०२. महानिदानसुत्तवण्णना

२. महानिदानसुत्तवण्णना

निदानवण्णना

९५. जनपदिनोति जनपदवन्तो, जनपदस्स वा इस्सरसामिनो राजकुमारा गोत्तवसेन कुरू नाम। तेसं निवासो यदि एको जनपदो, कथं बहुवचनन्ति आह ‘‘रुळ्हिसद्देना’’ति। अक्खरचिन्तका हि ईदिसेसु ठानेसु युत्ते विय ईदिसलिङ्गवचनानि इच्छन्ति। अयमेत्थ रुळ्हि यथा अञ्ञत्थापि ‘‘अङ्गेसु विहरति, मल्लेसु विहरती’’ति च। तब्बिसेसनेपि जनपदसद्दे जातिसद्दे एकवचनमेव। अट्ठकथाचरिया पनाति पन-सद्दो विसेसत्थजोतनो, तेन ‘‘पुथुअत्थविसयताय एवेतं पुथुवचन’’न्ति ‘‘बहुके पना’’तिआदिना वक्खमानं विसेसं जोतेति। सुत्वाति मन्धातुमहाराजस्स आनुभावदस्सनानुसारेन परम्परानुगतं कथं सुत्वा। अनुसंयायन्तेनाति अनुविचरन्तेन। एतेसं ठानन्ति चन्दिमसूरियमुखेन चातुमहाराजिकभवनमाह। तेनाह ‘‘तत्थ अगमासी’’तिआदि। सोति मन्धातुमहाराजा। तन्ति चातुमहाराजिकरज्जम्। गहेत्वाति सम्पटिच्छित्वा। पुन पुच्छि परिणायकरतनम्।
दोवारिकभूमियं तिट्ठन्ति सुधम्माय देवसभाय, देवपुरस्स च चतूसु द्वारेसु आरक्खाय अधिगतत्ता। ‘‘दिब्बरुक्खसहस्सपटिमण्डित’’न्ति इदं ‘‘चित्तलतावन’’न्तिआदीसुपि योजेतब्बम्।
पथवियं पतिट्ठासीति भस्सित्वा पथविया आसन्नट्ठाने अट्ठासि। न हि चक्करतनं भूमियं पतति, तथाठितञ्च नचिरस्सेव अन्तरधायि तेनत्तभावेन चक्कवत्तिइस्सरियस्स अभावतो। ‘‘चिरतरं कालं ठत्वा’’ति अपरे। राजा एककोव अगमासि अत्तनो आनुभावेन। मनुस्सभावोति मनुस्सगन्धसरीरनिस्सन्दादिमनुस्सभावो। पातुरहोसीति देवलोके पवत्तिविपाकदायिनो अपरापरियाय वेदनीयस्स कम्मस्स कतोकासत्ता सब्बदा सोळसवस्सुद्देसिकता मालामिलायनादि दिब्बभावो पातुरहोसि। तदा मनुस्सानं असङ्खेय्यायुकताय सक्करज्जं कारेत्वा। ‘‘किं मे इमिना उपद्धरज्जेना’’ति अत्रिच्छताय अतित्तोव। मनुस्सलोके उतुनो कक्खळताय वातातपेन फुट्ठगत्तो कालमकासि।
अवयवेसु सिद्धो विसेसो समुदायस्स विसेसको होतीति एकम्पि रट्ठं बहुवचनेन वोहरियति।
द-कारेन अत्थं वण्णयन्ति निरुत्तिनयेन। कम्मासोति कम्मासपादो वुच्चति उत्तरपदलोपेन यथा ‘‘रूपभवो रूप’’न्ति। कथं पन सो ‘‘कम्मासपादो’’ति वुच्चतीति आह ‘‘तस्स किरा’’तिआदि। दमितोति एत्थ कीदिसं दमनं अधिप्पेतन्ति आह ‘‘पोरिसादभावतो पटिसेधितो’’ति। ‘‘इमे पन थेराति मज्झिमभाणका’’ति केचि। अपरे पन ‘‘अट्ठकथाचरिया’’ति, ‘‘दीघभाणका’’ति वदन्ति। उभयथापि चूळकम्मासदम्मं सन्धाय तथा वदन्ति। यक्खिनिपुत्तो हि कम्मासपादो अलीनसत्तुकुमारकाले (चरिया॰ २.७५) बोधिसत्तेन तत्थ दमितो। सुतसोमकाले (जा॰ २.२१.३७१) पन बाराणसिराजा पोरिसादभावपटिसेधनेन यत्थ दमितो, तं महाकम्मासदम्मं नाम। ‘‘पुत्तो’’ति वत्वा ‘‘अत्रजो’’ति वचनं ओरसपुत्तभावदस्सनत्थम्।
येहि आवसितप्पदेसो ‘‘कुरुरट्ठ’’न्ति नामं लभि, ते उत्तरकुरुतो आगतमनुस्सा तत्थ रक्खितनियामेनेव पञ्च सीलानि रक्खिंसु। तेसं दिट्ठानुगतिया पच्छिमजनताति सो देसधम्मवसेन अविच्छेदतो पवत्तमानो कुरुवत्तधम्मोति पञ्ञायित्थ। अयञ्च अत्थो कुरुधम्मजातकेन दीपेतब्बो। सो अपरभागे पठमं यत्थ संकिलिट्ठो जातो, तं दस्सेतुं ‘‘कुरुरट्ठवासीन’’न्तिआदि वुत्तम्। यत्थ भगवतो वसनोकासभूतो कोचि विहारो न होति, तत्थ केवलं गोचरगामकित्तनं निदानकथाय पकति यथा तं सक्केसु विहरति देवदहं नाम सक्यानं निगमोति इममत्थं दस्सेन्तो ‘‘अवसनोकासतो’’तिआदिमाह।
‘‘आयस्मा’’ति वा ‘‘देवानं पिया’’ति वा ‘‘तत्र भव’’न्ति वा पियसमुदाहारो एसोति आह ‘‘आयस्माति पियवचनमेत’’न्ति। तयिदं पियवचनं गरुगारववसेन वुच्चतीति आह ‘‘गारववचनमेत’’न्ति।
अतिदूरअच्चासन्नवज्जनेन नातिदूरनाच्चासन्नं नाम गहितं, तं पन अवकंसतो उभिन्नं पसारितहत्थानं सङ्घट्टनेन वेदितब्बम्। चक्खुना चक्खुं आहच्च दट्ठब्बं होति, तेनापि अगारवमेव कतं होति। गीवं परिवत्तेत्वाति परिवत्तनवसेन गीवं पसारेत्वा।
कुलसङ्गहत्थायाति कुलानुद्दयतावसेन कुलानं अनुग्गण्हनत्थाय सहस्सभण्डिकं निक्खिपन्तो विय भिक्खपटिग्गण्हनेन तेसं महतो पुञ्ञाभिसन्दस्स जननेन। पटिसम्मज्जित्वाति अन्तेवासिकेहि सम्मज्जनट्ठानं सक्कच्चकारिताय पुन सम्मज्जित्वा। तिक्खत्तुन्ति ‘‘आदितो पट्ठाय अन्त’’न्तिआदिना वुत्तचतुराकारूपसञ्हिते तयो वारे, तेनस्स द्वादसक्खत्तुं सम्मसितभावमाह।
अम्हाकं भगवतो गम्भीरभावेनेव कथितत्ता सेसबुद्धेहिपि एवमेव कथितोति धम्मन्वये ठत्वा वुत्तं ‘‘सब्बबुद्धेहि…पे॰… कथितो’’ति। सालिन्दन्ति सपरिभण्डम्। ‘‘सिनेरुं उक्खिपन्तो विया’’ति इमिना तादिसाय देसनाय सुदुक्करभावमाह। सुत्तमेव ‘‘सुत्तन्तकथ’’न्ति आह धम्मक्खन्धभावतो। यथा विनयपण्णत्तिभूमन्तरसमयन्तरानं विजाननं अनञ्ञसाधारणं सब्बञ्ञुतञाणस्सेव विसयो, एवं अन्तद्वयविनिमुत्तस्स कारकवेदकरहितस्स पच्चयाकारस्स विभजनं पीति दस्सेतुं ‘‘बुद्धानञ्ही’’तिआदि आरद्धम्। तत्थ ठानानीति कारणानि। गज्जितं महन्तं होतीति तं देसेतब्बस्सेव अनेकविधताय, दुविञ्ञेय्यताय च नानानयेहि पवत्तमानं देसनागज्जितं महन्तं विपुलं, बहुभेदञ्च होति। ञाणं अनुपविसतीति ततो एव देसनाञाणं देसेतब्बधम्मे विभागसो कुरुमानं अनु अनु पविसति, तेन अनुपविस्स ठितं विय होतीति अत्थो। बुद्धञाणस्स महन्तभावो पञ्ञायतीति एवंविधस्स नाम धम्मस्स देसकं, पटिवेधकञ्चाति बुद्धानं देसनाञाणस्स, पटिवेधञाणस्स च उळारभावो पाकटो होति। एत्थ च किञ्चापि ‘‘सब्बं वचीकम्मं बुद्धस्स भगवतो ञाणपुब्बङ्गमं ञाणानुपरिवत्त’’न्ति (महानि॰ ६९, १६९; चूळनि॰ ८५; पटि॰ म॰ ३.५; नेत्ति॰ १४) वचनतो सब्बापि भगवतो देसना ञाणरहिता नत्थि, सीहसमानवुत्तिताय सब्बत्थ समानप्पवत्ति। देसेतब्बवसेन पन देसना विसेसतो ञाणेन अनुपविट्ठा, गम्भीरतरा च होतीति दट्ठब्बम्। कथं पन विनयपञ्ञत्तिं पत्वा देसना तिलक्खणब्भाहता सुञ्ञतपटिसंयुत्ता होतीति? तत्थापि सन्निसिन्नपरिसाय अज्झासयानुरूपं पवत्तमाना देसना सङ्खारानं अनिच्चतादिविभावनं, सब्बधम्मानं अत्तत्तनियताभावप्पकासनञ्च होति। तेनेवाह ‘‘अनेकपरियायेन धम्मिं कथं कत्वा’’तिआदि।
आपज्जाति पत्वा यथा ञाणकोञ्चनादं विस्सज्जेति, एवं पापुणित्वा।
पमाणातिक्कमेति अपरिमाणत्थे ‘‘यावञ्चिदं तेन भगवता’’तिआदीसु (दी॰ नि॰ १.४) विय। अपरिमेय्यभावजोतनो हि अयं याव-सद्दो। तेनाह ‘‘अतिगम्भीरो अत्थो’’ति। अवभासतीति ञायति उपट्ठाति। ञाणस्स तथा उपट्ठानञ्हि सन्धाय ‘‘दिस्सती’’ति वुत्तम्। ननु एस पटिच्चसमुप्पादो एकन्तगम्भीरोव, तत्थ कस्मा गम्भीरावभासता जोतिताति? सच्चमेतं, एकन्तगम्भीरतादस्सनत्थमेव पनस्स गम्भीरावभासग्गहणम्। तस्मा अञ्ञत्थ लब्भमानं चतुकोटिकं ब्यतिरेकमुखेन निदस्सेत्वा तं एवस्स एकन्तगम्भीरतं विभावेतुं ‘‘एकञ्ही’’तिआदि वुत्तम्। एतं नत्थीति अगम्भीरो, अगम्भीरावभासो चाति एतं द्वयं नत्थि, तेन यथादस्सिते चतुकोटिके पच्छिमा एक कोटि लब्भतीति दस्सेति। तेनाह ‘‘अयञ्ही’’तिआदि।
येहि गम्भीरभावेहि पटिच्चसमुप्पादो ‘‘गम्भीरो’’ति वुच्चति, ते चतूहि उपमाहि उल्लिङ्गेन्तो ‘‘भवग्गग्गहणाया’’तिआदिमाह। यथा भवग्गं हत्थं पसारेत्वा गहेतुं न सक्का दूरभावतो, एवं सङ्खारादीनं अविज्जादिपच्चयसम्भूतसमुदागतट्ठो पाकतिकञाणेन गहेतुं न सक्का। यथा सिनेरुं भिन्दित्वा मिञ्जं पब्बतरसं पाकतिकपुरिसेन नीहरितुं न सक्का, एवं पटिच्चसमुप्पादगते धम्मत्थादिके पाकतिकञाणेन भिन्दित्वा विभज्ज पटिविज्झनवसेन जानितुं न सक्का। यथा महासमुद्दं पाकतिकपुरिसस्स बाहुद्वयेन पधारितुं न सक्का, एवं वेपुल्लट्ठेन महासमुद्दसदिसं पटिच्चसमुप्पादं पाकतिकञाणेन देसनावसेन पधारितुं न सक्का। यथा महापथविं परिवत्तेत्वा पाकतिकपुरिसस्स पथवोजं गहेतुं न सक्का, एवं ‘‘इत्थं अविज्जादयो सङ्खारादीनं पच्चया होन्ती’’ति तेसं पच्चयभावो पाकतिकञाणेन नीहरित्वा गहेतुं न सक्काति। एवं चतुब्बिधगम्भीरतावसेन चतस्सो उपमा योजेतब्बा। पाकतिकञाणवसेन चायमत्थयोजना कता दिट्ठसच्चानं तत्थ पटिवेधसभावतो, तथापि यस्मा सावकानं, पच्चेकबुद्धानञ्च तत्थ सप्पदेसमेव ञाणं, बुद्धानंयेव निप्पदेसं, तस्मा वुत्तं ‘‘बुद्धविसयं पञ्ह’’न्तिआदि।
उस्सादेन्तोति पञ्ञाय उक्कंसेन्तो, उग्गण्हन्तोति अत्थो। अपसादेन्तोति निब्भच्छन्तो, निग्गण्हन्तोति अत्थो।

उस्सादनावण्णना

तेनाति महापञ्ञाभावेन। तत्थाति थेरस्स सतिपि उत्तानभावे, पटिच्चसमुप्पादस्सअञ्ञेसं गम्भीरभावे। सुभोजनरसपुट्ठस्साति सुन्दरेन भोजनरसेन पोसितस्स। कतयोगस्साति निबद्धपयोगेन कतपरिचयस्स। मल्लपासाणन्ति मल्लेहि महब्बलेहेव उक्खिपितब्बपासाणम्। कुहिं इमस्स भारियट्ठानन्ति कस्मिं पस्से इमस्स पासाणस्स गरुतरप्पदेसोति तस्स सल्लहुकभावं दीपेन्तो वदति।
तिमिरपिङ्गलेनेव दीपेन्ति तस्स महाविप्फारभावतो। तेनाह ‘‘तस्स किरा’’तिआदि। पक्कुथतीति पक्कुथन्तं विय परिवत्तति परितो विवत्तति। लक्खणवचनञ्हेतम्। पिट्ठियं सकलिनपदकापिट्ठम्। कायूपपन्नस्साति महता कायेन उपेतस्स, महाकायस्साति अत्थो।
पिञ्छवट्टीति पिञ्छकलापो। सुपण्णवातन्ति नागग्गहणादीसु पक्खपप्फोटनवसेन उप्पज्जनकवातम्।

पुब्बूपनिस्सयसम्पत्तिकथावण्णना

‘‘पुब्बूपनिस्सयसम्पत्तिया’’तिआदिना उद्दिट्ठकारणानि वित्थारतो विवरितुं ‘‘इतो किरा’’तिआदि वुत्तम्। तत्थ इतोति इतो कप्पतो । सतसहस्सिमेति सतसहस्समे। हंसावती नाम नगरं अहोसि जातनगरम्। धुरपत्तानीति बाहिरपत्तानि, यानि दीघतमानि।
कनिट्ठभाताति वेमातिकभाता कनिट्ठो यथा अम्हाकं भगवतो नन्दत्थेरो। बुद्धानञ्हि सहोदरा भातरो नाम न होन्ति। कथं जेट्ठा ताव न उप्पज्जन्ति, कनिट्ठानं पन असम्भवो एव। भोगन्ति विभवम्। उपसन्तोति चोरजनितसङ्खोभवूपसमेन उपसन्तो जनपदो।
द्वे साटके निवासेत्वाति साटकद्वयमेव अत्तनो कायपरिहारिकं कत्वा इतरं सब्बसम्भारं अत्ततो मोचेत्वा।
पत्तग्गहणत्थन्ति अन्तोपक्खित्तउण्हभोजनत्ता अपरापरं हत्थे परिवत्तेन्तस्स पत्तग्गहणत्थम्। उत्तरिसाटकन्ति अत्तनो उत्तरिसाटकम्। एतानि पाकटट्ठानानीति एतानि यथावुत्तानि भगवतो देसनाय पाकटानि थेरस्स पुञ्ञकरणट्ठानानि।
पटिसन्धिं गहेत्वाति अम्हाकं महाबोधिसत्तस्स पटिसन्धिग्गहणदिवसे एव पटिसन्धिं गहेत्वा।

तित्थवासादिवण्णना

उग्गहणं पाळिया उग्गण्हनम्। सवनं अत्थसवनम्। परिपुच्छनं गण्ठिट्ठानेसु अत्थपरिपुच्छनम्। धारणं पाळियापि पाळिअत्थस्सपि चित्ते ठपनम्। सब्बञ्चेतं इध पटिच्चसमुप्पादवसेन वेदितब्बम्।
सोतापन्नानञ्च…पे॰.. उपट्ठातितत्थ सम्मोहविद्धंसनेन ‘‘यं किञ्चि समुदयधम्मं, सब्बं तं निरोधधम्म’’न्ति (दी॰ नि॰ १.२९८; सं॰ नि॰ ५.१०८१; महाव॰ १६; चूळनि॰ ४, ७, ८) अत्तपच्चक्खवसेन उपट्ठानतो। नामरूपपरिच्छेदोति सह पच्चयेन नामरूपस्स परिच्छिज्ज अवबोधो।

पटिच्चसमुप्पादगम्भीरतावण्णना

‘‘अत्थगम्भीरताया’’तिआदिना सङ्खेपतो वुत्तमत्थं विवरितुं ‘‘तत्था’’तिआदि आरद्धम्। जातिपच्चयसम्भूतसमुदागतट्ठोति जातिपच्चयतो सम्भूतं हुत्वा सहितस्स अत्तनो पच्चयानुरूपस्स जरामरणस्स उद्धं उद्धं आगतभावो, अनुपवत्तत्थोति अत्थो। अथ वा सम्भूतट्ठो च समुदागतट्ठो च सम्भूतसमुदागतट्ठो। ‘‘न जातितो जरामरणं न होति,’’ न च जातिं विना ‘‘अञ्ञतो होती’’ति हि जातिपच्चयसम्भूतट्ठो वुत्तो, इत्थञ्च जातितो समुदागच्छतीति जातिपच्चयसमुदागतट्ठो, या या जाति यथा यथा पच्चयो होति, तदनुरूपपातुभावोति अत्थो। सो अनुपचितकुसलसम्भारानं ञाणस्स तत्थ अप्पतिट्ठताय अगाधट्ठेन गम्भीरो। सेसपदेसुपि एसेव नयो।
अविज्जाय सङ्खारानं पच्चयट्ठोति येनाकारेन यदवत्था अविज्जा सङ्खारानं पच्चयो होति। येन हि पवत्तिआकारेन, याय च अवत्थाय अवत्थिता अविज्जा तेसं तेसं सङ्खारानं पच्चयो होति, तदुभयस्सपि दुरवबोधनीयतो अविज्जा सङ्खारानं नवहि आकारेहि पच्चयट्ठो अनुपचितकुसलसम्भारानं ञाणस्स तत्थ अप्पतिट्ठताय अगाधट्ठेन गम्भीरो। एस नयो सेसपदेसुपि।
कत्थचि अनुलोमतो देसीयति, कत्थचि पटिलोमतोति इध पन पच्चयुप्पादा पच्चयुप्पन्नुप्पादसङ्खातो अनुलोमो, पच्चयनिरोधा पच्चयुप्पन्ननिरोधसङ्खातो च पटिलोमो अधिप्पेतो। आदितो पन पट्ठाय अन्तगमनं अनुलोमो, अन्ततो च आदिगमनं पटिलोमोति अधिप्पेतो। आदितो पट्ठाय अनुलोमदेसनाय, अन्ततो पट्ठाय पटिलोमदेसनाय च तिसन्धि चतुसङ्खेपो। ‘‘इमे भिक्खवे चत्तारो आहारा किं निदाना’’तिआदिकाय (सं॰ नि॰ २.११) च वेमज्झतो पट्ठाय पटिलोमदेसनाय, ‘‘चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाणं, तिण्णं सङ्गति फस्सो, फस्सपच्चया वेदना’’तिआदिकाय (सं॰ नि॰ २.४३, ४५) अनुलोमदेसनाय च द्विसन्धि तिसङ्खेपो। ‘‘संयोजनियेसु भिक्खवे धम्मेसु अस्सादानुपस्सिनो विहरतो तण्हा पवड्ढति, तण्हापच्चया उपादान’’न्तिआदीसु (सं॰ नि॰ २.५३, ५७) एकसन्धि द्विसङ्खेपो। एकङ्गो हि पटिच्चसमुप्पादो देसितो। लब्भतेव हि सो ‘‘तत्र भिक्खवे सुतवा अरियसावको पटिच्चसमुप्पादंयेव साधुकं योनिसो मनसि करोति ‘इति इमस्मिं सति इदं होति…पे॰… निरुज्झती’ति। सुखवेदनियं भिक्खवे फस्सं पटिच्च उप्पज्जति सुखवेदना’’ति (सं॰ नि॰ २.६२) इमस्स सुत्तस्स वसेन वेदितब्बो। इति तेन तेन कारणेन तथा तथा पवत्तेतब्बत्ता पटिच्चसमुप्पादो देसनाय गम्भीरो। तेनाह ‘‘अयं देसनागम्भीरता’’ति। न हि तत्थ सब्बञ्ञुतञाणतो अञ्ञं ञाणं पतिट्ठं लभति।
‘‘अविज्जाय पना’’तिआदीसु जाननलक्खणस्स ञाणस्स पटिपक्खभूतो अविज्जाय अञ्ञाणट्ठो। आरम्मणस्स पच्चक्खकरणेन दस्सनभूतस्स पटिपक्खभूतो अदस्सनट्ठो। येनेसा अत्तनो सभावेन दुक्खादीनं याथावसरसं पटिविज्झितुं न देति छादेत्वा परियोनन्धित्वा तिट्ठति, सो तस्सा सच्चासम्पटिवेधट्ठो। अभिसङ्खरणं संविधानं, पकप्पनन्ति अत्थो। आयूहनं सम्पिण्डनं, सम्पयुत्तधम्मानं अत्तनो किच्चानुरूपताय रासीकरणन्ति अत्थो। अपुञ्ञाभिसङ्खारेकदेसो सरागो। अञ्ञो विरागो। रागस्स वा अप्पटिपक्खभावतो रागप्पवड्ढको, रागुप्पत्तिपच्चयो च सब्बोपि अपुञ्ञाभिसङ्खारो सरागो। इतरो तब्बिदूरभावतो विरागो। ‘‘दीघरत्तं हेतं भिक्खवे अस्सुतवतो पुथुज्जनस्स अज्झोसितं ममायितं परामट्ठं ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’ति’’ (सं॰ नि॰ २.६१) अत्तपरामासस्स विञ्ञाणं विसेसतो वत्थु वुत्तन्ति विञ्ञाणस्स सुञ्ञतट्ठो गम्भीरो। अत्ता विजानाति संसरतीति सब्यापारतासङ्कन्तिअभिनिवेसबलवताय अब्यापारअसङ्कन्तिपटिसन्धिपातुभावट्ठा च गम्भीरा। नामरूपस्स पटिसन्धिक्खणे एकतोव उप्पादो एकुप्पादो, पवत्तियं विसुं विसुं यथारहं एकुप्पादो। नामस्स रूपेन, रूपस्स च नामेन असम्पयोगतो विनिब्भोगो नामस्स नामेन , रूपस्स च रूपेन एकच्चस्स एकच्चेन अविनिब्भोगो (नामस्स नामेन अविनिब्भोगो विभ॰ मूलटी॰ २४२) योजेतब्बो। एकुप्पादेकनिरोधेहि अविनिब्भोगे अधिप्पेते सो रूपस्स च एककलापपवत्तिनो रूपेन लब्भतीति। अथ वा एकचतुवोकारभवेसु नामरूपानं असहवत्तनतो अञ्ञमञ्ञं विनिब्भोगो, पञ्चवोकारभवे सहवत्तनतो अविनिब्भोगो च वेदितब्बो।
नामस्स आरम्मणाभिमुखं नमनं नमनट्ठो। रूपस्स विरोधिपच्चयसमवाये विसदिसुप्पत्ति रुप्पनट्ठो। इन्द्रियपच्चयभावो अधिपतियट्ठो। ‘‘लोकोपेसो, द्वारापेसा, खेत्तं पेत’’न्ति वुत्तलोकादिअत्थो चक्खादीसु पञ्चसु योजेतब्बो। मनायतनस्स पन लुज्जनतो, मनोसम्फस्सादीनं द्वारखेत्तभावतो च एते अत्था वेदितब्बा। आपाथगतानं रूपादीनं पकासनयोग्यतालक्खणं ओभासनं चक्खादीनं विसयिभावो, मनायतनस्स विजाननम्। सङ्घट्टनट्ठो विसेसतो चक्खुसम्फस्सादीनं पञ्चन्नं, इतरे छन्नम्पि योजेतब्बा। फुसनञ्च फस्सस्स सभावो। सङ्घट्टनं रसो, इतरे उपट्ठानाकारा। आरम्मणरसानुभवनट्ठो रसवसेन वुत्तो, वेदयितट्ठो लक्खणवसेन। सुखदुक्खम अज्झत्तभावो यथाक्कमं तिस्सन्नं वेदनानं सभाववसेन वुत्तो। ‘‘अत्ता वेदयती’’ति अभिनिवेसस्स बलवभावतो निज्जीवट्ठो वेदनाय गम्भीरो। निज्जीवाय वा वेदनाय वेदयितं निज्जीववेदयितं, सो एव अत्थोति निज्जीववेदयितट्ठो।
सप्पीतिकतण्हाय अभिनन्दितट्ठो। बलवतरतण्हाय गिलित्वा परिनिट्ठापनं अज्झोसानट्ठो। इतरे पन जेट्ठभावओसारणसमुद्ददुरतिक्कमअपारिपूरिवसेन वेदितब्बा। आदानग्गहणाभिनिवेसट्ठा चतुन्नम्पि उपादानानं समाना, परामासट्ठो दिट्ठुपादानादीनमेव, तथा दुरतिक्कमट्ठो। ‘‘दिट्ठिकन्तारो’’ति (ध॰ स॰ ३९२) हि वचनतो दिट्ठीनं दुरतिक्कमता। दळ्हग्गहणत्ता वा चतुन्नम्पि दुरतिक्कमट्ठो योजेतब्बो। योनिगतिठितिनिवासेसुखिपनन्ति समासे भुम्मवचनस्स अलोपो दट्ठब्बो। एवञ्हि तेन आयूहनाभिसङ्खरणपदानं समासो होति। यथा तथा जायनं जातिअत्थो। तस्सा पन सन्निपाततो जायनं सञ्जातिअत्थो। मातुकुच्छिं ओक्कमित्वा विय जायनं ओक्कन्तिअत्थो। सो जातितो निब्बत्तनं निब्बत्तिअत्थो। केवलं पातुभवनं पातुभावट्ठो।
जरामरणङ्गं मरणप्पधानन्ति तस्स मरणट्ठा एव खयादयो गम्भीराति दस्सिता। उप्पन्नउप्पन्नानञ्हि नवनवानं खयेन कमेन खण्डिच्चादिपरिपक्कपवत्तियं लोके जरावोहारोति । खयट्ठो वा जराय वुत्तोति दट्ठब्बो। नवभावापगमो हि ‘‘खयो’’ति वत्तुं युत्तोति विपरिणामट्ठो द्विन्नम्पि वसेन योजेतब्बो, सन्ततिवसेन वा जराय खयवयभावा, सम्मुतिखणिकवसेन मरणस्स भेदविपरिणामट्ठा योजेतब्बा। अविज्जादीनं सभावो पटिविज्झीयतीति पटिवेधो। वुत्तञ्हेतं निदानकथायं ‘‘तेसं तेसं वा तत्थ तत्थ वुत्तधम्मानं पटिविज्झितब्बो सलक्खणसङ्खातो अविपरीतसभावो पटिवेधो’’ति। (दी॰ नि॰ अट्ठ॰ पठममहासङ्गीतिकथा; अभि॰ अट्ठ॰ निदानकथा) सो हि अविज्जादीनं सभावो मग्गञाणेनेव असम्मोहपटिवेधवसेन पटिविज्झितब्बतो अञ्ञाणस्स अलब्भनेय्यपतिट्ठताय अगाधट्ठेन गम्भीरो। सा सब्बापीति सा यथावुत्ता सङ्खेपतो चतुब्बिधा वित्थारतो अनेकप्पभेदा सब्बापि पटिच्चसमुप्पादस्स गम्भीरता थेरस्स उत्तानका विय उपट्ठासि चतूहि अङ्गेहि समन्नागतत्ता। उदाहु अञ्ञेसम्पीति ‘‘मय्हं ताव एस पटिच्चसमुप्पादो उत्तानको हुत्वा उपट्ठाति, किं नु खो अञ्ञेसम्पि एवं उत्तानको हुत्वा उपट्ठाती’’ति मा एवं अवच मयाव दिन्ननये चतुसच्चकम्मट्ठानविधिम्हि ठत्वा।

अपसादनावण्णना

ओळारिकन्ति वत्थुवीतिक्कमसमत्थतावसेन थूलम्। कामं कामरागपटिघायेव अत्थतो कामरागपटिघसंयोजनानि, कामरागपटिघानुसया च, तथापि अञ्ञोयेव संयोजनट्ठो बन्धनभावतो, अञ्ञो अनुसयनट्ठो अप्पहीनभावेन सन्ताने थामगमनन्ति कत्वा, इति किच्चविसेसविसिट्ठभेदे गहेत्वा ‘‘चत्तारो किलेसे’’ति च वुत्तम्। एसेव नयो इतरेसुपि। अणुसहगतेति अणुसभावं उपगते। तब्भावत्थो हि अयं सहगत-सद्दो ‘‘नन्दिरागसहगता’’तिआदीसु (दी॰ नि॰ २.४००; म॰ नि॰ १.९१, १३३, ४६०; ३.३७४; सं॰ नि॰ ५.१०८१; महाव॰ १४; विभ॰ २०३; पटि॰ म॰ १.३४; २.३०) विय।
यथा उपरिमग्गाधिगमनवसेन सच्चसम्पटिवेधो पच्चयाकारपटिवेधवसेन, एवं सावकबोधिपच्चेकबोधिसम्मासम्बोधिअधिगमनवसेनपि सच्चसम्पटिवेधो पच्चयाकारपटिवेधवसेनेवाति दस्सेतुं ‘‘कस्मा चा’’तिआदि वुत्तम्। सब्बथावाति सब्बप्पकारेनेव किञ्चिपि पकारं असेसेत्वाति अत्थो। ये कताभिनीहारानं महाबोधिसत्तानं वीरियस्स उक्कट्ठमज्झिममुदुतावसेन बोधिसम्भारसम्भरणे कालभेदा इच्छिता, ते दस्सेन्तो ‘‘चत्तारि, अट्ठ, सोळस वा असङ्ख्येय्यानी’’ति आह, स्वायमत्थो चरियापिटकवण्णनाय गहेतब्बो। सावको पदेसञाणे ठितोति सावको हुत्वा सेक्खभावतो तत्थापि पदेसञाणे ठितो। बुद्धानं कथाय ‘‘तं तथागतो अभिसमेती’’तिआदिकाय पच्चनीकं होति। अनञ्ञसाधारणस्स हि वसेन बुद्धानं सीहनादो, न अञ्ञसाधारणस्स।
‘‘वायमन्तस्सेवा’’ति इमिना विसेसतो ञाणसम्भारसम्भरणं पञ्ञापारमितापूरणं वदति। तस्स च सब्बम्पि पुञ्ञं उपनिस्सयो।
‘‘एस देवमनुस्सानं, सब्बकामददो निधि।
यं यदेवाभिपत्थेन्ति, सब्बमेतेन लब्भती’’ति॥ (खु॰ पा॰ ८.१०) –
हि वुत्तम्। तस्मा महाबोधिसत्तानं सब्बेसम्पि पुञ्ञसम्भारो यावदेव ञाणसम्भारत्थो सम्मासम्बोधिसमधिगमसमत्थत्ताति आह ‘‘पच्चयाकारं …पे॰… नत्थी’’ति। इदानि पच्चयाकारपटिवेधस्सेव वा महानुभावतादस्सनमुखेन पटिच्चसमुप्पादस्सेव परमगम्भीरतं दस्सेतुं ‘‘अविज्जा’’तिआदि वुत्तम्। नवहि आकारेहीति उप्पादादीहि नवहि आकारेहि। अविज्जा हि सङ्खारानं उप्पादो हुत्वा पच्चयो होति, पवत्तं हुत्वा निमित्तं, आयूहनं, संयोगो, पलिबोधो, समुदयो, हेतु, पच्चयो हुत्वा पच्चयो होति। एवं सङ्खारादयो विञ्ञाणादीनम्। वुत्तञ्हेतं पटिसम्भिदामग्गे ‘‘कथं पच्चयपरिग्गहे पञ्ञा धम्मट्ठितिञाणं? अविज्जा सङ्खारानं उप्पादट्ठिति च पवत्तट्ठिति च निमित्तट्ठिति च आयूहनट्ठिति च सञ्ञोगट्ठिति च पलिबोधट्ठिति च समुदयट्ठिति च हेतुट्ठिति च पच्चयट्ठिति च इमेहि नवहाकारेहि अविज्जापच्चया सङ्खारा पच्चयसमुप्पन्ना’’तिआदि (पटि॰ म॰ १.४५)।
तत्थ नवहाकारेहीति नवहि पच्चयभावूपगमनाकारेहि। उप्पज्जति एतस्मा फलन्ति उप्पादो, फलुप्पत्तिया कारणभावो। सति च अविज्जाय सङ्खारा उप्पज्जन्ति, नासति, तस्मा अविज्जा सङ्खारानं उप्पादो हुत्वा पच्चयो होति। तथा अविज्जाय सति सङ्खारा पवत्तन्ति, नीयन्ति च। यथा च भवादीसु खिपन्ति, एवं तेसं अविज्जा पच्चयो होति। तथा आयूहन्ति फलुप्पत्तिया घटेन्ति, संयुज्जन्ति अत्तनो फलेन। यस्मिं सन्ताने सयं उप्पन्ना, तं पलिबुन्धन्ति। पच्चयन्तरसमवाये उदयन्ति उप्पज्जन्ति। हिनोति च सङ्खारानं कारणभावं गच्छति। पटिच्च अविज्जं सङ्खारा अयन्ति पवत्तन्तीति एवं अविज्जाय सङ्खारानं कारणभावूपगमनविसेसा उप्पादादयो वेदितब्बा। तत्थ तथा सङ्खारादीनं विञ्ञाणादीसु उप्पादट्ठितिआदीसुपि। तिट्ठति एतेनाति ठिति, कारणम्। उप्पादो एव ठिति उप्पादट्ठिति । एसेव नयो सेसेसुपि। ‘‘पच्चयो होती’’ति इदं इध लोकनाथेन तदा पच्चयपरिग्गहस्स आरद्धभावदस्सनम्। सो च आरम्भो ञायारुळ्हो ‘‘यथा च पुरिमेहि महाबोधिसत्तेहि बोधिमूले पवत्तितो, तथेव च पवत्तितो’’ति। अच्छरियवेगाभिहता दससहस्सिलोकधातु सङ्कम्पि सम्पकम्पीति दस्सेन्तो ‘‘दिट्ठमत्तेवा’’तिआदिमाह।
एतस्स धम्मस्साति एतस्स पटिच्चसमुप्पादसञ्ञितस्स धम्मस्स। सो पन यस्मा अत्थतो हेतुपभवानं हेतु। तेनाह ‘‘एतस्स पच्चयधम्मस्सा’’ति, जातिआदीनं जरामरणादिपच्चयतायाति अत्थो। नामरूपपरिच्छेदो, तस्स च पच्चयपरिग्गहो न पठमाभिनिवेसमत्तेन होति , अथ खो तत्थ अपरापरं ञाणुप्पत्तिसञ्ञितेन अनु अनु बुज्झनेन, तदुभयाभावं पन दस्सेन्तो ‘‘ञातपरिञ्ञावसेन अननुबुज्झना’’ति आह। निच्चसञ्ञादीनं पजहनवसेन वत्तमाना विपस्सना धम्मे च पटिविज्झन्ती एव नाम होति पटिपक्खविक्खम्भनेन तिक्खविसदभावापत्तितो, तदधिट्ठानभूता च तीरणपरिञ्ञा, अरियमग्गो च परिञ्ञापहानाभिसमयवसेन पवत्तिया तीरणपहानपरिञ्ञासङ्गहो चाति तदुभयपटिवेधाभावं दस्सेन्तो ‘‘तीरण…पे॰… अप्पटिविज्झना’’ति आह। तन्तं वुच्चति वत्थवीननत्थं तन्तवायेहि दण्डके आसञ्जित्वा पसारितसुत्तपट्टी तनीयतीति कत्वा। तं पन सुत्तसन्तानाकुलताय निदस्सनभावेन आकुलमेव गहितन्ति आह ‘‘तन्तं विय आकुलकजाता’’ति। सङ्खेपतो वुत्तमत्थं वित्थारतो दस्सेतुं ‘‘यथा नामा’’तिआदि वुत्तम्। समानेतुन्ति पुब्बेन परं समं कत्वा आनेतुं, अविसमं उजुं कातुन्ति अत्थो। तन्तमेव वा आकुलं तन्ताकुलं, तन्ताकुलं विय जाता भूताति तन्ताकुलजाता। मज्झिमं पटिपदं अनुपगन्त्वा अन्तद्वयपतनेन पच्चयाकारे खलिता आकुला ब्याकुला होन्ति। तेनेव अन्तद्वयपतनेन तंतंदिट्ठिगाहवसेन परिब्भमन्ता उजुकं धम्मट्ठिति कथं पटिपज्जितुं न जानन्ति। तेनाह ‘‘न सक्कोन्ति तं पच्चयाकारं उजुं कातु’’न्ति। द्वे बोधिसत्तेति पच्चेकबोधिसत्तमहाबोधिसत्ते। अत्तनो धम्मतायाति अत्तनो सभावेन, परोपदेसेन विनाति अत्थो। तत्थ तत्थ गुळकजातन्ति तस्मिं तस्मिं ठाने जातगुळकम्पि गण्ठीति सुत्तगण्ठि। ततो एव गण्ठिबद्धं बद्धगण्ठिकम्। पच्चयेसु पक्खलित्वाति अनिच्चदुक्खानत्तादिसभावेसु पच्चयधम्मेसु निच्चादिग्गाहवसेन पक्खलित्वा। पच्चये उजुं कातुं असक्कोन्ताति तस्सेव निच्चादिग्गाहस्स अविस्सज्जनतो पच्चयधम्मनिमित्तं अत्तनो दस्सनं उजुं कातुं असक्कोन्ता इदंसच्चाभिनिवेसकायगन्थवसेन गण्ठिकजाता होन्तीति आह ‘‘द्वासट्ठि…पे॰… गण्ठिबद्धा’’ति। ये हि केचि समणा वा ब्राह्मणा वा सस्सतदिट्ठिआदिदिट्ठियो निस्सिता अल्लीना।
विननतो ‘‘कुला’’ति इत्थिलिङ्गवसेन लद्धनामस्स तन्तवायस्स गण्ठिकं नाम आकुलभावेन अग्गतो वा मूलतो वा दुविञ्ञेय्यायेव खलिततन्तसुत्तन्ति आह ‘‘कुलागण्ठिकं वुच्चति पेसकारकञ्जियसुत्त’’न्ति। सकुणिकाति कुलावकसकुणिका। सा हि रुक्खसाखासु ओलम्बनकुलावका होति। तञ्हि सा कुलावकं ततो ततो तिणहीरादिके आनेत्वा तथा विनन्धति, यथा तेसं पेसकारकञ्जियसुत्तं विय अग्गेन वा अग्गं मूलेन वा मूलं समानेतुं विवेचेतुं वा न सक्का। तेनाह ‘‘यथा ही’’तिआदि। तदुभयम्पीति ‘‘कुलागण्ठिक’’न्ति वुत्तं कञ्जियसुत्तं, कुलावकञ्च। पुरिमनयेनेवाति ‘‘एवमेव सत्ता’’तिआदिना पुब्बे वुत्तनयेनेव।
कामं मुञ्जपब्बजतिणानि यथाजातानिपि दीघभावेन पतित्वा अरञ्ञट्ठाने अञ्ञमञ्ञं विनन्धित्वा आकुलब्याकुलानि हुत्वा तिट्ठन्ति, तानि पन न तथा दुब्बिवेचियानि, यथा रज्जुभूतानीति दस्सेतुं ‘‘यथा तानी’’तिआदि वुत्तम्। सेसमेत्थ हेट्ठा वुत्तनयमेव।
अपायाति अवड्ढिता, सुखेन, सुखहेतुना वा विरहिताति अत्थो। दुक्खस्स गतिभावतोति आपायिकस्स दुक्खस्स पवत्तिट्ठानभावतो। सुखसमुस्सयतोति अब्भुदयतो। विनिपतितत्ताति विरूपं निपतितत्ता यथा तेनत्तभावेन सुखसमुस्सयो न होति, एवं निपतितत्ता। इतरोति संसारो। ननु ‘‘अपाय’’न्तिआदिना वुत्तोपि संसारो एवाति? सच्चमेतं, निरयादीनं पन अधिमत्तदुक्खभावदस्सनत्थं अपायादिग्गहणम्। गोबलीबद्दञायेनायमत्थो वेदितब्बो। खन्धानञ्च पटिपाटीति पञ्चन्नं खन्धानं हेतुफलभावेन अपरापरं पवत्ति। अब्बोच्छिन्नं वत्तमानाति अविच्छेदेन पवत्तमाना। तं सब्बम्पीति तं ‘‘अपाय’’न्तिआदिना वुत्तं सब्बं अपायदुक्खञ्चेव वट्टदुक्खञ्च। ‘‘महासमुद्दे वातुक्खित्तनावा विया’’ति इदं परिब्भमट्ठानस्स महन्तदस्सनत्थञ्चेव परिब्भमनस्स अनवट्ठिततादस्सनत्थञ्च ‘‘उपमाय। यन्तेसु युत्तगोणो विया’’ति इदं पन अवसभावदस्सनत्थञ्चेव दुप्पमोक्खभावदस्सनत्थञ्चाति वेदितब्बम्।

पटिच्चसमुप्पादवण्णना

इमिना तावाति एत्थ ताव-सद्दो कमत्थो, तेन ‘‘तन्ताकुलकजाता’’ति पदस्स अनुसन्धि परतो आविभविस्सतीति दीपेति। अत्थि इदप्पच्चयाति एत्थ अयं पच्चयोति इदप्पच्चयो, तस्मा इदप्पच्चया, इमस्मा पच्चयाति अत्थो। इदं वुत्तं होति – ‘‘इमस्मा नाम पच्चया जरामरण’’न्ति एवं वत्तब्बो अत्थि नु खो जरामरणस्स पच्चयोति। तेनाह ‘‘अत्थि नु खो…पे॰… भवेय्या’’ति। एत्थ हि ‘‘किं पच्चया जरामरणं? जातिपच्चया जरामरण’’न्ति उपरि जातिसद्दपच्चयसद्दसमानाधिकरणेन किं-सद्देन इदं-सद्दस्स समानाधिकरणतादस्सनतो कम्मधारयसमासता इदप्पच्चयसद्दस्स युज्जति। न हेत्थ ‘‘इमस्स पच्चया इदप्पच्चया’’ति जरामरणस्स, अञ्ञस्स वा पच्चयतो जरामरणसम्भवपुच्छा सम्भवति विञ्ञातभावतो, असम्भवतो च, जरामरणस्स पन पच्चयपुच्छा सम्भवति। पच्चयसद्दसमानाधिकरणतायञ्च इदं-सद्दस्स ‘‘इमस्मा पच्चया’’ति पच्चयपुच्छा युज्जति।
सा पन समानाधिकरणता यदिपि अञ्ञपदत्थसमासेपि लब्भति, अञ्ञपदत्थवचनिच्छाभावतो पनेत्थ कम्मधारयसमासो वेदितब्बो। सामिवचनसमासपक्खे पन नत्थेव समानाधिकरणतासम्भवोति। ननु च ‘‘इदप्पच्चयता पटिच्चसमुप्पादो’’ति एत्थ इदप्पच्चय-सद्दो सामिवचनसमासो इच्छितोति? सच्चं इच्छितो उजुकमेव तत्थ पटिच्चसमुप्पादवचनिच्छाति कत्वा, इध पन केवलं जरामरणस्स पच्चयपरिपुच्छा अधिप्पेता, तस्मा यथा तत्थ इदं-सद्दस्स पटिच्चसमुप्पादविसेसनता, इध च ‘‘पुच्छितब्बपच्चयत्थता सम्भवति, तथा तत्थ, इध च समासकप्पना वेदितब्बा। कस्मा पन तत्थ कम्मधारयसमासो न इच्छितोति? हेतुप्पभवानं हेतु पटिच्चसमुप्पादोति इमस्स अत्थस्स कम्मधारयसमासे असम्भवतोति इमस्स, अत्तनो पच्चयानुरूपस्स अनुरूपो पच्चयो इदप्पच्चयोति एतस्स च अत्थस्स इच्छितत्ता। यो पनेत्थ इदं-सद्देन गहितो अत्थो, सो ‘‘अत्थि इदप्पच्चया जरामरण’’न्ति जरामरणग्गहणेनेव गहितोति इदं-सद्दो पटिच्चसमुप्पादतो परिच्चजनतो अञ्ञस्स असम्भवतो पच्चये अवतिट्ठति, तेनेत्थ कम्मधारयसमासो। तत्थ पन इदं-सद्दस्स ततो परिच्चजनकारणं नत्थीति सामिवचनसमासो एव इच्छितो। अट्ठकथायंपन यस्मा जरामरणादीनं पच्चयपुच्छामुखेनायं पटिच्चसमुप्पाददेसना आरद्धा, पटिच्चसमुप्पादो च नाम अत्थतो हेतुप्पभवानं हेतूति वुत्तो वायमत्थो, तस्मा ‘‘इमस्स जरामरणस्स पच्चयो’’ति एवमत्थवण्णना कता।
पण्डितेनाति एकंसब्याकरणीयादिपञ्हाविसेसजाननसमत्थाय पञ्ञाय समन्नागतेन। तमेव हिस्स पण्डिच्चं दस्सेतुं ‘‘यथा’’तिआदि वुत्तम्। यादिसस्स जीवस्स दिट्ठिगतिको सरीरतो अनञ्ञत्तं पुच्छति ‘‘तं जीवं तं सरीर’’न्ति, सो एवं परमत्थतो नुपलब्भति, कथं तस्स वञ्झातनयस्स विय दीघरस्सता सरीरतो अञ्ञता वा अनञ्ञता वा ब्याकातब्बा सिया, तस्मास्स पञ्हस्स ठपनीयता वेदितब्बा। तुण्हीभावो नामेस पुच्छतो अनादरो विहेसा विय होतीति ‘‘अब्याकतमेत’’न्ति पकारन्तरमाह। एवं अब्याकरणकारणं ञातुकामस्स कथेतब्बं होति, कथिते च जानन्तस्स पमादोपि एवं सिया, कथनविधि पन ‘‘यादिसस्सा’’तिआदिना दस्सितो एव। एवं अप्पटिपज्जित्वाति एवं ठपनीयपञ्हे विय तुण्हीभावादिं अनापज्जित्वा एव। ‘‘अप्पटिपज्जित्वा’’ति वचनं निदस्सनमत्तमेतम्। ‘‘किं सब्बं अनिच्च’’न्ति वुत्ते ‘‘किं सङ्खतं सन्धाय पुच्छसि, उदाहु असङ्खत’’न्ति पटिपुच्छित्वा ब्याकातब्बं होति ‘‘किं खन्धपञ्चकं परिञ्ञेय्य’’न्ति पुट्ठे ‘‘अत्थि तत्थ परिञ्ञेय्यं, अत्थि न परिञ्ञेय्य’’न्ति विभज्ज ब्याकातब्बं होति, एवं अप्पटिपज्जित्वाति च अयमेत्थ अत्थो इच्छितोति। पुब्बे यस्स पच्चयस्स अत्थितामत्तं चोदितन्ति अत्थितामत्तं विस्सज्जितम्। पुच्छासभागेन हि विस्सज्जनन्ति। इदानि तस्सेव सरूपपुच्छा करीयतीति ‘‘पुन कि’’न्ति वुत्तम्। इधापि ‘‘यथा’’तिआदि सब्बं आनेत्वा वत्तब्बम्।
‘‘एस नयो सब्बपदेसू’’ति अतिदेसवसेन उस्सुक्कं कत्वा ‘‘नामरूपपच्चया’’तिआदिना तत्थ अपवादो आरद्धो। यस्मा दस्सेतुकामो, तस्मा इदं वुत्तन्ति योजना। छन्नं विपाकसम्फस्सानंयेव गहणं होति विञ्ञाणादि वेदनापरियोसाना विपाकविधीति कत्वा अनेकेसु सुत्तपदेसु, (म॰ नि॰ ३.१२६; उदा॰ १) अभिधम्मे (विभ॰ २२५) च येभुय्येन तेसंयेव गहणस्स निरुळ्हत्ता। इधाति इमस्मिं सुत्ते। च-सद्दो ब्यतिरेकत्थो, तेनेत्थ ‘‘गहितम्पी’’तिआदिना वुच्चमानंयेव विसेसं जोतेति। पच्चयभावो नाम पच्चयुप्पन्नापेक्खो तेन विना तस्स असम्भवतो। तस्मा सळायतनप्पच्चयाति ‘‘सळायतनपच्चया फस्सो’’ति इमिना पदेनाति योजना। अवयवेन वा समुदायोपलक्खणमेतं ‘‘सळायतनपच्चया’’ति, तस्मा ‘‘सळायतनपच्चया फस्सो’’ति इमिना पदेनाति वुत्तं होति। गहितम्पीति छब्बिधं विपाकफस्सम्पि। अग्गहितम्पीति अविपाकफस्सम्पि कुसलाकुसलकिरियाफस्सम्पि। पच्चयुप्पन्नविसेसं दस्सेतुकामोति योजना। न चेत्थ पच्चयुप्पन्नोव उपादिन्नो इच्छितो, अथ खो पच्चयोपि उपादिन्नो इच्छितोति अज्झत्तिकायतनस्सेव सळायतनग्गहणेन गहणन्ति कत्वा वुत्तं ‘‘सळायतनतो…पे॰… दस्सेतुकामो’’ति। न हि फस्सस्स चक्खादिसळायतनमेव पच्चयो, अथ खो ‘‘चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाणं, तिण्णं सङ्गति फस्सो’’तिआदि (म॰ नि॰ ३.४२१, ४२५, ४२६; सं॰ नि॰ २.४४, ४५; २.४.६०; कथा॰ ४६५, ४६७) वचनतो रूपायतनादिरूपञ्च चक्खुविञ्ञाणादिनामञ्च पच्चयो, तस्मा इमं चक्खादिसळायतनतो अतिरित्तं आवज्जनादि विय साधारणं अहुत्वा, तस्स तस्स फस्सस्स साधारणताय अञ्ञं विसेसपच्चयं पि-सद्देन अविसिट्ठं साधारणपच्चयं पिदस्सेतुकामो भगवा, ‘‘नामरूपपच्चया फस्सो’’ति इदं वुत्तन्ति योजना। अभिधम्मभाजनीयेपि इममेव पच्चयं सन्धाय ‘‘नामरूपपच्चया फस्सो’’ति वुत्तन्ति तदट्ठकथायं (विभ॰ अट्ठ॰ २४३) ‘‘पच्चयविसेसदस्सनत्थञ्चेव महानिदानदेसनासङ्गहत्थञ्चा’’ति अत्थवण्णना कता। पच्चयानन्ति जातिआदीनं पच्चयधम्मानम्। निदानं कथितन्ति जरामरणादिकस्स निदानत्तं कथितं एकंसिको पच्चयभावो कथितो। तञ्हि तेसं पच्चयभावे अब्यभिचारीति दस्सेतुं ‘‘इति खो पनेत’’न्तिआदिना उपरि देसना पवत्ता। निज्जटेति निज्जालके। निग्गुम्बेति निक्खेपे। पदद्वयेनापि आकुलाभावमेव दस्सेति, तस्मा अनाकुलं अब्याकुलं महन्तं पच्चयनिदानमेत्थ कथितन्ति महानिदानं सुत्तं अञ्ञथाभावस्स अभावतो।
९८. तेसं तेसं पच्चयानन्ति तेसं तेसं जातिआदीनं पच्चयानम्। यस्मा पच्चयभावो नाम तेहि तेहि पच्चयेहि अनूनाधिकेहेव तस्स तस्स फलस्स सम्भवतो तथो तच्छो, तप्पकारो वा सामग्गिउपगतेसु पच्चयेसु मुहुत्तम्पि तथो निब्बत्तनधम्मानं असम्भवाभावतो। अवितथो अविसंवादनको विसंवादनाकारविरहितो अञ्ञधम्मपच्चयेहि अञ्ञधम्मानुप्पत्तितो। ‘‘अनञ्ञथा’’ति वुच्चति अञ्ञथाभावस्स अभावतो। तस्मा ‘‘तथं अवितथं अनञ्ञथं पच्चयभावं दस्सेतु’’न्ति वुत्तम्। परियायति अत्तनो फलं परिग्गहेत्वा वत्ततीति परियायो, हेतूति आह ‘‘परियायेनाति कारणेना’’ति। सब्बेन सब्बन्ति देवत्तादिना सब्बभावेन सब्बा जाति। सब्बथा सब्बन्ति तत्थापि चातुमहाराजिकादिसब्बाकारेन सब्बा, निपातद्वयमेतं, निपातञ्च अब्ययं, तञ्च सब्बलिङ्गविभत्तिवचनेसु एकाकारमेव होतीति पाळियं ‘‘सब्बेन सब्बं सब्बथा सब्ब’’न्ति वुत्तम्। अत्थवचने पन तस्स तस्स जातिसद्दापेक्खाय इत्थिअत्थवुत्तितं दस्सेतुं ‘‘सब्बाकारेन सब्बा’’तिआदि वुत्तम्। इमिनाव नयेनाति इमिना जातिवारे वुत्तेनेव नयेन। देवादीसूति आदि-सद्देन गन्धब्बयक्खादिके पाळियं (दी॰ नि॰ २.९८) आगते, तदन्तरभेदे च सङ्गण्हाति।
इध निक्खित्तअत्थविभजनत्थेति इमस्मिं ‘‘कस्सचि किम्हिची’’ति अनियमतो उद्देसवसेन वुत्तत्थस्स निद्दिसनत्थे जोतेतब्बे निपातो, तदत्थजोतनं निपातपदन्ति अत्थो। तस्साति तस्स पदस्स। तेति धम्मदेसनाय सम्पदानभूतं थेरं वदति। सेय्यथिदन्ति वा ते कतमेति चेति अत्थो। ये हि ‘‘कस्सची’’ति, ‘‘किम्हिची’’ति च अनियमतो वुत्तो अत्थो, ते कतमेति। कथेतुकम्यतापुच्छा हेसा। देवभावायाति देवभावत्थम्। खन्धजातीति खन्धपातुभावो, यथा खन्धेसु उप्पन्नेसु ‘‘देवा’’ति समञ्ञा होति, तथा तेसं उप्पादोति अत्थो। तेनाह ‘‘याया’’ति आह। सब्बपदेसूति ‘‘गन्धब्बानं गन्धब्बत्थाया’’तिआदीसु सब्बेसु जातिनिद्देसपदेसु , भवादिपदेसु च। येन हि नयेन सचे हि जातीति अयमत्थयोजना कता, जातिनिद्देसपदेसोव ‘‘भवो’’तिआदिना भवादिपदेसुपि सो कातब्बोति। देवाति उपपत्तिदेवा चातुमहाराजिकतो पट्ठाय याव भवग्गा दिब्बन्ति कामगुणादीहि कीळन्ति लळन्ति विहरन्ति जोतन्तीति कत्वा। गन्धं अब्बन्ति परिभुञ्जन्तीति गन्धब्बा, धतरट्ठस्स महाराजस्स परिवारभूता। यजन्ति वेस्सवणसक्कादिके पूजेन्तीति यक्खा, तेन तेन वा पणिधिकम्मादिना यजितब्बा पूजेतब्बाति यक्खा, वेस्सवणस्स महाराजस्स परिवारभूता। अट्ठकथायं पन ‘‘अमनुस्सा’’ति अविसेसेन वुत्तम्। भूताति कुम्भण्डा, विरूळ्हकस्स महाराजस्स परिवारभूता। अट्ठकथायं पन ‘‘ये केचि निब्बत्तसत्ता’’ति अविसेसेन वुत्तम्। अट्ठिपक्खा भमरतुप्पळादयो। चम्मपक्खा जतुसिङ्गालादयो। लोमपक्खा हंसमोरादयो। सरीसपा अहिविच्छिकसतपदिआदयो।
‘‘तेसं तेस’’न्ति इदं न येवापनकनिद्देसो विय अवुत्तसङ्गहत्थं वचनं, अथ खो अयेवापनकनिद्देसो विय वुत्तसङ्गहत्थन्ति। आदि-सद्देनेव च आमेडितत्थो सङ्गय्हतीति आह ‘‘तेसं तेसं देवगन्धब्बादीन’’न्ति। तदत्तायाति तंभावाय, यथारूपेसु खन्धेसु पवत्तमानेसु ‘‘देवा गन्धब्बा’’ति लोकसमञ्ञा होति, तथारूपतायाति अत्थो। तेनाह ‘‘देवगन्धब्बादिभावाया’’ति। ‘‘निरोधो, विगमो’’ति च पटिलद्धत्तालाभस्स भावो वुच्चति, इध पन अच्चन्ताभावो अधिप्पेतो ‘‘सब्बसो जातिया असती’’ति अवत्वा ‘‘जातिनिरोधा’’ति वुत्तत्ताति आह ‘‘अभावाति अत्थो’’ति।
फलत्थाय हिनोतीति यथा फलं ततो निब्बत्तति, एवं हिनोति पवत्तति, तस्स हेतुभावं उपगच्छतीति अत्थो। इदं गण्हथ नन्ति ‘‘इदं मे फलं, गण्हथ न’’न्ति एवं अप्पेति विय निय्यातेति विय। ‘‘एस नयो’’ति अविसेसं अतिदिसित्वा विसेसमत्तस्स अत्थं दस्सेतुं ‘‘अपिचा’’तिआदि वुत्तम्। ननु चायं जाति परिनिप्फन्ना, सङ्खतभावा च न होति विकारभावतो, तथा जरामरणं, तस्स कथं सा हेतु होतीति चोदनं सन्धायाह ‘‘जरामरणस्स ही’’तिआदि। तब्भावे भावो, तदभावे च अभावो जरामरणस्स जातिया उपनिस्सयता।
९९. ओकासपरिग्गहोति पवत्तिट्ठानपरिग्गहो। उपपत्तिभवे युज्जति उपपत्तिक्खन्धानं यथावुत्तट्ठानतो अञ्ञत्थ अनुप्पज्जनतो। इध पनाति इमस्मिं सुत्ते ‘‘कामभवो’’तिआदिना आगते इमस्मिं ठाने। कम्मभवे युज्जति कामभवादिजोतना विसेसतो तस्स जातिया पच्चयभावतोति। तेनाह ‘‘सो हि जातिया उपनिस्सयकोटियाव पच्चयो’’ति। ननु च उपपत्तिभवोपि जातिया उपनिस्सयवसेन पच्चयो होतीति? सच्चं होति, सो पन न तथा पधानभूतो, कम्मभवो पन पधानभूतो पच्चयो जनकभावतोति। ‘‘सो हि जातिया’’तिआदि वुत्तं कामभवूपगं कम्मं कामभवो। एस नयो रूपारूपभवेसुपि। ओकासपरिग्गहोव कतो‘‘किम्हिची’’ति इमिना सत्तपरिग्गहस्स कतत्ता।
१००. तिण्णम्पि कम्मभवानन्ति कामकम्मभवादीनं तिण्णम्पि कम्मभवानम्। तिण्णञ्च उपपत्तिभवानन्ति कामुपपत्तिभवादीनं तिण्णञ्च उपपत्तिभवानम्। तथा सेसानिपीति दिट्ठुपादानादीनि सेसुपादानानिपि तिण्णम्पि कम्मभवानं, तिण्णञ्च उपपत्तिभवानं पच्चयोति अत्थो। इतीति एवं वुत्तनयेन। द्वादस कम्मभवा द्वादस उपपत्तिभवाति चतुवीसतिभवा वेदितब्बा। यस्मा कम्मभवस्स पच्चयभावमुखेनेव उपादानं उपपत्तिभवस्स पच्चयो नाम होति, न अञ्ञथा, तस्मा उपादानं कम्मभवस्स उजुकमेव पच्चयभावोति आह ‘‘निप्परियायेनेत्थ द्वादस कम्मभवा लब्भन्ती’’ति। तेसन्ति कम्मभवानम्। सहजातकोटियाति अकुसलस्स कम्मभवस्स सहजातं उपादानं सहजातकोटिया, इतरं अनन्तरूपनिस्सयादिवसेन उपनिस्सयकोटिया, कुसलस्स कम्मभवस्स पन उपनिस्सयकोटियाव पच्चयो। एत्थ च यथा अञ्ञमञ्ञनिस्सयसम्पयुत्तअत्थिअविगतादिपच्चयानं सहजातपच्चयेन एकसङ्गहतं दस्सेतुं ‘‘सहजातकोटिया’’ति वुत्तं, एवं आरम्मणूपनिस्सयअनन्तरूपनिस्सयपकतूपनिस्सयानं एकज्झं गहणवसेन ‘‘उपनिस्सयकोटिया’’ति वुत्तन्ति दट्ठब्बम्।
१०१. उपादानस्साति एत्थ कामुपादानस्स तण्हा उपनिस्सयकोटियाव पच्चयो, सेसुपादानानं सहजातकोटियापि उपनिस्सयकोटियापि विञ्ञाणादि च वेदनापरियोसाना विपाकविधीति कत्वा।
१०२. यदिदं वेदनाति एत्थ विपाकवेदनाति तमेव ताव उपनिस्सयकोटिया पच्चयो इतरकोटिया असम्भवतो। अञ्ञाति कुसलाकुसलकिरियवेदना। अञ्ञथापीति सहजातकोटियापि।
१०३. एत्तावताति जरामरणादीनं पच्चयपरम्परादस्सनवसेन पवत्ताय एत्तकाय देसनाय। पुरिमतण्हन्ति पुरिमभवसिद्धं तण्हम्। ‘‘एस पच्चयो तण्हाय, यदिदं वेदना’’ति वत्वा तदनन्तरं ‘‘फस्सपच्चया वेदनाति इति खो पनेतं वुत्त’’न्तिआदिना वेदनाय पच्चयभूतस्स फस्सस्स उद्धरणं अञ्ञेसु सुत्तेसु आगतनयेन पटिच्चसमुप्पादस्स देसनामग्गो , तं पन अनोतरित्वा समुदाचारतण्हादस्सनमुखेनेव तण्हामूलकधम्मे देसेन्तो आचिण्णदेसनामग्गतो ओक्कमन्तो विय, तञ्च देसनं पस्सतो अप्पवत्तन्ति पसय्ह बलक्कारेन देसेन्तो विय च होतीति आह ‘‘इदानी’’तिआदि। द्वे तण्हाति इधाधिप्पेततण्हा एव द्विधा भिन्दन्तो आह। एसनतण्हाति भोगानं परियेसनवसेन पवत्ततण्हा। एसिततण्हाति परियिट्ठेसु भोगेसु उप्पज्जमानतण्हा। समुदाचारतण्हायाति परियुट्ठानवसेन पवत्ततण्हाय। दुविधापेसा वेदनं पटिच्च तण्हा नाम वेदनापच्चया च अप्पटिलद्धानं भोगानं पटिलाभाय परियेसना, लद्धेसु च तेसुपातब्यतापत्तिआदि होतीति।
परितस्सनवसेन परियेसति एतायाति परियेसना। आसयतो, पयोगतो च परियेसना तथापवत्तो चित्तुप्पादो। तेनाह ‘‘तण्हाय सति होती’’ति। रूपादिआरम्मणपटिलाभोति सवत्थुकानं रूपादिआरम्मणानं गवेसनवसेन, पवत्तियं पन अपरियिट्ठंयेव लब्भति, तम्पि अत्थतो परियेसनाय लद्धमेव नाम तथारूपस्स कम्मस्स पुब्बेकतत्ता एव लब्भनतो। तेनाह ‘‘सो हि परियेसनाय सति होती’’ति। सुखविनिच्छयन्ति सुखं विसेसतो निच्छिनोतीति सुखविनिच्छयो, सुखं सभावतो, समुदयतो, अत्थङ्गमनतो, निस्सरणतो च याथावतो जानित्वा पवत्तञाणं, तं सुखविनिच्छयम्। जञ्ञाति जानेय्य। ‘‘सुभसुख’’न्तिआदिकं आरम्मणे अभूताकारं विविधं निन्नभावेन निच्छिनोति आरोपेतीति विनिच्छयो। अस्सादानुपस्सनतण्हादिट्ठियापि एवमेव विनिच्छयभावो वेदितब्बो। इमस्मिं पन सुत्ते वितक्कोयेव आगतोति योजना। इमस्मिं पन सुत्तेति सक्कपञ्हसुत्ते। (दी॰ नि॰ २.३५८) तत्थ हि ‘‘छन्दो खो, देवानं इन्द, वितक्कनिदानो’’ति आगतम्। इधाति इमस्मिं महानिदानसुत्ते। ‘‘वितक्केनेव विनिच्छिनाती’’ति एतेन ‘‘विनिच्छीयति एतेनाति विनिच्छयो’’ति विनिच्छय-सद्दस्स करणसाधनमाह। ‘‘एत्तक’’न्तिआदि विनिच्छयनाकारदस्सनम्।
छन्दनट्ठेन छन्दो, एवं रञ्जनट्ठेन रागो, स्वायं अनासेवनताय मन्दो हुत्वा पवत्तो इधाधिप्पेतोति आह ‘‘दुब्बलरागस्साधिवचन’’न्ति। अज्झोसानन्ति तण्हादिट्ठिवसेन अभिनिविसनम्। ‘‘मय्हं इद’’न्ति हि तण्हागाहो येभुय्येन अत्तग्गाहसन्निस्सयोव होति। तेनाह ‘‘अहं मम’’न्ति, ‘‘बलवसन्निट्ठान’’न्ति च तेसं गाहानं थिरभावप्पत्तिमाह। तण्हादिट्ठिवसेन परिग्गहकरणन्ति ‘‘अहं मम’’न्ति बलवसन्निट्ठानवसेन अभिनिविट्ठस्स अत्तत्तनियग्गाहवत्थुनो अञ्ञासाधारणं विय कत्वा परिग्गहेत्वा ठानं, तथापवत्तो लोभसहगतचित्तुप्पादो। अत्तना परिग्गहितस्स वत्थुनो यस्स वसेन परेहि साधारणभावस्स असहमानो होति पुग्गलो, सो धम्मो असहनता। एवं वचनत्थं वदन्ति निरुत्तिनयेन। सद्दलक्खणे पन यस्स धम्मस्स वसेन मच्छरिययोगतो पुग्गलो मच्छरो, तस्स भावो, कम्मं वा मच्छरियं, मच्छेरो धम्मो। मच्छरियस्स बलवभावतो आदरेन रक्खणं आरक्खोति आह ‘‘द्वार…पे॰… सुट्ठु रक्खण’’न्ति। अत्तनो फलं करोतीति करणं, यं किञ्चि कारणं, अधिकं करणन्ति अधिकरणं, विसेसकारणम्। विसेसकारणञ्च भोगानं आरक्खदण्डादानादिअनत्थसम्भवस्साति वुत्तं ‘‘आरक्खाधिकरण’’न्तिआदि। परनिसेधनत्थन्ति मारणादिना परेसं विबाधनत्थम्। आदीयति एतेनाति आदानं, दण्डस्स आदानं दण्डादानं, अभिभवित्वा परविहेठनचित्तुप्पादो। सत्थादानेपि एसेव नयो। हत्थपरामासादिवसेन कायेन कातब्बकलहो कायकलहो। मम्मघट्टनादिवसेन वाचाय कातब्बकलहो वाचाकलहो। विरुज्झनवसेन विरूपं गण्हाति एतेनाति विग्गहो। विरुद्धं वदति एतेनाति विवादो। तुवं तुवन्ति अगारववचनसहचरणतो तुवं तुवं, सब्बेते तथापवत्ता दोससहगतचित्तुप्पादा वेदितब्बा। तेनाह भगवा ‘‘अनेके पापका अकुसला धम्मा सम्भवन्ती’’ति (दी॰ नि॰ २.१०४)।
११२. देसनं निवत्तेसीति ‘‘तण्हं पटिच्च परियेसना’’तिआदिना अनुलोमनयेन पवत्तितं देसनं पटिलोमनयेन पुन ‘‘आरक्खाधिकरण’’न्ति आरभन्तो निवत्तेसि। पञ्चकामगुणिकरागवसेनाति आरम्मणभूता पञ्च कामगुणा एतस्स अत्थीति पञ्चकामगुणिको, तत्थ रञ्जनवसेन अभिरमणवसेन पवत्तरागो, तस्स वसेन उप्पन्ना रञ्जनवसेन तण्हायनवसेन पवत्ता रूपादितण्हाव कामेसु तण्हाति कामतण्हा। भवति अत्थि सब्बकालं तिट्ठतीति पवत्ता भवदिट्ठि उत्तरपदलोपेन भवो, तंसहगता तण्हा भवतण्हा। विभवति विनस्सति उच्छिज्जतीति पवत्ता विभवदिट्ठि विभवो उत्तरपदलोपेन, तंसहगता तण्हा विभवतण्हाति आह ‘‘सस्सतदिट्ठी’’तिआदि। इमे द्वे धम्माति ‘‘एस पच्चयो उपादानस्स, यदिदं तण्हा’’ति (दी॰ नि॰ २.१०१) एवं वुत्ता वट्टमूलतण्हा च ‘‘तण्हं पटिच्च परियेसना’’ति (दी॰ नि॰ २.१०३) एवं वुत्ता समुदाचारतण्हा चाति इमे द्वे धम्मा। वट्टमूलसमुदाचारवसेनाति वट्टमूलवसेन चेव समुदाचारवसेन च। द्वीहि कोट्ठासेहीति द्वीहि भागेहि। द्वीहि अवयवेहि समोसरन्ति निब्बत्तनवसेन समं वत्तन्ति इतोति समोसरणं, पच्चयो, एकं समोसरणं एतासन्ति एकसमोसरणा। केन पन एकसमोसरणाति आह ‘‘वेदनाया’’ति। द्वेपि हि तण्हा वेदनापच्चया एवाति। तेनाह ‘‘वेदनापच्चयेन एकपच्चया’’ति। ततो ततो ओसरित्वा आगन्त्वा समवसनट्ठानं ओसरण समोसरणम्। वेदनाय समं सह एकस्मिं आरम्मणे ओसरणकपवत्तनका वेदना समोसरणाति आह ‘‘इदं सहजातसमोसरणं नामा’’ति।
११३. सब्बेति उप्पत्तिद्वारवसेन भिन्दित्वा वुत्ता सविपाकफस्सा एव विञ्ञाणादि वेदनापरियोसाना विपाकविथीति कत्वा। पटिच्चसमुप्पादकथा नाम वट्टकथाति आह ‘‘ठपेत्वा चत्तारो लोकुत्तरविपाकफस्से’’ति। बहुधाति बहुप्पकारेन। अयञ्हि पञ्चद्वारे चक्खुपसादादिवत्थुकानं पञ्चन्नं वेदनानं चक्खुसम्फस्सादिको फस्सो सहजातअञ्ञमञ्ञनिस्सयविपाकआहारसम्पयुत्तअत्थिअविगतवसेन अट्ठधा पच्चयो होति। सेसानं पन एकेकस्मिं द्वारे सम्पटिच्छनसन्तीरणतदारम्मणवसेन पवत्तानं कामावचरविपाकवेदनानं चक्खुसम्फस्सादिको फस्सो उपनिस्सयवसेन एकधाव पच्चयो होति। मनोद्वारेपि तदारम्मणवसेन पवत्तानं कामावचरविपाकवेदनानं सहजातमनोसम्फस्सो तथेव अट्ठधा पच्चयो होति, तथा पटिसन्धिभवङ्गचुतिवसेन पवत्तानं तेभूमकविपाकवेदनानम्। या पन ता मनोद्वारे तदारम्मणवसेन पवत्ता कामावचरवेदना, तासं मनोद्वारावज्जनसम्पयुत्तो मनोसम्फस्सो उपनिस्सयवसेन एकधाव पच्चयो होतीति एवं फस्सो बहुधा वेदनाय पच्चयो होतीति वेदितब्बम्।
११४. वेदनादीनन्ति वेदनासञ्ञासङ्खारविञ्ञाणानम्। असदिसभावाति अनुभवनसञ्जाननाभिसङ्खरणविजाननभावा। ते हि अञ्ञमञ्ञविधुरेन वेदयितादिरूपेन आकिरियन्ति पञ्ञायन्तीति आकाराति वुच्चन्ति। तेयेवाति वेदनादीनं ते एव वेदयितादिआकारा। साधुकं दस्सियमानाति सक्कच्चं पच्चक्खतो विय पकासियमाना। तं तं लीनमत्थं गमेन्तीति ‘‘अरूपट्ठो आरम्मणाभिमुखनमनट्ठो’’ति एवमादिकं तं तं लीनं अपाकटमत्थं गमेन्ति ञापेन्तीति लिङ्गानि। तस्स तस्स सञ्जाननहेतुतोति तस्स तस्स अरूपट्ठादिकस्स सल्लक्खणस्स कारणत्ता। निमीयन्ति अनुमीयन्ति एतेहीति निमित्तानि। तथा तथा अरूपभावादिप्पकारेन, वेदयितादिप्पकारेन च उद्दिसितब्बतो कथेतब्बतो उद्देसा। तस्माति ‘‘असदिसभावा’’तिआदिना वुत्तमेवत्थं कारणभावेन पच्चामसति। यस्मा वेदनादीनं अञ्ञमञ्ञअसदिसभावा यथावुत्तेनत्थेन आकारादयो, तस्मा अयं इदानि वुच्चमानो एत्थ पाळिपदे अत्थो।
नामसमूहस्साति आरम्मणाभिमुखं नमनट्ठेन ‘‘नाम’’न्ति लद्धसमञ्ञस्स वेदनादिचतुक्खन्धसङ्खातस्स अरूपधम्मपुञ्जस्स। पञ्ञत्तीति ‘‘नामकायो अरूपकलापो अरूपिनो खन्धा’’तिआदिका पञ्ञापना होति। चेतनापधानत्ता सङ्खारक्खन्धधम्मानं ‘‘सङ्खारानं चेतनाकारे’’तिआदि वुत्तम्। तथा हि सुत्तन्तभाजनीये सङ्खारक्खन्धविभजने ‘‘या चेतना सञ्चेतना सञ्चेतयितत्त’’न्ति (विभ॰ २४९ अभिधम्मभाजनीये) चेतनाव निद्दिट्ठा। असतीति असन्तेसु। वचनविपल्लासेन हि एवं वुत्तम्। चत्तारो खन्धे वत्थुं कत्वाति वेदना सञ्ञा चित्तं चेतनादयोति इमे चतुक्खन्धसञ्ञिते निस्सयपच्चयभूते धम्मे वत्थुं कत्वा। अयञ्च नयो पञ्चद्वारेपि सम्भवतीति ‘‘मनोद्वारे’’ति विसेसितम्। अधिवचनसम्फस्सवेवचनोति अधिवचनमुखेन पञ्ञत्तिमुखेन गहेतब्बत्ता ‘‘अधिवचनसम्फस्सो’’ति लद्धनामो। सोति मनोसम्फस्सो। पञ्चवोकारे च हदयवत्थुं निस्साय लब्भनतो रूपकाये पञ्ञायतेव, अयं पन नयो इध न इच्छितो वेदनादिपटिक्खेपवसेन असम्भवपरियायस्स जोतितत्ताति ‘‘पञ्चपसादे वत्थुं कत्वा उप्पज्जेय्या’’ति अत्थो वुत्तो। न हि वेदनासन्निस्सयेन विना पञ्चपसादे वत्थुं कत्वा मनोसम्फस्सस्स सम्भवो अत्थि। उप्पत्तिट्ठाने असति अनुप्पत्तिट्ठानतो फलस्स उप्पत्ति नाम कदाचिपि नत्थीति इममत्थं यथाधिगतस्स अत्थस्स निदस्सनवसेन दस्सेन्तो ‘‘अम्बरुक्खे’’तिआदिमाह । रूपकायतोति केवलं रूपकायतो। तस्साति मनोसम्फस्सस्स।
विरोधिपच्चयसन्निपाते विभूततरा विसदिसुप्पत्ति, तस्मिं वा सति अत्तनो सन्ताने विज्जमानस्सेव विसदिसुप्पत्तिहेतुभावो रुप्पनाकारो। सो एव रुप्पनाकारो वत्थुसप्पटिघादिकं तं तं लीनमत्थं गमेतीति लिङ्गम्। तस्स तस्स सञ्जाननहेतुतो निमित्तम्। तथा तथा उद्दिसितब्बतो उद्देसोति एवमेत्थ आकारादयो अत्थतो वेदितब्बा। वत्थारम्मणानं अञ्ञमञ्ञपटिहननं पटिघो, ततो पटिघतो जातो पटिघसम्फस्सो। तेनाह ‘‘सप्पटिघ’’न्तिआदि। नामकायतोति केवलं नामकायतो। तस्साति पटिघसम्फस्सस्स। सेसं पठमपञ्हे वुत्तनयमेव।
उभयवसेनाति नामकायो रूपकायोति उभयसन्निस्सयस्स अधिवचनसम्फस्सो पटिघसम्फस्सोति उभयसम्फस्सस्स वसेन।
विसुं विसुं पच्चयं दस्सेत्वाति ब्यतिरेकमुखेन पच्चेकं नामकायरूपकायसञ्ञितं पच्चयं दस्सेत्वा। तेसन्ति फस्सानम्। अविसेसतोति विसेसं अकत्वा सामञ्ञतो। दस्सेतुन्ति ब्यतिरेकमुखेनेव दस्सेतुम्। एसेव हेतूति एस छसुपि द्वारेसु पवत्तो नामरूपसङ्खातो हेतु यथारहं द्विन्नम्पि फस्सानम्। इदानि तं यथारहं पवत्तिं विभजित्वा दस्सेतुं ‘‘चक्खुद्वारादीसु ही’’तिआदि वुत्तम्।
सम्पयुत्तका खन्धाति फस्सेन सम्पयुत्ता वेदनादयो खन्धा। आवज्जनस्सापि सम्पयुत्तक्खन्धग्गहणेनेवेत्थ गहणं दट्ठब्बं तदविनाभावतो। परतो मनोसम्फस्सेपि एसेव नयो। पञ्चविधोपीति चक्खुसम्फस्सादिवसेन पञ्चविधोपि। सो फस्सोति पटिघसम्फस्सो। बहुधाति बहुप्पकारेन। तथा हि विपाकनामं विपाकस्स अनेकभेदस्स मनोसम्फस्सस्स सहजातअञ्ञमञ्ञनिस्सयविपाकसम्पयुत्तअत्थिअविगतवसेन सत्तधा पच्चयो होति। यं पनेत्थ आहारकिच्चं, तं आहारपच्चयवसेन। यं इन्द्रियकिच्चं, तं इन्द्रियपच्चयवसेन पच्चयो होति। अविपाकं पन नामं अविपाकस्स मनोसम्फस्सस्स ठपेत्वा विपाकपच्चयं इतरेसं वसेन पच्चयो होति। रूपं पन चक्खायतनादिभेदं चक्खुसम्फस्सादिकस्स पञ्चविधस्स फस्सस्स निस्सयपुरेजातइन्द्रियविप्पयुत्तअत्थिअविगतवसेन छधा पच्चयो होति। रूपायतनादिभेदं तस्स पञ्चविधस्स आरम्मणपुरेजातअत्थिअविगतवसेन चतुधा पच्चयो होति। मनोसम्फस्सस्स पन तानि रूपायतनादीनि, धम्मारम्मणञ्च तथा च आरम्मणपच्चयमत्तेनेव पच्चयो होति। वत्थुरूपं पन मनोसम्फस्सस्स निस्सयपुरेजातविप्पयुत्तअत्थिअविगतवसेन पञ्चधा पच्चयो होति। एवं नामरूपं अस्स फस्सस्स बहुधा पच्चयो होतीति वेदितब्बम्।
११५. पठमुप्पत्तियं विञ्ञाणं नामरूपस्स विसेसपच्चयोति इममत्थं ब्यतिरेकमुखेन दस्सेतुं पाळियं ‘‘मातुकुच्छिम्हि न ओक्कमिस्सथा’’तिआदि वुत्तम्। गब्भसेय्यकपटिसन्धि हि बाहिरतो मातुकुच्छिं ओक्कमन्तस्स विय होन्तीपि अत्थतो यथापच्चयं खन्धानं तत्थ पठमुप्पत्तियेव। तेनाह ‘‘पविसित्वा…पे॰… न वत्तिस्सथा’’ति। सुद्धन्ति केवलं विञ्ञाणेन अमिस्सितं विरहितम्। ‘‘अवसेस’’न्ति इदं नामापेक्खं, तस्मा अवसेसं नामरूपन्ति इमं विञ्ञाणं ठपेत्वा अवसेसं नामरूपं वाति अत्थो। पटिसन्धिवसेन ओक्कन्तन्ति पटिसन्धिग्गहणवसेन, मातुकुच्छिं ओक्कमन्तस्स वा पठमावयवभावेन ओतिण्णम्। वोक्कमिस्सथाति सन्ततिविच्छेदं विनासं उपगमिस्सथ, तं पन मरणं नाम होतीति आह ‘‘चुतिवसेना’’ति। अस्साति विञ्ञाणस्स, तञ्च खो विञ्ञाणसामञ्ञवसेन वुत्तम्। तेनाह ‘‘तस्सेव चित्तस्स निरोधेना’’ति, पटिसन्धिचित्तस्सेव निरोधेनाति अत्थो। ततोति पटिसन्धिचित्ततो। पटिसन्धिचित्तस्स, ततो दुतियततियचित्तानं वा निरोधेन चुति न होतीति वुत्तमत्थं युत्तितो विभावेतुं ‘‘पटिसन्धिचित्तेन ही’’तिआदि वुत्तम्। एतस्मिं अन्तरेति एतस्मिं सोळसचित्तक्खणे काले। अन्तरायो नत्थीति एत्थ दारकस्स ताव मरणन्तरायो मा होतु तदा चुतिचित्तस्स असम्भवतो, मातु पन कथं तदा मरणन्तरायाभावोति? तं तं कालं अनतिक्कमित्वा तदन्तरेयेव चवनधम्माय गब्भग्गहणस्सेव असम्भवतो। तेनाह ‘‘अयञ्हि अनोकासो नामा’’ति, चुतियाति अधिप्पायो।
पटिसन्धिचित्तेन सद्धिं समुट्ठितरूपानीति ओक्कन्तिक्खणे उप्पन्नकम्मजरूपानि वदति। तानि हि निप्परियायतो पटिसन्धिचित्तेन सद्धिं समुट्ठितरूपानि नाम, न उतुसमुट्ठानानि पटिसन्धिचित्तस्स उप्पादतो पच्छा समुट्ठितत्ता। चित्तजाहारजानं पन तदा असम्भवो एव। यानि पटिसन्धिचित्तेन सद्धिं समुट्ठितरूपानि, तानि तिविधानि तस्स उप्पादक्खणे समुट्ठितानि, ठितिक्खणे समुट्ठितानि, भङ्गक्खणे समुट्ठितानीति। तेसु उप्पादक्खणे समुट्ठितानि सत्तरसमस्स भवङ्गस्स उप्पादक्खणे निरुज्झन्ति, ठितिक्खणे समुट्ठितानि ठितिक्खणे निरुज्झन्ति, भङ्गक्खणे समुट्ठितानि भङ्गक्खणे निरुज्झन्ति। तत्थ ‘‘भञ्जमानो धम्मो भञ्जमानस्स धम्मस्स पच्चयो होती’’ति न सक्का वत्तुं, उप्पादे, पन ठितियञ्च न न सक्काति ‘‘सत्तरसमस्स भवङ्गस्स उप्पादक्खणे, ठितिक्खणे च धरन्तानं वसेन तस्स पच्चयम्पि दातुं न सक्कोन्ती’’ति वुत्तम्। रूपकायूपत्थम्भितस्सेव हि नामकायस्स पञ्चवोकारे पवत्तीति। तेहि रूपधम्मेहि तस्स चित्तस्स बलवतरं सन्धायाह ‘‘सत्तरसमस्स…पे॰… पवत्ति पवत्तती’’ति। पवेणी घटियतीति अट्ठचत्तालीसकम्मजस्स रूपपवेणी सम्बन्धा हुत्वा पवत्तति। पठमञ्हि पटिसन्धिचित्तं, ततो याव सोळसमं भवङ्गचित्तं, तेसु एकेकस्स उप्पादठितिभङ्गवसेन तयो तयो खणा। तत्थ एकेकस्स चित्तस्स तीसु तीसु खणेसु समतिंस समतिंस कम्मजरूपानि उप्पज्जन्ति। इति सोळसतिका अट्ठचत्तालीसं होन्ति। एस नयो ततो परेसुपि। तं सन्धाय वुत्तं ‘‘अट्ठचत्तालीसकम्मजस्स रूपपवेणी सम्बन्धा हुत्वा पवत्तती’’ति। सचे पन न सक्कोन्तीति पटिसन्धिचित्तेन सद्धिं समुट्ठितरूपानि सत्तरसमस्स भवङ्गस्स पच्चयं दातुं सचे न सक्कोन्ति। यदि हि पटिसन्धिचित्ततो सत्तरसमं चुतिचित्तं सिया, पटिसन्धिचित्तस्स ठितिभङ्गक्खणेसुपि कम्मजरूपं न उप्पज्जेय्य, पगेव भवङ्गचित्तक्खणेसु। तथा सति नत्थेव तस्स चित्तस्स पच्चयलाभोति पवत्ति नप्पवत्तति, पवेणी न घटियतेव, अञ्ञदत्थु विच्छिज्जति। तेनाह ‘‘वोक्कमतिति नाम होती’’तिआदि।
इत्थत्तायाति इत्थंपकारताय। यादिसो गब्भसेय्यकस्स अत्तभावो, तं सन्धायेतं वुत्तम्। तस्स च पञ्चक्खन्धा अनूना एव होन्तीति आह ‘‘एवं परिपुण्णपञ्चक्खन्धभावाया’’ति। उपच्छिज्जिस्सथाति सन्तानविच्छेदेन विच्छिन्देय्य। सुद्धं नामरूपमेवाति विञ्ञाणविरहितं केवलं नामरूपमेव। अवयवानं पारिपूरि वुड्ढि। थिरभावप्पत्ति विरूळ्हि। महल्लकभावप्पत्ति वेपुल्लम्। तानि च यथाक्कमं पठमादिवयवसेन होन्तीति वुत्तं ‘‘पठमवयवसेना’’तिआदि। वा-सद्दो अनियमत्थो, तेन वस्ससहस्सद्वयादीनं सङ्गहो दट्ठब्बो।
विञ्ञाणमेवाति नियमवचनं, इतो बाहिरकप्पितस्स अत्तनो, इस्सरादीनञ्च पटिक्खेपपदं, न अविज्जादिफस्सादिपटिक्खेपपदं पटियोगीनिवत्तनपदत्ता अवधारणस्स। तेनाह ‘‘एसेव हेतू’’तिआदि। अयञ्च नयो हेट्ठापि सब्बपदेसु यथारहं वत्तब्बो। इदानि विञ्ञाणमेव नामरूपस्स पधानकारणन्ति इममत्थं ओपम्मवसेन विभावेतुं ‘‘यथा ही’’तिआदि वुत्तम्। पच्चेकं विय समुदितस्सापि नामरूपस्स विञ्ञाणेन विना अत्तकिच्चासमत्थतं दस्सेतुं ‘‘त्वं नामरूपं नामा’’ति एकज्झं गहणम्। पुरेचारिकेति पुब्बङ्गमेव। विञ्ञाणञ्हि सहजातधम्मानं पुब्बङ्गमम्। तेनाह भगवा ‘‘मनोपुब्बङ्गमा धम्मा’’ति। (ध॰ प॰ १; नेत्ति॰ ९०, ९२; पेटको॰ १३, ८३) बहुधाति अनेकप्पकारेन पच्चयो होति।
कथं? विपाकनामस्स हि पटिसन्धियं अञ्ञं वा विञ्ञाणं सहजातअञ्ञमञ्ञनिस्सयविपाकआहारइन्द्रियसम्पयुत्तअत्थिअविगतपच्चयेहि नवधा पच्चयो होति। वत्थुरूपस्स पटिसन्धियं सहजातअञ्ञमञ्ञनिस्सयविपाकआहारइन्द्रियविप्पयुत्तअत्थिअविगतपच्चयेहि नवधा पच्चयो होति। ठपेत्वा पन वत्थुरूपं सेसरूपस्स इमेसु नवसु अञ्ञमञ्ञपच्चयं अपनेत्वा सेसेहि अट्ठहि पच्चयेहि पच्चयो होति। अभिसङ्खारविञ्ञाणं पन असञ्ञसत्तरूपस्स, पञ्चवोकारे वा कम्मजस्स सुत्तन्तिकपरियायतो उपनिस्सयवसेन एकधाव पच्चयो होति। अवसेसञ्हि पठमभवङ्गतो पभुति सब्बम्पि विञ्ञाणं तस्स नामरूपस्स यथारहं पच्चयो होतीति वेदितब्बम्। अयमेत्थ सङ्खेपो, वित्थारतो पन पच्चयनये दस्सियमाने सब्बापि महापकरणकथा आनेतब्बा होतीति न वित्थारिता। कथं पनेतं पच्चेतब्बं ‘‘पटिसन्धिनामरूपं विञ्ञाणपच्चया होती’’ति? सुत्ततो, युत्तितो च। पाळियञ्हि ‘‘चित्तानुपरिवत्तिनो धम्मा’’तिआदिना (ध॰ स॰ मातिका ६२) नयेन बहुधा वेदनादीनं विञ्ञाणपच्चयता आगता। युत्तितो पन इध चित्तजेन रूपेन दिट्ठेन अदिट्ठस्सापि रूपस्स विञ्ञाणं पच्चयो होतीति विञ्ञायति। चित्तेहि पसन्ने, अप्पसन्ने वा तदनुरूपानि रूपानि उप्पज्जमानानि दिट्ठानि, दिट्ठेन च अदिट्ठस्स अनुमानं होतीति। इमिना इध ‘‘दिट्ठेन चित्तजरूपेन अदिट्ठस्सापि पटिसन्धिरूपस्स विञ्ञाणं पच्चयो होती’’ति पच्चेतब्बमेतम्। कम्मसमुट्ठानस्सापि हि रूपस्स चित्तसमुट्ठानस्स विय विञ्ञाणपच्चयता पट्ठाने आगताति।
११६. इध समुदय-सद्दो समुदाय-सद्दो विय समूहपरियायोति आह ‘‘दुक्खरासिसम्भवो’’ति। एककोति असहायो राजपरिसारहितो। पस्सेय्याम ते राजभावं अम्हेहि विनाति अधिप्पायो। यथारहं परिसं रञ्जेतीति हि राजा। अत्थतोति अत्थसिद्धितो अवदन्तम्पि वदति विय। ‘‘हदयवत्थु’’न्ति इमिनाव तन्निस्सयोपि गहितो वाति दट्ठब्बम्। आनन्तरियभावतो निस्सयनिस्सयोपि ‘‘निस्सयो’’ त्वेव वुच्चतीति। पटिसन्धिविञ्ञाणं नाम भवेय्यासि, नेतं ठानं विज्जतीति अत्थो। तेनाह ‘‘पस्सेय्यामा’’तिआदि। बहुधाति अनेकधा पच्चयो होति। कथं? नामं ताव पटिसन्धियं सहजातअञ्ञमञ्ञनिस्सयविपाकसम्पयुत्तअत्थिअविगतपच्चयेहि सत्तधा विञ्ञाणस्स पच्चयो होतीति। किञ्चि पनेत्थ हेतुपच्चयेन, किञ्चि आहारपच्चयेनाति एवं अञ्ञथापि पच्चयो होति। अविपाकं पन नामं यथावुत्तेसु पच्चयेसु ठपेत्वा विपाकपच्चयं इतरेहि छहि पच्चयेहि पच्चयो होति। किञ्चि पनेत्थ हेतुपच्चयेन, किञ्चि आहारपच्चयेनाति अञ्ञथापि पच्चयो होति, तञ्च खो पवत्तियंयेव, न पटिसन्धियम्। रूपतो पन हदयवत्थु पटिसन्धियं विञ्ञाणस्स सहजातअञ्ञमञ्ञनिस्सयविप्पयुत्तअत्थि अविगतपच्चयेहि छधाव पच्चयो होति। पवत्तियं पन सहजातअञ्ञमञ्ञपच्चयवज्जितेहि पञ्चहि पुरेजातपच्चयेन सह तेहेव पच्चयेहि पच्चयो होति। चक्खायतनादिभेदं पन पञ्चविधम्पि रूपं यथाक्कमं चक्खुविञ्ञाणादिभेदस्स विञ्ञाणस्स निस्सयपुरेजातइन्द्रियविप्पयुत्तअत्थिअविगतपच्चयेहि पच्चयो होतीति एवं नामरूपं विञ्ञाणस्स बहुधा पच्चयो होतीति वेदितब्बम्।
य्वायमनुक्कमेन विञ्ञाणस्स नामरूपं, पटिसन्धिनामरूपस्स , च विञ्ञाणं पति पच्चयभावो, सो कदाचि विञ्ञाणस्स सातिसयो, कदाचि नामरूपस्स, कदाचि उभिन्नं सदिसोति तिविधोपि सो ‘‘एत्तावता’’ति पदेन एकज्झं गहितोति दस्सेन्तो ‘‘विञ्ञाणे…पे॰… पवत्तेसू’’ति वत्वा पुन यमिदम्पि विञ्ञाणं नामरूपसञ्ञितानं पञ्चन्नं खन्धानं अञ्ञमञ्ञनिस्सयेन पवत्तानं एत्तकेन सब्बा संसारवट्टप्पवत्तीति इममत्थं दस्सेन्तो ‘‘एत्तकेन…पे॰… पटिसन्धियो’’ति आह। तत्थ एत्तकेनाति एत्तकेनेव, न इतो अञ्ञेन केनचि कारकवेदकसभावेन अत्तना, इस्सरादिना वाति अत्थो। अन्तोगधावधारणञ्हेतं पदम्।
वचनमत्तमेव अधिकिच्चाति दासादीसु सिरिवड्ढकादि-सद्दा विय अतथत्ता वचनमत्तमेव अधिकारं कत्वा पवत्तस्स। तेनाह ‘‘अत्थं अदिस्वा’’ति। वोहारस्साति वोहरणमत्तस्स। पथोति पवत्तिमग्गो पवत्तिया विसयो। यस्मा सरणकिरियावसेन पुग्गलो ‘‘सतो’’ति वुच्चति, सम्पजाननकिरियावसेन ‘‘सम्पजानो’’ति, तस्मा वुत्तं ‘‘कारणापदेसवसेना’’ति। कारणं निद्धारेत्वा उत्ति निरुत्तीति। एकमेव अत्थं ‘‘पण्डितो’’तिआदिना पकारतो ञापनतो ‘‘पञ्ञत्ती’’ति वदन्ति। सो एव हि ‘‘पण्डितो’’ति च ‘‘ब्यत्तो’’ति च ‘‘मेधावी’’ति च पञ्ञापीयतीति। पण्डिच्चप्पकारतो पन पण्डितो, वेय्यत्तियप्पकारतो ब्यत्तोति पञ्ञापीयतीति एवं पकारतो पञ्ञापनतो पञ्ञत्ति। यस्मा इध अधिवचननिरुत्तिपञ्ञत्तिपदानि समानत्थानि। सब्बञ्च वचनं अधिवचनादिभावं भजति, तस्मा केसुचि वचनविसेसेसु विसेसेन पवत्तेहि अधिवचनादिसद्देहि सब्बानि वचनानि पञ्ञत्तिअत्थप्पकासनसामञ्ञेन वुत्तानीति इमिना अधिप्पायेन अयमत्थयोजना कताति वेदितब्बा।
अथ वा अधि-सद्दो उपरिभावे, उपरि वचनं अधिवचनम्। कस्स उपरि? पकासेतब्बस्स अत्थस्साति पाकटो यमत्थो। अधीनं वा वचनं अधिवचनम्। केन अधीनं? अत्थेन। तथा तंतंअत्थप्पकासेन निच्छितं, नियतं वा वचनं निरुत्ति। पथवीधातुपुरिसादितंतंपकारेन ञापनतो पञ्ञत्तीति एवं अधिवचनादिपदानं सब्बवचनेसु पवत्ति वेदितब्बा, अञ्ञथा सिरिवड्ढकधनवड्ढकप्पकारानमेव निरुत्तिता, ‘‘पण्डितो वियत्तो’’ति एवं पकारानमेव एकमेव अत्थं तेन तेन पकारेन ञापेन्तानं पञ्ञत्तिता च आपज्जेय्याति। एवं तीहिपि नामेहि वुत्तस्स वोहारस्स पवत्तिमग्गोपि सह विञ्ञाणेन नामरूपन्ति एत्तावताव इच्छितब्बो। तेनाह ‘‘इती’’तिआदि। पञ्ञाय अवचरितब्बन्ति पञ्ञाय पवत्तितब्बं, ञेय्यन्ति अत्थो। तेनाह ‘‘जानितब्ब’’न्ति। वट्टन्ति किलेसवट्टं, कम्मवट्टं, विपाकवट्टन्ति तिविधम्पि वट्टम्। वत्ततीति पवत्तति। तयिदं ‘‘जायेथा’’तिआदिना पञ्चहि पदेहि वुत्तस्स अत्थस्स निगमनवसेन वुत्तम्। आदि-सद्देन इत्थीतिपुरिसातिआदीनम्पि सङ्गहो दट्ठब्बो। नामपञ्ञत्तत्थायाति खन्धादिफस्सादिसत्तादिइत्थादिनामस्स पञ्ञापनत्थाय। वत्थुपि एत्तावताव। तेनाह ‘‘खन्धपञ्चकम्पि एत्तावताव पञ्ञायती’’ति। एत्तावता एत्तकेन, सह विञ्ञाणेन नामरूपप्पवत्तियाति अत्थो।

अत्तपञ्ञत्तिवण्णना

११७. अनुसन्धियति एतेनाति अनुसन्धि, हेट्ठा आगतदेसनाय अनुसन्धानवसेन पवत्ता उपरिदेसना, सा पठमपदस्स दस्सिता, इदानि दुतियपदस्स दस्सेतब्बाति तमत्थं दस्सेन्तो ‘‘इति भगवा’’तिआदिमाह। रूपिन्ति रूपवन्तम्। परित्तन्ति न विपुलं, अप्पकन्ति अत्थो। यस्मा अत्ता नाम कोचि परमत्थतो नत्थि। केवलं पन दिट्ठिगतिकानं परिकप्पितमत्तं , तस्मा यत्थ नेसं अत्तसञ्ञा, यथा चस्स रूपिभावादिपरिकप्पना होति, तं दस्सेन्तो ‘‘यो’’तिआदिमाह। रूपिं परित्तन्ति अत्तनो उपट्ठितकसिणरूपवसेन रूपिं, तस्स अवड्ढितभावेन परित्तम्। पञ्ञपेति नीलकसिणादिवसेन नानाकसिणलाभी। तन्ति अत्तानम्। अनन्तन्ति कसिणनिमित्तस्स अप्पमाणताय परिच्छेदस्स अनुपट्ठानतो अन्तरहितम्। उग्घाटेत्वाति भावनाय अपनेत्वा। निमित्तफुट्ठोकासन्ति तेन कसिणनिमित्तेन फुट्ठप्पदेसम्। तेसूति चतूसु अरूपक्खन्धेसु। विञ्ञाणमत्तमेवाति ‘‘विञ्ञाणमयो अत्ता’’ति एवंवादी।
११८. ‘‘एतरही’’ति सावधारणमिदं पदन्ति तदत्थं दस्सेन्तो ‘‘इदानेवा’’ति वत्वा अवधारणेन निवत्तितमत्थं आह ‘‘न इतो पर’’न्ति। तत्थ तत्थेव सत्ता उच्छिज्जन्तीति उच्छेदवादी, तेनाह ‘‘उच्छेदवसेनेतं वुत्त’’न्ति। भाविन्ति सब्बं सदा भाविं अविनस्सनकम्। तेनाह ‘‘सस्सतवसेनेतं वुत्त’’न्ति। अतथासभावन्ति यथा परवादी वदन्ति, न तथा सभावम्। तथभावायाति उच्छेदभावाय वा सस्सतभावाय वा। अनियमवचनञ्हेतं वुत्तं सामञ्ञजोतनावसेन। सम्पादेस्सामीति तथभावं अस्स सम्पन्नं कत्वा दस्सयिस्सामि, पतिट्ठापेस्सामीति अत्थो। तथा हि वक्खति ‘‘सस्सतवादञ्च जानापेत्वा’’तिआदि। (दी॰ नि॰ अट्ठ॰ २.११८) इमिनाति ‘‘अतथं वा पना’’तिआदि वचनेन, अनुच्छेदसभावम्पि समानं सस्सतवादिनो मतिवसेनाति अधिप्पायो। उपकप्पेस्सामीति उपेच्च समत्थयिस्सामि।
एवं समानन्ति एवं भूतं समानम्। रूपकसिणज्झानं रूपं उत्तरपदलोपेन, अधिगमनवसेन तं एतस्स अत्थीति रूपीति आह ‘‘रूपिन्ति रूपकसिणलाभि’’न्ति। परित्तत्तानुदिट्ठीति एत्थ रूपी-सद्दोपिआवुत्तिआदिनयेन आनेत्वा वत्तब्बो, रूपीभावम्पि हि सो दिट्ठिगतिको परित्तभावं विय अत्तनो अभिनिविस्स ठितोति। अरूपिन्ति एत्थापि एसेव नयो। ‘‘पत्तपलासबहुलगच्छसङ्खेपेन घनगहनजटाविताना नातिदीघसन्ताना वल्लि, तब्बिपरीता लता’’ति वदन्ति। अप्पहीनट्ठेनाति मग्गेन असमुच्छिन्नभावेन। कारणलाभे सति उप्पज्जनारहता अनुसयनट्ठो।
अरूपकसिणं नाम कसिणुग्घाटिं आकासं, न परिच्छिन्नाकासकसिणम्। ‘‘उभयम्पि अरूपकसिणमेवा’’ति केचि। अरूपक्खन्धगोचरं वाति वेदनादयो अरूपक्खन्धा ‘‘अत्ता’’ति अभिनिवेसस्स गोचरो एतस्साति अरूपक्खन्धगोचरो, दिट्ठिगतिको, तं अरूपक्खन्धगोचरम्। वा-सद्दो वुत्तविकप्पत्थो। सद्दयोजना पन अरूपं अरूपक्खन्धा गोचरभूता एतस्स अत्थीति अरूपी, तं अरूपिम्। लाभिनो चत्तारोति रूपकसिणादिलाभवसेन तं तं दिट्ठिवादं सयमेव परिकप्पेत्वा तं आदाय पग्गय्ह पञ्ञापनका चत्तारो दिट्ठिगतिका। तेसं अन्तेवासिकाति तेसं लाभीनं वादं पच्चक्खतो, परम्पराय च उग्गहेत्वा तथेव नं खमित्वा रोचेत्वा पञ्ञापनका चत्तारो। तक्किका चत्तारोति कसिणज्झानस्स अलाभिनो केवलं तक्कनवसेनेव यथावुत्ते चत्तारो दिट्ठिवादे सयमेव अभिनिविस्स पग्गय्ह ठिता चत्तारो। तेसं अन्तेवासिका पुब्बे वुत्तनयेन वेदितब्बा।

नअत्तपञ्ञत्तिवण्णना

११९. आरद्धविपस्सकोपीति सम्परायिकविपस्सकोपि, तेन बलवविपस्सनाय ठितं पुग्गलं दस्सेति। न पञ्ञपेति एव अबहुस्सुतो पीति अधिप्पायो। तादिसो हि विपस्सनाय आनुभावो। सासनिकोपि झानाभिञ्ञालाभी ‘‘न पञ्ञपेती’’ति न वत्तब्बोति सो इध न उद्धटो। इदानि नेसं अपञ्ञापने कारणं दस्सेति ‘‘एतेसञ्ही’’तिआदिना। इच्चेव ञाणं होति, न विपरीतग्गाहो तस्स कारणस्स दूरसमुस्सारितत्ता। अरूपक्खन्धा इच्चेव ञाणं होतीति योजना।

अत्तसमनुपस्सनावण्णना

१२१. दिट्ठिवसेन समनुपस्सित्वा, न ञाणवसेन। सा च समनुपस्सना अत्थतो दिट्ठिदस्सनवसेन।
‘‘वेदनं अत्ततो समनुपस्सती’’ति एवं आगता वेदनाक्खन्धवत्थुका सक्कायदिट्ठि। इट्ठादिभेदं आरम्मणं न पटिसंवेदेतीति अप्पटिसंवेदनोति वेदकभावपटिक्खेपमुखेन सञ्जाननादिभावोपि पटिक्खित्तो होति तदविनाभावतोति आह ‘‘इमिना रूपक्खन्धवत्थुका सक्कायदिट्ठि कथिता’’ति। ‘‘अत्ता मे वेदियती’’ति इमिना अप्पटिसंवेदनत्तं पटिक्खिपति। तेनाह ‘‘नोपि अप्पटिसंवेदनो’’ति। ‘‘वेदनाधम्मो’’ति पन इमिना ‘‘वेदना मे अत्ता’’ति इमं वादं पटिक्खिपति। वेदनासङ्खातो धम्मो एतस्स अत्थीति हि वेदनाधम्मोति वेदनाय समन्नागतभावं तस्स पटिजानाति। तेनाह ‘‘एतस्स च वेदनाधम्मो अविप्पयुत्तसभावो’’ति। सञ्ञासङ्खारविञ्ञाणक्खन्धवत्थुका सक्कायदिट्ठि कथिताति आनेत्वा सम्बन्धो। ‘‘वेदनासम्पयुत्तत्ता वेदियती’’ति तंसम्पयोगतो तंकिच्चकतमाह यथा चेतनायोगतो चेतनो पुरिसोति। सब्बेसम्पि तं सारम्मणधम्मानं आरम्मणानुभवनं लब्भतेव, तञ्च खो एकदेसतो फुट्ठतामत्ततो , वेदनाय पन विस्सविताय सामिभावेन आरम्मणरसानुभवनन्ति। तस्सा वसेन सञ्ञादयोपि तंसम्पयुत्तत्ता ‘‘वेदियती’’ति वुच्चन्ति। तथा हि वुत्तं अट्ठसालिनियं ‘‘आरम्मणरसानुभवनट्ठानं पत्वा सेससम्पयुत्तधम्मा एकदेसमत्तकमेव अनुभवन्ती’’ति, (ध॰ स॰ अट्ठ॰ १ धम्मुद्देसकथा) राजसूदनिदस्सनेन वायमत्थो तत्थ विभावितो एव। एतस्साति सञ्ञादिक्खन्धत्तयस्स। ‘‘अविप्पयुत्तसभावो’’ति इमिना अविसंयोगजनितं कञ्चि विसेसं ठानं दीपेति।
१२२. तत्थाति तेसु वारेसु। तीसु दिट्ठिगतिकेसूति ‘‘वेदना मे अत्ता’’ति, ‘‘अप्पटिसंवेदनो मे अत्ता’’ति, ‘‘वेदनाधम्मो मे अत्ता’’ति च एवंवादेसु तीसु दिट्ठिगतिकेसु। तिस्सन्नं वेदनानं भिन्नसभावत्ता सुखं वेदनं ‘‘अत्ता’’ति समनुपस्सतो दुक्खं, अदुक्खमसुखं वा वेदनं ‘‘अत्ता’’ति समनुपस्सना न युत्ता। एवं सेसद्वये पीति आह ‘‘यो यो यं यं वेदनं अत्ताति समनुपस्सती’’ति।
१२३. ‘‘हुत्वा अभावतो’’ति इमिना उदयब्बयवन्तताय अनिच्चाति दस्सेति, ‘‘तेहि तेही’’तिआदिना अनेककारणसङ्खतत्ता सङ्खताति। तं तं पच्चयन्ति ‘‘इन्द्रियं, आरम्मणं, विञ्ञाणं, सुख, वेदनीयो फस्सो’’ति एवं आदिकं तं तं अत्तनो कारणं पटिच्च निस्साय सम्मा सस्सतादिभावस्स, उच्छेदादिभावस्स च अभावेन ञायेन समकारणेन सदिसकारणेन अनुरूपकारणेन उप्पन्ना। खयसभावाति खयधम्मा, वयसभावाति वयधम्मा विरज्जनसभावाति विरागधम्मा, निरुज्झनसभावाति निरोधधम्मा, चतूहिपि पदेहि वेदनाय भङ्गभावमेव दस्सेति। तेनाह ‘‘खयोति…पे॰… खयधम्मातिआदि वुत्त’’न्ति।
विगतोति सभावविगमेन विगतो। एकस्सेवाति एकस्सेव दिट्ठिगतिकस्स। तीसुपि कालेसूति तिस्सन्नं वेदनानं पवत्तिकालेसु। एसो मे अत्ताति ‘‘एसो सुखवेदनासभावो, दुक्खअदुक्खमसुखवेदनासभावो मे अत्ता’’ति किं पन होती, एकस्सेव भिन्नसभावतं अनुम्मत्तको कथं पच्चेतीति अधिप्पायेन पुच्छति। इतरो एवम्पि तस्स न होति येवाति दस्सेन्तो ‘‘किं पन न भविस्सती’’तिआदिमाह। विसेसेनाति सुखादिविभागेन। सुखञ्च दुक्खञ्चाति एत्थ च-सद्देन अदुक्खमसुखं सङ्गण्हाति, सुखसङ्गहमेव वा तेन कतं सन्तसुखुमभावतो। अविसेसेनाति अविभागेन वेदनासामञ्ञेन। वोकिण्णन्ति सुखादिभेदेन वोमिस्सकम्। तं तिविधम्पि वेदनं एस दिट्ठिगतिको एकज्झं गहेत्वा अत्ताति समनुपस्सति। एकक्खणे च बहूनं वेदनानं उप्पादो आपज्जति अविसेसेन वेदनासभावत्ता। अत्तनो हि तस्मिं सति सदा सब्बवेदनापवत्तिप्पसङ्गतो दिट्ठिगतिको अगतिया एकक्खणेपि बहूनम्पि वेदनानं उप्पत्तिं पटिजानेय्याति तस्स अवसरं अदेन्तो ‘‘न एकक्खणे बहूनं वेदनानं उप्पत्ति अत्थी’’ति आह, पच्चक्खविरुद्धमेतन्ति अधिप्पायो। एतेन पेतं नक्खमतीति एतेन विरुद्धत्तसाधनेनपि सब्बेन सब्बं अत्तनो अभावेनपि पण्डितानं न रुच्चति, एतं दस्सनं धीरा नक्खमन्तीति अत्थो।
१२४. इन्द्रियबद्धेपि रूपप्पबन्धे वायोधातुविप्फारवसेन काचि किरिया नाम लब्भतीति सुद्धरूपक्खन्धेपि यत्थ कदाचि वायोधातुविप्फारो लब्भति, तमेव निदस्सनभावेन गण्हन्तो ‘‘तालवण्टे वा वातपाने वा’’ति आह। वेदनाधम्मेसूति वेदनाधम्मवन्तेसु। ‘‘अहमस्मी’’ति इमिना तयोपि खन्धे एकज्झं गहेत्वा अहंकारस्स उप्पज्जनाकारो वुत्तोति। ‘‘अयमहमस्मी’’ति पन इमिना तत्थ एकं एकं गहेत्वा अहंकारस्स उप्पज्जनाकारो वुत्तो। तेनाह ‘‘एकधम्मोपी’’तिआदि । तन्ति ‘‘अहमस्मी’’ति अहंकारुप्पत्तिम्। सा हि चतुक्खन्धनिरोधेन अनुपलब्भमानसन्निस्सया ससविसाणतिखिणता विय न भवेय्यावाति।
एत्तावताति ‘‘कित्तावता च आनन्दा’’तिआदिना ‘‘तन्ताकुलकजाता’’ति पदस्स अनुसन्धिदस्सनवसेन पवत्तेन एत्तकेन देसनाधम्मेन। कामं हेट्ठापि वट्टकथाव कथिता, इध पन दिट्ठिगतिकस्स वट्टतो सीसुक्खिपनासमत्थताविभावनवसेन मिच्छादिट्ठिया महासावज्जभावदीपनियकथा पकासिताति तं दस्सेन्तो ‘‘वट्टकथा कथिता’’ति आह। ननु वट्टमूलं अविज्जा तण्हा, ता अनामसित्वा ततो अञ्ञथा कस्मा इध वट्टकथा कथिताति आह ‘‘भगवा ही’’तिआदि। अविज्जासीसेनाति अविज्जं उत्तमङ्गं कत्वा, अविज्जामुखेनाति अत्थो। कोटि न पञ्ञायतीति ‘‘असुकस्स नाम सम्मासम्बुद्धस्स, चक्कवत्तिनो वा काले अविज्जा उप्पन्ना, न ततो पुब्बे अत्थी’’ति अविज्जाय आदि मरियादा अप्पटिहतस्स मम सब्बञ्ञुतञ्ञाणस्सापि न पञ्ञायति अविज्जमानत्ता एवाति अत्थो। अयं पच्चयो इदप्पच्चयो, तस्मा इदप्पच्चया, इमस्मा आसवादिकारणाति अत्थो। भवतण्हायाति भवसंयोजनभूताय तण्हाय। भवदिट्ठियाति सस्सतदिट्ठिया। ‘‘तत्थ तत्थ उपपज्जन्तो’’ति इमिना ‘‘इतो एत्थ एत्तो इधा’’ति एवं अपरियन्तं अपरापरुप्पत्तिं दस्सेति। तेनाह ‘‘महासमुद्दे’’तिआदि।
१२६. पच्चयाकारमूळ्हस्साति भूतकथनमेतं, न विसेसनम्। सब्बोपि हि दिट्ठिगतिको पच्चयाकारमूळ्हो एवाति। विवट्टं कथेन्तोति वट्टतो विनिमुत्तत्ता विवट्टं, विमोक्खो, तं कथेन्तो । कारकस्साति सत्थुओवादकारकस्स, सम्मापटिपज्जन्तस्साति अत्थो। तेनाह ‘‘सतिपट्ठानविहारिनो’’ति। सो हि वेदनानुपस्सनाय, धम्मानुपस्सनाय च सम्मापटिपत्तिया ‘‘नेव वेदनं अत्तानं समनुपस्सती’’तिआदिना वत्तब्बतं अरहति। तेनाह ‘‘एवरूपो ही’’तिआदि। सब्बधम्मेसूति सब्बेसु तेभूमकधम्मेसु। ते हि सम्मसनीया। न अञ्ञन्ति वेदनाय अञ्ञं सञ्ञादिधम्मं अत्तानं न समनुपस्सतीति। ‘‘खन्धलोकादयो’’ति रूपादिधम्मा एव वुच्चन्ति, तेसं समूहोति दस्सेतुं ‘‘रूपादीसु धम्मेसू’’ति वुत्तम्। न उपादियति दिट्ठितण्हागाहवसेन। ‘‘सेय्योहमस्मी’’तिआदिना (सं॰ नि॰ ४.१०८; महानि॰ २१, १७८; ध॰ स॰ ११२१; विभ॰ ८३२, ८६६) पवत्तमानमञ्ञनापि तण्हादिट्ठिमञ्ञना विय परितस्सनरूपा एवाति आह ‘‘तण्हादिट्ठिमानपरितस्सनायपी’’ति।
सा एवं दिट्ठीति सा अरहतो एवंपकारा दिट्ठीति यो वदेय्य , तदकल्लं, तं न युत्तन्ति अत्थो। एवमस्स दिट्ठीति एत्थापि एवंपकारा अस्स अरहतो दिट्ठीतिआदिना योजेतब्बम्। एवञ्हि सतीति यो वदेय्य ‘‘होति तथागतो परं मरणा इतिस्स दिट्ठी’’ति, तस्स चे वचनं तथेवाति अत्थो। ‘‘अरहा न किञ्चि जानाती’’ति वुत्तं भवेय्य जानतो तथा दिट्ठिया अभावतो। तेनेवाति तथा वत्तुमयुत्तत्ता एव। चतुन्नम्पि नयानन्ति ‘‘होति तथागतो’’तिआदिना आगतानं चतुन्नं वारानम्। आदितो तीसु वारेसु सङ्खिपित्वा परियोसानवारे वित्थारितत्ता ‘‘अवसाने ‘तं किस्स हेतू’तिआदिमाहा’’ति वुत्तम्। ‘‘आदितो तीसु वारेसु तथेव देसना पवत्ता, यथा परियोसानवारे, पाळि पन सङ्खित्ता’’ति केचि।
वोहारोति ‘‘सत्तो इत्थी पुरिसो’’तिआदिना, ‘‘खन्धाआयतनानी’’तिआदिना, ‘‘फस्सो वेदना’’तिआदिना च वोहारितब्बवोहारो। तस्स पन वोहारस्स पवत्तिट्ठानं नाम सङ्खेपतो इमे एवाति आह ‘‘खन्धा आयतनानि धातुयो’’ति। यस्मा निब्बानं पुब्बभागे सङ्खारानं निरोधभावेनेव पञ्ञापियति च, तस्मा तस्सापि खन्धमुखेन अवचरितब्बता लब्भतीति ‘‘पञ्ञाय अवचरितब्बं खन्धपञ्चक’’न्ति वुत्तम्। तेनाह भगवा ‘‘इमस्मिंयेव ब्याममत्ते कळेवरे ससञ्ञिम्हि समनके लोकञ्च पञ्ञपेमि लोकसमुदयञ्च लोकनिरोधञ्च लोकनिरोधगामिनिञ्च पटिपद’’न्ति। (सं॰ नि॰ १.१०७; अ॰ नि॰ ४.४५) पञ्ञावचरन्ति वा तेभूमकधम्मानमेतं गहणन्ति ‘‘खन्धपञ्चक’’न्त्वेव वुत्तं, तस्मा ‘‘यावता पञ्ञा’’ति एत्थापि लोकियपञ्ञाय एव गहणं दट्ठब्बम्। वट्टकथा हेसाति। तथा हि ‘‘यावता वट्टं वट्टति’’ इच्चेव वुत्तम्। तेनेवाह ‘‘तन्ताकुलकपदस्सेव अनुसन्धि दस्सितो’’ति। यस्मा भगवा दिट्ठिसीसेनेत्थ वट्टकथं कथेत्वा यथानुसन्धिनापि वट्टकथं कथेसि, तस्मा ‘‘तन्ताकुलकपदस्सेव अनुसन्धि दस्सितो’’ति सावधारणं कत्वा वुत्तम्। पटिच्चसमुप्पादकथा पनेत्थ यावदेव तस्स गम्भीरभावविभावनत्थाय वित्थारिता, विवट्टकथापि समाना इध पच्चामट्ठाति दट्ठब्बम्।

सत्तविञ्ञाणट्ठितिवण्णना

१२७. गच्छन्तो गच्छन्तोति समथपटिपत्तियं सुप्पतिट्ठितो हुत्वा विपस्सनागमनेन, मग्गगमनेन च गच्छन्तो गच्छन्तो। उभोहि भागेहि मुच्चनतो उभतोभागविमुत्तो नाम होति। सो ‘‘एवं असमनुपस्सन्तो’’ति वुत्तो विपस्सनायानिकोति कत्वा ‘‘यो च न समनुपस्सतीति वुत्तो सो यस्मा गच्छन्तो गच्छन्तो पञ्ञाविमुत्तो नाम होती’’ति वुत्तम्। हेट्ठा वुत्तानन्ति ‘‘कित्तावता च, आनन्द, अत्तानं न पञ्ञपेन्तो न पञ्ञापेती’’तिआदिना (दी॰ नि॰ २.११९), ‘‘यतो खो, आनन्द, भिक्खु नेव वेदनं अत्तानं समनुपस्सती’’तिआदिना (दी॰ नि॰ २.१२५ आदयो) च हेट्ठा पाळियं आगतानं द्विन्नं पुथुज्जनभिक्खूनम्। निगमनन्ति निस्सरणम्। नामन्ति पञ्ञाविमुत्तादिनामम्।
पटिसन्धिवसेन वुत्ताति नानत्तकायनानत्तसञ्ञिताविसेसविसिट्ठपटिसन्धिवसेन वुत्ता सत्त विञ्ञाणट्ठितियो। तंतंसत्तनिकायं पति निस्सयतो हि नानत्तकायादिता तंपरियापन्नपटिसन्धिसमुदागताति दट्ठब्बा तदभिनिब्बत्तककम्मभवस्स तथा आयूहितत्ता। चतस्सो आगमिस्सन्तीति रूपवेदनासञ्ञासङ्खारक्खन्धवसेन चतस्सो विञ्ञाणट्ठितियो आगमिस्सन्ति ‘‘रूपुपायं वा आवुसो विञ्ञाणं तिट्ठमानं तिट्ठती’’तिआदिना (दी॰ नि॰ ३.३११)। विञ्ञाणपतिट्ठानस्साति पटिसन्धिविञ्ञाणस्स एतरहि पतिट्ठानकारणस्स। अत्थतो वुत्तविसेसविसिट्ठा पञ्चवोकारे रूपवेदनासञ्ञासङ्खारक्खन्धा, चतुवोकारे वेदनादयो तयो खन्धा वेदितब्बा। सत्तावासभावं उपादाय ‘‘द्वे च आयतनानीति द्वे निवासट्ठानानी’’ति वुत्तम्। निवासट्ठानपरियायोपि आयतनसद्दो होति यथा ‘‘देवायतनद्वय’’न्ति। सब्बन्ति विञ्ञाणट्ठिति आयतनद्वयन्ति सकलम्। तस्मा गहितं तत्थ एकमेव अग्गहेत्वाति अधिप्पायो। परियादानं अनवसेसग्गहणं न गच्छति वट्टं विञ्ञाणट्ठितिआयतनद्वयानं अञ्ञमञ्ञअन्तोगधत्ता।
निदस्सनत्थे निपातो, तस्मा सेय्यथापि मनुस्साति यथा मनुस्साति वुत्तं होति। विसेसो होतियेव सतिपि बाहिरस्स कारकस्स अभेदे अज्झत्तिकस्स भिन्नत्ता। नानत्तं काये एतेसं, नानत्तो वा कायो एतेसन्ति नानत्तकाया, इमिना नयेन सेसपदेसुपि अत्थो वेदितब्बो। नेसन्ति मनुस्सानम्। नानत्ता सञ्ञा एतेसं अत्थीति नानत्तसञ्ञिनो। सुखसमुस्सयतो विनिपातो एतेसं अत्थीति विनिपातिका सतिपि देवभावे दिब्बसम्पत्तिया अभावतो, अपायेसु वा गतो नत्थि निपातो एतेसन्ति विनिपातिका। तेनाह ‘‘चतुअपायविनिमुत्ता’’ति। धम्मपदन्ति सतिपट्ठानादिधम्मकोट्ठासम्। विजानियाति सुतमयेन ताव ञाणेन विजानित्वा। तदनुसारेन योनिसोमनसिकारं परिब्रूहन्तो सीलविसुद्धिआदिकं सम्मापटिपत्तिं अपि पटिपज्जेम। सा च पटिपत्ति हिताय दिट्ठधम्मिकादिसकलहिताय अम्हाकं सिया। इदानि तत्थ सीलपटिपत्तिं ताव विभागेन दस्सेन्तो ‘‘पाणेसु चा’’ति गाथमाह।
ब्रह्मकाये पठमज्झाननिब्बत्ते ब्रह्मसमूहे, ब्रह्मनिकाये वा भवाति ब्रह्मकायिका। महाब्रह्मुनो परिसाय भवाति ब्रह्मपारिसज्जा तस्स परिचारकट्ठाने ठितत्ता। महाब्रह्मुनो पुरोहितट्ठाने ठिताति ब्रह्मपुरोहिता । आयुवण्णादीहि महन्तो ब्रह्मानोति महाब्रह्मुनो। सतिपि तेसं तिविधानम्पि पठमेन झानेन अभिनिब्बत्तभावे झानस्स पन पवत्तिभेदेन अयं विसेसोति दस्सेतुं ‘‘ब्रह्मपारिसज्जा पना’’तिआदि वुत्तम्। परित्तेनाति हीनेन, सा चस्स हीनता छन्दादीनं हीनताय वेदितब्बा, पटिलद्धमत्तं वा हीनम्। कप्पस्साति असङ्ख्येय्यकप्पस्स। हीनपणीतानं मज्झे भवत्ता मज्झिमेन, सा चस्स मज्झिमता छन्दादीनं मज्झिमताय वेदितब्बा, पटिलभित्वा नातिसुभावितं वा मज्झिमम्। उपड्ढकप्पोति असङ्ख्येय्यकप्पस्स उपड्ढकप्पो। विप्फारिकतरोति ब्रह्मपारिसज्जेहि पमाणतो विपुलतरो, सभावतो उळारतरो च होति। सभावेनपि हि उळारतरोव, तं पनेत्थ अप्पमाणम्। तथा हि परित्ताभादीनं, परित्तसुभादीनञ्च काये सतिपि सभाववेमत्ते एकत्तवसेनेव ववत्थापीयतीति ‘‘एकत्तकाया’’ त्वेव वुच्चन्ति। पणीतेनाति उक्कट्ठेन, सा चस्स उक्कट्ठता छन्दादीनं उक्कट्ठताय वेदितब्बा, सुभावितं वा सम्मदेव वसिभावं पापितं पणीतं पधानभावं नीतन्ति कत्वा, इधापि कप्पो असङ्ख्येय्यकप्पवसेनेव वेदितब्बो परिपुण्णस्स महाकप्पस्स असम्भवतो। इतीति एवं वुत्तप्पकारेन। तेति ‘‘ब्रह्मकायिका’’ति वुत्ता तिविधापि ब्रह्मानो। सञ्ञाय एकत्ताति तिहेतुकभावेन सञ्ञाय एकत्तसभावत्ता । न हि तस्सा सम्पयुत्तधम्मवसेन अञ्ञोपि कोचि भेदो अत्थि।
एवन्ति इमिना नानत्तकायएकत्तसञ्ञिनोति दस्सेति।
दण्डउक्कायाति दण्डदीपिकाय। सरतीति धावति विय। विस्सरतीति विप्पकिण्णा विय धावति । द्वे कप्पाति द्वे महाकप्पा। इतो परेसुपि एसेव नयो। इधाति इमस्मिं सुत्ते। उक्कट्ठपरिच्छेदवसेन आभस्सरग्गहणेनेव सब्बेपि ते परित्ताभा, अप्पमाणाभापि गहिता।
सोभना पभा सुभा, सुभाय किण्णा सुभाकिण्णाति वत्तब्बे आ-कारस्स रस्सत्तं, अन्तिम-ण-कारस्स ह-कारञ्च कत्वा ‘‘सुभकिण्हा’’ति वुत्ता, अट्ठकथायंपन निच्चलाय एकग्घनाय पभाय सुभोति परियायवचनन्ति ‘‘सुभेन ओकिण्णा विकिण्णा’’ति अत्थो वुत्तो, एत्थापि अन्तिम-ण-कारस्स ह-कारकरणं इच्छितब्बमेव। न छिज्जित्वा छिज्जित्वा पभा गच्छति एकग्घनत्ता। चतुत्थविञ्ञाणट्ठितिमेव भजन्ति कायस्स, सञ्ञाय च एकरूपत्ता। विपुलसन्तसुखायुवण्णादिफलत्ता वेहप्फला। एत्थाति विञ्ञाणट्ठितियम्।
विवट्टपक्खे ठिता नपुनरावत्तनतो। ‘‘न सब्बकालिका’’ति वत्वा तमेव असब्बकालिकत्तं विभावेतुं ‘‘कप्पसतसहस्सम्पी’’तिआदि वुत्तम्। सोळसकप्पसहस्सच्चयेन उप्पन्नानं सुद्धावासब्रह्मानं परिनिब्बायनतो, अञ्ञेसञ्च तत्थ अनुप्पज्जनतो बुद्धसुञ्ञे लोके सुञ्ञं तं ठानं होति, तस्मा सुद्धावासा न सब्बकालिका, खन्धावारट्ठानसदिसा होन्ति सुद्धावासभूमियो। इमिना सुत्तेन सुद्धावासानं सत्तावासभावदीपनेनेव विञ्ञाणट्ठितिभावो दीपितो, तस्मा सुद्धावासापि सत्तसु विञ्ञाणट्ठितीसु चतुत्थविञ्ञाणट्ठितिं नवसु सत्तावासेसु चतुत्थसत्तावासंयेव भजन्ति।
सुखुमत्ताति सङ्खारावसेससुखुमभावप्पत्तत्ता। परिब्यत्तविञ्ञाणकिच्चाभावतो नेव विञ्ञाणं, सब्बसो अविञ्ञाणं न होतीति नाविञ्ञाणं, तस्मा परिप्फुटविञ्ञाणकिच्चवन्तीसु विञ्ञाणट्ठितीसु अवत्वा।
१२८. तञ्च विञ्ञाणट्ठितिन्ति पठमं विञ्ञाणट्ठितिम्। हेट्ठा वुत्तनयेन सरूपतो, मनुस्सादिविभागतो, सङ्खेपतो, ‘‘नामञ्च रूपञ्चा’’ति भेदतो च पजानाति। तस्सा समुदयञ्चाति तस्सा पठमाय विञ्ञाणट्ठितिया पञ्चवीसतिविधं समुदयञ्च पजानाति। अत्थङ्गमेपि एसेव नयो। अस्सादेतब्बतो, अस्सादतो च अस्सादम्। अयं अनिच्चादिभावो आदीनवो। छन्दरागो विनीयति एतेन, एत्थ वाति छन्दरागविनयो, सह मग्गेन निब्बानम्। छन्दरागप्पहानन्ति एत्थापि एसेव नयो। मानदिट्ठीनं वसेनाहन्ति वा, तण्हावसेन ममन्ति वा अभिनन्दनापि मानस्स परितस्सना विय दट्ठब्बा। सब्बत्थाति सब्बेसु सेसेसु अट्ठसुपि वारेसु । तत्थाति उपरि तीसु विञ्ञाणट्ठितीसु दुतियायतनेसु। तत्थ हि रूपं नत्थि। पुन तत्थाति पठमायतने। तत्थ हि एको रूपक्खन्धोव। एत्थाति च तमेव सन्धाय वुत्तम्। तत्थ हि रूपस्स कम्मसमुट्ठानत्ता आहारवसेन योजना न सम्भवति।
यतो खोति एत्थ तो-सद्दो दा-सद्दो विय कालवचनो ‘‘यतो खो, सारिपुत्त, भिक्खुसङ्घो’’तिआदीसु (पारा॰ २१) वियाति वुत्तं ‘‘यदा खो’’ति। अग्गहेत्वाति कञ्चिपि सङ्खारं ‘‘एतं ममा’’तिआदिना अग्गहेत्वा। पञ्ञाविमुत्तोति अट्ठन्नं विमोक्खानं अनधिगतत्ता सातिसयस्स समाधिबलस्स अभावतो पञ्ञाबलेनेव विमुत्तो। तेनाह ‘‘अट्ठ विमोक्खे असच्छिकत्वा पञ्ञाबलेनेवा’’तिआदि। अप्पवत्तिन्ति आयतिं अप्पवत्तिं कत्वा। पजानन्तो विमुत्तोति वा पञ्ञाविमुत्तो, पठमज्झानफस्सेन विना परिजाननादिप्पकारेहि चत्तारि सच्चानि जानन्तो पटिविज्झन्तो तेसं किच्चानं मत्थकप्पत्तिया निट्ठितकिच्चताय विसेसेन मुत्तोति विमुत्तो। सो पञ्ञाविमुत्तो। सुक्खविपस्सकोति समथभावनासिनेहाभावेन सुक्खा लूखा, असिनिद्धा वा विपस्सना एतस्साति सुक्खविपस्सको। ठत्वाति पादककरणवसेन ठत्वा। अञ्ञतरस्मिन्ति च अञ्ञतरअञ्ञतरस्मिं, एकेकस्मिन्ति अत्थो। एवञ्हिस्स पञ्चविधता सिया। ‘‘न हेव खो अट्ठ विमोक्खे कायेन फुसित्वा विहरती’’ति इमिना सातिसयस्स समाधिबलस्स अभावो दीपितो। ‘‘पञ्ञाय चस्स दिस्वा’’तिआदिना सातिसयस्स पञ्ञाबलस्स भावो। पञ्ञाय चस्स दिस्वा आसवा परिक्खीणा होन्तीति न आसवा पञ्ञाय पस्सन्ति, दस्सनकारणा पन परिक्खीणा ‘‘दिस्वा परिक्खीणा’’ति वुत्ता। दस्सनायत्तपरिक्खयत्ता एव हि दस्सनं आसवानं खयस्स पुरिमकिरिया होति।

अट्ठविमोक्खवण्णना

१२९. एकस्स भिक्खुनोति सत्तसु अरियपुग्गलेसु एकस्स भिक्खुनो। विञ्ञाणट्ठितिआदिना परिजाननादिवसप्प वत्तनिग्गमनञ्च पञ्ञाविमुत्तनामञ्च। इतरस्साति उभतोभागविमुत्तस्स। इमे सन्धाय हि पुब्बे ‘‘द्विन्नं भिक्खून’’न्ति वुत्तम्। केनट्ठेनाति केन सभावेन। सभावो हि ञाणेन याथावतो अरणीयतो ञातब्बतो ‘‘अत्थो’’ति वुच्चति, सो एव त्थ-कारस्स ट्ठ-कारं कत्वा ‘‘अट्ठो’’ति वुत्तो। अधिमुच्चनट्ठेनाति अधिकं सविसेसं मुच्चनट्ठेन, एतेन सतिपि सब्बस्सापि रूपावचरज्झानस्स विक्खम्भनवसेन पटिपक्खतो विमुत्तभावे येन भावनाविसेसेन तं झानं सातिसयं पटिपक्खतो विमुच्चित्वा पवत्तति, सो भावनाविसेसो दीपितो। भवति हि समानजातियुत्तोपि भावनाविसेसेन पवत्तिआकारविसेसो, यथा तं सद्धाविमुत्तता दिट्ठिप्पत्तस्स। तथा पच्चनीकधम्मेहि सुट्ठु विमुत्तताय , एवं अनिग्गहितभावेन निरासङ्कताय अभिरतिवसेन सुट्ठु अधिमुच्चनट्ठेनपि विमोक्खो। तेनाह ‘‘आरम्मणे चा’’तिआदि। अयं पनत्थोति अयं अधिमुच्चनट्ठो पच्छिमे विमोक्खे निरोधे नत्थि, केवलो विमुत्तट्ठो एव तत्थ लब्भति, तं सयमेव परतो वक्खति।
रूपीति येनायं ससन्ततिपरियापन्नेन रूपेन समन्नागतो, तं यस्स झानस्स हेतुभावेन विसिट्ठं रूपं होति, येन विसिट्ठेन रूपेन ‘‘रूपी’’ति वुच्चेय्य रूपी-सद्दस्स अतिसयत्थदीपनतो, तदेव ससन्ततिपरियापन्नरूपवसेन पटिलद्धं झानं इध परमत्थतो रूपीभावसाधकन्ति दट्ठब्बम्। तेनाह ‘‘अज्झत्त’’न्तिआदि। रूपज्झानं रूपं उत्तरपदलोपेन। रूपानीति पनेत्थ पुरिमपदलोपो दट्ठब्बो। तेन वुत्तं ‘‘नीलकसिणादिरूपानी’’ति। रूपे कसिणरूपे सञ्ञा रूपसञ्ञा, सा एतस्स अत्थीति रूपसञ्ञी, सञ्ञासीसेन झानं वदति। तप्पटिक्खेपेन अरूपसञ्ञी। तेनाह ‘‘अज्झत्तं न रूपसञ्ञी’’तिआदि।
‘‘अन्तो अप्पनायं सुभन्ति आभोगो नत्थी’’ति इमिना पुब्बाभोगवसेन तथा अधिमुत्ति सियाति दस्सेति। एवञ्हेत्थ तथावत्तब्बतापत्तिचोदना समत्थिता होति। यस्मा सुविसुद्धेसु नीलादीसु वण्णकसिणेसु तत्थ कताधिकारानं अभिरतिवसेन सुट्ठु अधिमुच्चनट्ठो सम्भवति , तस्मा अट्ठकथायं तथा ततियो विमोक्खो संवण्णितो, यस्मा पन मेत्तावसेन पवत्तमाना भावना सत्ते अप्पटिकूलतो दहन्ति तेसु ततो अधिमुच्चित्वाव पवत्तति, तस्मा पटिसम्भिदामग्गे (पटि॰ म॰ २१२) ‘‘ब्रह्मविहारभावना सुभविमोक्खो’’ति वुत्ता, तयिदं उभयम्पि तेन तेन परियायेन वुत्तत्ता न विरुज्झतीति दट्ठब्बम्।
सब्बसोति अनवसेसतो। न हि चतुन्नं अरूपक्खन्धानं एकदेसोपि तत्थ अवस्सिस्सति। विसुद्धत्ताति यथापरिच्छिन्नकाले निरोधितत्ता। उत्तमो विमोक्खो नाम अरियेहेव समापज्जितब्बतो, अरियफलपरियोसानत्ता दिट्ठेव धम्मे निब्बानप्पत्तिभावतो च।
१३०. आदितो पट्ठायाति पठमसमापत्तितो पट्ठाय। याव परियोसाना समापत्ति, ताव। अट्ठत्वाति कत्थचि समापत्तियं अट्ठितो एव, निरन्तरमेव पटिपाटिया, उप्पटिपाटिया च समापज्जतेवाति अत्थो। तेनाह ‘‘इतो चितो च सञ्चरणवसेन वुत्त’’न्ति। इच्छति समापज्जितुम्। तत्थ ‘‘समापज्जति पविसती’’ति समापत्तिसमङ्गीपुग्गलो तं तं पविट्ठो विय होतीति कत्वा वुत्तम्।
द्वीहि भागेहि विमुत्तोति अरूपज्झानेन विक्खम्भनविमोक्खेन, मग्गेन समुच्छेदविमोक्खेनाति द्वीहि विमुच्चनभागेहि, अरूपसमापत्तिया रूपकायतो, मग्गेन नामकायतोति द्वीहि विमुच्चितब्बभागेहि च विमुत्तो। तेनाह ‘‘अरूपसमापत्तिया’’तिआदि । विमुत्तोति हि किलेसेहि विमुत्तो, विमुच्चन्तो च किलेसानं विक्खम्भनसमुच्छिन्दनेहि कायद्वयतो विमुत्तोति अयमेत्थ अत्थो। गाथाय च आकिञ्चञ्ञायतनलाभिनो उपसिवब्राह्मणस्स भगवता ‘‘नामकाया विमुत्तो’’ति उभतोभागविमुत्तो मुनि अक्खातो। तत्थ अत्थं पलेतीति अत्थं गच्छति। न उपेति सङ्खन्ति ‘‘असुकं नाम दिसं गतो’’ति वोहारं न गच्छति। एवं मुनि नामकाया विमुत्तोति एवं अरूपं उपपन्नो सेक्खमुनि पकतिया पुब्बेव रूपकाया विमुत्तो, तत्थ च चतुत्थमग्गं निब्बत्तेत्वा नामकायस्स परिञ्ञातत्ता पुन नामकायापि विमुत्तो। उभतोभागविमुत्तो खीणासवो हुत्वा अनुपादाय परिनिब्बानसङ्खातं अत्थं पलेति न उपेति सङ्खं, ‘‘खत्तियो ब्राह्मणो’’ति एवं आदिकं समञ्ञं न गच्छतीति अत्थो।
‘‘अञ्ञतरतो वुट्ठाया’’ति इदं किं आकासानञ्चायतनादीसु अञ्ञतरलाभीवसेन वुत्तं, उदाहु सब्बारुप्पलाभीवसेनाति यथिच्छसि, तथा होतु, यदि सब्बारुप्पलाभीवसेन वुत्तं, न कोचि विरोधो। अथ तत्थ अञ्ञतरलाभीवसेन वुत्तं, ‘‘यतो खो, आनन्द, भिक्खु इमे अट्ठ विमोक्खे अनुलोमम्पि समापज्जती’’तिआदिवचनेन विरुज्झेय्याति? यस्मा अरूपावचरज्झानेसु एकस्सापि लाभी ‘‘अट्ठविमोक्खलाभी’’ त्वेव वुच्चति अट्ठविमोक्खे एकदेसस्सापि तंनामदानसमत्थतासम्भवतो। अयञ्हि अट्ठविमोक्खसमञ्ञा समुदाये विय तदेकदेसेपि निरुळ्हापत्तिसमञ्ञा वियाति। तेन वुत्तं ‘‘आकासानञ्चायतनादीसु अञ्ञतरतो वुट्ठाया’’ति। ‘‘पञ्चविधो होती’’ति वत्वा छब्बिधतंपिस्स केचि परिकप्पेन्ति, तं तेसं मतिमत्तं, निच्छितोवायं पञ्हो पुब्बाचरियेहीति दस्सेतुं ‘‘केचि पना’’तिआदि वुत्तम्। तत्थ केचीति उत्तरविहारवासिनो, सारसमासाचरिया च। ते हि ‘‘उभतोभागविमुत्तोति उभयभागविमुत्तो समाधिविपस्सनातो’’ति वत्वा रूपावचरसमाधिनापि समाधिपरिपन्थतो विमुत्तिं मञ्ञन्ति। एवं रूपज्झानभागेन, अरूपज्झानभागेन च उभतो विमुत्तोति पायसमानो। ‘‘तादिसमेवा’’ति इमिना यादिसं अरूपावचरज्झानं किलेसविक्खम्भने, तादिसं रूपावचरचतुत्थज्झानं पीति इममत्थं उल्लङ्गेति। तेनाह ‘‘तस्मा’’तिआदि।
उभतोभागविमुत्तपञ्होति उभतोभागविमुत्तस्स छब्बिधतं निस्साय उप्पन्नपञ्हो। वण्णनं निस्सायाति तस्स पदस्स अत्थवचनं निस्साय। चिरेनाति थेरस्स अपरभागे चिरेन कालेन। विनिच्छयन्ति संसयछेदकं सन्निट्ठानं पत्तो। तं पञ्हन्ति तमत्थम्। ञातुं इच्छितो हि अत्थो पञ्हो। न केनचि सुतपुब्बन्ति केनचि किञ्चि न सुतपुब्बं, इदं अत्थजातन्ति अधिप्पायो। किञ्चापि उपेक्खासहगतं, किञ्चापि किलेसे विक्खम्भेतीति पच्चेकं किञ्चापि-सद्दो योजेतब्बो। समुदाचरतीति पवत्तति। तत्थ कारणमाह ‘‘इमे ही’’तिआदिना, तेन रूपावचरभावनतो आरुप्पभावना सविसेसं किलेसे विक्खम्भेति रूपविरागभावनाभावतो , उपरिभावनाभावतो चाति दस्सेतीति। एवञ्च कत्वा अट्ठकथायं आरुप्पभावनानिद्देसे यं वुत्तं ‘‘तस्सेवं तस्मिं निमित्ते पुनप्पुनं चित्तं चारेन्तस्स नीवरणानि विक्खम्भन्ति सति सन्तिट्ठती’’तिआदि, (विसुद्धि॰ १.२८१) तं समत्थतं होतीति। इदं सुत्तन्ति पुग्गलपञ्ञत्तिपाठमाह (पु॰ प॰ निद्देस २७)। सब्बञ्हि बुद्धवचनं अत्थसूचनादिअत्थेन सुत्तन्ति वुत्तो वायमत्थो। यं पन तत्थ वत्तब्बं, तं हेट्ठा वुत्तमेव। अट्ठन्नं विमोक्खानं अनुलोमादितो समापज्जनेन सातिसयं सन्तानस्स अभिसङ्खतत्ता, अट्ठमञ्च उत्तमं विमोक्खं पदट्ठानं कत्वा विपस्सनं वड्ढेत्वा अग्गमग्गाधिगमेन उभतोभागविमुच्चनतो च इमाय उभतोभागविमुत्तिया सब्बसेट्ठता वेदिताति दट्ठब्बा।
महानिदानसुत्तवण्णनाय लीनत्थप्पकासना।