायं (अ॰ नि॰ २.३७) वुत्तसदिसा एव। आवारेन्तोति छादेन्तो।
यस्मा कस्सपस्सबुद्धस्स चेतिये आरक्खदेवता अहोसि, तस्मा थेरोव तेजुस्सदो, न अञ्ञे अरहन्तोति आनेत्वा योजना।
इदानि आगमनतो पट्ठाय तमत्थं वित्थारतो दस्सेतुं ‘‘विपस्सिम्हि किर सम्मासम्बुद्धे’’तिआदि आरद्धम्। ‘‘चातुमहाराजिका देवता’’ति इदं गोबलीबद्दञायेन गहेतब्बं भुम्मदेवतादीनम्पि तप्परियापन्नत्ता। तेसं मनुस्सानम्।
तत्थाति कस्सपस्स भगवतो चेतिये।
२०१. अधिवासेन्तीति रोचेन्ति।
छिन्नपातो विय छिन्नपातो, तं छिन्नपातं, भावनपुंसकनिद्देसो यम्। आवट्टन्तीति अभिमुखभावेन वट्टन्ति। यत्थ पतिता, ततो कतिपयरतनट्ठानं वट्टनवसेनेव गन्त्वा पुन यथापतितमेव ठानं वट्टनवसेन आगच्छन्ति। तेनाह ‘‘आवट्टन्तियो पतितट्ठानमेव आगच्छन्ती’’ति। विवट्टन्तीति यत्थ पतिता, ततो विनिवट्टन्ति। तेनाह ‘‘पतितट्ठानतो परभागं वट्टमाना गच्छन्ती’’ति। पुरतो वट्टनं आवट्टनं, इतरं तिविधम्पि विवट्टनन्ति दस्सेतुं ‘‘अपिचा’’तिआदि वुत्तम्। देवता धारेतुं न सक्कोति उदकं विय ओसीदनतो। तेनाह ‘‘तत्था’’तिआदि। तत्थाति पकतिपथवियम्। देवता ओसीदन्ति धातूनं सण्हसुखुमालभावतो। पथवियं पथविं मापेसुन्ति पकतिपथवियं अत्तनो सरीरं धारेतुं समत्थं इद्धानुभावेन पथविं मापेसुम्।
कामं दोमनस्से असतिपि एकच्चो रागो होतियेव, रागे पन असति दोमनस्सस्स असम्भवो एवाति तदेकट्ठभावतोति आह ‘‘वीतरागाति पहीनदोमनस्सा’’ति। सिलाथम्भसदिसा इट्ठानिट्ठेसु निब्बिकारताय।

चतुसंवेजनीयट्ठानवण्णना

२०२. अपारगङ्गायाति गङ्गाय ओरम्भागे। ‘‘सङ्कारछड्डकसम्मज्जनियो गहेत्वा’’तिआदि अत्तनो अत्तनो वसनट्ठाने वत्तकरणाकारदस्सनम्। ‘‘एवं द्वीसु कालेसू’’तिआदि निदस्सनत्थं पच्चामसनं, तं हेट्ठा अधिगतम्।
कम्मसाधनो सम्भावनत्थो भावनीय-सद्दोति आह ‘‘मनसा भाविते सम्भाविते’’ति। दुतियविकप्पे पन भावनं, वड्ढनञ्च पटिपक्खपहानतोति आह ‘‘ये वा’’तिआदि।
बुद्धादीसु तीसु वत्थूसु पसन्नचित्तस्स, न कम्मफलसद्धामत्तेन। सा चस्स सद्धासम्पदा एवं वेदितब्बाति फलेन हेतुं दस्सेन्तो ‘‘वत्तसम्पन्नस्सा’’ति आह। संवेगो नाम सहोत्तप्पञाणं, अभिजातिट्ठानादीनिपि तस्स उप्पत्तिहेतूनि भवन्तीति आह ‘‘संवेगजनकानी’’ति।
चेतियपूजनत्थं चारिका चेतियचारिका। सग्गे पतिट्ठहिस्सन्तियेव बुद्धगुणारम्मणाय कुसलचेतनाय सग्गसंवत्तनियभावतो।

आनन्दपुच्छाकथावण्णना

२०३. एत्थाति मातुगामे। अयं उत्तमा पटिपत्ति, यदिदं अदस्सनं, दस्सनमूलकत्ता तप्पच्चयानं सब्बानत्थानम्। लोभोति कामरागो। चित्तचलना पटिपत्तिअन्तरायकरो चित्तक्खोभो। मुरुमुरापेत्वाति सअट्ठिकं कत्वा खादने अनुरवदस्सनम्। अपरिमितं कालं दुक्खानुभवनं अपरिच्छिन्नदुक्खानुभवनम्। विस्सासोति विसङ्गो घट्टनाभावो। ओतारोति तत्थ चित्तस्स अनुप्पवेसो। असिहत्थेन वेरीपुरिसेन, पिसाचेनापि खादितुकामेन। आसीदेति अक्कमनादिवसेन बाधेय्य। अस्साति मातुगामस्स। पब्बजितेहि कत्तब्बकम्मन्ति आमिसपटिग्गहणादि पब्बजितेहि कातब्बं कम्मम्। सतीति वा कायगतासति उपट्ठापेतब्बा।
२०४. अतन्तिबद्धाति अभारवहा। पेसितचित्ताति निब्बानं पति पेसितचित्ता।
२०५. विहतेनाति कप्पासविहननधनुना पब्बजटानं विजटनवसेन हतेन। तेनाह ‘‘सुपोथितेना’’ति, असङ्करणवसेन सुट्ठु पोथितेनाति अत्थो, दस्सनीयसंवेजनीयट्ठानकित्तनेन च वसनट्ठानं कथितम्।

आनन्दअच्छरियधम्मवण्णना

२०७. थेरं अदिस्वा आमन्तेसीति तत्थ अदिस्वा आवज्जन्तो थेरस्स ठितट्ठानं, पवत्तिञ्च ञत्वा आमन्तेसि।
कायकम्मस्स हितभावो हितज्झासयेन पवत्तितत्ताति आह ‘‘हितवुद्धिया कतेना’’ति। सुखभावो कायिकदुक्खाभावो, चेतसिकसुखभावो चेतसिकसुखसमुट्ठितत्ता चाति वुत्तं ‘‘सुखसोमनस्सेनेव कतेना’’ति। आविरहोविभागतो अद्वयभावतो अद्वयेनाति इममत्थं दस्सेतुं ‘‘यथा’’तिआदि वुत्तम्। सत्थु खेत्तभावसम्पत्तिया, थेरस्स अज्झासयसम्पत्तिया च ‘‘एत्तकमिद’’न्ति पमाणं गहेतुं असक्कुणेय्यताय पमाणविरहितत्ता तस्स कम्मस्साति आह ‘‘चक्कवाळम्पी’’तिआदि।
एवं पवत्तितेनाति एवं ओदिस्सकमेत्ताभावनाय वसेन पवत्तितेन। विवट्टूपनिस्सयभूतं कतं उपचितं पुञ्ञं एतेनाति कतपुञ्ञो, अरहत्ताधिगमाय कताधिकारोति अत्थो। तेनाह ‘‘अभिनीहारसम्पन्नोसीति दस्सेती’’ति।
२०८. कत्थचि सङ्कुचितं हुत्वा ठितं महापथविं पत्थरन्तो विय, पटिसंहटं हुत्वा ठितं आकासं वित्थारेन्तो विय, चतुसट्ठाधिकयोजनसतसहस्सुब्बेधं चक्कवाळगिरिं अधो ओसारेन्तो विय, अट्ठसट्ठाधिकसहस्सयोजनसतसहस्सुब्बेधं सिनेरुं उक्खिपेन्तो विय, सतयोजनायामवित्थारं महाजम्बुं खन्धे गहेत्वा चालेन्तो वियाति पञ्च हि उपमा हि थेरस्स गुणकथा महन्तभावदस्सनत्थञ्चेव अञ्ञेसं दुक्कटभावदस्सनत्थञ्च आगताव। एतेनेव चाति च-सद्देन ‘‘अहं एतरहि अरहं सम्मासम्बुद्धो’’ (दी॰ नि॰ २.४), ‘‘सदेवकस्मिं लोकस्मिं नत्थि मे पटिपुग्गलो’’ति (म॰ नि॰ १.२८५; २.३४१; महाव॰ ११; कथा॰ ४०५; मि॰ प॰ ५.११) च एवं आदीनं सङ्गहो दट्ठब्बो। ब्यत्तोति खन्धकोसल्लादिसङ्खातेन वेय्यत्तियेन समन्नागतो। मेधावीति मेधासङ्खाताय सम्माभाविताय पञ्ञाय समन्नागतो।
२०९. पटिसन्थारधम्मन्ति पकतिचारित्तवसेन वुत्तं, उपगतानं पन भिक्खूनं भिक्खुनीनञ्च पुच्छाविस्सज्जनवसेन चेव चित्तरुचिवसेन च यथाकालं धम्मं देसेतियेव, उपासकोपासिकानं पन उपनिसिन्नकथावसेन।

महासुदस्सनसुत्तदेसनावण्णना

२१०. खुद्दक-सद्दो पतिरूपवाची, क-सद्दो अप्पत्थोति आह ‘‘खुद्दकनगरकेति नगरपतिरूपके सम्बाधे खुद्दकनगरके’’ति। धुपरविसालसण्ठानताय तं ‘‘उज्जङ्गलनगरक’’न्ति वुत्तन्ति आह ‘‘विसमनगरके’’ति। अञ्ञेसं महानगरानं एकदेसप्पमाणताय साखासदिसे। एत्थ च ‘‘खुद्दकनगरके’’ति इमिना तस्स नगरस्स अप्पकभावो वुत्तो, ‘‘उज्जङ्गलनगरके’’ति इमिना भूमिविपत्तिया निहीनभावो, ‘‘साखानगरके’’ति इमिना अप्पधानभावो। सारप्पत्ताति विभवसारादिना सारमहत्तं पत्ता।
कहापणसकटन्ति एत्थ ‘‘द्विकुम्भं सकटम्। कुम्भो पन दसम्बणो’’ति वदन्ति। द्वे पविसन्तीति द्वे कहापणसकटानि द्वे आयवसेन पविसन्ति।
सुभिक्खाति सुलभाहारा, सुन्दराहारा च। तेनाह ‘‘खज्जभोज्जसम्पन्ना’’ति। सद्दं करोन्तेति रवसारिना तुट्ठभावेन कोञ्चनादं करोन्ते। अविवित्ताति असुञ्ञा, कदाचि रथो पठमं गच्छति, तं अञ्ञो अनुबन्धन्तो गच्छति, कदाचि दुतियं वुत्तरथो पठमं गच्छति, इतरो तं अनुबन्धति एवं अञ्ञमञ्ञं अनुबन्धमाना। एत्थाति कुसावतीनगरे। तस्स महन्तभावतो चेव इद्धादिभावतो च निच्चं पयोजितानेव भेरिआदीनि तूरियानि, सम्म सम्माति वा अञ्ञमञ्ञं पियालापसद्दो सम्म-सद्दो। कंसताळादिसब्बताळावचरसद्दो ताळ-सद्दो, कूटभेरि-सद्दो कुम्भथूणसद्दो।
एवरूपा सद्दा होन्ति कचवराकिण्णवीथिताय, अरञ्ञे कन्दमूलपण्णादिग्गहणाय, तत्थ दुक्खजीविकताय चाति यथाक्कमं योजेतब्बम्। इध न एवं अहोसि देवलोके विय सब्बसो परिपुण्णसम्पत्तिकताय।
महन्तं कोलाहलन्ति सद्धासम्पन्नानं देवतानं, उपासकानञ्च वसेन पुरतो पुरतो महती उग्घोसना होति। तत्थ भगवन्तं उद्दिस्स कतस्स विहारस्स अभावतो, भिक्खुसङ्घस्स च महन्तभावतो ते आगन्त्वा…पे॰… पेसेसि। पेसेन्तो च ‘‘कथञ्हि नाम भगवा पच्छिमे काले अत्तनो पवत्तिं अम्हाकं नारोचेसि, नेसं दोमनस्सं मा अहोसी’’ति ‘‘अज्ज खो वासेट्ठा’’तिआदिना सासनं पेसेसि।

मल्लानं वन्दनावण्णना

२११. अघं दुक्खं आवेन्ति पकासेन्तीति अघाविनो, पाकटीभूतदुक्खाति आह ‘‘उप्पन्नदुक्खा’’ति। ञातिसालोहितभावेन कुलं परिवत्तति एत्थाति कुलपरिवत्तम्। तं तंकुलीनभागेन ठितो सत्तनिकायो ‘‘कुलपरिवत्तसो’’ति वुत्तन्ति आह ‘‘कुलपरिवत्त’’न्ति। ते पन तंतंकुलपरिवत्तपरिच्छिन्ना मल्लराजानो तस्मिं नगरे वीथिआदिसभागेन वसन्तीति वुत्तं ‘‘वीथिसभागेन चेव रच्छासभागेन चा’’ति।

सुभद्दपरिब्बाजकवत्थुवण्णना

२१२. कङ्खा एव कङ्खाधम्मो। एकतो वाति भूमिं अविभजित्वा साधारणतोव। बीजतो च अग्गं गहेत्वा आहारं सम्पादेत्वा दानं बीजग्गम्। गब्भकालेति गब्भधारणतो परं खीरग्गहणकाले। तेनाह ‘‘गब्भं फालेत्वा खीरं निहरित्वा’’तिआदि। पुथुककालेति सस्सानं नातिपक्के पुथुकयोग्यफलकाले। लायनग्गन्ति पक्कस्स सस्सस्स लवने लवनारम्भे दानं अदासि। लुनस्स सस्सस्स वेणिवसेन बन्धित्वा ठपनं वेणिकरणम्। तस्स आरम्भे दानं वेणग्गम्। वेणियो पन एकतो कत्वा रासिकरणं कलापो। तत्थ अग्गदानं कलापग्गम्। कलापतो नीहरित्वा मद्दने अग्गदानं खलग्गम्। मद्दितं ओफुणित्वा धञ्ञस्स रासिकरणे अग्गदानं खलभण्डग्गम्। धञ्ञस्स खलतो कोट्ठे पक्खिपने अग्गदानं कोट्ठग्गम्। उद्धरित्वाति कोट्ठतो उद्धरित्वा।
‘‘नव अग्गदानानि अदासी’’ति इमिना ‘‘कथं नु खो अहं सत्थु सन्तिके अग्गतोव मुच्चेय्य’’न्ति अग्गग्गदानवसेन विवट्टूपनिस्सयस्स कुसलस्स कतूपचितत्ता, ञाणस्स च तथा परिपाकं गतत्ता अग्गधम्मदेसनाय तस्स भाजनभावं दस्सेति। तेनाह ‘‘इमं अग्गधम्मं तस्स देसेस्सामी’’तिआदि। ओहीयित्वा सङ्कोचं आपज्जित्वा।
२१३. अञ्ञातुकामोव न सन्दिट्ठिं परामासी। अब्भञ्ञिंसूति सन्देहजातस्स पुच्छावचनन्ति कत्वा जानिंसूति अत्थमाह। तेनाह पाळियं ‘‘सब्बेव न अब्भञ्ञिंसू’’ति। नेसन्ति पूरणादीनम्। सा पटिञ्ञाति ‘‘करोतो खो महाराज कारयतो’’तिआदिना (दी॰ नि॰ १.१६६) पटिञ्ञाता, सब्बञ्ञुपटिञ्ञा एव वा। निय्यानिकाति सप्पाटिहारिया, तेसं वा सिद्धन्तसङ्खाता पटिञ्ञा वट्टतो निस्सरणट्ठेन निय्यानिकाति। सासनस्स सम्पत्तिया तेसं सब्बञ्ञुतं, तब्बिपरियायतो च असब्बञ्ञुतं गच्छतीति दट्ठब्बम्। तेनाह ‘‘तस्मा’’तिआदि। अत्थाभावतोति सुभद्दस्स साधेतब्बअत्थाभावतो। ओकासाभावतोति तथा वित्थारितं कत्वा धम्मं देसेतुं अवसराभावतो। इदानि तमेव ओकासाभावं दस्सेतुं ‘‘पठमयामस्मि’’न्तिआदि वुत्तम्।
२१४. येसं समणभावकरानं धम्मानं सम्पादनेन समणो, ते पन उक्कट्ठनिद्देसेन अरियमग्गधम्माति चतुमग्गसंसिद्धिया पाळियं चत्तारो समणा वुत्ताति ते बाहिरसमये सब्बेन सब्बं नत्थीति दस्सेन्तो ‘‘पठमो सोतापन्नसमणो’’तिआदिमाह। पुरिमदेसनायाति ‘‘यस्मिञ्च खो, सुभद्द, धम्मविनये’’तिआदिना वुत्ताय देसनाय। ब्यतिरेकतो, अन्वयतो च अधिप्पेतो अत्थो विभावीयतीति पठमनयोपेत्थ ‘‘पुरिमदेसनाया’’ति पदेन सङ्गहितो वाति दट्ठब्बो। अत्तनो सासनं नियमेन्तो आह ‘‘इमस्मिं खो’’ति योजना। आरद्धविपस्सकेहीति समाधिकम्मिकविपस्सकेहि, सिखाप्पत्तविपस्सके सन्धाय वुत्तं, न पट्ठपितविपस्सने। अपरे पन ‘‘बाहिरकसमये विपस्सनारम्भस्स गन्थोपि नत्थेवाति अविसेसवचनमेत’’न्ति वदन्ति। अधिगतट्ठानन्ति अधिगतस्स कारणं, तदत्थं पुब्बभागपटिपदन्ति अत्थो, येन सोतापत्तिमग्गो अधिगतो, न उपरिमग्गो, सो सोतापत्तिमग्गे ठितो अकुप्पधम्मताय तस्स, तत्थ वा सिद्धितो ठितपुब्बो भूतपुब्बगतियाति सोतापत्तिमग्गट्ठो सोतापन्नो, न सेसअरिया भूमन्तरुप्पत्तितो। सोतापन्नो हि अत्तना अधिगतट्ठानं सोतापत्तिमग्गं अञ्ञस्स कथेत्वा सोतापत्तिमग्गट्ठं करेय्य, न अट्ठमको असम्भवतो। एस नयो सेसमग्गट्ठेसूति एत्थापि इमिनाव नयेन अत्थो वेदितब्बो। पगुणं कम्मट्ठानन्ति अत्तनो पगुणं विपस्सनाकम्मट्ठानं, एतेनेव ‘‘अविसेसवचन’’न्ति वादो पटिक्खित्तोति दट्ठब्बो।
सब्बञ्ञुतञ्ञाणं अधिप्पेतम्। तञ्हि सब्बञेय्यधम्मावबोधने ‘‘कुसलं छेकं निपुण’’न्ति वुच्चति तत्थ असङ्गअप्पटिहतं पवत्ततीति कत्वा। समधिकानि एकेन वस्सेन। ञायन्ति एतेन चतुसच्चधम्मं याथावतो पटिविज्झन्तीति ञायो, लोकुत्तरमग्गोति आह ‘‘अरियमग्गधम्मस्सा’’ति। पदिस्सति एतेन अरियमग्गो पच्चक्खतो दिस्सतीति पदेसो, विपस्सनाति वुत्तं ‘‘पदेसे विपस्सनामग्गे’’ति। समणोपीति एत्थ पि-सद्दो ‘‘पदेसवत्ती’’ति एत्थापि आनेत्वा सम्बन्धितब्बोति आह ‘‘पदेसवत्ति…पे॰… नत्थीति वुत्तं होती’’ति।
२१५. सोति तथावुत्तो अन्तेवासी। तेनाति आचरियेन। अत्तनो ठाने ठपितो होति परपब्बाजनादीसु नियुत्तत्ता।
सक्खिसावकोति पच्चक्खसावको, सम्मुखसावकोति अत्थो। भगवति धरमानेति धरमानस्स भगवतो सन्तिके। सेसद्वयेपि एसेव नयो। सब्बोपि सोति सब्बो सो तिविधोपि। अयं पन अरहत्तं पत्तो, तस्मा परिपुण्णगताय मत्थकप्पत्तो पच्छिमो सक्खिसावकोति।
पञ्चमभाणवारवण्णना निट्ठिता।

तथागतपच्छिमवाचावण्णना

२१६. तन्ति भिक्खुसङ्घस्स ओवादकङ्गं दस्सेतुं…पे॰… वुत्तं धम्मसङ्गाहकेहीति अधिप्पायो। सुत्ताभिधम्मसङ्गहितस्स धम्मस्स अतिसज्जनं सम्बोधनं देसना, तस्सेव पकारतो ञापनं वेनेय्यसन्ताने ठपनं पञ्ञापनन्ति ‘‘धम्मोपि देसितो चेव पञ्ञत्तो चा’’ति वुत्तम्। तथा विनयतन्तिसङ्गहितस्स कायवाचानं विनयनतो ‘‘विनयो’’ति लद्धाधिवचनस्स अत्थस्स अतिसज्जनं सम्बोधनं देसना, तस्सेव पकारतो ञापनं असङ्करतो ठपनं पञ्ञापनन्ति ‘‘विनयोपि देसितो चेव पञ्ञत्तो चा’’ति वुत्तम्। अधिसीलसिक्खानिद्देसभावेन सासनस्स मूलभूतत्ता विनयो पठमं सिक्खितब्बोति तं ताव अयमुद्देसं सरूपतो दस्सेन्तो ‘‘मया हि वो’’तिआदिमाह। तत्थ सत्तापत्तिक्खन्धवसेनाति सत्तन्नं आपत्तिक्खन्धानं अवीतिक्कमनीयतावसेन । सत्थुकिच्चं साधेस्सति ‘‘इदं वो कत्तब्बं, इदं वो न कत्तब्ब’’न्ति कत्तब्बाकत्तब्बस्स विभागेन अनुसासनतो।
तेन तेनाकारेनाति तेन तेन वेनेय्यानं अज्झासयानुरूपेन पकारेन। इमे धम्मेति इमे सत्ततिंसबोधिपक्खियधम्मे। तप्पधानत्ता सुत्तन्तदेसनाय ‘‘सुत्तन्तपिटकं देसित’’न्ति वुत्तम्। सत्थुकिच्चं साधेस्सति तंतंचरियानुरूपं सम्मापटिपत्तिया अनुसासनतो। कुसलाकुसलाब्याकतवसेन नव हेतू। ‘‘सत्त फस्सा’’तिआदि सत्तविञ्ञाणधातुसम्पयोगवसेन वुत्तम्। धम्मानुलोमे तिकपट्ठानादयो छ, तथा धम्मपच्चनीये, धम्मानुलोमपच्चनीये, धम्मपच्चनीयानुलोमेति चतुवीसति समन्तपट्ठानानि एतस्साति चतुवीसतिसमन्तपट्ठानं, तं पन पच्चयानुलोमादिवसेन विभजियमानं अपरिमाणनयं एवाति आह ‘‘अनन्तनयमहापट्ठानपटिमण्डित’’न्ति। सत्थुकिच्चं साधेस्सतीति खन्धादिविभागेन ञायमानं चतुसच्चसम्बोधावहत्ता सत्थारा सम्मासम्बुद्धेन कातब्बकिच्चं निप्फादेस्सति।
ओवदिस्सन्ति अनुसासिस्सन्ति ओवादानुसासनीकिच्चनिप्फादनतो।
चारित्तन्ति समुदाचारा, नवेसु पियालापं वुड्ढेसु गारवालापन्ति अत्थो। तेनाह ‘‘भन्तेति वा आयस्माति वा’’ति। गारववचनं हेतं यदिदं भन्तेति वा आयस्माति वा, लोके पन ‘‘तत्र भव’’न्ति, ‘‘देवानं पिया’’ति च गारववचनमेव।
‘‘आकङ्खमानो समूहनतू’’ति वुत्ते ‘‘न आकङ्खमानो न समूहनतू’’तिपि वुत्तमेव होतीति आह ‘‘विकप्पवचनेनेव ठपेसी’’ति। बलन्ति ञाणबलम्। यदि असमूहननं दिट्ठं, तदेव च इच्छितं, अथ कस्मा भगवा ‘‘आकङ्खमानो समूहनतू’’ति अवोचाति? तथारूपपुग्गलज्झासयवसेन। सन्ति हि केचि खुद्दानुखुद्दकानि सिक्खापदानि समादाय संवत्तितुं अनिच्छन्ता, तेसं तथा अवुच्चमाने भगवति विघातो उप्पज्जेय्य, तं तेसं भविस्सति दीघरत्तं अहिताय दुक्खाय, तथा पन वुत्ते तेसं विघातो न उप्पज्जेय्य ‘‘अम्हाकं एवायं दोसो, यतो अम्हेसु एव केचि समूहननं न इच्छन्ती’’ति। केचि ‘‘सकलस्स पन सासनस्स सङ्घायत्तभावकरणत्थं तथा वुत्त’’न्ति वदन्ति। यञ्च किञ्चि सत्थारा सिक्खापदं पञ्ञत्तं, तं समणा सक्यपुत्तिया सिरसा सम्पटिच्छित्वा जीवितं विय रक्खन्ति। तथा हि ते ‘‘खुद्दानुखुद्दकानि सिक्खापदानि आकङ्खमानो सङ्घो समूहनतू’’ति वुत्तेपि न समूहनिंसु, अञ्ञदत्थु ‘‘पुरतो विय तस्स अच्चयेपि रक्खिंसु एवा’’ति सत्थुसासनस्स , सङ्घस्स च महन्तभावदस्सनत्थम्पि तथा वुत्तन्ति दट्ठब्बम्। तथा हि आयस्मा आनन्दो, अञ्ञेपि वा भिक्खू ‘‘कतमं पन भन्ते खुद्दकं, कतमं अनुखुद्दक’’न्ति न पुच्छिंसु समूहनज्झासयस्सेव अभावतो।
न तं एवं गहेतब्बन्ति ‘‘नागसेनत्थेरो खुद्दानुखुद्दकं जानाती’’तिआदिना वुत्तं तं नेसं वचनं इमिना वुत्ताकारेन न गहेतब्बं अधिप्पायस्स अविदितत्ता। इदानि तं अधिप्पायं विभावेतुं ‘‘नागसेनत्थेरो ही’’तिआदि वुत्तम्। यस्मा नागसेनत्थेरो (मिलिन्दपञ्हे अभेज्जवग्गे वित्थारो) परेसं वादपथोपच्छेदनत्थं सङ्गीतिकाले धम्मसङ्गाहकमहाथेरेहि गहितकोट्ठासेसु च अन्तिमकोट्ठासमेव गहेत्वा मिलिन्दराजानं पञ्ञापेसि। महाकस्सपत्थेरो पन एकसिक्खापदम्पि असमूहनितुकामताय तथा कम्मवाचं सावेति, तस्मा तं तेसं वचनं तथा न गहेतब्बम्।
२१७. द्वेळ्हकन्ति द्विधागाहो, अनेकंसग्गाहोति अत्थो। विमतीति संसयापत्ति। तेनाह ‘‘विनिच्छितुं असमत्थता’’ति। तं वो वदामीति तं संसयवन्तं भिक्खुं सन्धाय वो तुम्हे वदामि।
निक्कङ्खभावपच्चक्खकरणञाणं येवाति बुद्धादीसु तेसं भिक्खूनं निक्कङ्खभावस्स पच्चक्खकारियाभावतो तमत्थं पटिविज्झित्वा ठितं सब्बञ्ञुतञ्ञाणमेव। एत्थ एतस्मिं अत्थे।
२१८. अप्पमज्जनं अप्पमादो, सो पन अत्थतो ञाणूपसञ्हिता सति। यस्मा तत्थ सतिया ब्यापारो सातिसयो, तस्मा ‘‘सतिअविप्पवासेना’’ति वुत्तम्। अप्पमादपदेयेव पक्खिपित्वा अदासि तं अत्थतो, तस्स सकलस्स बुद्धवचनस्स सङ्गण्हनतो च।

परिनिब्बुतकथावण्णना

२१९. झानादीसु, चित्ते च परमुक्कंसगतवसीभावताय ‘‘एत्तके काले एत्तका समापत्तियो समापज्जित्वा परिनिब्बायिस्सामी’’ति कालपरिच्छेदं कत्वा समापत्ति समापज्जनं ‘‘परिनिब्बानपरिकम्म’’न्ति अधिप्पेतम्। थेरोति अनुरुद्धत्थेरो।
अयम्पि चाति यथावुत्तपञ्चसट्ठिया झानानं समापन्नभावकथापि सङ्खेपकथा एव, कस्मा ? यस्मा भगवा तदापि देवसिकं वळञ्जनसमापत्तियो सब्बापि अपरिहापेत्वा समापज्जि एवाति दस्सेन्तो ‘‘निब्बानपुरं पविसन्तो’’तिआदिमाह।
इमानि द्वेपि समनन्तरानेव पच्चवेक्खणायपि येभुय्येनानन्तरियकताय झानपक्खिकभावतो, यस्मा भवङ्गचित्तं सब्बपच्छिमं, ततो भवतो चवनतो ‘‘चुती’’ति वुच्चति, तस्मा न केवलं अयमेव भगवा, अथ खो सब्बेपि सत्ता भवङ्गचित्तेनेव चवन्तीति दस्सेतुं ‘‘ये हि केची’’तिआदि वुत्तम्।
२२०. पटिभागपुग्गलविरहितोति सीलादिगुणेहि असदिसताय सदिसपुग्गलरहितो।
२२१. सङ्खारा वूपसमन्ति एत्थाति वूपसमोति एवंसङ्खातं ञातं कथितं निब्बानम्।
२२२. यन्ति पच्चत्ते उपयोगवचनन्ति आह ‘‘यो कालं अकरी’’ति।
सुविकसितेनेवाति पीतिसोमनस्सयोगतो सुट्ठु विकसितेन मुदितेन। वेदनं अधिवासेसि अभावसमुदयो कतो सुट्ठु परिञ्ञातत्ता। अनावरणविमोक्खो सब्बसो निब्बुतभावतो।
२२३. आकरोन्ति अत्तनो फलानि समानाकारे करोन्तीति आकारा, कारणानि। सब्बाकारवरूपेतेति सब्बेहि आकारवरेहि उत्तमकारणेहि सीलादिगुणेहि समन्नागतेति अत्थो।
२२५. कथंभूताति कीदिसाभूता।
चुल्लकद्धानन्ति परित्तं कालं द्वत्तिनाडिकामत्तं वेलम्।

बुद्धसरीरपूजावण्णना

२२७. कंसताळादि ताळं अवचरति एत्थाति ‘‘ताळावचर’’न्ति वुच्चति आततादितूरियभण्डम्। तेनाह ‘‘सब्बं तूरियभण्ड’’न्ति।
दक्खिणदिसाभागेनेवाति अञ्ञेन दिसाभागेन अनाहरित्वा यमकसालानं ठानतो दक्खिणदिसाभागेनेव, ततोपि दक्खिणदिसाभागं हरित्वा नेत्वा।
जेतवनसदिसेति सावत्थिया जेतवनसदिसे ठाने, ‘‘जेतवनसदिसे ठाने’’तिपि पाठो।
२२८. पसाधनमङ्गलसालायाति अभिसेककाले अलङ्करणमङ्गलसालाय।
२२९. देवदानियोति तस्स चोरस्स नामम्।

महाकस्सपत्थेरवत्थुवण्णना

२३१. पावायाति पावा नगरतो। आवज्जनपटिबद्धत्ता जाननस्स अनावज्जितत्ता सत्थु परिनिब्बानं अजानन्तो ‘‘दसबलं पस्सिस्सामी’’ति थेरो चिन्तेसि, सत्थु सरीरे वा सत्थुसञ्ञं उप्पादेन्तो तथा चिन्तेसि। तेनेवाह ‘‘अथ भगवन्तं उक्खिपित्वा’’ति। ‘‘धुवं परिनिब्बुतो भविस्सती’’ति चिन्तेसि पारिसेसञायेन। जानन्तोपि थेरो आजीवकं पुच्छियेव, पुच्छने पन कारणं सयमेव पकासेतुं ‘‘किं पना’’तिआदि आरद्धम्।
अज्ज सत्ताहपरिनिब्बुतोति अज्ज दिवसतो पटिलोमतो सत्तमे अहनि परिनिब्बुतो।
२३२. नाळिया वापकेनाति नाळिया चेव थविकाय च।
मञ्जुकेति मञ्जुभाणिने मधुरस्सरे। पटिभानेय्यकेति पटिभानवन्ते। भुञ्जित्वा पातब्बयागूति पठमं भुञ्जित्वा पिवितब्बयागु।
तस्साति सुभद्दस्स वुड्ढपब्बजितस्स।
आराधितसासनेति समाहितसासने। अलन्ति समत्थो। पापोति पापपुग्गलो। ओसक्कापेतुन्ति हापेतुं अन्तरधापेतुम्।
पञ्हवाराति पञ्हा विय विस्सज्जनानि ‘‘यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होती’’तिआदिना, (ध॰ स॰ १.१) ‘‘यस्मिं समये रूपूपपत्तिया मग्गं भावेती’’तिआदिना (ध॰ स॰ १.२५१) च पवत्तानि एकं द्वे भूमन्तरानि। मूले नट्ठे पिसाचसदिसा भविस्सामाति यथा रुक्खे अधिवत्थो पिसाचो तस्स साखापरिवारे नट्ठे खन्धं निस्साय वसति, खन्धे नट्ठे मूलं निस्साय वसति, मूले पन नट्ठे अनिस्सयोव होति, तथा भविस्सामाति अत्थो। अथ वा मूले नट्ठेति पिसाचेन किर रुक्खगच्छादीनं कञ्चिदेव मूलं छिन्दित्वा अत्तनो पुत्तस्स दिन्नं, याव तं तस्स हत्थतो न विगच्छति, ताव सो तं पदेसं अदिस्समानरूपो विचरति। यदा पन तस्मिं केनचि अच्छिन्नभावेन वा सतिविप्पवासवसेन वा नट्ठे मनुस्सानम्पि दिस्समानरूपो विचरति, तं सन्धायाह ‘‘मूले नट्ठे पिसाचसदिसा भविस्सामा’’ति।
मं कायसक्खिं कत्वाति तं पटिपदं कायेन सच्छिकतवन्तं तस्मा तस्सा देसनाय सक्खिभूतं मं कत्वा। पटिच्छापेसि तं पटिच्छापनं कस्सपसुत्तेन दीपेतब्बम्।
२३३. चन्दनघटिकाबाहुल्लतो चन्दनचितका।
तं सुत्वाति तं आयस्मता अनुरुद्धत्थेरेन वुत्तं देवतानं अधिप्पायं सुत्वा।
२३४. दसिकतन्तं वाति पलिवेठितअहतकासिकवत्थानं दसठानेन तन्तुमत्तम्पि वा। दारुक्खन्धं वाति चन्दनादिचितकदारुक्खन्धं वा।
२३५. समुदायेसु पवत्तवोहारानं अवयवेसु दिस्सनतो सरीरस्स अवयवभूतानि अट्ठीनि ‘‘सरीरानी’’ति वुत्तानि।
न विप्पकिरिंसूति सरूपेनेव ठिताति अत्थो। ‘‘सेसा विप्पकिरिंसू’’ति वत्वा यथा पन ता विप्पकिण्णा अहेसुं, तं दस्सेतुं ‘‘तत्था’’तिआदि वुत्तम्।
उदकधारा निक्खमित्वा निब्बापेसुन्ति देवतानुभावेन। एवं महतियो बहू उदकधारा किमत्थायाति आह ‘‘भगवतो चितको महन्तो’’ति। महा हि सो वीसरतनसतिको। अट्ठदन्तकेहीति नङ्गलेहि अट्ठेव हि नेसं दन्तसदिसानि पोत्थानि होन्ति, तस्मा ‘‘अट्ठदन्तकानी’’ति वुच्चति।
धम्मकथाव पमाणन्ति अतिविय अच्छरियब्भुतभावतो पस्सन्तानं, सुणन्तानञ्च सातिसयं पसादावहभावतो, सविसेसं बुद्धानुभावदीपनतो। परिनिब्बुतस्स हि बुद्धस्स भगवतो एवरूपो आनुभावोति तं पवत्तिं कथेन्तानं धम्मकथिकानं अत्तनो ञाणबलानुरूपं पवत्तियमाना धम्मकथा एवेत्थ पमाणं वण्णेतब्बस्स अत्थस्स महाविसयत्ता, तस्मा वण्णनाभूमि नामेसाति अधिप्पायो। चतुज्जातियगन्धपरिभण्डं कारेत्वाति तगरकुङ्कुमयवनपुप्फतमालपत्तानि पिसित्वा कतगन्धेन परिभण्डं कारेत्वा। खचित्वाति तत्थ तत्थ ओलम्बनवसेन रचेत्वा, गन्धवत्थूनि गहेत्वा गन्थितमाला गन्धदामानि रतनावळियो रतनदामानि। बहिकिलञ्जपरिक्खेपस्स, अन्तोसाणिपरिक्खेपस्स करणेन साणिकिलञ्जपरिक्खेपं कारेत्वा। वातग्गाहिनियो पटाका वातपटाका। सरभरूपपादको पल्लङ्को सरभमयपल्लङ्को, तस्मिं सरभमयपल्लङ्के।
सत्तिहत्था पुरिसा सत्तियो तंसहचरणतो यथा ‘‘कुन्ता पचरन्ती’’ति, तेहि समन्ततो रक्खापनं पञ्चकरणन्ति आह ‘‘सत्तिहत्थेहि पुरिसेहि परिक्खिपापेत्वा’’ति। धनूहीति एत्थापि एसेव नयो। सन्नाहगवच्छिकं विय कत्वा निरन्तरावट्ठितआरक्खसन्नाहेन गवच्छिजालं विय कत्वा।
साधुकीळितन्ति सपरहितं साधनट्ठेन साधू, तेसं कीळितं उळारपुञ्ञपसवनतो, सम्परायिकत्थाविरोधिकं कीळाविहारन्ति अत्थो।

सरीरधातुविभजनवण्णना

२३६. इमिनाव नियामेनाति येन नीहारेन महातले निसिन्नो कञ्चि परिहारं अकत्वा केवलं इमिना नियामेनेव। सुपिनकोति दुस्सुपिनको। दुकूलदुपट्टं निवासेत्वाति द्वे दुकूलवत्थानि एकज्झं कत्वा निवासेत्वा। एवञ्हि तानि सोकसमप्पितस्सापि अभस्सित्वा तिट्ठन्ति।
अभिसेकसिञ्चकोति रज्जाभिसेके अभिसेकमङ्गलसिञ्चको उत्तममङ्गलभावतो। विसञ्ञी जातो यथा तं भगवतो गुणविसेसामतरसञ्ञुताय अवट्ठितपेमो पोथुज्जनिकसद्धाय पतिट्ठितपसादो कतूपकारताय सञ्जनितचित्तमद्दवो।
सुवण्णबिम्बिसकवण्णन्ति सुविरचित अपस्सेनसदिसम्।
कस्मा पनेत्थ पावेय्यका पाळियं सब्बपच्छतो गहिता, किं ते कुसिनाराय आसन्नतरापि सब्बपच्छतो उट्ठिता? आम, सब्बपच्छतो उट्ठिताति दस्सेतुं ‘‘तत्थ पावेय्यका’’तिआदि वुत्तम्।
धातुपासनत्थन्ति सत्थु धातूनं पयिरुपासनाय। नेसं पक्खा अहेसुं ‘‘ञायेन तेसं सन्तका धातुयो’’ति।
२३७. दोणगज्जितं नाम अवोच सत्थु अवत्थत्तयूपसंहितम्। एतदत्थमेव हि भगवा मग्गं गच्छन्तो ‘‘पच्छतो आगच्छन्तो दोणो ब्राह्मणो याव मे पदवळञ्जं पस्सति, ताव मा विगच्छतू’’ति अधिट्ठाय अञ्ञतरस्मिं रुक्खमूले निसीदि। दोणोपि खो ब्राह्मणो ‘‘इमानि सदेवके लोके अग्गपुग्गलस्स पदानी’’ति सल्लक्खेन्तो पदानुसारेन सत्थु सन्तिकं उपगच्छि, सत्थापिस्स धम्मं देसेसि, तेनपि सो भगवति निविट्ठसद्धो अहोसि। एतदवोच, किं अवोचाति आह ‘‘सुणन्तु…पे॰… अवोचा’’ति।
कायेन एकसन्निपाता वाचाय एकवचना अभिन्नवचना एवं समग्गा होथ। तस्स पनिदं कारणन्ति आह ‘‘सम्मोदमाना’’ति। तेनाह ‘‘चित्तेनापि अञ्ञमञ्ञं सम्मोदमाना होथा’’ति।
२३८. ततो ततो समागतसङ्घानन्ति ततो ततो अत्तनो वसनट्ठानतो समागन्त्वा सन्निपतितभावेन समागतसङ्घानम्। तथा समापतितसमूहभावेन समागतगणानम्। वचनसम्पटिच्छनेन पटिस्सुणित्वा।

धातुथूपपूजावण्णना

२३९. यक्खग्गाहो देवतावेसो। खिपितकं धातुक्खोभं उप्पादेत्वा खिपितकरोगो। अरोचको आहारस्स अरुच्चनरोगो।
सत्तमदिवसेति सत्तवस्ससत्तमासतो परतो सत्तमे दिवसे। बलानुरूपेनाति विभवबलानुरूपेन।
पच्छा सङ्गीतिकारकाति दुतियं ततियं सङ्गीतिकारका। धातूनं अन्तरायं दिस्वाति तत्थ तत्थ चेतिये यथापतिट्ठापितभावेनेव ठितानं धातूनं मिच्छादिट्ठिकानं वसेन अन्तरायं दिस्वा, महाधातुनिधानेन सम्मदेव रक्खितानं अनागते असोकेन धम्मरञ्ञा ततो उद्धरित्वा वित्थारितभावे कते सदेवकस्स लोकस्स हितसुखावहभावञ्च दिस्वाति अधिप्पायो। परिचरणमत्तमेवाति गहेत्वा परिचरितब्बधातुमत्तमेव। राजूनं हत्थे ठपेत्वा, न चेतियेसु। तथा हि पच्छा असोकमहाराजा चेतियेसु धातूनं न लभति।
पुरिमं पुरिमं कतस्स गण्हनयोग्यं पच्छिमं पच्छिमं कारेन्तो अट्ठ अट्ठ हरिचन्दनादिमये करण्डे च थूपे च कारेसि। लोहितचन्दनमयादीसुपि एसेव नयो। मणिकरण्डेसूति लोहितङ्कमसारगल्लफलिकमये ठपेत्वा अवसेसमणिविचित्तकेसु करण्डेसु।
थूपारामचेतियप्पमाणन्ति देवानंपियतिस्समहाराजेन कारितचेतियप्पमाणम्।
माला मा मिलायन्तूति ‘‘याव असोको धम्मराजा बहि चेतियानि कारेतुं इतो धातुयो उद्धरिस्सति, ताव माला मा मिलायन्तू’’ति अधिट्ठहित्वा। आविञ्छनरज्जुयन्ति अग्गळाविञ्छनरज्जुयम्। कुञ्चिकमुद्दिकन्ति द्वारविवरणत्थं कुञ्चिकञ्चेव मुद्दिकञ्च।
वाळसङ्घातयन्तन्ति कुक्कुलं पटिभयदस्सनं अञ्ञमञ्ञपटिबद्धगमनादिताय सङ्घाटितरूपकयन्तं योजेसि। तेनाह ‘‘कट्ठरूपकानी’’तिआदि। आणिया बन्धित्वाति अनेककट्ठरूपविचित्तयन्तं अत्तनो देवानुभावेन एकाय एव आणिया बन्धित्वा विस्सकम्मो देवलोकमेव गतो। ‘‘समन्ततो’’तिआदि पन तस्मिं धातुनिदाने अजातसत्तुनो किच्चविसेसानुट्ठानदस्सनम्।
‘‘असुकट्ठाने नाम धातुनिधान’’न्ति रञ्ञा पुच्छिते ‘‘तस्मिं सन्निपाते विसेसलाभिनो नाहेसु’’न्ति केचि। ‘‘अत्तानं निगूहित्वा तस्स वुड्ढतरस्स वचनं निस्साय वीमंसन्तो जानिस्सतीति न कथेसु’’न्ति अपरे। यक्खदासकेति उपहारादिविधिना देवतावेसनके भूताविग्गाहके।
इमं पदन्ति ‘‘एवमेतं भूतपुब्ब’’न्ति दुतियसङ्गीतिकारेहि ठपितं इमं पदम्। महाधातुनिधानम्पि तस्स अत्थं कत्वा ततियसङ्गीतिकारापि ठपयिंसु।
महापरिनिब्बानसुत्तवण्णनाय लीनत्थप्पकासना।